विश्वास-प्रस्तुतिः
न राज्यमर्हामि नृपतिर्वोस्तु शन्तनुः।
तथेत्युक्त्वाभ्यसिञ्च्यंस्ताः प्रजा राज्याय शन्तनुः॥१॥
मूलम्
न राज्यमर्हामि नृपतिर्वोस्तु शन्तनुः।
तथेत्युक्त्वाभ्यसिञ्च्यंस्ताः प्रजा राज्याय शन्तनुः॥१॥
विश्वास-प्रस्तुतिः
ततोभिषेके कौरव्ये वनं देवापिराविशत्।
न ववर्षाथ पर्जन्यो राज्ये द्वादश वै समाः॥२॥
मूलम्
ततोभिषेके कौरव्ये वनं देवापिराविशत्।
न ववर्षाथ पर्जन्यो राज्ये द्वादश वै समाः॥२॥
विश्वास-प्रस्तुतिः
ततोभ्यगच्छद्देवापिं प्रजाभिः सह शन्तनुः।
प्रसादयामास चैनं तस्मिन्धर्मव्यतिक्रमे॥३॥
मूलम्
ततोभ्यगच्छद्देवापिं प्रजाभिः सह शन्तनुः।
प्रसादयामास चैनं तस्मिन्धर्मव्यतिक्रमे॥३॥
विश्वास-प्रस्तुतिः
शिशिक्ष चैनं राज्येन प्रजाभिः सहितस्तदा।
तमुवाचाथ देवापिः प्रह्वं तु प्राञ्जलिस्थितम्॥४॥
मूलम्
शिशिक्ष चैनं राज्येन प्रजाभिः सहितस्तदा।
तमुवाचाथ देवापिः प्रह्वं तु प्राञ्जलिस्थितम्॥४॥
विश्वास-प्रस्तुतिः
न राज्यमहमर्हामि त्वग्दोषोपतेन्द्रियः।
याजयिष्यामि ते राजन् वृष्टिकामेज्यया स्वयम्॥५॥
मूलम्
न राज्यमहमर्हामि त्वग्दोषोपतेन्द्रियः।
याजयिष्यामि ते राजन् वृष्टिकामेज्यया स्वयम्॥५॥
विश्वास-प्रस्तुतिः
ततस्तं तु पुरोधत्त आर्त्विज्याय स शन्तनुः।
स चास्य चक्रे कर्माणि वार्षिकाणि यथाविधि॥६॥
मूलम्
ततस्तं तु पुरोधत्त आर्त्विज्याय स शन्तनुः।
स चास्य चक्रे कर्माणि वार्षिकाणि यथाविधि॥६॥
विश्वास-प्रस्तुतिः
बृहस्पते प्रतीत्यृग्भिर् ईजे चैव बृहस्पतिम् ।
द्वितीययास्य सूक्तस्य बोधिते जातवेदसा ॥ ७ ॥
मूलम्
बृहस्पते प्रतीत्यृग्भिर् ईजे चैव बृहस्पतिम् ।
द्वितीययास्य सूक्तस्य बोधिते जातवेदसा ॥ ७ ॥
विश्वास-प्रस्तुतिः
आस्ये ते द्युमतीं वाचं दधामि स्तुहि देवताः ।
ततः सोऽस्मै ददौ प्रीतो वाचं देवीं तथा च सः ॥ ८ ॥
मूलम्
आस्ये ते द्युमतीं वाचं दधामि स्तुहि देवताः ।
ततः सोऽस्मै ददौ प्रीतो वाचं देवीं तथा च सः ॥ ८ ॥
विश्वास-प्रस्तुतिः
ऋग्भिश्चतसृभिर्देवाञ् जगौ वृष्ट्यर्थमेव तु ।
अग्निं च सूक्तशेषेण कमैन्द्रं सूक्तमुत्तरम् ॥ ९ ॥
मूलम्
ऋग्भिश्चतसृभिर्देवाञ् जगौ वृष्ट्यर्थमेव तु ।
अग्निं च सूक्तशेषेण कमैन्द्रं सूक्तमुत्तरम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
इन्द्र दृह्येति विश्वेषाम् उदित्यृत्विकस्तुतिः परम् ।
शक्तिप्रकाशनेनैषां विनियोगोऽत्र कीर्त्यते ॥ १० ॥
मूलम्
इन्द्र दृह्येति विश्वेषाम् उदित्यृत्विकस्तुतिः परम् ।
शक्तिप्रकाशनेनैषां विनियोगोऽत्र कीर्त्यते ॥ १० ॥
विश्वास-प्रस्तुतिः
प्रेतीतिहाससूक्तं तु मन्यते शाकटायनः ।
यास्को द्रौघणमैन्द्रं वा वैश्वदेवं तु शौनकः ॥ ११ ॥
मूलम्
प्रेतीतिहाससूक्तं तु मन्यते शाकटायनः ।
यास्को द्रौघणमैन्द्रं वा वैश्वदेवं तु शौनकः ॥ ११ ॥
विश्वास-प्रस्तुतिः
आजावनेन भार्म्यश्व इन्द्रासोमौ तु मुद्गलः ।
अजयद्वृषभं युक्त्वा ऐन्द्रं च द्रुघणं रथे ॥ १२ ॥
मूलम्
आजावनेन भार्म्यश्व इन्द्रासोमौ तु मुद्गलः ।
अजयद्वृषभं युक्त्वा ऐन्द्रं च द्रुघणं रथे ॥ १२ ॥
विश्वास-प्रस्तुतिः
युध्यन् संख्ये जयं प्रेप्सुरे ऐन्द्रोऽप्रतिरथो जगौ ।
आशुरैन्द्रमप्वा देवो अमीषामित्यृचि स्तुता ॥ १३ ॥
मूलम्
युध्यन् संख्ये जयं प्रेप्सुरे ऐन्द्रोऽप्रतिरथो जगौ ।
आशुरैन्द्रमप्वा देवो अमीषामित्यृचि स्तुता ॥ १३ ॥
विश्वास-प्रस्तुतिः
चतुर्थी बार्हस्पत्या स्यान् नाकुले च महानिति ।
द्व्रृचस्तु मारुतः प्रेतेत्य् ऐन्द्री वा ब्रह्म यत्परम् ॥ १४ ॥
मूलम्
चतुर्थी बार्हस्पत्या स्यान् नाकुले च महानिति ।
द्व्रृचस्तु मारुतः प्रेतेत्य् ऐन्द्री वा ब्रह्म यत्परम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
तत्रानिरुक्तसूक्तादाव् ऋगेका सूर्यमर्चति ।
घर्मपराश्चतस्रस्तु सवितारमभीति या ॥ १५ ॥
मूलम्
तत्रानिरुक्तसूक्तादाव् ऋगेका सूर्यमर्चति ।
घर्मपराश्चतस्रस्तु सवितारमभीति या ॥ १५ ॥
विश्वास-प्रस्तुतिः
सूक्तशेषस्य षळृचः सूर्यायचन्द्रमसौ सह ।
तुष्टावेन्द्रमसावीति अष्टकोऽस्मात्परेण तु ॥ १६ ॥
मूलम्
सूक्तशेषस्य षळृचः सूर्यायचन्द्रमसौ सह ।
तुष्टावेन्द्रमसावीति अष्टकोऽस्मात्परेण तु ॥ १६ ॥
विश्वास-प्रस्तुतिः
कौत्सः कदा वसो सूक्तं दुर्मित्रो नाम नामतः ।
सुमित्रश्चैव नाम स्याद् गुणार्थमितरत्पदम् ॥ १७ ॥
मूलम्
कौत्सः कदा वसो सूक्तं दुर्मित्रो नाम नामतः ।
सुमित्रश्चैव नाम स्याद् गुणार्थमितरत्पदम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
उवाच भार्या भूतांशं सुतानिच्छसि यावतः ।
तावतो जनयिष्यामि देवता द्वन्द्वश स्तुहि ॥ १९ ॥
मूलम्
उवाच भार्या भूतांशं सुतानिच्छसि यावतः ।
तावतो जनयिष्यामि देवता द्वन्द्वश स्तुहि ॥ १९ ॥
विश्वास-प्रस्तुतिः
तमभ्ययुस्तु सर्वाणि द्वन्द्वानि स्तुतिकाम्यया ।
तान्यवेक्ष्याथ तच्चक्रे नासत्यौ सूक्तभागिनौ ॥ २० ॥
मूलम्
तमभ्ययुस्तु सर्वाणि द्वन्द्वानि स्तुतिकाम्यया ।
तान्यवेक्ष्याथ तच्चक्रे नासत्यौ सूक्तभागिनौ ॥ २० ॥
विश्वास-प्रस्तुतिः
तदेतदन्ततो भावाद् आश्विनं सूक्तमुच्यते ।
न ह्यस्मिन्देवतालिङ्गं प्रागन्त्याद्दृश्यते पदात् ॥२१॥
मूलम्
तदेतदन्ततो भावाद् आश्विनं सूक्तमुच्यते ।
न ह्यस्मिन्देवतालिङ्गं प्रागन्त्याद्दृश्यते पदात् ॥२१॥
विश्वास-प्रस्तुतिः
सूक्तेन तु परेणात्र स्वयमाविरभूदिति ।
आत्मानमेव तुष्टाव प्राजापत्याथ दक्षिणा ॥ २२ ॥
मूलम्
सूक्तेन तु परेणात्र स्वयमाविरभूदिति ।
आत्मानमेव तुष्टाव प्राजापत्याथ दक्षिणा ॥ २२ ॥
विश्वास-प्रस्तुतिः
दातॄनत्र स्तुतानेके दक्षिणानां वदन्ति तु ।
दातृत्वाद्दक्षिणानां च भोजाश्चतसृभि स्तुताः ॥ २३ ॥
मूलम्
दातॄनत्र स्तुतानेके दक्षिणानां वदन्ति तु ।
दातृत्वाद्दक्षिणानां च भोजाश्चतसृभि स्तुताः ॥ २३ ॥
विश्वास-प्रस्तुतिः
असुरा पणयो नाम रसापारनिवासिनः ।
गास्तेऽपजहुरिन्द्रस्य न्यगूहंश्च प्रयत्नतः ॥ २४ ॥
मूलम्
असुरा पणयो नाम रसापारनिवासिनः ।
गास्तेऽपजहुरिन्द्रस्य न्यगूहंश्च प्रयत्नतः ॥ २४ ॥
विश्वास-प्रस्तुतिः
बृहस्पतिस्तथापश्यद् दृष्ट्वेन्द्राय शशंस च ।
प्राहिणोत्तत्र दूत्येऽथ सरमां पाकशासनः ॥ २५ ॥
मूलम्
बृहस्पतिस्तथापश्यद् दृष्ट्वेन्द्राय शशंस च ।
प्राहिणोत्तत्र दूत्येऽथ सरमां पाकशासनः ॥ २५ ॥
विश्वास-प्रस्तुतिः
अथाब्रवीत्तान्सरमा दूत्यैन्द्री विचराम्यहम् ।
युष्मान्व्रजं चान्विष्यन्ती गाश्चैवेन्द्रस्य पृच्छतः ॥ २७ ॥
मूलम्
अथाब्रवीत्तान्सरमा दूत्यैन्द्री विचराम्यहम् ।
युष्मान्व्रजं चान्विष्यन्ती गाश्चैवेन्द्रस्य पृच्छतः ॥ २७ ॥
विश्वास-प्रस्तुतिः
विदितत्वेन्द्रस्य दूतीं ताम् असुराः पापचेतसः ।
ऊचुर्मा सरमे गास्त्वम् इहास्माकं स्वसा भव ॥ २८ ॥
मूलम्
विदितत्वेन्द्रस्य दूतीं ताम् असुराः पापचेतसः ।
ऊचुर्मा सरमे गास्त्वम् इहास्माकं स्वसा भव ॥ २८ ॥
विश्वास-प्रस्तुतिः
विभजामो गवां भागं माहिता ह ततः पुनः ।
सूक्तस्यास्यान्त्यया चर्चा युग्माभिस्त्वेव सर्वदाः ॥२९॥
मूलम्
विभजामो गवां भागं माहिता ह ततः पुनः ।
सूक्तस्यास्यान्त्यया चर्चा युग्माभिस्त्वेव सर्वदाः ॥२९॥
विश्वास-प्रस्तुतिः
साब्रवीन्नाहमिच्छामि स्वसृत्वं वा धनानि वा ।
पिबेयं तु पयस्तासां गवां यास्ता निगूहथ ॥ ३० ॥
मूलम्
साब्रवीन्नाहमिच्छामि स्वसृत्वं वा धनानि वा ।
पिबेयं तु पयस्तासां गवां यास्ता निगूहथ ॥ ३० ॥
विश्वास-प्रस्तुतिः
परं संवननं हृद्यं बलपुष्टिकरं ततः ।
शतयोजनविस्ताराम् अतरत्तां रसां पुनः ॥ ३२ ॥
मूलम्
परं संवननं हृद्यं बलपुष्टिकरं ततः ।
शतयोजनविस्ताराम् अतरत्तां रसां पुनः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
यस्याः पारे परे तेषां पुरमासीत्सुदुर्जयम् ।
पप्रच्छेन्द्रश्च सरमां कच्चिद्गा दृष्टवत्यसि॥३३॥
मूलम्
यस्याः पारे परे तेषां पुरमासीत्सुदुर्जयम् ।
पप्रच्छेन्द्रश्च सरमां कच्चिद्गा दृष्टवत्यसि॥३३॥
विश्वास-प्रस्तुतिः
सा नेति प्रत्युवाचेन्द्रं प्रभावादासुरस्य तु ।
तां जघान पदा क्रुद्धः उद्गिरन्ती पयस्ततः ॥ ३४ ॥
मूलम्
सा नेति प्रत्युवाचेन्द्रं प्रभावादासुरस्य तु ।
तां जघान पदा क्रुद्धः उद्गिरन्ती पयस्ततः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
जगाम सा भयोद्विग्ना पुनरेव पणीन्प्रति ।
पदानुसारिपद्धत्या रथेन हरिवाहनः ॥ ३५ ॥
मूलम्
जगाम सा भयोद्विग्ना पुनरेव पणीन्प्रति ।
पदानुसारिपद्धत्या रथेन हरिवाहनः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
जामदग्नं [४]समिद्धोऽद्य आप्रीसूक्तमतः परम् ।
युगपद्वै व्रजन्तं तं वैरूपा ऋषयस्त्रिभिः ॥ ३७ ॥
मूलम्
जामदग्नं [४]समिद्धोऽद्य आप्रीसूक्तमतः परम् ।
युगपद्वै व्रजन्तं तं वैरूपा ऋषयस्त्रिभिः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
इन्द्रं प्रतिजगुः सूक्तैः पणीन्प्रति [५]मनीषिणः ।
वैश्वदेवं परं सूक्तं [६]घर्मेत्येकेऽत्र तु स्तुतान् ॥ ३८ ॥
मूलम्
इन्द्रं प्रतिजगुः सूक्तैः पणीन्प्रति [५]मनीषिणः ।
वैश्वदेवं परं सूक्तं [६]घर्मेत्येकेऽत्र तु स्तुतान् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
देवानिन्द्रं च मन्यन्ते छन्दांस्यग्निं च मध्यमम् ।
आग्नेयं [७]चित्र इत्येतज् जगादर्षिरुपस्तुतः ॥ ३९ ॥
मूलम्
देवानिन्द्रं च मन्यन्ते छन्दांस्यग्निं च मध्यमम् ।
आग्नेयं [७]चित्र इत्येतज् जगादर्षिरुपस्तुतः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
प्राजापत्यमथाग्नेयं वैन्यमित्यनुपूर्वशः ।
वरुणेन्द्राग्निसोमानाम् इमं न इति संस्तवः ॥ ४१ ॥
मूलम्
प्राजापत्यमथाग्नेयं वैन्यमित्यनुपूर्वशः ।
वरुणेन्द्राग्निसोमानाम् इमं न इति संस्तवः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
चतस्रस्त्वत्र सूक्तादाव् आग्निरात्मस्तवं जगौ ।
स्तुतः सोमस्तु षष्ठ्या च नवम्या च पदैस्त्रिभिः ॥४२॥
मूलम्
चतस्रस्त्वत्र सूक्तादाव् आग्निरात्मस्तवं जगौ ।
स्तुतः सोमस्तु षष्ठ्या च नवम्या च पदैस्त्रिभिः ॥४२॥
विश्वास-प्रस्तुतिः
यां कल्पयन्ति नोऽरयः कृत्यानाशनमात्मनः ।
हिरण्यस्तुतिरायुष्यं नासद्यत्परमेष्ठिनः ॥ ४५ ॥
मूलम्
यां कल्पयन्ति नोऽरयः कृत्यानाशनमात्मनः ।
हिरण्यस्तुतिरायुष्यं नासद्यत्परमेष्ठिनः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
वदन्ति भाववृत्तं तद् यो यज्ञ इति चोत्तरम् ।
अपैन्द्रमत्र त्वाश्विन्यौ चतुर्थी पञ्चमी स्मृते॥४६॥
मूलम्
वदन्ति भाववृत्तं तद् यो यज्ञ इति चोत्तरम् ।
अपैन्द्रमत्र त्वाश्विन्यौ चतुर्थी पञ्चमी स्मृते॥४६॥
विश्वास-प्रस्तुतिः
मैत्रावरुणमीजानं प्रथमायामृचि स्तुताः ।
अर्धर्चे द्यौश्च भूमिश्च अश्विनौ चोत्तरे ततः ॥ ४७ ॥
मूलम्
मैत्रावरुणमीजानं प्रथमायामृचि स्तुताः ।
अर्धर्चे द्यौश्च भूमिश्च अश्विनौ चोत्तरे ततः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
प्रों ष्वैन्द्रे वैश्वदेव्यृक् तु नकिर्देवा मिनीमसि ।
यस्मिन्वृक्ष इति त्वस्मिन् द्युस्थान स्तूयते यमः ॥४८॥
मूलम्
प्रों ष्वैन्द्रे वैश्वदेव्यृक् तु नकिर्देवा मिनीमसि ।
यस्मिन्वृक्ष इति त्वस्मिन् द्युस्थान स्तूयते यमः ॥४८॥
विश्वास-प्रस्तुतिः
केश्यग्निं कैशिनं सूक्तम् उत देवाः परं तु यत् ।
देवानामत्र चाद्या स्याद् वातदेवस्तृचः परः ॥ ४९ ॥
मूलम्
केश्यग्निं कैशिनं सूक्तम् उत देवाः परं तु यत् ।
देवानामत्र चाद्या स्याद् वातदेवस्तृचः परः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
त्रायतां वैश्वदेव्यृक् तु शेषस्त्वब्दैवतः परः ।
स्यादेतद्विश्वभैषज्यं रपसो वा विनाशनम्॥५०॥
मूलम्
त्रायतां वैश्वदेव्यृक् तु शेषस्त्वब्दैवतः परः ।
स्यादेतद्विश्वभैषज्यं रपसो वा विनाशनम्॥५०॥
विश्वास-प्रस्तुतिः
आत्मा स्तुतः परोक्षस्तु गन्धर्वेणोत्तरे तृचे ।
इन्द्रो वैष निपातेन अथवा सूर्य उच्यते ॥ ५२ ॥
मूलम्
आत्मा स्तुतः परोक्षस्तु गन्धर्वेणोत्तरे तृचे ।
इन्द्रो वैष निपातेन अथवा सूर्य उच्यते ॥ ५२ ॥
विश्वास-प्रस्तुतिः
सूक्तेऽस्मिन्देवतास्तिस्र एता एव प्रकीर्तिताः ।
आग्नेयं त्वग्ने तवेति वाग्ने अच्छेति यत्परम् ॥ ५३ ॥
मूलम्
सूक्तेऽस्मिन्देवतास्तिस्र एता एव प्रकीर्तिताः ।
आग्नेयं त्वग्ने तवेति वाग्ने अच्छेति यत्परम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
आग्नेयं वैश्वदेवं च अयमित्यत्र तु द्वृचाः ।
शार्ङ्गाश्चत्वार ऋषयो अग्निमार्चन्पृथक्पृथक् ॥ ५४ ॥
मूलम्
आग्नेयं वैश्वदेवं च अयमित्यत्र तु द्वृचाः ।
शार्ङ्गाश्चत्वार ऋषयो अग्निमार्चन्पृथक्पृथक् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
आश्विनं त्यं चिदित्येतद् अयमैन्द्रं ततः परम् ।
इमां खनामीति सूक्तम् इन्द्राणी यत्स्वयं जगौ ॥५५॥
मूलम्
आश्विनं त्यं चिदित्येतद् अयमैन्द्रं ततः परम् ।
इमां खनामीति सूक्तम् इन्द्राणी यत्स्वयं जगौ ॥५५॥
विश्वास-प्रस्तुतिः
तदौपनिषदं षट्कं भाववृत्तं प्रचक्षते ।
उत्तानपर्णां पाठां तु स्तौति सूक्ते महौषधिम् ॥ ५६ ॥
मूलम्
तदौपनिषदं षट्कं भाववृत्तं प्रचक्षते ।
उत्तानपर्णां पाठां तु स्तौति सूक्ते महौषधिम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
पतिसंवननी त्वन्त्यान्याः सपत्न्यपनोदिकाः ।
अरण्यानीत्यरण्यान्या स्तुतिरैन्द्रे श्रदुत्तरे ॥ ५७ ॥
मूलम्
पतिसंवननी त्वन्त्यान्याः सपत्न्यपनोदिकाः ।
अरण्यानीत्यरण्यान्या स्तुतिरैन्द्रे श्रदुत्तरे ॥ ५७ ॥
विश्वास-प्रस्तुतिः
सावित्रं सविता यन्त्रैः समिद्धश्चित्समिध्यसे ।
आग्नेयं श्रद्धया श्राद्धं मेधासूक्तमतः परम् ॥ ५८ ॥
मूलम्
सावित्रं सविता यन्त्रैः समिद्धश्चित्समिध्यसे ।
आग्नेयं श्रद्धया श्राद्धं मेधासूक्तमतः परम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
आग्नेयमा सूरेत्वेतच् छास ऐन्द्रे ततः परे ।
सोम एकेभ्य इत्येतद् भाववृत्तं प्रचक्षते ॥ ५९ ॥
मूलम्
आग्नेयमा सूरेत्वेतच् छास ऐन्द्रे ततः परे ।
सोम एकेभ्य इत्येतद् भाववृत्तं प्रचक्षते ॥ ५९ ॥
विश्वास-प्रस्तुतिः
यदरायीत्यलक्ष्मीघ्नं तत्र चत्तो इति द्वृचे ।
प्राधान्याद्वा निपाताद्वा स्तूयते ब्रह्मणस्पतिः ॥ ६० ॥
मूलम्
यदरायीत्यलक्ष्मीघ्नं तत्र चत्तो इति द्वृचे ।
प्राधान्याद्वा निपाताद्वा स्तूयते ब्रह्मणस्पतिः ॥ ६० ॥
विश्वास-प्रस्तुतिः
इन्द्रश्चैव यदित्यस्यां विश्वे देवाः परीत्यृचि ।
आग्नेयं चाग्निमित्येतद् वैश्वदेवमिमा नु कम् ॥ ६१ ॥
मूलम्
इन्द्रश्चैव यदित्यस्यां विश्वे देवाः परीत्यृचि ।
आग्नेयं चाग्निमित्येतद् वैश्वदेवमिमा नु कम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
इन्द्रः प्राधान्यतस्त्वत्र विश्वैर्देवैः सह स्तुतः ।
आदित्यैश्च मरुद्भिश्च तथारूपं हि दृश्यते ॥ ६२ ॥
मूलम्
इन्द्रः प्राधान्यतस्त्वत्र विश्वैर्देवैः सह स्तुतः ।
आदित्यैश्च मरुद्भिश्च तथारूपं हि दृश्यते ॥ ६२ ॥
विश्वास-प्रस्तुतिः
सूर्यो न इति सौर्यं तु यत्त्वेतदुदसाविति ।
पौलोमी स्वान्गुणांस्तत्र सपत्नीनां च शंसति ॥ ६३ ॥
मूलम्
सूर्यो न इति सौर्यं तु यत्त्वेतदुदसाविति ।
पौलोमी स्वान्गुणांस्तत्र सपत्नीनां च शंसति ॥ ६३ ॥
विश्वास-प्रस्तुतिः
ऐन्द्रं तीव्रस्य मुञ्चामि भैषज्यं यक्ष्मनाशनम् ।
राजयक्ष्महणं सूक्तं प्राजापत्यं तदुच्यते ॥ ६४ ॥
मूलम्
ऐन्द्रं तीव्रस्य मुञ्चामि भैषज्यं यक्ष्मनाशनम् ।
राजयक्ष्महणं सूक्तं प्राजापत्यं तदुच्यते ॥ ६४ ॥
विश्वास-प्रस्तुतिः
ऐन्द्राग्नं मन्यते यास्क एके लिङ्गोक्तदैवतम् ।
राक्षोघ्नाग्नेयमित्युक्तं यत्त्वेतद्ब्रह्मणेति तु ॥ ६५ ॥
मूलम्
ऐन्द्राग्नं मन्यते यास्क एके लिङ्गोक्तदैवतम् ।
राक्षोघ्नाग्नेयमित्युक्तं यत्त्वेतद्ब्रह्मणेति तु ॥ ६५ ॥
विश्वास-प्रस्तुतिः
स्रवतामपि गर्भाणां दृष्टं तदनुमन्त्रणम् ।
वैन्यं तु वेनस्तत्पश्यद् अक्षीभ्यां यक्ष्मनाशनम् ॥ ६६॥
मूलम्
स्रवतामपि गर्भाणां दृष्टं तदनुमन्त्रणम् ।
वैन्यं तु वेनस्तत्पश्यद् अक्षीभ्यां यक्ष्मनाशनम् ॥ ६६॥
विश्वास-प्रस्तुतिः
दुःस्वप्नघ्नमपेहीति निपातीन्द्रोऽग्निरेव च ।
आसीदृषिर्दीर्घतपाः कपोतो नाम नैर्ऋतः ॥ ६७ ॥
मूलम्
दुःस्वप्नघ्नमपेहीति निपातीन्द्रोऽग्निरेव च ।
आसीदृषिर्दीर्घतपाः कपोतो नाम नैर्ऋतः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
अकरोत्कपोतस्तस्याष्ट्र्याम् अग्निधाने पदं किल ।
स तमात्महितैर्वाक्यैः कपोतं स्तुतवानृषिः ॥ ६८ ॥
मूलम्
अकरोत्कपोतस्तस्याष्ट्र्याम् अग्निधाने पदं किल ।
स तमात्महितैर्वाक्यैः कपोतं स्तुतवानृषिः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
देवा इति तु सूक्तेन प्रायश्चित्तार्थमुच्यते ।
ऋषभं मा सपत्नघ्नं येनेदमिति मानसम् ॥ ६९ ॥
मूलम्
देवा इति तु सूक्तेन प्रायश्चित्तार्थमुच्यते ।
ऋषभं मा सपत्नघ्नं येनेदमिति मानसम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
तुभ्येत्यृषी ददृशतुर् ऐन्द्रं गायिनभार्गवौ ।
वरुणो विधातानुमतिर् धाता सोमो बृहस्पतिः ॥७०॥
मूलम्
तुभ्येत्यृषी ददृशतुर् ऐन्द्रं गायिनभार्गवौ ।
वरुणो विधातानुमतिर् धाता सोमो बृहस्पतिः ॥७०॥
विश्वास-प्रस्तुतिः
षळेता देवतास्तत्र तृतीयायामृचि स्तुताः ।
वातस्येति परेणास्तौद् अनिलः पितरं स्वकम् ॥॥७१॥
मूलम्
षळेता देवतास्तत्र तृतीयायामृचि स्तुताः ।
वातस्येति परेणास्तौद् अनिलः पितरं स्वकम् ॥॥७१॥
विश्वास-प्रस्तुतिः
मयोभूरिति यत्सूक्तम् अपश्यच्छबर ऋषिः ।
नानारूपाः पयस्विन्यो गावस्तत्र तु संस्तुताः ॥ ७२ ॥
मूलम्
मयोभूरिति यत्सूक्तम् अपश्यच्छबर ऋषिः ।
नानारूपाः पयस्विन्यो गावस्तत्र तु संस्तुताः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
विभ्राट् सौर्यं त्वं त्यमैन्द्रम् आ याहीत्युषस स्तुतिः ।
आ त्वा राज्ञेऽभिषिक्ताय द्वे सूक्ते चानुमन्त्रणे ॥७३॥
मूलम्
विभ्राट् सौर्यं त्वं त्यमैन्द्रम् आ याहीत्युषस स्तुतिः ।
आ त्वा राज्ञेऽभिषिक्ताय द्वे सूक्ते चानुमन्त्रणे ॥७३॥
विश्वास-प्रस्तुतिः
प्र व इत्युत्तरं ग्राव्णां ददर्श स्तुतिमार्बुदिः ।
यत्त्वतः परमाग्नेयं तत्रार्भव्यृक् प्र सूनवः ॥ ७४ ॥
मूलम्
प्र व इत्युत्तरं ग्राव्णां ददर्श स्तुतिमार्बुदिः ।
यत्त्वतः परमाग्नेयं तत्रार्भव्यृक् प्र सूनवः ॥ ७४ ॥
विश्वास-प्रस्तुतिः
ऋषिर्जगौ पतंगस्तु पतंगमिति यत्परम् ।
तत्सौर्यमेके मन्यन्ते मायाभेदं तथापरे ॥ ७५ ॥
मूलम्
ऋषिर्जगौ पतंगस्तु पतंगमिति यत्परम् ।
तत्सौर्यमेके मन्यन्ते मायाभेदं तथापरे ॥ ७५ ॥
विश्वास-प्रस्तुतिः
मायाभेदे द्वितीयायां पाक् स्तुतेत्याह शौनकः ।
देवी बिभर्ति मनसा या वाचं विदितां सतीम् ॥७६॥
मूलम्
मायाभेदे द्वितीयायां पाक् स्तुतेत्याह शौनकः ।
देवी बिभर्ति मनसा या वाचं विदितां सतीम् ॥७६॥
विश्वास-प्रस्तुतिः
तयमू षु तार्क्ष्यदैवत्यं सूक्तं स्वस्त्ययनं विदुः ।
उदैन्द्रे वैश्वदेवं तु प्रथश्चेति च यत्परम् ॥ ७७ ॥
मूलम्
तयमू षु तार्क्ष्यदैवत्यं सूक्तं स्वस्त्ययनं विदुः ।
उदैन्द्रे वैश्वदेवं तु प्रथश्चेति च यत्परम् ॥ ७७ ॥
विश्वास-प्रस्तुतिः
आत्मप्रभावमाचख्युस् तत्राद्या ऋषयस्त्रयः ।
रथंतरं यथा स्तोत्रं स्तोत्रं चैव यथा बृहत् ॥ ७८ ॥
मूलम्
आत्मप्रभावमाचख्युस् तत्राद्या ऋषयस्त्रयः ।
रथंतरं यथा स्तोत्रं स्तोत्रं चैव यथा बृहत् ॥ ७८ ॥
विश्वास-प्रस्तुतिः
यथा च संभूतो धर्मः सवितुश्चोपलक्ष्यते ।
बृहस्पतिरिति त्वस्मिन् स्तुतः सूक्ते बृहस्पतिः ॥७९॥
मूलम्
यथा च संभूतो धर्मः सवितुश्चोपलक्ष्यते ।
बृहस्पतिरिति त्वस्मिन् स्तुतः सूक्ते बृहस्पतिः ॥७९॥
विश्वास-प्रस्तुतिः
आशिषो यजमानस्य केचिदेतां स्तुतिं विदुः ।
प्राजापत्यस्य यत्सूक्तम् अपश्यं त्वा प्रजावतः ॥ ८० ॥
मूलम्
आशिषो यजमानस्य केचिदेतां स्तुतिं विदुः ।
प्राजापत्यस्य यत्सूक्तम् अपश्यं त्वा प्रजावतः ॥ ८० ॥
विश्वास-प्रस्तुतिः
प्रत्यृचं देवता स्तौति लिङ्गैरेवात्र लक्षिताः ।
आशिषः पुत्रकामस्य प्रथमा हि वदत्यथ ॥ ८१ ॥
मूलम्
प्रत्यृचं देवता स्तौति लिङ्गैरेवात्र लक्षिताः ।
आशिषः पुत्रकामस्य प्रथमा हि वदत्यथ ॥ ८१ ॥
विश्वास-प्रस्तुतिः
द्वितीया पुत्रकामायास् तृतीयात्मस्तवं त्वृषेः ।
यद्विष्णुरिति सूक्तं तु वैश्वदेवं प्रचक्षते ॥ ८२ ॥
मूलम्
द्वितीया पुत्रकामायास् तृतीयात्मस्तवं त्वृषेः ।
यद्विष्णुरिति सूक्तं तु वैश्वदेवं प्रचक्षते ॥ ८२ ॥
विश्वास-प्रस्तुतिः
तस्मिन्स्वदारगर्भार्थम् ऋषिराशास्त आशिषः ।
परं तु नेजमेषेति गर्भार्थं वा तदुच्यते ॥८३॥
मूलम्
तस्मिन्स्वदारगर्भार्थम् ऋषिराशास्त आशिषः ।
परं तु नेजमेषेति गर्भार्थं वा तदुच्यते ॥८३॥
विश्वास-प्रस्तुतिः
अस्यै मे पुत्रकामायै गर्भमा धेहि यः पुमान् ।
आशिषो योगमेतं हि सर्वर्गर्धेन मन्यते ॥ ८४ ॥
मूलम्
अस्यै मे पुत्रकामायै गर्भमा धेहि यः पुमान् ।
आशिषो योगमेतं हि सर्वर्गर्धेन मन्यते ॥ ८४ ॥
विश्वास-प्रस्तुतिः
एकारमनुकम्पार्थे नाम्नि स्मरति माठरः ।
आख्याते भूतकरणं वाष्कला आव्ययोरिति ॥ ८५ ॥
मूलम्
एकारमनुकम्पार्थे नाम्नि स्मरति माठरः ।
आख्याते भूतकरणं वाष्कला आव्ययोरिति ॥ ८५ ॥
विश्वास-प्रस्तुतिः
माहित्रं यन्महि त्रीणाम् आदित्यानां स्तुतिं विदुः ।
वरुणार्थममित्राणाम् आदित्येष्वितरेषु तु ॥ ८६ ॥
मूलम्
माहित्रं यन्महि त्रीणाम् आदित्यानां स्तुतिं विदुः ।
वरुणार्थममित्राणाम् आदित्येष्वितरेषु तु ॥ ८६ ॥
विश्वास-प्रस्तुतिः
शान्त्यर्थं सूक्तमेतद्धि पावनं चैव वै श्रुतम् ।
यातामपि स्वस्त्ययने दृष्टं तदनुमन्त्रणम् ॥ ८७ ॥
मूलम्
शान्त्यर्थं सूक्तमेतद्धि पावनं चैव वै श्रुतम् ।
यातामपि स्वस्त्ययने दृष्टं तदनुमन्त्रणम् ॥ ८७ ॥
विश्वास-प्रस्तुतिः
उलोऽस्तौत्पितरं वातं वात आग्नेयमुत्तरम् ।
विस्पष्टं जातवेदस्यं प्रेति दाशतयीषु तु ॥ ८८ ॥
मूलम्
उलोऽस्तौत्पितरं वातं वात आग्नेयमुत्तरम् ।
विस्पष्टं जातवेदस्यं प्रेति दाशतयीषु तु ॥ ८८ ॥
विश्वास-प्रस्तुतिः
यत्किञ्चिदन्यत्राग्नेयं जातवेदस्यमुच्यते।
आयं गौरिति यत्सूक्तं सार्पराज्ञा स्वयं जगौ ॥ ८९ ॥
मूलम्
यत्किञ्चिदन्यत्राग्नेयं जातवेदस्यमुच्यते।
आयं गौरिति यत्सूक्तं सार्पराज्ञा स्वयं जगौ ॥ ८९ ॥
विश्वास-प्रस्तुतिः
तस्मात्सा देवता तत्र सर्यूमेके प्रचक्षते ।
मुद्गलः शाकपूणिश्च आचार्यः शाकटायनः ॥ ९० ॥
मूलम्
तस्मात्सा देवता तत्र सर्यूमेके प्रचक्षते ।
मुद्गलः शाकपूणिश्च आचार्यः शाकटायनः ॥ ९० ॥
विश्वास-प्रस्तुतिः
त्रिस्थानाधिष्ठितां वाचं मन्यन्ते प्रत्यृचं स्तुताम् ।
भाववृत्तं परं सूक्तं ददर्शाथाघमर्षणः ॥ ९१ ॥
मूलम्
त्रिस्थानाधिष्ठितां वाचं मन्यन्ते प्रत्यृचं स्तुताम् ।
भाववृत्तं परं सूक्तं ददर्शाथाघमर्षणः ॥ ९१ ॥
विश्वास-प्रस्तुतिः
परं न विद्यते यस्माच् छान्त्यै वा पावनाय वा ।
यथाश्वमेधः ऋतुराट् सर्वरिप्रप्रणोदनः ॥ ९२ ॥
मूलम्
परं न विद्यते यस्माच् छान्त्यै वा पावनाय वा ।
यथाश्वमेधः ऋतुराट् सर्वरिप्रप्रणोदनः ॥ ९२ ॥
विश्वास-प्रस्तुतिः
तथाघमर्षणं ब्रह्म सर्वरिप्रप्रणोदनम् ।
तदादीनीति यच्चातः संज्ञानं ज्ञानसंस्तवः ॥ ९३ ॥
मूलम्
तथाघमर्षणं ब्रह्म सर्वरिप्रप्रणोदनम् ।
तदादीनीति यच्चातः संज्ञानं ज्ञानसंस्तवः ॥ ९३ ॥
विश्वास-प्रस्तुतिः
चतुर्थं यत्तु नैर्हस्त्यं तत्सपत्ननिबर्हणम् ।
संसमित्प्राध्वराणां चेत्य् आग्नेय्यावेव ते स्मृते ॥९४॥
मूलम्
चतुर्थं यत्तु नैर्हस्त्यं तत्सपत्ननिबर्हणम् ।
संसमित्प्राध्वराणां चेत्य् आग्नेय्यावेव ते स्मृते ॥९४॥
विश्वास-प्रस्तुतिः
उशना वरुणश्चेन्द्रश् चाग्निश्च सविता स्तुताः ।
संज्ञाने प्रथमस्यां तु द्वितीयस्यामथाश्विनौ ॥ ९५ ॥
मूलम्
उशना वरुणश्चेन्द्रश् चाग्निश्च सविता स्तुताः ।
संज्ञाने प्रथमस्यां तु द्वितीयस्यामथाश्विनौ ॥ ९५ ॥
विश्वास-प्रस्तुतिः
तृतीया चोत्तमे च द्वे आशिषोऽभिवदन्ति ताः ।
इन्द्रः पूषा सपत्नघ्ने द्वितीयस्यामृचि स्तुतौ ॥ ९६ ॥
मूलम्
तृतीया चोत्तमे च द्वे आशिषोऽभिवदन्ति ताः ।
इन्द्रः पूषा सपत्नघ्ने द्वितीयस्यामृचि स्तुतौ ॥ ९६ ॥
विश्वास-प्रस्तुतिः
देवानामितराः प्रोक्ता आशीर्वादपराश्च याः ।
संसं संज्ञानमित्येते परं संवननं विदुः ॥ ९७ ॥
मूलम्
देवानामितराः प्रोक्ता आशीर्वादपराश्च याः ।
संसं संज्ञानमित्येते परं संवननं विदुः ॥ ९७ ॥
विश्वास-प्रस्तुतिः
महानाम्न्य ऋचो गुह्यास् ता एन्द्र्यश्चैव यो वदेत् ।
सहस्रयुगपर्यन्तम् अहर्ब्राह्मं स राध्यते ॥ ९८ ॥
मूलम्
महानाम्न्य ऋचो गुह्यास् ता एन्द्र्यश्चैव यो वदेत् ।
सहस्रयुगपर्यन्तम् अहर्ब्राह्मं स राध्यते ॥ ९८ ॥
विश्वास-प्रस्तुतिः
पुरीषपदमासां तु प्रथमं स्यात्प्रजापतेः ।
आग्नेयमैन्द्रं वैष्णवं पौष्णं चैव तु पञ्चमम् ॥ १०२ ॥
मूलम्
पुरीषपदमासां तु प्रथमं स्यात्प्रजापतेः ।
आग्नेयमैन्द्रं वैष्णवं पौष्णं चैव तु पञ्चमम् ॥ १०२ ॥
विश्वास-प्रस्तुतिः
अग्नेः प्रयाजानुयाजाः प्रैषा ये च हवींषि च ।
यद्दैवतं हविस्तु स्यात् प्रैषास्तद्दैवताश्च ते ॥ १०३ ॥
मूलम्
अग्नेः प्रयाजानुयाजाः प्रैषा ये च हवींषि च ।
यद्दैवतं हविस्तु स्यात् प्रैषास्तद्दैवताश्च ते ॥ १०३ ॥
विश्वास-प्रस्तुतिः
निविदां निगदानां च स्वैः स्वर्लिङ्गैश्च देवताः ।
निगदेन निगद्यन्ते याश्च कल्पानुगा ऋचः ॥ १०४ ॥
मूलम्
निविदां निगदानां च स्वैः स्वर्लिङ्गैश्च देवताः ।
निगदेन निगद्यन्ते याश्च कल्पानुगा ऋचः ॥ १०४ ॥
विश्वास-प्रस्तुतिः
अग्नेरेव तु गायत्र्य उष्णिहः सवितुः स्मृताः ।
अनुष्टुभस्तु सोमस्य बृहत्यस्तु बृहस्पतेः ॥ १०५ ॥
मूलम्
अग्नेरेव तु गायत्र्य उष्णिहः सवितुः स्मृताः ।
अनुष्टुभस्तु सोमस्य बृहत्यस्तु बृहस्पतेः ॥ १०५ ॥
विश्वास-प्रस्तुतिः
पंक्त्यस्त्रिष्टुभश्चैव विद्यादैन्द्र्यश्च सर्वशः ।
विश्वेषां चैव देवानां जगत्यो यास्तु काश्चन ॥१०६ ॥
मूलम्
पंक्त्यस्त्रिष्टुभश्चैव विद्यादैन्द्र्यश्च सर्वशः ।
विश्वेषां चैव देवानां जगत्यो यास्तु काश्चन ॥१०६ ॥
विश्वास-प्रस्तुतिः
विराजश्चैव मित्रस्य स्वराजो वरुणस्य च ।
इन्द्रस्य निचृतः प्रोक्ता वायोश्च भुरिजः स्मृतः ॥ १०७॥
मूलम्
विराजश्चैव मित्रस्य स्वराजो वरुणस्य च ।
इन्द्रस्य निचृतः प्रोक्ता वायोश्च भुरिजः स्मृतः ॥ १०७॥
विश्वास-प्रस्तुतिः
विषये यस्य वा स्यातां स्यातां वा वायुदेवते ।
यास्त्वतिछन्दसः काश्चित्ताः प्रजापतिदेवताः ॥ १०८॥
मूलम्
विषये यस्य वा स्यातां स्यातां वा वायुदेवते ।
यास्त्वतिछन्दसः काश्चित्ताः प्रजापतिदेवताः ॥ १०८॥
विश्वास-प्रस्तुतिः
विच्छन्दसस्तु वायव्या मन्त्राः पादैश्च ये मिताः ।
पौरुष्यो द्विपदाः सर्वा ब्राह्म्य एकपदाः स्मृताः ॥१०९॥
मूलम्
विच्छन्दसस्तु वायव्या मन्त्राः पादैश्च ये मिताः ।
पौरुष्यो द्विपदाः सर्वा ब्राह्म्य एकपदाः स्मृताः ॥१०९॥
विश्वास-प्रस्तुतिः
समस्ता ऋच आग्नेय्यो वायव्यानि यजूंषि च ।
सौर्याणि चैव सामानि सर्वाणि ब्राह्मणानि च ॥ ११०॥
मूलम्
समस्ता ऋच आग्नेय्यो वायव्यानि यजूंषि च ।
सौर्याणि चैव सामानि सर्वाणि ब्राह्मणानि च ॥ ११०॥
विश्वास-प्रस्तुतिः
वैश्वदेवो वषट्कारो हिंकारो ये यजामहे ।
रूपं वज्रस्य वाक्पूर्वं स्वाहाकारोऽग्निदेवता ॥ १११ ॥
मूलम्
वैश्वदेवो वषट्कारो हिंकारो ये यजामहे ।
रूपं वज्रस्य वाक्पूर्वं स्वाहाकारोऽग्निदेवता ॥ १११ ॥
विश्वास-प्रस्तुतिः
चतुर्थो नासिकाग्रे स्याद् औरसो मन्द्र उच्यते ।
मन्द्रकर्षणसंयुक्तम् अतिस्वारं प्रशंसति ॥ ११३ ॥
मूलम्
चतुर्थो नासिकाग्रे स्याद् औरसो मन्द्र उच्यते ।
मन्द्रकर्षणसंयुक्तम् अतिस्वारं प्रशंसति ॥ ११३ ॥
विश्वास-प्रस्तुतिः
वदन्ति देवताः क्रुष्टं मनुष्याः प्रथमं स्वरम् ।
द्वितीयं पशवः सर्वे गन्धर्वाप्सरसः स्वरम् ॥ ११४ ॥
मूलम्
वदन्ति देवताः क्रुष्टं मनुष्याः प्रथमं स्वरम् ।
द्वितीयं पशवः सर्वे गन्धर्वाप्सरसः स्वरम् ॥ ११४ ॥
विश्वास-प्रस्तुतिः
अण्डजाः पक्षिणः सर्पाश् चतुर्थमुपभुञ्जते ।
मन्द्रं पिशाचा रक्षांसि असुराश्चोपभुञ्जते ॥ ११५ ॥
मूलम्
अण्डजाः पक्षिणः सर्पाश् चतुर्थमुपभुञ्जते ।
मन्द्रं पिशाचा रक्षांसि असुराश्चोपभुञ्जते ॥ ११५ ॥
विश्वास-प्रस्तुतिः
विकर्षेण तु मन्द्रस्य युक्तोऽतिस्वार्य उच्यते ।
स मैत्रावरुणा ज्ञेयो मन्द्रस्थानसमाहितः ॥ १२० ॥
मूलम्
विकर्षेण तु मन्द्रस्य युक्तोऽतिस्वार्य उच्यते ।
स मैत्रावरुणा ज्ञेयो मन्द्रस्थानसमाहितः ॥ १२० ॥
विश्वास-प्रस्तुतिः
सामस्वराणां सप्तानाम् एतो देवा इहोदिताः ।
त्रयाणामितरेषां तु लोकाधिपतयस्त्रयः ॥१२१ ॥
मूलम्
सामस्वराणां सप्तानाम् एतो देवा इहोदिताः ।
त्रयाणामितरेषां तु लोकाधिपतयस्त्रयः ॥१२१ ॥
विश्वास-प्रस्तुतिः
वाग्देवत्योऽथवाग्नेयः थस्तावश्चैव सामसु ।
उद्गीथोपद्रवावैन्द्रौ स्यातां वा वायुदेवतौ ॥ १२२ ॥
मूलम्
वाग्देवत्योऽथवाग्नेयः थस्तावश्चैव सामसु ।
उद्गीथोपद्रवावैन्द्रौ स्यातां वा वायुदेवतौ ॥ १२२ ॥
विश्वास-प्रस्तुतिः
सौर्यः स्यात्प्रतिहारोऽत्र निधनं वैश्वदेवतम् ।
हिङ्कारप्रणवाभ्यां तु पुरस्तादेव कीर्तनात् ॥ १२३ ॥
मूलम्
सौर्यः स्यात्प्रतिहारोऽत्र निधनं वैश्वदेवतम् ।
हिङ्कारप्रणवाभ्यां तु पुरस्तादेव कीर्तनात् ॥ १२३ ॥
विश्वास-प्रस्तुतिः
इति व्यस्तसमस्तानां मन्त्राणामिह दैवतम् ।
देवताविदवेक्षेत प्रयोगे सर्वकर्मणाम् ॥१२४॥
मूलम्
इति व्यस्तसमस्तानां मन्त्राणामिह दैवतम् ।
देवताविदवेक्षेत प्रयोगे सर्वकर्मणाम् ॥१२४॥
विश्वास-प्रस्तुतिः
असुनीतिरिळा चाप्त्या विधातानुमतिर्ह या ।
आङ्गिरोभिः सहैताः स्युर् उक्तमन्त्राश्च देवताः ॥१२६॥
मूलम्
असुनीतिरिळा चाप्त्या विधातानुमतिर्ह या ।
आङ्गिरोभिः सहैताः स्युर् उक्तमन्त्राश्च देवताः ॥१२६॥
विश्वास-प्रस्तुतिः
मन्त्राणां देवताविद्यः प्रयुङ्क्ते कर्म कर्हिचित् ।
जुषन्ते देवतास्तस्य हविर्नादेवताविदः ॥ १३१ ॥
मूलम्
मन्त्राणां देवताविद्यः प्रयुङ्क्ते कर्म कर्हिचित् ।
जुषन्ते देवतास्तस्य हविर्नादेवताविदः ॥ १३१ ॥
विश्वास-प्रस्तुतिः
अविज्ञानप्रदिष्टं हि हविर्नेहेत दैवतम् ।
तस्मान्मनसि संन्यस्य देवतां जुहुयाद्धविः ॥ १३२ ॥
मूलम्
अविज्ञानप्रदिष्टं हि हविर्नेहेत दैवतम् ।
तस्मान्मनसि संन्यस्य देवतां जुहुयाद्धविः ॥ १३२ ॥
विश्वास-प्रस्तुतिः
स्वाध्यायमपि योऽधीते मन्त्रदैवतविच्छुचिः ।
स सत्त्रसदिव स्वर्गे सत्त्रशद्भिरपीड्यते ॥ १३३ ॥
मूलम्
स्वाध्यायमपि योऽधीते मन्त्रदैवतविच्छुचिः ।
स सत्त्रसदिव स्वर्गे सत्त्रशद्भिरपीड्यते ॥ १३३ ॥
विश्वास-प्रस्तुतिः
नियमोऽयं जपे होमे ऋषिश्छन्दोऽथ दैवतम् ।
अन्यथा चेत्प्रयुञ्जानस् तत्फलाच्चात्र हीयते ॥ १३४ ॥
मूलम्
नियमोऽयं जपे होमे ऋषिश्छन्दोऽथ दैवतम् ।
अन्यथा चेत्प्रयुञ्जानस् तत्फलाच्चात्र हीयते ॥ १३४ ॥
विश्वास-प्रस्तुतिः
अविदित्वा ऋषिं छन्दो दैवतं योगमेव च ।
योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ॥ १३६ ॥
मूलम्
अविदित्वा ऋषिं छन्दो दैवतं योगमेव च ।
योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ॥ १३६ ॥
विश्वास-प्रस्तुतिः
अर्थेप्सवः खल्वृषयश् छन्दोभिर्देवताः पुरा ।
अभ्यधावन्निति छन्दो मध्ये त्वाहुर्महर्षयः ॥ १३७ ॥
मूलम्
अर्थेप्सवः खल्वृषयश् छन्दोभिर्देवताः पुरा ।
अभ्यधावन्निति छन्दो मध्ये त्वाहुर्महर्षयः ॥ १३७ ॥
विश्वास-प्रस्तुतिः
ऋषिं तु प्रथमं ब्रूयाद् छन्दस्तु तदनन्तरम् ।
देवतामथ मन्त्राणां कर्मस्वेवमिति श्रुतिः ॥ १३८ ॥
मूलम्
ऋषिं तु प्रथमं ब्रूयाद् छन्दस्तु तदनन्तरम् ।
देवतामथ मन्त्राणां कर्मस्वेवमिति श्रुतिः ॥ १३८ ॥
विश्वास-प्रस्तुतिः
आधारं व्याप्यनाधारं विविच्यात्मानमात्मनि ।
ईक्षमाणो शुभौ संधिम् ऋचोदैवतवित्पठेत् ॥ १३९ ॥
मूलम्
आधारं व्याप्यनाधारं विविच्यात्मानमात्मनि ।
ईक्षमाणो शुभौ संधिम् ऋचोदैवतवित्पठेत् ॥ १३९ ॥
विश्वास-प्रस्तुतिः
स ब्रह्यामृतमत्यन्तं योनिं सद्सतोध्रुवम् ।
महच्चाणु च विश्वेशं विशति ज्योतिरुत्तमम् ॥ १४०॥
मूलम्
स ब्रह्यामृतमत्यन्तं योनिं सद्सतोध्रुवम् ।
महच्चाणु च विश्वेशं विशति ज्योतिरुत्तमम् ॥ १४०॥