+३३ पशुपति-प्रजापति-रॊहिणी

स्थानम् - पञ्चिका ३, अध्याय ३ (आदितः १३), ३३, षड्गुरुशिष्यभाष्यम् अत्र, सायणो ऽत्रएवं मानसतरङ्गिणीकारः।