13 10.13

हरिभ्यां याह्य्‌ अद्रिवः। ऋ०वे० ३.४६.१³; अ०वे० २०.२३.१³
हरिभ्यां याह्य्‌ ओक आ। ऋ०वे० ७.३२.४⁴; सा०वे० १.२९३⁴
हरिभ्यां हर्यताभ्यान्‌। ऋ०वे० ८.६.३६²
हरिभ्यां त्वा। वा०सं० ८.११; का०सं० ४११; शत०ब्रा० ४.४.३.६
हरिभ्यां त्वेन्द्रो देवतां गमयतु। तै०सं० १.६.४.३; का०सं० ५.३, ३२.३
हरिम्‌ अरुषं दिवो अस्य पतिम्‌। ऋ०वे० ९.८९.३²
हरिमाणां यक्ना। तै०सं० ५.७.२३.१;। का०सं०अश्व० १३.१
हरिमाणां च नाशय। ऋ०वे० १.५०.११⁴; तै०ब्रा० ३.७.६.२२⁴; आ०श्रौ०सू० ४.१५.१⁴। (तुल०- अथो अहरितो)
हरिमाणं ते आङ्गेभ्यः। अ०वे० ९.८.९¹
हरिमाणं नि दध्मसि। ऋ०वे० १.५०.१२⁴; अ०वे० १.२२.४⁴; तै०ब्रा० ३.७.६.२३⁴; आप०श्रौ०सू० ४.१५.१⁴
हरिं पवित्रे अद्रुहः। ऋ०वे० ९.१००.७²; सा०वे० २.३६७²
हरिं मृजन्त्य्‌ अरुषो न युज्यते। ऋ०वे० ९.७२.१¹
हरिर्‌ अक्रान्‌ यजतः संयतो मदः। ऋ०वे० ९.६९.३³
हरिर्‌ अन्यस्यां भवति स्वधावान्‌। ऋ०वे० १.९५.१³; वा०सं० ३३.५³; तै०ब्रा० २.७.१२.२³
हरिर्‌ अर्षति धर्णसिः। ऋ०वे० ९.३७.२², ३८.६; सा०वे० २.६२८², ६४३²
हरिर्‌ असि हारियोजनः। वा०सं० ८.११; तै०सं० १.४.२८.१; मै०सं० १.३.३०, ४०.६; का०सं० ४.११; शत०ब्रा० ४.४.३.६; मा०श्रौ०सू० २.५.४.२.
प्रतीकः हरिर्‌ असि। का०श्रौ०सू० १०.८.१; आप०श्रौ०सू० १३.१७.२
हरिर्‌ आनीतः पुरुवारो अप्सु। ऋ०वे० ९.९६.२४³
हरिर्‌ एति कनिक्रदत्‌। ऋ०वे० ९.३३.४³; सा०वे० १.४७१³, २.२१९³; वा०सं० ३३.९०⁴
हरिर्‌ ओपशं कृणुते नभस्‌ पयः। ऋ०वे० ९.७१.१³
हरिर्‌ धृतस्नुः सुदृशीको अर्णवः। ऋ०वे० ९.८६.४५³; सा०वे० २.९६६³
हरिर्‌ निकामो हरिर्‌ आ गभस्त्यः। ऋ०वे० १०.९६.३²; अ०वे० २०.३.३²
हरिर्‌ मित्रस्य सदनेषु सीदति। ऋ०वे० ९.८६.११³; सा०वे० २.३८२³
हरिर्‌ वनेषु सीदति। ऋ०वे० ९.७.६²; सा०वे० २.४८३²
हरिर्‌ वाजम्‌ अचिक्रदत्‌। ऋ०वे० ९.६७.४³
हरिर्‌ वाजाया मृज्यते। ऋ०वे० ९.३.३³; सा०वे० २.६१०³
हरिव आगछ। श०ब्रा० १.१.१२; श०ब्रा० ३.३.४.१८; तै०आ० १.१२.३; ला०श्रौ०सू० १.३.१
हरिवँ इत्यादिः देखें-हरिवाँ इत्यादि।
हरिवतस्ते हारियोजनस्य स्तुतस्तोमस्य शस्तोक्थस्येष्ट्‌यजुषो यो भक्षो गोसनिर्‌ अश्वसनिस्‌ तस्य त उपहूतस्योपहूतो भक्षयामि। आ०श्रौ०सू० ६.१२.२.
(देखें- हारियोजनस्य)
हरिवते हर्यश्वाय धानाः। ऋ०वे० ३.५२.७²
हरिवतो ग्रहम्‌ ऋध्यासम्‌ (मै०सं० हरिवतो हारियोजनस्य
हरिवन्तं ग्रहं राध्यासम्‌)। मै०सं० १.३.३०, ४.७; का०सं० ४.११
हरिवर्पसं गिरः। तै०ब्रा० २.४.३.११³, ३.७.९.६³; आप०श्रौ०सू० १४.२.१३³
हरिवाँ (मै०सं० हरिवँ) इन्द्रो धाना अत्तु। मै०सं० ३.१०.६, १३७.१४; का०सं० २९.१; ऐ०ब्रा० २.२४.५
हरिवान्‌ सुतानाम्‌ सखा। सा०वे० १.२२६³; शां०श्रौ०सू० ७.१.१३³
हरिवान्‌ हर्योः स्थाता। मै०सं० १.३.३०, ४०.६. (देखें- हर्यो स्थाता)
हरिश्‌चन्द्रो मरुद्गणः। ऋ०वे० ९.६६.२६³; सा०वे० २.६६१³
हरिश्मशारुर्‌ हरिकेश आयसः। ऋ०वे० १०.९६.८¹; अ०वे० २०.१३.३¹
हरिश्मश्रुं न वर्मणा धनर्चिम्‌। सा०वे० १.७४⁴। (देखें- हिर्‌श्मश्रुं)
हरिस्‌ तुञ्ञान आयुधा। ऋ०वे० ९.५७.२³; सा०वे० २.१११२³
हरिः सन्‌ योनिम्‌ आसदत्‌ (सा०वे० दः)। ऋ०वे० ९.१९.३³; सा०वे० २.३५०³
हरिः सुपर्णो दिवम्‌ आरुहोऽर्चिषा। अ०वे० १९.६५.१¹
हरिः सृजानः पथ्याम्‌ ऋतस्य। ऋ०वे० ९.९५.२¹
हरिः सृजानो अत्यो न सत्वभिः। ऋ०वे० ९७६१³; सा०वे० १.५५८³, २.५७८³
हरी अन्यस्य पीपयन्त वाजैः। ऋ०वे० १.१८१.५³
हरी अन्यस्य संभृता। ऋ०वे० ६५७.३²
हरी इन्द्र परावतः। ऋ०वे० ८.३.१७²; सा०वे० १.३०१²
हरी इन्द्र प्रतद्वसू (प़ढें- प्रथद्‌) अभि स्वर। ऋ०वे० ८.१३.२७³; नि० ६.२१
हरी इन्द्रस्य नि चिकाय कः स्वित्‌। ऋ०वे० १०.११४.९⁴
हरी इन्द्रो युयोजते। ऋ०वे० ८.७०.७⁴
हरी इवान्धांसि बप्सता। ऋ०वे० १२८.७³; नि० ९.३६³
हरी इहोपवक्षतः। ऋ०वे० १.१६.२²; तै०ब्रा० २४.३.१०²
हरी ऋक्षस्य सूनवि। ऋ०वे० ८.६८.१५²
हरी गृभ्णे सुमद्रथा। ऋ०वे० ८.४५.३९²
हरी च युक्ता सुध्रा ददाति। ऋ०वे० ५.२७.२²
हरीणां रथ्यं (सा०वे० रथां) विवर्तानाम्‌। ऋ०वे० १०.२३.१²; सा०वे० १.३३४²
हरीणां नितोशना। ऋ०वे० ८.२५.२३²
हरी त इन्द्र श्मश्रूणि। आ०सं० ४.९¹
हरी ते युञ्जि पृषस्ती अभूताम्‌। ऋ०वे० १.१६२.२१³; वा०सं० २५.४४³,। तै०सं० ४.६.९.४³;। का०सं०अश्व० ६.५³
हरी नु कं रथ इन्द्रस्य योजम्‌। ऋ०वे० २.१८.३¹
हरी नु त इन्द्र वाजयन्ता। ऋ०वे० २.११.७¹
हरी न्व्‌ अस्य या वने विदे वसु। ऋ०वे० १०.२३.२¹
हरी मयूर शेप्या। ऋ०वे० ८.१.२५²; सा०वे० २.७४२²
हरी यद्‌ इन्द्र यछसे। ऋ०वे० १.८४.६²; सा०वे० २.३००²
हरी यम्‌ अस्य वहतो वि सूरिभिः। ऋ०वे० १०.२३.३²; अ०वे० २०.७३.४²
हरी यस्य प्रसक्षिणा। ऋ०वे० ८.१३.१०²
हरी यस्य सुयुजा विव्रता वेः। ऋ०वे० १०.१०५.२¹
हरी रथस्य धूर्ष्व्‌ आ युनज्मि। ऋ०वे० ३.३५.२²
हरी रथे सुधुरा योगे अर्वाक्‌। ऋ०वे० ५.४३.५³
हरी विपक्षसा रथे। ऋ०वे० १.६.२²; अ०वे० २०.२६.५², ४७.११², ६९१०²; सा०वे० २.८१९²; वा०सं० २३६²; तै०सं० ७.४.२०.१²; मै०सं०
३.१६.३², १८५६;। का०सं०अश्व० ४९²। प्रतीकः हरी विपक्षसा। तै०ब्रा० ३.९.४.२
हरी सखाया सधमाद आशू। ऋ०वे० ३.३५.४²; अ०वे० २०.८६.१²
हरी सखाया सुधुरा स्वङ्गा। ऋ०वे० ३.४३.४²
हरी समत्सु शत्रवः। ऋ०वे० १.५.४²; अ०वे० २०.६९.२²
हरी स्थ हर्योर्‌ धानाः सहसोमाः। तै०सं० १.४.२८.१. प्रतीकः हरी
स्थ हर्योर्‌ धानाः। आ०श्रौ०सू० १३.१७.३. (देखें- हर्योर्‌ धाना, तथा हर्योस्‌ स्थ)
हरी हिरण्यकेश्या। ऋ०वे० ८.३२.२९², ९३.२४²
हरेर्‌ हंसस्य पततः स्वर्गम्‌। अ०वे० १०.८१८²; १३.२.३८², ३.१४²
हरेश्‌ चन्द्रा असृक्षत। ऋ०वे० ९.६६.२५²; सा०वे० २.६६०²; पं०वि०ब्रा० १५.३.१, २
हरे सृजान आशिरम्‌। ऋ०वे० ९.६४.१४³; सा०वे० २.१९२³
हर्यतं भूरिचक्षसम्‌। ऋ०वे० ९.२६.५³
हर्यतस्य निधान्यम्‌। ऋ०वे० ८.७२.१८²
हर्यन्न्‌ उषसम्‌ अर्चयः। ऋ०वे० ३.४४.२¹
हर्यन्‌ यज्ञम्‌ सधमादो दशोणिम्‌। ऋ०वे० १०.९६.१२⁴; अ०वे० २०.३२.२⁴
हर्यश्वं सत्पतिम्‌ चर्षणीसहम्‌। ऋ०वे० ८.२१.१०¹; अ०वे० २०.१४.४¹, ६२.४¹
हर्यश्वाय गायत। ऋ०वे० ७.३१.१²; सा०वे० १.१५६²; २.६६²
हर्यश्वाय बर्हया सम्‌ आपीन्‌। ऋ०वे० ७.३१.१२³; सा०वे० २.११४५³
हर्यश्वाय भरता सजोषाः। तै०ब्रा० २.५.८.३²; शां०श्रौ०सू० ३.१८.१५²; आप०श्रौ०सू० .८.२०.५²
हर्यश्वो हरितं धत्त आयुधम्‌। ऋ०वे० ३.४४.४³
हर्योर्‌ धाना स्थ (मै०सं०। मा०श्रौ०सू० हरिवतीः) सहसोमा इन्द्राय। वा०सं० ८.११; मै०सं० १.३.३, ४.८; शत०ब्रा० ४.४.३.७. प्रतीकः हर्योर्‌ धाना
हरिवतीः। मा०श्रौ०सू० २.५.४.३; हर्योर्‌ धूनाः। का०श्रौ०सू० १०.८.२. (देखें नीचे- हरी स्थ)
हर्योर्‌ युञ्जन्ति दक्षिणम्‌। अ०वे० २०.१२८.१६²
हर्योष्‌ ट्‌वा वाराभ्याम्‌ उत्पुनामि। मा०श्रौ०सू० १.२.३.१२
हर्यो (का०सं० योस्‌) स्थाता। तै०सं० १.४.२८.१; का०सं० ४.११; शां०श्रौ०सू० ८.१७.१. (देखें- हरिवान्‌ हर्योः)
हर्योस्‌ स्थ हरिवतो धानास्‌ सहसोमा इन्द्रस्य। का०सं० ४.११. (देखें नीचे- हरी स्थ)
हर्योस्‌ स्थाताः देखें-पूर्व का एक।
हर्षमाणासो धृषिता (तै०ब्रा० धृषता) मरुत्वः। ऋ०वे० १०.८४.१²; तै०ब्रा० २.४.११०²; नि० १०.३०⁴। (देखें- अगला)
हर्षमाणा हृषितासो मरुत्वन्‌। अ०वे० ४.३१.१²। (देखें- पूर्व का)
हर्षस्व हन्तवे शूर शत्रून्‌। ऋ०वे० १०. ११२.१³
हर्षमन्तः शूरसातौ। ऋ०वे० ८.१६.४³
हलीक्ष्णात्‌ पार्श्वाभ्याम्‌। अ०वे० २.३३.३²
हलीक्ष्णान्‌ पापवातेन। तै०सं० ५.७.२३.१;। का०सं०अश्व० १३.१३
हव एषाम्‌ असुरो नक्षत द्याम्‌। ऋ०वे० १०.७४.२¹
हवं विप्रस्य मावतः। ऋ०वे० १.१७.२²
हवते वाजिनीवसू। ऋ०वे० ८.८५.३²
हवनश्रुन्‌ नो रुद्रेह बोधि। ऋ०वे० २.३३.१५³। (देखें- हावन०)
हवं त इन्द्र महिमा व्य्‌ आनट्‌। ऋ०वे० ७.२८.२¹
हवन्त इन्द्रोतयः। ऋ०वे० ८.६६.१२²
हवन्त उ त्वा हव्यं विवाचि। ऋ०वे० ७.३०.२¹
हवन्ते चर्षणयः शूरसातौ। ऋ०वे० ६.३३.२²
हवन्तेऽवसे त्वा। ऋ०वे० १.४५.५⁴
हवन्ते वाजसातये। ऋ०वे० ५.३५.६⁴, ८.६.३७³, ३४.४²। (तुल०- हुवेम इत्यादि। तथा हुवेय इत्यादि)
हवन्ते विक्षु जन्तवः। ऋ०वे० १.४५.६²; वा०सं० १५.३१²; तै०सं० ४.४.४.३²; मै०सं० २.१३.७², १५६.१२; का०सं० ३९.१४²
हवं देवा अस्य मोप गुः। अ०वे० ५.८.३⁴
हवम्‌ देवी जुजुषाणा घृताची। ऋ०वे० ५.४३.११³; तै०सं० १.८.२२.२³; मै०सं० ४.१०.१³, १४२.१०; का०सं० ४.१६³
हवम्‌ न परि वर्जति। ऋ०वे० ८.१.२७⁴
हवम्‌ अद्या च मृडय (वा०सं०(का०) मृलय)। ऋ०वे० १.२५.१९²; सा०वे० २.९३५²; वा०सं० २१.१²; वा०सं०का० २३.१²; तै०सं० २.१.११.६²;
मै०सं० ४.१०.२², १४६.८, ४.१४.१७², २४६.१; का०सं० ४.१६²; आप०मं०पा० १.४.१२²
हवा इद्‌ अर्यो अभितः सम्‌ आयन्‌। ऋ०वे० १०.२७.८³; वैता०सू० ३८.५³
हवामह इन्द्रं वज्रबाहुम्‌। ऋ०वे० ४.३९.४⁴
हवामहे। शत०ब्रा० १.७.२.१७
हवामहे अश्विना नाधमानाः। ऋ०वे० १.११८. १०²।
हवामहे जनेभ्यः। ऋ०वे० १.७.१²; अ०वे० २०.३९.१², ७.१६²; सा०वे० २.९७²; तै०सं० १.६.१२.१²; मै०सं० ४.११.४², १७.७; का०सं० ८.१७²;
ऐ०ब्रा० ६.६.३; गो०ब्रा० २.५.१२
हवामहे तनये गोष्व्‌ अप्सु। ऋ०वे० ६.१९.१२⁴
हवामहे त्वा वयम्‌ (सा०वे० छो़डता है व्यम्‌) ऋ०वे० १.१३०.१⁴; सा०वे० १.४५९⁴
हवामहे त्वा सुत इन्द्र सोमे। ऋ०वे० १.१७७२⁴
हवामहे त्वोपगन्तवा उ। ऋ०वे० १०.१६.५²; अ०वे० २०.९६५²; तै०ब्रा० २५८१२²
हवामहे परि शक्रं सुताँ उप। ऋ०वे० १०.१६७.२²
हवामहे वां वृषणा सुवृक्तिभिः। ऋ०वे० ७.८३.९³
हवामहे सधमादेषु करवः। अ०वे० ७.७३.१⁴,। आ०श्रौ०सू० ४.७.४⁴; आ०श्रौ०सू० ४.७.४⁴; शां०श्रौ०सू० ५.१०.८⁴
हविः कृण्वन्तः इत्यादिः (देखें-हविष्‌ इत्यादि)
हविःपुरोडाशम्‌ स्रुचो यज्ञायुधानि। अ०वे० १८.४.२²
हविर्‌ अग्ने वीहि। ऐ०ब्रा० २.२४११; कौ०ब्रा० १३.३; आ०श्रौ०सू० ५.४.७; शां०श्रौ०सू० ७.१.८
हविर्‌ अजुषत जविर्‌ अजुषत। कौ०ब्रा० ३.८
हविर्‌ अत्तुं सुप्रजसः सुवीराः। अ०वे० १८.४.६३⁴; हि०गृ०सू० २.१३.२⁴
हविर्‌ असि वैश्वानरं वैश्वदेवम्‌ उत्‌पूतशुष्मं सत्योजाः। तै०सं० १.६.१.१. प्रतीकः हविर्‌ असि। आप०श्रौ०सू० १२.२८.११. (देखें- अगला एक
छो़डकर)
हविर्‌ असि वैश्वानरम्‌ अनाधृष्टम्‌ देवानाम्‌ ओजोऽनभिशस्त्य्‌ अभिशस्तिपा अनभिशस्तेन्यम्‌। ला०श्रौ०सू० ५.६.६. (तुल०- अनाधृष्टम्‌ असि)
हविर्‌ असि वैश्वानरम्‌ उन्नीतशुष्मं सत्योजाः। मै०सं० १.१.११, ६.१५; का०सं० १.१०. प्रतीकः हविर्‌ असि वैश्वानरम्‌। मै०सं० ४.१.१२, १५.१२.
(देखें- पूर्व का एक छो़डकर)
हविर्‌ आवृषायस्व। शत०ब्रा० १.७.२.१७
हविर्‌ आसं जुहोतन। तै०ब्रा० ३.१.१.१⁴
हविर्‌ इन्द्रे वयो दधुः। वा०सं० २१.२३⁴ऽ२८⁴; मै०सं० ३.११.१२⁴(षष्ठांश); १५९.२, ४,६,८, १०, १२; का०सं० ३८.११⁴(षष्ठांश); तै०ब्रा० २.६.१९.१²
(द्वितीयांश) (चतुर्थांश)
हविर्‌ उपावहृतः। का०सं० ३४.१५; वैता०सू० १६.५
हविर्‌ ओजो यजुर्‌ बलम्‌। अ०वे० ७.५४.२²
हविर्‌ जुषस्व। शत०ब्रा० १.७.२.१७
हविर्‌ जुषाणः सपत्नाँ अभिभूर्‌ असि। तै०ब्रा० २४.७.११³
हविर्‌ देवानाम्‌। तै०सं० १.६.१.३. (देखें- हव्यं इत्यादि)
हविर्‌ देवानाम्‌ असि। आ०श्रौ०सू० ६.७.२
हविर्धानं यद्‌ अश्विना। वा०सं० १९.१८¹
हविर्धानम्‌ अग्निशालम्‌। अ०वे० ९३.७¹
हविर्धानम्‌ अन्तरा सूर्यं च। अ०वे० ७.१०९.३², १४.२.३४²
हविर्धानाभ्यां प्रवर्त्यमाभ्याम्‌ (ऐ०ब्रा० प्रोह्यमाणाभ्याम्‌) अनुब्रूहि (शां०श्रौ०सू० छो़डता है अनुब्रूहि)। ऐ०ब्रा० १.२९.१; शत०ब्रा० ३.५.३.१६;
शां०श्रौ०सू० ५.१३.२; आप०श्रौ०सू० ११.६.१०; मा०श्रौ०सू० २.२.२१६
हविर्‌ नो देव विहवे जुषस्व। मै०सं० ४.१४.१⁴, २१५१४; तै०ब्रा० २.८.१.३⁴
हविर्‌ भरन्त्य्‌ अग्नये घृताची। ऋ०वे० ३.६.१⁴; मै०सं० ४.१४.३⁴, २१८.१२; तै०ब्रा० २.८.२.५⁴
हविर्‌ भरन्त्य्‌ अमृतम्‌ घृतश्चुतः। ऋ०वे० ९.७४.६⁴
हविर्भिर्‌ एके स्वर्‌ इतः सचन्ते। ऋ० खि० १०.१६१¹; नि० १.११¹
हविर्भिः शुक्रशोचिषे नमस्विनः। ऋ०वे० ७.१४.१³
हविर्मथीनाम्‌ अभ्य्‌ आविवास्ताम्‌। ऋ०वे० ७.१०४.२१²; अ०वे० ८.४.२१²
हविर्यज्ञाः सप्त तथैकविंशतिह्‌। गो०ब्रा० १.५.२५⁴
हविर्‌ विश्व आजुहवुस्‌ तनूपाः। ऋ०वे० १०.८८.७⁴
हविर्‌ हविष्मो महि सद्म दैव्यम्‌। ऋ०वे० ९.८३.५¹; ऐ०ब्रा० १.२२.१२; कौ०ब्रा० ८.७। आ०श्रौ०सू० ४.७.५. प्रतीकः हविर्‌ हविष्मः। शां०श्रौ०सू०
५ १०.२७
हविर्‌ हविष्षु वन्द्यः (सा०वे० हविःषु वन्द्युः)। ऋ०वे० ९.७.२³। सा०वे० २.४७९³
हविषा जारो अपाम्‌। ऋ०वे० १.४६.४¹; नि० ५.२४¹. (तुल०- बृहदा० ३.११२ (ब)
हविषां त्वा जुष्टम्‌ प्रोक्षामि। कौ०सू० २.२४
हविषा यज्ञ (तै०ब्रा० यज्ञम्‌) इन्द्रियम्‌ (वा०सं० यैः)। वा०सं० २०.६९⁴; मै०सं० ३.११.४⁴, १४५.६; का०सं० ३८.९⁴; तै०ब्रा० २.६.१३.२⁴
हविषा वर्धयामसि। तै०ब्रा० २.८.८.८⁴
हविषवि भजमानो ना आभाक्‌। मै०सं० ४.१४.१५¹, २४२.६
हविषेन्द्रं सरस्वती। वा०सं० २०.७३³; मै०सं० ३.११.४³, १४६.६; का०सं० ३८९³; तै०ब्रा० २.६.१३.३³
हविषेन्द्रम्‌ अवर्धयन्‌। वा०सं० २०.६८²; मै०सं० ३.११.४², १४५.३; का०सं० ३८.९²; तै०ब्रा० २.६१३.१²
हविषेन्द्रं भिषज्यतः। वा०सं० २८.७²; तै०ब्रा० २.६.७²
हविषोऽस्य नवस्य नः। तै०ब्रा० २.४.८.५³
हविष्‌ कृणुध्वम्‌ आ गमत्‌। ऋ०वे० ८.७२.१¹
हविष्‌ कृणुष्व सुभगो यथाससि। ऋ०वे० २.२६.२³
हविष्‌ (हि०गृ०सू० मा०गृ०सू० विः) म्‌कृण्वन्तः परिवत्सरीणम्‌ (मा०श्रौ०सू० रीयम्‌)। अ०वे० ३.१०.५²; सा०मं०ब्रा० २.२.१३²; आप०मं०पा०
२.२०.३४²; हि०गृ०सू० २.१२.४²; मा०श्रौ०सू० २.८.४²
हविष्कृण्वन्तम्‌ सचसे स्वस्तये। ऋ०वे० ५.२८.२²
हविष्कृतो यज्ञिया यज्ञकामाः। अ०वे० ७.२८.१³
हविष्कृतो वहतु हव्यम्‌ अग्निः। अ०वे० १९.४.१⁴
हविष्कृद्‌ आगहि। आ०श्रौ०सू० १.१९.९; मा०श्रौ०सू० १.२.२.१५
हविष्कृद्‌ आद्रव (कौशि० आद्रवेहि)। शत०ब्रा० १.१४.१२; आ०श्रौ०सू० १.१९.९; मा०श्रौ०सू० १.२.२.१५; कौ०सू० २.६
हविष्कृद्‌ आधव। शत०ब्रा० १.१४.१२; आ०श्रौ०सू० १.१९.९
हविष्कृद्‌ एहि। वा०सं० १.१५ (तृतीयांश); मै०सं० १.४.१० (द्वितीयांश), ५८.१०, ३.१६, ८८; का०सं० ३१.४; शत०ब्रा० १.१.४.११ (द्वितीयांश)
१२; तै०ब्रा० ३.२.५.८; का०श्रौ०सू० २.४.१३; आ०श्रौ०सू० १.१९.८.९; मा०श्रौ०सू० १.२.२१५. (हविष्कृत्ऽर्मल की तरह निर्देशित)। कौ०ब्रा० ६१३; गो०ब्रा० २.१.१; शत०ब्रा० ७.२.२.१, ३.१. ४; वैता०सू० २.२; आ०श्रौ०सू० ७.२२.५, १०.३०१४, १६.१७.३, ६ १९.२०.१०; कौशि० २.६; आ०य०परि० ४३
हविष्‌ ट्‌वा सन्तम्‌ हविषा यजाम। ऋ०वे० १.१२४.६⁴
हविष्पतये स्वाहा। ष०वि०ब्रा० ५७; ऐ०ब्रा० ७
हविष्‌ पान्तम्‌ अजरम्‌ स्वर्विदि। ऋ०वे० १०.८८.१¹; ऐ०ब्रा० ५८११; कौ०ब्रा० २३.३; नि० ७२५¹.प्रतीकः हविष्‌ पान्तम्‌। आ०श्रौ०सू० ८.८.६:।
शां०श्रौ०सू० १०६.१९; तुल०- बृहदा० ७.१४२. (हविष्‌ऽपान्तीत की तरह निर्देशित (जांचें- सूक्त)। वा०ध०सू० २६७; मा०ध०शा० ११२५२; ल०अ०सं० २६; नि० ७२३२४; ऋ०वि० ३२५.२.३.५
हविष्मँ इत्यादि।: देखें-हविष्माँ इत्यादि।
हविष्मता नासत्या रथेन। आ०श्रौ०सू० ६५.२४³
हविष्मता मनसा यज्ञियेन। ऋ०वे० ७.६७.१²
हविष्मतीर्‌ इमा आपः। वा०सं० ६.२३¹; तै०सं० १.३.१२.१¹, ६.४.२.४; मै०सं० १.३.१¹, २८१३, ४.५.१, ६३.२; का०सं० ३.९¹; शत०ब्रा०
३.९.२.१०; मा०श्रौ०सू० २.२.५१४; बृ०पा०सं० २.१३४. प्रतीकाः हविष्मतीर्‌। मा०श्रौ०सू० १.५.४; हविष्मतीः। का०श्रौ०सू० ८.९.१०
हविष्मते मनरे शर्म यंसत्‌। ऋ०वे० ५.२.१२³
हविष्मतो मरुतो वन्दते गीः। ऋ०वे० १.१७३.१२⁴; वा०सं० ३.४६⁴; तै०सं० १.८.३.१⁴; मै०सं० १.१०.२⁴, १४१.३; का०सं० ९.४⁴; शत०ब्रा० २.५.२.२८⁴
हविष्मद्भिर्‌ मनुष्येभिर्‌ अग्निः। ऋ०वे० ३.२९.२⁴; सा०वे० १.७९⁴; कठ०उ० २.४.८⁴
हविष्मन्त ईडते सप्त वाजिनम्‌। ऋ०वे० १०.१२२.४²
हविष्मन्त उशिजे ये च मर्ताः। ऋ०वे० १.६०.२²
हविष्मन्तं हि गछथः। ऋ०वे० ८.९.६⁴; अ०वे० २०.१४०.१⁴
हविष्मन्तम तरणिम्‌ भोजम्‌ अछ। ऋ०वे० ४.४५.७⁴
हविष्मन्तम्‌ मा वर्धय ज्येष्ठतातये। अ०वे० ६.३९.१⁴
हविष्मन्तस्‌ तम्‌ ईडते। ऋ०वे० ३.१३.२³
हविष्मन्तः सदम्‌ इत्‌ त्वा हवामहे। ऋ०वे० १.१४.८⁴; वा०सं० १६.१६⁴; श्वे०उप० ४२२⁴; सा०मं०ब्रा० २.१.८⁴; (देखें- हविष्मन्तो नमसा) हविष्मन्तः सदम्‌ इन्‌ मानुषासः। ऋ०वे० ७.११.२²; तै०ब्रा० ३.६८२²
हविष्मन्तो अनुषत्यं स्वर्विदम्‌। ऋ०वे० ३.२६.१²
हविष्मन्तो अरंकृतः। ऋ०वे० १.१४५³, ८५.१७²
हविष्मन्तो घृताच्या। ऋ०वे० ३.२७.१²; मै०सं० १.६.१², ८४.१४; शत०ब्रा० १.४.१.९.१०.२१; तै०ब्रा० ३.५२.१²। तुल०- अर्धमासा हविष्मन्तः
हविष्मन्तो जरामहे। ऋ०वे० ३.४१.७²,। अ०वे० २०.२३.७²
हविष्मन्तो नमसा विधेम ते। तै०सं० ३.४.११.३⁴, ४.५.१०.३⁴; मै०सं० ४.१२.६⁴, १९७.१७; का०सं० २३.१२⁴; तै०आ० (आ०) १०.५३⁴। (देखें-
हविष्मन्तः सदम्‌ इत्‌, तथा जांचें- हविष्मन्तो विधेन)
हविष्मन्तो न यज्ञा विजानुषः। ऋ०वे० १०.७७.१²
हविष्मन्तो मनवो वृक्तबर्हिषः। ऋ०वे० १०.९१.९⁴
हविष्मन्तो मनुष्यासो अग्निम्‌। ऋ०वे० १०.७०. ३²
हविष्मन्तो विधेम ते। ऋ०वे० १.३६.२²। (तुल०- हविष्मन्तो नमसा)
हविष्माँ (मै०सं० मँ) अस्तु सूर्यः। वा०सं० ६.२३⁴; तै०सं० १.३.२१.१⁴, ६.४.२.४; मै०सं० १.३१⁴, २८१४; का०सं० ३.९⁴; शत०ब्रा० ३.९.२.१२
हविष्माँ (मै०सं०। मा०श्रौ०सू० मँ) आविवासति। ऋ०वे० १.१२.९²; सा०वे० २.१९६²; वा०सं० ६२३²; तै०सं० १.३.१२.१; मै०सं० १.३.१³,
२८१४; का०सं० ३९³; श०ब्रा० ३९.२.१०; आप०श्रौ०सू० ९१.११²; मा०श्रौ०सू० ३.३.३²
हविष्मान्‌ अस्तु इत्यादि।: (देखें- हविष्माँ अस्तु इत्यादि)
हविष्मान्‌ देवो अध्वरः। वा०सं० ६२३³; तै०सं० १३१२.१²; मै०सं० १.३.१², २८१३; का०सं० ३.९²; शत०ब्रा० ३.९.२.११ कवींषि यज्ञ आवापः।
कौशि० ६.३४³
हवीमभिर्‌ हवते यो हविर्भिः। ऋ०वे० २.३३.५¹
हवे त्वा सूर उदिते। ऋ०वे० ८१३.१३¹
हवे मध्यंदिने दिवः। ऋ०वे० ८.१३१३²
हवे हवे सुहवं शूरम्‌ इन्द्रम्‌। ऋ०वे० ६.४७.११²; अ०वे० ७.८६१²; सा०वे० १३३३²; वा०सं० २०.५०²; तै०सं० १.६.१२.५²; मै०सं० ४९२७², १३९.१७, ४.१२.३², १८२.१५; का०सं० १७१८²; महा० उप० २०.३²
हवे हि वाम्‌ अश्विन रातहव्यः। ऋ०वे० १.११८.११³
हवै होतः। शत०ब्रा० १३.४.३.२.६ऽ१४; का०श्रौ०सू० २०.३.२. (देखें- होयि होतः)
हव्यः पारावतेभ्यः। अ०वे० २०.१३५.११²। (देखें- हव्यं इत्यादि)
हव्यं वीर हव्या हवन्ते। ऋ०वे० ६.२१.१²; शां०श्रौ०सू० १४.५०.२²
हव्यं श्रपय। का०सं० ४०१२; आ०श्रौ०सू० १७.२२.२
हव्यं श्रीणीहि। का०सं० ४०.१२; आ०श्रौ०सू० १७.२२.२
हव्यदातिं च सूदय। ऋ०वे० ७.१६.९⁴
हव्यं देवानाम्‌। मै०सं० १४.४, ५२७, १.४९, ५७.१६; का०सं० ५.६, ३२.६. (देखें- हविर्‌ इत्यादि)
हव्यं देवेभ्यः। मै०सं० १.४.९, ५७.१७; आ०श्रौ०सू० ६.७.१
हव्यं देवेभ्योऽभिवहामि। आ०श्रौ०सू० २४.१४.२
हव्यम्‌ नो मित्रो अर्यमा सुजातः। ऋ०वे० ७.६४.१³
हव्यम्‌ असि। का०सं० ४०.१२; आ०श्रौ०सू० १७.२२.२
हव्यम्‌ आप्यायतां पुनः। तै०ब्रा० ३.७.४१६²; आ०श्रौ०सू० १.१३.१०²
हव्यम्‌ इन्द्राय कर्तन। ऋ०वे० १.१४२.१२⁴
हव्यं पच। का०सं० ४०.१२; आ०श्रौ०सू० १७.२२.२
हव्यम्‌ पारावतेभ्यः। शां०श्रौ०सू० १२१६.१.४²। (देखें- हव्यः इत्यादि)
हव्यं प्रीणीहि। का०सं० ४०.१२; आ०श्रौ०सू० १७.२२.२
हव्यं भरन्‌ मनवे देवजुष्टम्‌। ऋ०वे० ४.२६.४⁴
हव्यं मतिं चाग्नये सुपूतम्‌। ऋ०वे० ७.४.१²; मै०सं० ४.१४.३², २१८.४; का०सं० ७.१६²; तै०ब्रा० २.८.२.३²
हव्यं मतिं भरता मृडयद्‌भ्याम्‌। ऋ०वे० १.१३६.१²
हव्यं मर्तस्य वोढवे। ऋ०वे० ४.९.६³
हव्यं मर्तास इन्धते। सा०वे० १.८५⁴। (देखें- हव्या मर्तेष्‌)
हव्यवाट्‌ तुभ्यं हूयते। ऋ०वे० ५.६.५⁴,। सा०वे० २.३७३⁴; तै०सं० ४.४.४.६⁴; का०सं० ३९.१४⁴
हव्यवाट्‌ स सुमद्रथः। ऋ०वे० ८.५६ (भाग-८) ५²; का०सं० ३९१५²। (देखें- हव्यवाड्‌ न)
हव्यवाड्‌ अग्निर्‌ अजरः पिता नः (ऋ०वे० ३.२२³, अजरश्‌। चनोहितः)। ऋ०वे० ३.२.२³, ५.४.२¹; तै०सं० ३.४.११.१¹; मै०सं० ४.१२.६¹, १९६.८, ४१४५, २४.१३; का०सं० २३.१२¹; आ०श्रौ०सू० १.१०.५, ४.११६. प्रतीकः हव्यवाड्‌ (शां०श्रौ०सू० वाल्‌) अग्निः। मै०सं० ४.१३१०, २१४.१; शां०श्रौ०सू० ९.२६.३
हव्यवाड्‌ अनपायिनी। तै०ब्रा० २.५१.२³
हव्यवाड्‌ असि। का०सं० ४०.१२
हव्यवाड इह तिष्ठतु। कौ०सू० ७१.१⁴
हव्यवाड्‌ घृतसूदनः। का०सं० ३५.४⁴(द्वितीयांश); आ०श्रौ०सू० ९.१७.४⁴, ५⁴; मा०श्रौ०सू० ३.५१५⁴
हव्यवाड्‌ जुह्वासयः। ऋ०वे० १.१२.६³; सा०वे० २१९४³; तै०सं० १४.४६.३³, ३५११³; मै०सं० ४.१०.२³, १४५.६; का०सं० १५.१२³, ३४१९³; ऐ०ब्रा० १.१६२८³; शत०ब्रा० १२.४.३५³; तै०ब्रा० २७.१२.३³; कौ०सू० १०८.२³
हव्यवाड्‌ न सुमद्रथः। सा०वे० १.४४७²। हव्यवाल्‌ अग्निः देखें- हव्यवाट्‌ इत्यादि)
हव्यवाहं सम्‌ ईधिरे। ऋ०वे० १०.११८.९²
हव्यवाहं स्वध्वर। ऋ०वे० १४४.८⁴
हव्यवाहं हवामहे। अ०वे० ४.२३.४³
हव्यवाहं घृतप्रियम्‌। अ०वे० १२.१.२०⁴, १८४. ४१²
हव्यवाहं दधतो मानुषेषु। ऋ०वे० १०.४६.४⁴
हव्यवाहं दधिरे पायुम्‌ ईड्‌यम्‌। ऋ०वे० ६.१५८²; सा०वे० २.९१८²
हव्यवाहं नि षेदिरे। ऋ०वे० ८.१०२.१८³
हव्यवाहं म्य्‌ एरिरे। ऋ०वे० १.१२८.८³
हव्यवाहं अजरं पुरुप्रियम्‌। तै०ब्रा० २.६१६.२¹. (तुल०- हव्यवाहं पुरु)
हव्यवाहम्‌ अदधुर्‌ अध्वरेषु। ऋ०वे० ३.२९.७⁴
हव्यवाहम्‌ अभिमातिषाहम्‌। का०सं० २.१५¹; तै०ब्रा० २.४.१४¹; आ०श्रौ०सू० ९.८.८¹; प्रतीकः हव्यवाहम्‌। तै०ब्रा० ३.१.३.३, १२.१.१, ३४
हव्यवाहम्‌ अमर्त्यं सहोवृधम्‌। ऋ०वे० ३.१०९³। (तुल०- अगला)
हव्यवाहम्‌ अमर्त्यम्‌। ऋ०वे० ४८.१², ८.१०२.१७³; सा०वे० १.१२²; मै०सं० २१३५², १५३१७; का०सं० १२१५²। (तुल०- पूर्व का)
हव्यवाहम्‌ अरतिं देवम्‌ ऋङ्‌जसे। ऋ०वे० ६१५४⁴
हव्यवाहम्‌ अर्तिं मानुषाणाम्‌। ऋ०वे० ७.१०.३⁴; मै०सं० ४.१४.३⁴, २१८.८; तै०ब्रा० २८२४⁴
हव्यवाहम्‌ उप ब्रुवे। ऋ०वे० ८.४४.३²; वा०सं० २२.१७²; का०सं० २.१५²
हव्यवाहम्‌ पुरुप्रियम्‌। ऋ०वे० १.१२.२³; अ०वे० २०.१०१.२³; सा०वे० २.१४१³; तै०सं० ४.३.१३.८³; मै०सं० ४.१०.१³, १४३.१२. (तुल०-
हव्यवाहम्‌ अजरं)
हव्यवाहं भुवनस्य गोपाम्‌। का०सं० ७१२⁴, ३८.१२⁴; आ०श्रौ०सू० ५.९८⁴; मा०श्रौ०सू० १.५.२.१७⁴
हव्यसूक्तीनां स्वाहा। वा०सं० २८११; मै०सं० ४.१३.५, २०५३; तै०ब्रा० ३.६.२.२
हव्यः स श्रुधी हवम्‌। ऋ०वे० ६.४५.११³
हव्या चा मानुषाणाम्‌। ऋ०वे० ४.९.५³
हव्या जुषस्व मेधिर। ऋ०वे० ३.२१.४⁴; मै०सं० ४.१३.५⁴, २०४.१५; का०सं० १६.२१⁴; ऐ०ब्रा० २.१२.१५⁴; तै०ब्रा० ३.६७.२⁴
हव्या जुह्वान आनुषक्‌। ऋ०वे० ८.२३.६²
हव्या जुह्वान आसनि। ऋ०वे० १.७५.१³; मै०सं० ३.१०.१³; १३०.७; का०सं० १६२१³; तै०ब्रा० ३.६७१³; ऐ०ब्रा० २.१२.४³
हव्या ते स्वदन्ताम्‌ (मै०सं० १.२.१५, स्वदम्‌, किन्तु एक ३.९६, सही में, स्वदन्‌; का०सं० अस्वदन्‌)। वा०सं० ६.७; तै०सं० १.३.७.१, ६.३.६.२;
मै०सं० १.२.१५, २४.९, ३९६, १२३.१७; का०सं० ३.४; शत०ब्रा० ३.७.३.१२
हव्या देवेषु द्रविणं सुकृत्सु। ऋ०वे० ७.९.१⁴
हव्या देवेषु नो दधत्‌। ऋ०वे० ५.१४.१³; वा०सं० २२.१५³; तै०सं० ४.१.११.४³; मै०सं० ४.१०.१³, १४४.३, ४.१०.२³, १४७.१६; का०सं० १९.१४³; शत०ब्रा० २२३.२१³; आ०श्रौ०सू० ३१२.२७³; शां०श्रौ०सू० ३.१९.१६³; आ०श्रौ०सू० ९.९.३³
हव्या देवेष्व्‌ आ वयः। ऋ०वे० १.१२७.८⁷
हव्यानि च प्रतिभृता वीतं नः। ऋ०वे० ७.६८.१³
हव्यानि विश्वदेव्य। ऋ०वे० ३.६२.४²; तै०सं० १.८.२२.२²; मै०सं० ४.११.२², १६६.७; का०सं० ४.१६²
हव्या नो अस्य हविषः शृणौतु (अ०वे० हविषो जुषेत; तै०सं०
हविषश्‌ चिकेतु; शां०श्रौ०सू० हविषः कृणौतु)। अ०वे० ७.४७.२²; तै०ब्रा० ३.३११.५²; मै०सं० ४.१२.६², १९५.१०; का०सं० १३.१६²;
आ०श्रौ०सू० १.१०.८²। । शां०श्रौ०सू० ९.२८.३²
हव्या नो वक्षद्‌ आनुषक्‌। ऋ०वे० १०.१७६.२³; तै०सं० ३.५.११.१³; मै०सं० ४.१०.४³, १५११३; का०सं० १५११³; ऐ०ब्रा० १.२८.२³; मा०श्रौ०सू०
५.१.३.१४
हव्या नो वीतये गत। ऋ०वे० ८.२०.१०⁴
हव्याव्य्‌ ऐरयद्‌ दिवि। ऋ०वे० ८.७४.३³; सा०वे० २.९१६³
हव्या मघानि मानुषा यजध्यै। ऋ०वे० ६.१२.२⁴
हव्या मर्तेषु रण्यति। ऋ०वे० ५.१८.१⁴। (देखें- हव्यं मर्तास)
हव्या मित्र प्रयाथन। ऋ०वे० ८.२७.६²
हव्याय त्वा। का०सं० ४०.१२; आ०श्रौ०सू० १७.२२.२
हव्यायास्मै वोढवे (का०सं० वै) जातवेदः। तै०सं० १.६.२.१²; मै०सं० १.४.१², ४७.६; का०सं० ४.१४²; कौशि० ३.१²
हव्या वह यविष्ठ या ते अद्य। ऋ०वे० ६१५.१४⁴; तै०सं० ४.३.१३.५⁴; मै०सं० ४.१०.१⁴, १४१.५; तै०ब्रा० ३.५.७.६⁴, ६.१२.२⁴
हव्या वा वेविषद्‌ विषः। ऋ०वे० ८.१९.११³
हव्या वृषप्रयाव्णे। ऋ०वे० ८.२०.९³
हव्यासि। प०वि०ब्रा० २०.१५१५; मा०श्रौ०सू० ९.४.१
हव्या सुश्‌चन्द्र वीतये। ऋ०वे० १.७४.६³
हव्ये काम्ये चन्द्रे ज्योतो इडे रन्ते जुष्टे सूनरि। ला०श्रौ०सू० ३.६.३. (देखें- इडे रन्ते हव्ये)
हव्येन देवा यवसेन गावः। ऋ०वे० ४.४२१०²; वा०सं० ७.१०²; शत०ब्रा० ४.१.४.१०²; आ०श्रौ०सू० १२.१४.१२²
हव्येन प्रतिभूषति। ऋ०वे० ६.५२.८²
हव्येभिर्‌ इन्द्रावरुणा (ऋ०वे० ११५३१²,मित्रावरुणा) नमोभिः²। ऋ०वे० १.१५३.१², ४.४२९², ७.८४१²
हव्येभिर्‌ वाजिनीवसू। ऋ०वे० ८.२६.३²
हव्येभ्यस्‌ त्वा। आ०श्रौ०सू० १७.२२.२
हव्ये सीद। का०सं० ४०.१२; आप०श्रौ०सू० १७.२२.२
हव्यैर्‌ अग्निर्‌ मनुष ईरयध्यै। ऋ०वे० ४.२.१⁴
हव्यो न य इषवान्‌ मन्म रेजति। ऋ०वे० १.१२९.६²; नि० १०.४२²
हसनम्‌ उपमन्त्रिणः। ऋ०वे० ९.११२.४²; नि० ९.२²
हसामुदौ महसा मोदमानौ। अ०वे० १४.२.४३²
हसाय कारिम्‌। वा०सं० ३०.६, २०; तै०ब्रा० ३.४.१.२
हसाय पुंश्चलूम्‌ आलभते। तै०ब्रा० ३.४१.१५. (देखें- नर्माय पु) नसितं रुदितं गीतम्‌। तै०आ० १.११.५¹
हसो नरिष्टा नृत्तानि। अ०वे० ११.८.२४³
हस्करारं दमेऽदमे। ऋ०वे० ४.७.३⁴
हस्काराद्‌ विद्युतस्‌ परि। ऋ०वे० १.२३.१२¹
हस्त आधाय सविता। वा०सं० ११.११¹; तै०सं० ४११.४¹; मै०सं० २.७.१¹, ७४.१६; का०सं० १६.१¹; शत०ब्रा० ६.३.१.४१. प्रतीकः हस्त आधाय।
का०श्रौ०सू० १६.२.८
हस्तः प्रयछत्व्‌ अमृतं वसीयः। तै०ब्रा० ३.१.१.९¹
हस्तं वरन्त आमुरः। ऋ०वे० ८.२४.५²
हस्तगृह्य परा णय। अ०वे० ५.१४.४²
हस्तग्राभस्य दिधिषोस्‌ (अ०वे० द) तवेदम्‌ (तै०आ० त्वम्‌ एतत्‌)। ऋ०वे० १०.१८.८³; अ०वे० १८.३.२³; तै०आ० ६.१.३³
हस्तघ्नो विश्वा वयुनानि विद्वान्‌। ऋ०वे० ६.७५.१४³; वा०सं० २९.५१³; तै०सं० ४.६.६.५³; मै०सं० ३.१६.३³, १८७.५;। का०सं०अश्व० ६.१³; नि०
९.१५³
हस्तच्युती (सा०वे० च्युतं) जनयन्त प्रशस्तम्‌। ऋ०वे० ७.१.१²; सा०वे० १.७२², २७२३²; का०सं० ३४.१९², ३९१५² कौ०ब्रा० २२.७; आ०श्रौ०सू० १४.१६.१²; मा०श्रौ०सू० ६.२.२²:। नि० ५१०²। प्रतीकः हस्तच्युती जनयन्त। ऐ०ब्रा० ५५१६; ऐ०आ० १.१.२.४
हस्तच्युतेभिर्‌ अद्रिभिः। ऋ०वे० ९.११.५¹,। सा०वे० २.७९५¹
हस्तं जग्राह दक्षिणम्‌। अ०वे० १४१.४८²
हस्तत्रं बध्नीष्वोज्यम्‌ (प़ढें- बध्नीष्वोज्ज्यम्‌) आयुधं कुरुष्व त्रीन्‌ इषून्‌ उपकल्पयस्वायस्मयान्‌ (मूलपाठ त्रिटिपूर्ण- ’मायान्‌‘) यम्‌ एव कं च चतुर्थम्‌। ला०श्रौ०सू० ३.१०.७
हस्तं दधातु दक्षिणम्‌। ऋ०वे० ६.५४.१०²; अ०वे० ७.९.४²
हस्तम्‌ निर्‌ मृड्‌ढि दक्षिणम्‌। अ०वे० १८.४.५६⁴
हस्तम्‌ आधाय दक्षिणम्‌। शत०ब्रा० ११.५.४.१२²
हस्तयोः पादयोश्‌ च यत्‌। सा०मं०ब्रा० १.३४²
हस्तयोर्‌ दुर्नियन्तवः। ऋ०वे० १.१३५.९⁷
हस्तयोर्‌ वज्रम्‌ आयसम्‌। ऋ०वे० १८१४¹; सा०वे० १.४२३¹
हस्तश्‌ चित्रा शिवा सुखो मे अस्तु। अ०वे० १९.७.३²। ’हस्ताश्‌‘ शब्द शायद अगले पाद से सम्बन्धित है।
हस्तः सुहस्तः कृशानुः। तै०आ० १.९.३²
हस्ताभ्यां दशशाखाभ्याम्‌। ऋ०वे० १०.१३७¹; अ०वे० ४.१३७¹; वृ०हा०सं० ८.४१
हस्ताभ्यां मृद्वीम्‌ कृत्वा। वा०सं० ११.५५³; तै०सं० ४.१.५.२³; मै०सं० २.७.५³, ८०.८; का०सं० १६५³; श०ब्रा० ६५.१.९
हस्ताय वज्रः प्रति धायि दर्शतः। ऋ०वे० ८.७०.२³; अ०वे० २०.९२.१७³, १०५.५³। (देखें- हस्तेन इत्यादि)
हस्ताय स्वाहा। तै०ब्रा० ३.१४.११
हस्ता वज्रं हिरण्ययम्‌। ऋ०वे० ८.६८.३³; सा०वे० २.११२३³
हस्ताव्‌ इव तन्वे शम्भविष्ठा। ऋ०वे० २.३९.५³
हस्तिनं मशका इव। अ०वे० ४.३६.९²
हस्तिनादप्रमोदिनीम्‌। ऋ० खि० ५८७.३२; मा०गृ०सू० २.१३६²
हस्तिनीव पतिद्वती। अ०वे० ९.३१७⁴
हस्तिभिर्‌ इतरासैः। कौशि० १०६.७³ बृ०उ०पु० २.५.९७
हस्तिमुखाय धीमहि। मै०सं० २.९.१², ११९.१३
हस्तियशसम्‌ असि। पा०गृ०सू० ३.१५.२; आप०मं०पा० २२१.३१ (आ०गृ०सू० ८.२२.१); हि०गृ०सू० १.१२.४
हस्तियशसी (हि०गृ०सू० हस्तियशसिहस्तिवर्चसी) भूयासम्‌। आप०मं०पा० २.२१.३१; हि०गृ०सू० १.१२.४
हस्तिवर्चसम्‌ असि प्रतीकः ३.१५.२; हि०गृ०सू० १.१२.४
हस्तिवर्चसं प्रथतां बृहद्‌ यशः। अ०वे० ३.२२.१¹; प्रतीकः हस्तिवर्चसम्‌। कौशि० १३.१
हस्ती मृगाणां सुषदाम्‌। अ०वे० ३.२२.६¹
हस्तीव रजो दुरितं जहामि। अ०वे० १०.१.३२¹
हस्ते दक्षिणे तरणिर्‌ शिश्रथः। ऋ०वे० १.१२८.६²; तै०ब्रा० २.५.४.४²
हस्ते दधानो नर्या पुरूणि। ऋ०वे० १.७२.१², ७.४५.१³; तै०सं० २.२.१२.१²; मै०सं० ४.१४.६³, २२३.१४; का०सं० १७.१९³; तै०ब्रा० २.८.६.१³ हस्ते दधानो नृम्णा विश्वानि। ऋ०वे० १.६७.६³
हस्ते दधे दक्षिणे दक्षिणावान्‌। ऋ०वे० ३.३९.६⁴
हस्ते दात्रं चना ददे। ऋ०वे० ८.७८.१०²
हस्तेन वज्रः प्रति धायि दर्शतः। सा०वे० २.२८४³। (देखें- हस्ताय इत्यादि)
हस्तेनाभिमृशामसि सुप्रजास्त्वाय। हि०गृ०सू० १.२४.३⁴। अन्तिम शब्द विस्तारार्थक जो़डा गया है।
हस्तेनैव ग्राह्य आधिर्‌ अस्याः। ऋ०वे० १०.१०९.३¹; अ०वे० ५.१७.३¹
हस्ते बभूव ते धनुः। वा०सं० १६.११²; तै०सं० ४.५.१.४²; का०सं० १७.११²; नि०रु०उप० ५²; श्वेता०उप० ३.६²
हस्ते बिभर्‌ष्य्‌ अस्तवे। वा०सं० १६३²; तै०सं० ४५१.१²; मै०सं० २९.२², १२१.१; का०सं० १७.११²; नि०रु०उप० ५²; श्वेता०उप० ३६²
हस्ते बिभ्र४ भेषजा वार्याणि। ऋ०वे० १.११४.५³
हस्ते वज्रं भरति शीर्षणि क्रतुम्‌। ऋ०वे० २.१६.२⁴
हस्तेव शक्तिम्‌ अभि संददी नः। ऋ०वे० २.३९.७¹
हस्ते शविष्ठ दावने। ऋ०वे० ८.७०.१२²
हस्ते शृङ्गाणि बिभ्रतः। अ०वे० ८.६.१४²