स्वाहा त्वा वाताय। मै०सं० १.२.१७; का०सं० ३.७. (देखें- पूर्व का एक छो़़डकर)
स्वाहा त्वा वाताय सूर्यस्य रश्मये सिता वृष्टिसनये संजुहोमि स्वाहा। मै०सं० ४.९.७: १२७.११. (देखें- स्वाहा त्वा सूर्यस्य रश्मये, तथा स्वाहा सूर्यस्य)
स्वाहा त्वा विचिध्यः। मै०सं० १.२.५, १४.३. (देखें नीचे- विचितस् त्वा)
स्वाहा त्वा सुभव (वा०सं०का०। तै०सं०। आ०श्रौ०सू० वः; का०सं० सुभो) सूर्हा। वा०सं० ७.३.६; वा०सं०का० ७.१.३, २.२; तै०सं० १.४.२.१,
३.१, ६.४.५.५; मै०सं० १.३.४, ३१.१०, १.३.५, ३२.७, ४.५.५, ७०.२०; का०सं० ४.१ (द्वितीयांश), ४, २७.१२; कौ०ब्रा० १२.४; शत०ब्रा० ४.१.१.३२। आ०श्रौ०सू० १२.११.१
स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमि। तै०आ० ४.८.४, ५.७.७; आ०श्रौ०सू० १५.१०.२. (देखें नीचे- स्वाहा त्वा वाताय सूर्यस्य)
स्वाहा त्वा सूर्यस्य रश्मिभ्यः। तै०आ० ४.१०.५, ५.८.१३; आ०श्रौ०सू० १५.१२.२; मा०श्रौ०सू० ४.३.३९
स्वाहा दिग्भ्यः। तै०सं० १.३.१०.२; का०सं० ३.७. (देखें- दिग्भ्यः स्वाहा)
स्वाहा दिव आप्यायस्य। मै०सं० ४.६.६, ८८.९; का०सं० ३५.७; आ०श्रौ०सू० १४.२७.६; मा०श्रौ०सू० ३.६.२०
स्वाहा दिवः। मै०सं० १.२.२, ११.१३, ३.६८, ७१.७; का०सं० २.३; आ०श्रौ०सू० १०.११.४
स्वाहा दिवि। अ०वे० ७.९७.८; का०सं० ३.१
स्वाहा देवा अमृता मादयन्ताम्। ऋ०वे० ३.४.११⁴, १०.७.११⁴; वा०सं० २०.४६⁴; मै०सं० १.१३⁴, ९.४; का०सं० १.१२⁴; कौशि० ६.९⁴
स्वाहा देवा आज्यपाः। शत०ब्रा० १.५.३.२३. (तुल०- स्वाहा देवाँ)
स्वाहा देवा आज्यपा जुषाणा अग्न (का०सं० छो़डती है अग्न) आज्यस्य (कौ०ब्रा०। शां०श्रौ०सू० आज्यस्य हविषो) व्यन्तु। का०सं० २०.१५; कौ०ब्रा० ३.४; आ०श्रौ०सू० १.५.२४; शां०श्रौ०सू० १.७.६. (देखें- देवा आज्यपा जुषाणा)
स्वाहा देवा आज्यपा जुषणा इन्द्र आज्यस्य व्यन्तु। वा०सं० २८.११. (देखें- देवा आज्यपा जुषाणा)
स्वाहा देवा आज्यपा जुषाणो अग्निर् भेषजम्। वा०सं० २१.४०; मै०सं० ३.११.२, १४३.५
स्वाहा देवाँ आज्यपान्। तै०ब्रा० २.६.७.६, ११.९, ३.५.५.१. (तुल०- स्वाहा देवा आज्यपाः)
स्वाहा देवा हविर् इदम् जुषन्ताम्। का०सं० ३५.५⁴, (देखें- स्वाहाकृतं हविर्)
स्वाहा देवेभ्यः। वा०सं० ६११; तै०सं० ३.१.४.४, ५.२; मै०सं० ३.१०.१, १३०.७; का०सं० ३.६; शत०ब्रा० ३.८.१.१६; का०श्रौ०सू० ६.५.२२; आप०श्रौ०सू० ७.२०.९; मा०श्रौ०सू० १.८.४.३५, ऽ ५.२.१२.२७, ऽ ९.२.४. (देखें नीचे- देवेभ्यः स्वाहा)
स्वाहा देवेभ्यः सुहुतो यमाय। का०श्रौ०सू० २५.९.६⁴
स्वाहा देवेभ्यः स्वाह्येभ्यः। अ०वे० ९.३.२५ऽ३१
स्वाहा देवेभ्यो हविः। ऋ०वे० ५.५.११³
स्वाहा द्यावापृथिवी। का०सं० २०.१५
स्वाहा द्यावापृथिवीभ्याम्। वा०सं० ४.६, ३८.१५,। तै०सं० १.१.३.१, २.२३, ६.१.४.२; मै०सं० १.१.३, २.९, १.१.५, ३.५; का०सं० १.३; शत०ब्रा० ३.१.३.२५, १४.२.२.३६; तै०ब्रा० ३.२.३.५; आ०श्रौ०सू० १.१८.४, ११.१८.७; मा०श्रौ०सू० १.२.१.३८
स्वाहाधिम् आधीताय (तै०सं०। । का०सं०अश्व०। तै०ब्रा० आधीताय स्वाहा)। वा०सं० २२.२०; तै०सं० ७.३.१५.१;। का०सं०अश्व० ३.५; शत०ब्रा० १३.१.८.३; तै०ब्रा० ३.८.११.१, १७.३; आ०श्रौ०सू० २०.८.६, ११.११
स्वाहाधीतं मनसे स्वाहा। तै०सं० ७.३.५.१;। का०सं०अश्व० ३.५; तै०ब्रा० ३.८.११.१
स्वाहा नमो य इदं चकार। तै०सं० १.८.१.१; आप०श्रौ०सू० १८.९.१; मा०श्रौ०सू० ९.१.१
स्वाहा निर् वरुणस्य पाशान् मुच्ये। वा०सं० ५.३९; शत०ब्रा० ३.६.२.२०. प्रतीकः स्वाहा निः। का०श्रौ०सू० ८.७.१९. (देखें नीचे- अहम् इदं निर्) स्वाहान्तरिक्षाद् आप्यायस्व। मै०सं० ४.६.६, ८८.१०; का०सं० ३५.७; आ०श्रौ०सू० १४.२७.६
स्वाहान्तरिक्षे। अ०वे० ७.९७.८. (देखें- स्वाहोरा)
स्वाहान्ये स्वधयान्ये मदन्ति। ऋ०वे० १०.१४.३⁴; तै०सं० २.६.१२.५⁴; मै०सं० ४.१४.१६⁴, २४३.५
स्वाहा पितृभ्य ऊर्ध्वबर्हिर्भ्यो (मै०सं०। मा०श्रौ०सू० इस शब्द को छो़डते हैं) घर्मपावभ्यः। वा०सं० ३८.१५; मै०सं० १.१.११, ७.८; शत०ब्रा०
१४.२.२.३५; मा०श्रौ०सू० १.२.५.२७
स्वाहा पित्रे। आप०मं०पा० २.१९.८.१० (आ०गृ०सू० ८२१३, ४)
स्वाहा पूषणम्। का०सं० २०.१५
स्वाहा पूष्ने शरसे। वा०सं० ३८.१५; शत०ब्रा० १४.२.२.३२; का०श्रौ०सू० २६.६.१२
स्वाहा पृथिव्या आप्यायस्व। मै०सं० ४.६.६, ८८.१०; का०सं० ३५.७; आप०श्रौ०सू० १४.२७.६
स्वाहा पृथिव्याः। मै०सं० १.२.२, ११.१३, ३.६.८, ७१.७; का०सं० २.३,। आप०श्रौ०सू० १०.११.४
स्वाहा पृथिव्याम्। अ०वे० ७.९७.८; का०सं० १.४, ३.१
स्वाहा प्रजापतये (तै०ब्रा० ०पतिम्)। तै०सं० ७.१.१२.१;। का०सं०अश्व० १.३; तै०ब्रा० ३.५.५.१. (तुल०- प्रजापतये स्वाहा)
स्वाहा प्रतिरवेभ्यः। वा०सं० ३८.१५; शत०ब्रा० १४.२.२.३४
स्वाहा प्रूणेभ्यः साधिपतिकेभ्यः। वा०सं० ३९.१; शत०ब्रा० १४.३.२.३; मा०श्रौ०सू० २६.७.४९
स्वाहा मनः प्रजापतये (तै०सं०। । का०सं०अश्व०। तै०ब्रा० प्रजापतये स्वाहा)। वा०सं० २२.२०; तै०सं० ७.३.१५; का०सं०अश्व० ३.५; शत०ब्रा०
१३.१.८.३; तै०ब्रा० ३.८.११.१
स्वाहा मनसा यद् इदं जुहोमि। अ०वे० ६.८३.४²
स्वाहा मय्य् अग्निम्। अ०वे० ७.८२.२⁴
स्वाहा मरुतस् स्वतवसः। का०सं० २०.१५
स्वाहा मरुद्भि (मै०सं०। मा०श्रौ०सू० भ्यः) परिश्रयस्व (वा०सं०। शत०ब्रा० श्रीयस्व)। वा०सं० ३७.१३; मै०सं० ४.९.४, १२४.७; शत०ब्रा०
१४.१.३.२६; तै०आ० ४.५.५, ५.४.९. प्रतीकः स्वाहा मरुद्भिः (मा०श्रौ०सू० भ्यः)। का०श्रौ०सू० २६.३.९; मा०श्रौ०सू० ४.२.२२. (तुल०- मरुद्भिः परि) स्वाहा महेन्द्रम्। तै०ब्रा० ३.५.५.१; शां०श्रौ०सू० १.७.६
स्वाहामुम्। आ०श्रौ०सू० १.५.२४
स्वाहा मेदसाम् पृथक्। वा०सं० २१.४०; मै०सं० ३.११.२, १४३.२; तै०ब्रा० २.६.११.९
स्वाहा मेषम् सरस्वत्यै। वा०सं० २१.४०; मै०सं० ३.११.२, १४३.२; तै०ब्रा० २.६.११.९
स्वाहायं यज्ञो अप्य् एतु देवान्। का०सं० ३४.१९⁴। (देखें नीचे- स्वाहा घर्मो)
स्वाहा यज्ञं वरुणः। वा०सं० २१.२२¹; मै०सं० ३.११.११¹, १५८१८; का०सं० ३८.१०¹; तै०ब्रा० २.६.१८.४¹
स्वाहा यज्ञं वाताद् आ रभे। तै०सं० १.२.२.३, ६.१.४.२; आ०श्रौ०सू० १०.११.४, ११.१८.७. (देखें- स्वाहा वाताद्)
स्वाहा यज्ञम् कृणोतन। ऋ०वे० १.१३.१२¹
स्वाहा यज्ञम् मनसः (का०सं० यज्ञमनसः)। वा०सं० ४.६; मै०सं० १३३.१.२.२, ११.१३; का०सं० २.२, २३.५; शत०ब्रा० ३.१.३.२५; शत०ब्रा०
३.१.३.२५; आ०श्रौ०सू० १०.११४; मा०श्रौ०सू० २.१.२.२०. प्रतीकः स्वाहा यज्ञम्। का०श्रौ०सू० ७.३७. (तुल०- अगला)
स्वाहा यज्ञम् मनसा (का०सं० मनसि)। तै०सं० १.२.२.३, ६१४२; मै०सं० ३.६.८, ७१.६; का०सं० ३.१; आ०श्रौ०सू० ११.१८.७. (तुल०- पूर्व का)
स्वाहा यज्ञो अप्य् एतु देवान्। मै०सं० १.७.१⁴, १०९.३; १.८.९⁴, १३०.८; आ०श्रौ०सू० ३.१४.१०⁴। (देखें नीचे- स्वाहा घर्मो)
स्वाहा राजसूयाः। मै०सं० २.६८, ६८.१५, ४.४.२, ५१.५; मा०श्रौ०सू० ९.१३. (देखें- अगले दो)
स्वाहा राजसूयाय चितानाः। तै०सं० १.८.१२.१. प्रतीकः स्वाहा राजसू याय। तै०ब्रा० १.७.६.४. (देखें- पूर्व का तथा अगला)
स्वाहा राजस्वः। वा०सं० १०.६; शत०ब्रा० ५.३.५.१८. (देखें- पूर्व का तथा अगला)
स्वाहा रुद्राय रुद्रहूतये। वा०सं० ३८.१६; शत०ब्रा० १४.२.२.३८
स्वाहा वड् इन्द्राय। आप०श्रौ०सू० १३.४.२
स्वाहा वनस्पतिम् प्रियम् पाथो न भेषजम् (मै०सं० जैः)। वा०सं० २१.४०; मै०सं० ३.११.२, १४३.५; तै०ब्रा० २.६.११.९
स्वाहा वयम् कृणवामा हवीङ्षि। ऋ०वे० १०.२.२³; आ०श्रौ०सू० २४.१३.३³
स्वाहा वरस्य यज्यवः। ऋ०वे० ८.६३.५²
स्वाहा वषत्। मा०श्रौ०सू० ४.५. (तुल०- अगला एक छो़डकर)
स्वाहा वाचस्पतये। गो०ब्रा० २.२.१७; आ०श्रौ०सू० ३.१.१४. (देखें- वाचस्पतये स्वाहा)
स्वाहा वाचि वाते विसृजे। आ०श्रौ०सू० ११.१८.८. (तुल०- वाचि विसृजे)
स्वाहा वाचे। गो०ब्रा० २.२.१७; आ०श्रौ०सू० ३.१.१.१४. (देखें- वाचे स्वाहा)
स्वाहा वाट्। वा०सं० २.१८.२०; ऐ०ब्रा० ५.२२.१०.११; शत०ब्रा० १.८.३.२५; आ०श्रौ०सू० ८.३१.१. (तुल०- पूर्व के तीन छो़डकर)
स्वाहा वाताद् आरभे (मै०सं० वातात् परिगृह्णामि) स्वाहा (का०सं० यज्ञम्; वा०सं०का०। शत०ब्रा० छो़डता है
स्वाहा)। वा०सं० ४.६; वा०सं०का० ४.२.४; मै०सं० १.२.२, ११.१४, ३.६८, ७१.१०; का०सं० २.३; शत०ब्रा० ३.१.३.२५. प्रतीकः स्वाहा।
का०श्रौ०सू० ७.३.९. (देखें- स्वाहा यज्ञम् वाताद्)
स्वाहा वाते (अ०वे० वाते धां स्वाहा)। अ०वे० ७.९७.८; का०सं० ३.१. (देखें- वाते धाः)
स्वाहा विश्वान् देवान्। का०सं० २०.१५. (तुल०- अगला)
स्वाहा विश्वेभ्यो देवेभ्यः। वा०सं० ३८.१५; तै०सं० ७.१.१२.१;। का०सं०अश्व० १.३; शत०ब्रा० १४.२.२.३७. (तुल०- पूर्व का)
स्वाहा सम् ज्योतिषा ज्योतिः। वा०सं० ३८.१६; शत०ब्रा० १४.२.२.४०. प्रतीकः स्वाहा सम् ज्योतिषा। का०श्रौ०सू० २६.६.१७. (देखें- सं ज्योतिषा
ज्योतिः)
स्वाहा सम् अग्निस् तपसा गत (तै०आ० ४.७.२, गतः)। तै०आ० ४.७.२, ५.६.६. (देखें- सम् अग्निस्)
स्वाहा सरस्वतीम्। का०सं० २०.१५. (तुल०- अगला एक छो़डकर)
स्वाहा सरस्वते। आ०श्रौ०सू० ३.१.१४. (देखें- सरस्वते स्वाहा)
स्वाहा सरस्वत्यै। तै०सं० ३.१.१०.१; मै०सं० १.३.१.३०४; कौ०ब्रा० १०.६; गो०ब्रा० २.२.१७ (द्वितीयांश); जै०ब्रा० १.८२; आ०श्रौ०सू० ३.१.१४;
शां०श्रौ०सू० ६.९.१७; का०श्रौ०सू० ९.८.१६; मा०श्रौ०सू० २.३.६.१८. (देखें- सरस्वत्यै स्वाहा तथा तुल०- पूर्व का एक छो़़डकर)
स्वाहा सर्वाभ्यो देवताभ्यः। तै०सं० ७.१.१२.१;। का०सं०अश्व० १.३
स्वाहा सवितारम्। का०सं० २०.१५
स्वाहा सूर्यस्य रश्मये वृष्टिवनये। वा०सं० ३८.६; शत०ब्रा० १४.२.१.२१. (देखें नीचे- स्वाहा त्वा वाताय सूर्यस्य)
स्वाहा सोमम्। का०सं० २०.१५ (द्वितीयांश); शत०ब्रा० १.५.३.२२; तै०ब्रा० ३.५.५.१; शां०श्रौ०सू० १.७.६
स्वाहा सोमम् इन्द्रियम् (मै०सं० यैः)। वा०सं० २१.४०; मै०सं० ३.११.२, १४३.४; तै०ब्रा० २.६.११.९
स्वाहा सोमस्य पीतये। ऋ०वे० ८.३४.१०²
स्वाहा सोमाय पितृमते। सा०मं०ब्रा० २.३.१; गो०गृ०सू० ४.२.३९ खा०गृ०सू० ३.५.१२. (तुल०- सोमाय पितृमते स्वाहा)
स्वाहा स्तोमस्य वर्धना। ऋ०वे० ८.८.५³
स्वाहा स्वधा। कौशि० ४५.१४, ८४.१, ८८.१
स्वाहा स्वाहा। शत०ब्रा० १.५.३.१३, २३, ४.५, ३.१.३.२७; मा०गृ०सू० २.४.६
स्वाहुतं विश्वतः प्रत्यञ्चम्। ऋ०वे० ७.१२.१⁴; सा०वे० २.६५४⁴; मै०सं० २.१३.५⁴, १५४.२; का०सं० ३९.१३⁴; तै०ब्रा० ३.११.६.३⁴; आ०श्रौ०सू०
१६.३५.५⁴
स्वाहुतो नवीयसा। ऋ०वे० ८.३९.६¹
स्वाहेन्द्रं सुत्रामाणं सवितारं वरुणं भिषजां पतिम्। वा०सं० २१.४०; मै०सं० ३.११.२, १४३.४; तै०ब्रा० २.६.११.९
स्वाहेन्द्रं होत्राज् जुषाणा इन्द्र आज्यस्य वियन्तु। तै०ब्रा० २.६.७.६
स्वाहेन्द्रम्। तै०ब्रा० ३.५.५.१; शां०श्रौ०सू० १.७.६. (तुल०- स्वाहेन्द्राय)
स्वाहेन्द्रवत् (तृतीयांश)। वा०सं० ३८.४; शत०ब्रा० १४.२.१.१४; का०श्रौ०सू० २६.५.६. (तुल०- स्वाहेन्द्राय वट्)
स्वाहेन्द्रशत्रुर् वर्धस्व। मै०सं० २.४.३³, ४०.५
स्वाहेन्द्राग्निभ्याम्। तै०सं० ७.१.१२.१‘;। का०सं०अश्व० १.३; तै०ब्रा० ३.८.९.३; आ०श्रौ०सू० २०.५.९. (तुल०- इन्द्राग्निभ्याम् स्वाहा, तथा
अगला)
स्वाहेन्द्राग्नि। तै०ब्रा० ३.५.५.१; शां०श्रौ०सू० १.७.६. (तुल०- पूर्व का)
स्वाहेन्द्राय। मै०सं० ४.९.९, १२९.५; तै०आ० ४.९.३, ५.८.२. (तुल०- इन्द्राव स्वाहा, तथा स्वाहेन्द्रम्)
स्वाहेन्द्राय मरुद्भ्यः। ऋ०वे० ५.५.११²
स्वाहेन्द्राय वट् (तै०आ० आप०श्रौ०सू०, ०न्द्रावट्, तै०आ० ४.९.३ ०न्द्राय वट्; मा०श्रौ०सू० ०न्द्राय वषत्)। मै०सं० ४.९.९, १२९.५; तै०आ०
४.९.३, ५.८.२; आ०श्रौ०सू० १५.१०.११; मा०श्रौ०सू० ४.३.२६. (तुल०- स्वाहेन्द्रवत्)
स्वाहेन्द्रे सुतं मधु। वा०सं० २०.६६⁴; मै०सं० ३.११.३⁴, १४४.१४; का०सं० ३८.८⁶; तै०ब्रा० २.६.१२.४⁴
स्वाहेष्टिभ्यः (कौशि० स्वाहेष्टेभ्यः स्वाहा)। का०सं० ५.४; ३२.४; कौशि० ५.१३. (देखें- इष्टेभ्यः स्वाहा)
स्वाहेह मादयाध्वै। ऋ०वे० ७.५९.६⁴
स्वाहैभ्यः। अ०वे० ८.८.२४; कौ०सू० १६.१८
स्वाहोरा अन्तरिक्षे। का०सं० ३.१. (देखें- स्वाहान्तरिक्षे)
स्वाहोरोर् अन्तरिक्षात्। वा०सं० ४.६; तै०सं० १.२.२.३, ६.१.४.२; मै०सं० १.२.२, ११.१३, ३.६८, ७१.९; का०सं० २.३; शत०ब्रा० ३.१.३.२५;
आ०श्रौ०सू० १०.११.४, ११.१८.७
स्वाहोर्ध्वनभसं मारुतं गछतम्। तै०सं० ६.३.९.६; मै०सं० ३.१०.१, १३१.२; आ०श्रौ०सू० ७.२१.३. प्रतीकः स्वाधोर्ध्वनभसम्। मा०श्रौ०सू०
१.८.४.३८. (देखें नीचे- ऊर्ध्वन्बसं)
स्वाहोर्व् अन्तरिक्षम् अन्व् एमि वा०सं०का० ७.२.२. (देखें- उर्व् अन्तरिक्षम् अन्व् एमि)
स्वाहोष्मणोऽव्यथिषे (आ०श्रौ०सू० व्यथिष्यै ऽव्यथिष्यै के लिए)। आप०श्रौ०सू० ७.२३९; मा०श्रौ०सू० १.८.५.११. (तुल०-। मै०सं० १.२.१७, २७.४; का०सं० ३.७)
स्वाहोसि। मै०सं० ४.४.२, ५१.१८
स्विते मा धाः। वा०सं० ५.५; गो०ब्रा० २.२.३; शत०ब्रा० ३.४.२.१४; आ०श्रौ०सू० ४.५.३; वैता०सू० १३.१८. (देखें- सुविते इत्यादि)
स्विध्मा यद् वनधितिर् अपस्यात्। ऋ०वे० १.१२१.७¹
स्विन्नः स्नात्वी (अ०वे० स्नात्वा; वा०सं०। शत०ब्रा० स्नातो) मलाद् इव। अ०वे० ६.११५.३²; वा०सं० २०.२०²; मै०सं० ३.११.१०², १५७.११;
का०सं० ३८.५²; शत०ब्रा० १२.९.७²; तै०ब्रा० २.४.४.९², ६.६.३²
स्विष्ट इन्द्रः सुत्रामा। वा०सं० २१.५८⁶; तै०ब्रा० २.६.१४.६⁶. (देखें- स्विष्टा इत्यादि)
स्विष्टं सुहुतं करोतु स्वाहा। शत०ब्रा० १४.९.४.२४⁴; बृह०उप० ६.४.२४⁴(बृ०उ० का० नः स्वाहा के लिए) (देखें- सर्वम् स्विष्टं)
स्विष्टकृ³ चाग्ने होताभूः। मै०सं० ४.१०.३, १५१.९; का०सं० १९.१३; तै०ब्रा० ३.५.९.१, ६.१३.१, १४.३; आ०श्रौ०सू० १.८.७; शां०श्रौ०सू० १.१३.३
स्विष्टकृद् इन्द्राय देवेभ्यो भव। मै०सं० १.१०.२, १४१.८; का०सं० ९.५; आ०श्रौ०सू० ८.१२.४. (देखें- अगला)
सविष्टकृद् देवेभ्य इन्द्र आज्येन हविषा भूत् स्वाहा। वा०सं० २.९; शत०ब्रा० १.४.५.४. (देखें- पूर्व का)
स्विष्टकृद् भाग एव। कौशि० ४५.४⁴
स्विष्ट जुर्वन् स्विष्टकृत्। वा०सं० २८.२२³; तै०ब्रा० २.६.१०.६³
स्विष्टं (मा०श्रौ०सू० पाठभेद- ’स्विष्टिं‘) नो ऽभि वस्यो नयन्तु। का०सं० ३०.६⁴; मा०श्रौ०सू० २.५.४.१७⁴। (देखें- ’स्विष्टिम् नो‘)
स्विष्टम् अग्ने अभि तत् पृणाहि (पा०गृ०सू० पृणीहि; का०सं० गृणीहि)। का०सं० २.१५¹; तै०ब्रा० २.४.१.४¹; आ०श्रौ०सू० ९.८.८¹; पा०गृ०सू० ३.१.३¹; हि०गृ०सू० २.१७.३¹. प्रतीकः स्विष्टम्। तै०ब्रा० ३.१.३.३, १२.१.१, ३.४
स्विष्टम् अद्य करोतु नः। वा०सं० २८.२२⁴; तै०ब्रा० २.६.१०.६⁴
स्विष्टम् अद्यान्यः करद् इषा स्वभिगूर्तम् अन्य ऊर्जा (का०सं० करत् स्वभिगूर्तम् अन्यः)। मै०सं० ४.१३.२, २००.१५; का०सं० १५.१३; तै०ब्रा०
३.६.२.२
स्विष्टम् अस्माकम् भूयात्। तै०ब्रा० २.४.२.३³
स्विष्टा इन्द्रः सुत्रामा। मै०सं० ३.११.५⁶, १४८.५. (देखें- स्विष्ट इत्यादि)
स्विष्टा देवा आज्यपाः। वा०सं० २१.५८¹; मै०सं० ३.११.५¹, १४८.६; तै०ब्रा० २.६.१४.६¹
स्विष्टिं नस् तान् (प़ढें- तां) कृणवद् (तै०सं० तां कृणौत्) विश्वकर्मा (मै०सं० तां विश्वकर्मा कृणौत्)। अ०वे० २.३५.१⁴; तै०सं० ३.२.८.३⁴;
मै०सं० २.३.८⁴, ३६.१७
स्विष्टिं नो अभि (का०श्रौ०सू० ऽ भि) वसीयो नयन्तु। अ०वे० ६.४७.३⁴; तै०सं० ३.१.९.२⁴; का०श्रौ०सू० १०.३.२१⁴। (देखें- स्विष्टं नो)
स्विष्टेन वक्षणा आ पृणध्वम्। ऋ०वे० १.१६२.५⁴; वा०सं० २५.२८⁴; तै०सं० ४.६८.२⁴; मै०सं० ३.१६.१⁴, १८२.७;। का०सं०अश्व० ६.४⁴
स्विष्टे मे संतिष्ठस्व। वा०सं० २.१९; वा०सं०का० २.६.२; शत०ब्रा० ११.२.३.९
स्विष्टो अग्निर् अग्निना। वा०सं० २१.५८²; मै०सं० ३.११.५, १४८.६²। (देखें- इष्टो इत्यादि)
स्विष्टोऽयं सुहुतो ममास्तु। हि०गृ०सू० २.१४.४⁴
स्वे क्षये मघोनाम्। ऋ०वे० ५.६४.५³
स्वे क्षये शुचिव्रत। ऋ०वे० १०.११८.१³; तै०ब्रा० २.४.१.७³
स्वे क्षये सुतपाव्नः। ऋ०वे० ८.२.७³
स्वे क्षेत्रे अनमीवा वि राज। अ०वे० ११.१.२२⁴
स्वे गये जागृह्य् अप्रयुछन्। अ०वे० २.६.३⁴; वा०सं० २७.३⁴; तै०सं० ४.१.७.२⁴; मै०सं० २.१२.५⁴, १४८.१६; का०सं० १८.१६⁴
स्वे गोष्ठेऽपश्यते। अ०वे० ९.४.१९⁴
स्वे दक्षे दक्षपितेह सीद। तै०सं० ४.३.४.१¹; तै०ब्रा० ३.७.७.९¹; आप०श्रौ०सू० १०.३.८¹. (देखें- स्वैर् दक्षैर्)
स्वेदं पतिथिषु जुह्वति। ऋ०वे० ५.७.५²
स्वेदस्य सत्यशवसः। ऋ०वे० १.८६.८²; सा०वे० २.९४४²
स्वेदाञ्ञिभिर् आशिरम् इछमानः। ऋ०वे० १०.६७.६³; अ०वे० २.९१.६³; मै०सं० ४.१४.५³, २२२.६
स्वेन दक्षेण राजथः। ऋ०वे० ४.५६.६²; सा०वे० २.९४७²
स्वेन भामेन तविषो बभूवान्। ऋ०वे० १.१६५.६²; मै०सं० ४.११.३², १६९.५; का०सं० ९.१८²; तै०ब्रा० २.८.३.६²
स्वेन महसा यव। अ०वे० ६.१४२.१²
सेव्न युक्तासः क्रतुना वहन्ति। ऋ०वे० ७.९०.५⁴; कौ०ब्रा० २६.८
स्वेना हि वृत्रम् शवसा जघन्थ। ऋ०वे० ७.२१.६³; तै०सं० ७.४.१५.१³; का०सं०अश्व० ४.४³
स्वेनेव धीरो मनसा यद् अग्रभीत्। ऋ०वे० १.१४५.२²
स्वे योनौ नि षदतं सरूपा। ऋ०वे० ४.१६.१०³
स्वे योनौ सीद स्वे पृथिव्या योनौ सीद। का०सं० ४०.६
स्वे लोके विशा (मै०सं० विश) इह। तै०सं० ३.५.६.१⁴; मा०श्रौ०सू० २.२.४.१९।
स्वेषु क्षयेषु प्रथमो जिगाति। ऋ०वे० १०.८.२⁴
स्वेषु क्षयेषु वाजिनम्। ऋ०वे० ८.८१.८³; तै०सं० ३.५.११.५³; मै०सं० ४.१०.३³, १४८.१५; का०सं० १५.१२³; ऐ०ब्रा० १.१६.३३³; कौ०ब्रा० ८.१
स्वैतवो ये वसवो न वीराः। ऋ०वे० ५.४१.९²
स्वैर् दक्षैर् दक्षपितेह सीद। वा०सं० १४.३¹; मै०सं० २.८.१¹, १०६.१२; का०सं० १७.१¹। शत०ब्रा० ८.२.१.६.१५. (देखें- स्वे दक्षे)
स्वैर् मन्त्रैर् अनृतुपा ऋतावा। ऋ०वे० ३.५३.८⁴; जै०उ०ब्रा० १.४४.६⁴, १०
स्वैः ष एवै रिरिषीष्ट युर् (प़ढें- रिर्षीष्टयुर्, रिरिषीष्टायुर् के लिए छन्दोबद्ध) जनः। ऋ०वे० ८.१८.१३³
स्वैः ष एवैर् मुमुरत् पोष्यं रयिं। ऋ०वे० ८.९७.३³
स्वो यद् अरणो जनः। अ०वे० ५.३०.२²
स्वो (तै०सं० सुवो) रुहाणा अधि नाकम् उत्तमम् (का०सं० नाक उत्तमे)। वा०सं० ११.२२⁴; १८.५१⁴; तै०सं० ४.१.२.४⁴; तै०सं० ४.१.२.४⁴,
७.१३.१⁴; मै०सं० २.७.२⁴, ७६.१; २.१२.३⁴, १४६.६; का०सं० १६.२⁴, १८.१५⁴; शत०ब्रा० ६.३.३.१४, ९.४.४.३
स्वो (तै०सं० सुवो) रुहाणास् तरता रजांसि। तै०सं० ३.५.४.२⁴; मै०सं० १.४.३⁴, ५०.१; का०सं० ५.६⁴
स्वो (तै०सं०। तै०ब्रा० सुवो) रोहाव वा०सं०का० १०.४.३; तै०सं० १.७.९.१; मै०सं० १.११.३, १६३.१३, १.११.८, १६९.१४; का०सं० १४.१
(तृतीयांश); शत०ब्रा० ५.२.१.१०; तै०ब्रा० १.३.७.२; का०श्रौ०सू० १४.५.६; मा०श्रौ०सू० ७.१.३ (द्वितीयांश). (देखें- पत्नी स्वो)
स्वो रोहावेहि। मै०सं० १.११.३, १६३.१३ (द्वितीयांश), १.११८ (द्वितीयांश), १६९.१४
स्वो विद्वान् अरणो वा नो अग्ने। अ०वे० ७.१०८.१²
स्वोऽसि। आ०श्रौ०सू० १३.१६.८
हहहहह
हंसः शुचिषद् वसुर् अन्तरिक्षसत्। ऋ०वे० ४.४०.५¹; वा०सं० १०.२४¹, १२.१४¹; तै०सं० १.८.१५.२¹, ४.२.१.५¹; मै०सं० २.६.१२¹, ७१.१४, ३.२.१, १६.१, ४.४.६, ५७.३; का०सं० १५८¹, १६८¹; ऐ०ब्रा० ४.२०.५¹; शत०ब्रा० ५.४.३.२२¹, ६.७.३.११; तै०आ० १०.१०.२¹, ५०.१¹; महा० उप० ९.३¹, १७.८¹; कठ०उ० २.५.२¹; नृ०पू०उप० ३¹; व०पू०ता०उ० २.३¹; नि० १४.२९¹. प्रतीकः हंसः शुचिषत्। मै०सं० २.७.८, ८५.१६, २.१३.८, १५८.६; का०सं० १९.११; तै०ब्रा० १.७.९.६; तै०आ० १.१३.३; आ०श्रौ०सू० ८.२.१४; शां०श्रौ०सू० ११.१४.१३, १४, १२.११.१२, १५.३.१०; का०श्रौ०सू० १५.६.२६, १६.५.१८; आ०श्रौ०सू० १८.१७.१४; मा०गृ०सू० ६.१.४ (द्वितीयांश);ऽ ९.१.४; शां०गृ०सू० १.४.२; मा०श्रौ०सू० १.१९.३; बौ०ध०सू० २.११.२८, ४.४.५; ल०हा०सं० ४.५४; ल०व्या०सं० २.२७, ४९; बृ०पा०सं० २.५९; ऋ०पु०। २.१३.५. दूरोहण की तरह निर्देशित। शां०श्रौ०सू० ११.१४.१३, १२.११.१२, १५.३.१०; अस्
हंसवती (जांचें-)। आ०श्रौ०सू० १६.१०.१८, १२.५, अस् आङ्गिरसपतियित्र। आ०ध०सू० १.१.२.२ तुल०-बृहदा० ५.२, ३
हंसा इव कृणुथ श्लोकम् अद्रिभिः। ऋ०वे० ३.५३.१०¹
हंसा इव श्रेणिशो यतन्ते (ऋ०वे० ३.८.९¹, यतानाः)। ऋ०वे० १.१६३.१०³, ३.८.९¹; वा०सं० २९२१³; तै०सं० ४.६.७.४³;। का०सं०अश्व० ६.३³;
नि० ४.१३³
हंसाव् इव पततम् आ सुतां उप। ऋ०वे० ५.७८.१³-३³
हंसाव् इव पतथो अध्वगाव् इव। ऋ०वे० ८.३५.८¹
हंसासो ये वाम् मधुमन्तो अस्रिधः। ऋ०वे० ४.४५.४¹
हंसाः सुपर्णाः शकुना वयांसि। अ०वे० ११.२.२४², १२.१.५१²
हंसि व्राधन्तम् ओजसा। ऋ०वे० ४.३२.३²
हंसैर् इव सखिभिर् वावद्भिः। ऋ०वे० १०.६७.३¹; अ०वे० २०.९१¹; तै०सं० ३.४.११.३¹; मै०सं० ४.१२.६¹, १९७.२; का०सं० २३.१२¹,।
आ०श्रौ०सू० ४.११.३. प्रतीकः हंसैर् इव सखिभिः। शां०श्रौ०सू० ९.२६.३ (भाष्य)
हंसो वातस्य। वा०सं० २४.३५; मै०सं० ३.१४.१५. १७५.१०
हंसो वृको वृषदंशस् त ऐन्द्राः। तै०सं० ५५.२१.१;। का०सं०अश्व० ७.११
हतः क्रिमीणां क्षुद्रकः (तै०आ० राजा)। तै०आ० ४.३६.१¹; सा०मं०ब्रा० २.७.३¹. (तुल०- नीचे अथो ये क्षुल्लका)
हतं रक्षः (वा०सं०। शत०ब्रा० रक्षः स्वाहा)। वा०सं० ९.३८; तै०सं० १.८.७.२; मै०सं० २.६.३, ६५.३; का०सं० १५.२; श०ब्रा० ५.२.४.१७; तै०ब्रा० १७.१.९; आ०श्रौ०सू० १८.९.१८; मा०श्रौ०सू० ९.१.९
हतं रक्षांसि सेधतम् अमीवः। ऋ०वे० ८.३५.१६⁴ऽ१८⁴
हतं विषं नष्टं विषं प्रनष्टं विषं हतं इन्द्रस्य वज्रेण स्वाहा गारुण उप० २
हतं वृश्चिक ते विषम्। महाभाष्य ८.४०.३३. (तुल०- नीचे अरसं वृश्चिक)
हतं च शत्रून् यततं च मित्रैणः। ऋ०वे० ८.३५.१२¹
हतं तर्दं समङ्कम् आखुम् अश्विना। अ०वे० ६.५०.१¹. प्रतीकः हतं तर्दं कौशि० ५१.१७
हतं द्रुहो रक्षसो भङ्गुरावतः। ऋ०वे० ७.१०४.७²; अ०वे० ८.४.७²
हतं नुदोथां नि शिशातम् अत्रिणः। ऋ०वे० ७.१०४⁴; अ०वे० ८.४.१⁴; का०सं० २३.११⁴
हतभ्रता हतस्वसा। अ०वे० २.३२.४⁴, ५.२३.११⁴
हतं पतिराचः शर्वा विषूचः। ऋ०वे० ७.८५.२⁴
हतं मृधो विदथुस् तान्य् अश्विना। ऋ०वे० १.१८२.४²
हतं मे द्विषन्तम्। हि०गृ०सू० १.१३.१३
हत वृत्रं सुदानवः। ऋ०वे० १.२३.९¹
हतश् शङ्खोतुर्वकः। आप०मं०पा० २.१६.१३²
हतश् शङ्खो हतश् शङ्खपिता। आप०मं०पा० २.१६.१३¹ (आ०गृ०सू० ७.१८.३) (तुल०-। अ०वे० २.३२; तै०आ० ४.३६)
हतस्ते अत्रिणा क्रिमिः (गो०गृ०सू० कृ)। सा०मं०ब्रा० २.७.१; गो०गृ०सू० ४.९१९. प्रतीकः हतस् ते खा०गृ०सू० ४.४.३. (देखें नीचे- अत्रिणा)
हतस्ते जमदग्निना। सा०मं०ब्रा० २.७१²। (तुल०- कण्ववज्)
हता इन्द्रस्य शत्रवः। ऋ०वे० १०.१५५.४³; अ०वे० २.१३७.१³
हता इन्द्रेण पणयः शयध्वे। ऋ०वे० १०.१०८.४⁴
हता इन्द्रेण वज्रिणा। अ०वे० १०.४.१२²
हताः क्रिमयः साशातिकाः सनीलमक्षिकाः। सा०मं०ब्रा० २.७.४³। (तुल०- नीचे अथो आशातिका)
हताघशंसा (तै०ब्रा० साव्) आभरद्वसू। मै०सं० ४.१.३.८, २१०.८; का०सं० १९.१३; तै०ब्रा० ३.६.१३.१
हताघशंस (वा०सं०का० सा) आभार्ष्टां वसु वार्याणि। वा०सं० २८.१७³; वा०सं०का० ३०.१७³; तै०ब्रा० २.६.१०.४³
हता मखम् न भृगवः। ऋ०वे० ९.१०१.१३⁴; सा०वे० १.५५३⁴, २.७३६⁴
हता माता हतः पिता। सा०मं०ब्रा० २.७.३²। (देखें नीचे- अथो माताथो)
हता रक्षांसे पुरुडांससा स्युः। ऋ०वे० ६.६३.१०⁴
हता विशा अरातयः। अ०वे० ५.२३.२³
हतासः परिवेशसः। अ०वे० २.३२.५², ५.२३.१२²
हतासो अस्य वेशसः। अ०वे० २.३२.५¹, ५.२३.१२¹
हतासो वां पितरो देवशत्रवः। ऋ०वे० ६.५९.१³
हतास् तिरश्चिराजयः। अ०वे० १०.४.१३¹, २०³
हते ते स्यातां प्रवणे शिफायाः। ऋ०वे० १.१०४.३⁴
हतेम् असन् न वक्षति। ऋ०वे० १.१२९.८⁶
हतो दासानि सत्पती। ऋ०वे० ६.६०.६²। (देखें- हथो इत्यादि)
हतो नदनिमोत। अ०वे० ५.२३.८²
हतो मित्रो न्यर्बदो। अ०वे० १.१९.१९²
हतो मे द्विषन्। हि०गृ०सू० १.१३.१३
हतो मे पाप्मा। आ०गृ०सू० १.२४३१; मा०श्रौ०सू० १.९.२. (तुल०- नीचे पाप्मानं ते)
हतो येवाषः। अ०वे० ५.२३.८¹
हतो राजा क्रिमीणाम्। अ०वे० २.३२.४¹, ५.२३.११¹
हतो विश्वा अप द्विषः। ऋ०वे० ६.६०.६³। (देखें- हथो इत्यादि)
हतो वृत्राण्य् आर्या (अ०वे० अप्रति)। ऋ०वे० ६.६०.६¹; अ०वे० ७.११०.१²। (देखें- हथो इत्यादि)
हतोऽसौ (वा०सं०। शत०ब्रा०। आ०श्रौ०सू० १२११.१०, ऽ सौ फट्)। वा०सं० ७.३; शत०ब्रा० ४.१.१.२६; तै०ब्रा० ३.३.११.४; आ०श्रौ०सू०
३.१४.१, १२.११.१०
हतो हतमाता क्रिमिः। अ०वे० २.३२.४³, ५.२३.११³। (देखें नीचे- अथो माताथो)
हत्वा पृथिव्यां शर्वा नि बर्हीत्। ऋ०वे० १.१००.१८²
हत्वाभिमातीः पृतनाः सहस्वान्। मै०सं० ४.१४.१२³, २३५.१४; तै०ब्रा० २.८.४.२³
हत्वाय देवा असुरान् यद् आयन्। ऋ०वे० १०.१५७.४¹,। अ०वे० २०.६३.२³, १२४.५³; वैता०सू० ३२.१२
हत्वाय शत्रून् वि भजस्व वेदः। ऋ०वे० १०.८४.२³,। अ०वे० ४.३१.२³
हत्वा सपत्नान् वरिवस् करन् नः। तै०ब्रा० २.४.७.११⁴
हत्वी तेषाम् आ भरा नो वसूनि। ऋ०वे० २.३०.१०⁴
हत्वी दस्यून् पुर आयसीर् नि तारीत्। ऋ०वे० २.२०.८⁴
हत्वी दस्यून् प्रार्यं वर्णम् आवत्। ऋ०वे० ३.३४.९⁴; अ०वे० २०.११.९⁴
हथो अप्रत्य् असुरस्य वीरान्। ऋ०वे० ७. ९९.५⁴; तै०सं० ३.२.११.३⁴; मै०सं० ४.१२.५⁴, १९२.५
हथो दासानि सत्पती। सा०वे० २.२०५²। (देखें- हतो इत्यादि)
हथो विश्वा अप द्विषः। सा०वे० २.२०५³। (देखें- हतो इत्यादि)
हथो वृत्रम् अनु वाम् द्योर् अमन्यत। ऋ०वे० ६.७२.३²
हथो व्रत्राण्य् आर्या (तै०ब्रा० अप्रति)। सा०वे० २.२०५¹; तै०ब्रा० २.४.५.७²। (देखें- हतो इत्यादि)
हनाम शचीपते। अ०वे० ११.९.२३⁴
हनामैनां इति त्वष्टा यद् अब्रवीत्। ऋ०वे० १.१६१.५¹
हनाव दस्यूँर् उत बोध्य् आपेः। ऋ०वे० १०.८३.६⁴; अ०वे० ४.३२.६⁴
हनाव वृत्रम् रिणचाव सिन्धून्। ऋ०वे० ८.१००.१२³
हवाव वृत्रम् निरेहि सोम। ऋ०वे० १०.१२४.६³
हनुभ्यां (तै०सं० हनू) स्तेनान् भगवः। वा०सं० ११.७८³; तै०सं० ४.१.१०.२³; मै०सं० २.७.७³, ८४.१; का०सं० १६.७³
हनुभ्यां स्वाहाः देखें-अगले दो
हनू कपोलो छुबुकस् तथा च। ऋ० खि० ६.४५.३²
हनूभ्यां स्तेनान् इत्यादि। (देखें-पूर्व के दो)
हनूभ्याम् (का०सं०अश्व० हनु) स्वाहा। तै०सं० ७.३.१६.१;। का०सं०अश्व० ३.६; तै०ब्रा० ३.८.१७.४; आ०श्रौ०सू० २०.११.१२
हनू वृकस्य जम्भय। अ०वे० १९.४७.९¹
हनो वृत्रं जय अपः। ऋ०वे० १.८०.३⁴; सा०वे० १.४१.३⁴
हनो वृतम् जया स्वः। ऋ०वे० ८.८९४⁴; मै०सं० ४.१२.३⁴, १८३.९; का०सं० ८.१६⁴
हन्त। पा०गृ०सू० १.१९.६३. (तुल०-। शत०ब्रा० १४.८.९.१; बृहदा० ५.९.१)
हन्त ते। पा०गृ०सू० २.९.११
हन्तर् अधि नो ब्रूहि। का०सं० ४०.३
हन्ता दस्यूनाम् अभवच् छचीपतिः। अ०वे० ३.१०.१२⁴। (देखें- हन्तासुराणाम्)
हन्ता दस्योर् बभूविथ। अ०वे० १.७.१⁴
हन्ता दस्योर् मनोर् वृधः पतिर् दिवः। ऋ०वे० ८.९८.६³; अ०वे० २.६४.३³; सा०वे० २.५९९³
हन्ता पायपस्य रक्षसः। ऋ०वे० १.१२९.११⁴
हन्ताभिशस्तेन्द्रः। अ०वे० ५.१८.१४³
हन्ता यो वृत्रम् सनितोत वाजम्। ऋ०वे० ४.१७.८³; सा०वे० १.३३५³
हन्तारं शत्रूणां कृधि। ऋ०वे० १०.१६६.१³
हन्तारं भङ्गुरावताम् (अ०वे० तः)। ऋ०वे० १०.८७.२२⁴; अ०वे० ७.७१.१⁴, ८.३.२२⁴; वा०सं० ११.२६⁴; मै०सं० २.७.२⁴, ७६.९; का०सं० १६.२⁴,
३८.१२⁴। (देखें- भेत्तारं इत्यादि)
हन्ता विश्वस्यासि सोम दस्योः। ऋ०वे० ९.८८.४⁴
हन्ता वृत्रं वज्रेण मन्दसानः। ऋ०वे० ६.४४.१५⁴
हन्ता वृत्रं वरिवः पूरवे कः। ऋ०वे० ४.२१.१०²। (तुल०- अङ्हो राजन्)
हन्ता वृत्रं दक्षिणेन। ऋ०वे० ८.२.३२¹
हन्ता वृत्रं नृभिः शूरः। ऋ०वे० ८.२.३६²
हन्ता वृत्रं इन्द्रः शूशुवानः। ऋ०वे० ७.२०.२¹
हन्ता वृत्रस्य हरिताम् अनीकम्। वैता०सू० १४.१³
हन्ता वृत्राणाम् असि सोम पूर्भित्। ऋ०वे० ९.८८.४²
हन्तासुराणाम अभवच् छचीभिः। तै०सं० ४.३.११.३⁴; का०सं० ३९.१०⁴; सा०मं०ब्रा० २.३.२१⁴; पा०गृ०सू० ३.३.५⁴। (देखें- हन्ता दस्यूनाम्)
हन्ताहं पृथिवीम् इमाम्। ऋ०वे० १०.११९.९¹; नि० १.४¹. (तुल०- बृहदा० १.५६)
हन्ति रक्षो बाधते पर्य् अरातीः (सा०वे० ०तिम्)। ऋ०वे० ९.९७.१०³; सा०वे० १.५४०³, २३६९³
हन्ति रक्षो हन्त्य् आसद् वदन्तम्। ऋ०वे० ७.१०४.१३³; अ०वे० ८.४.१३³
हन्ति वृत्राणि दाशुसे। ऋ०वे० ८.४९ (वा-१) २²; अ०वे० २०.५१.२²; सा०वे० २.१६२²
हन्ति शत्रुम् अभीत्य। ऋ०वे० ९.५५.४²; सा०वे० २.३२८⁴
हनतु कृत्याकृतः प्रजाम्। अ०वे० १०.१.१९¹
हनतु पाप्मानं योऽस्मान् द्वेष्टि। वा०सं० २६.१०³; तै०सं० १.४.४१.१⁴; तै०आ० १०.१.११⁴; महा० उप० २०.११⁴
हन्तु वैश्वानरो हरिः। वै०सू० १४.१²
हन्तेति सत्यं चन्द्रमाः (आ०श्रौ०सू० हन्तेति चन्द्रमाः सत्यम्)। तै०ब्रा० २.४.६.७³; आ०श्रौ०सू० ५.१३.१४³
हन्तो नु किम् आससे। ऋ०वे० ८.८०.५¹
हन्त्व् एनान् प्र दहतु। अ०वे० १३.१.२९¹
हन्त्व् एनान् वधको वधैः। अ०वे० ८.८.३⁴, ४⁴
गन् दासीः पुरुकुत्साय शिक्षन्। ऋ०वे० ६.२०.१०⁴
हन्न् अच्युतच्युद् दस्मेषयन्तम्। ऋ०वे० ६.१८.५³
हन्न् ऋजीषिन् विष्णुना सचानः। ऋ०वे० ६.२०.२⁴; शां०श्रौ०सू० १४.७१.४
हन् पूर्वे अर्धे भियसापरो दर्त्। ऋ०वे० ६.२७.५⁴
हन्मि तेऽहं कृतम् हविः। तै०ब्रा० २.४.२.२¹
हन्वोर् हि जिह्वाम् अदधात् पुरूचीम्। अ०वे० १०.२.७¹
हयस्य छागस्योस्रस्य चन्द्रवपानां मेदसः प्रेष्य (तथा मेदसो ऽ नुब्रूहि)। मा०श्रौ०सू० ९.२.४. (तुल०- चन्द्रवपयोर्)
हयान् काष्ठभृतो यथा। शत०ब्रा० ११.५.५.१३²
हये जाये मनसा तिष्ठ घोरे। ऋ०वे० १०.९५.१¹; शत०ब्रा० ११.५.१.६¹. (तुल०- बृहदा० १.५३, त्रुटिपूर्ण संस्करण हरिवंश १३९.८. जाये हो तिष्ठ
मनसि घोरे वचसि तिष्ठ ह)
हये देवा यूयम् इद् आपय स्थ। ऋ०वे० २.२९.४¹
हये नरो मरुतो मृडता नः। ऋ०वे० ५.५७.८¹, ५८.८¹. प्रतीकः हये नरः शां०श्रौ०सू० ६.१०.८
हये राके सिनीवालि। सा०मं०ब्रा० २.६.२¹. प्रतीकः हये राके। गो०गृ०सू० ४.८.२; खा०गृ०सू० ३.२.८
हयो दात्र एधि वयो (शां०श्रौ०सू० मयो) मह्यम् प्रतिग्रहीत्रे (शां०श्रौ०सू० गृह्णते)। वा०सं० ७.४७। शत०ब्रा० ४.३.४.३१; शां०श्रौ०सू० ७.१८.४.
(देखें- मयो मह्यं, तथा वयो दात्रे)
हयो न विद्वाँ अयुजि स्वयं धुरि। ऋ०वे० ५.४६.१¹; कौ०ब्रा० २२.१. प्रतीकः हयो न विद्वान्। शां०श्रौ०सू० १०.२.७
हयोऽसि। वा०सं० २२.१९; तै०सं० ७१.१२.१; मै०सं० ३.१२.४, १६१८; का०सं० (अ) १३; पं०वि०ब्रा० १.७.१। श०ब्रा० १.३.१६.१; तै०ब्रा० ३.८.९.१; हि०गृ०सू० १.१२.३; आप०मं०पा० २.२१.२१ (आ०गृ०सू० ८.२२.१६) तुल०- आगे।
हयोऽसि मम भोगाय भव। तै०सं० १.२३.२. (तुल०- पूर्व का)
हर त्रिः। शत०ब्रा० ७.२.२.१; का०श्रौ०सू० २.६२६
हरयो देव ते महः। ऋ०वे० ८.६५.४²
हरः धूमकेतवः। ऋ०वे० ८.४३.४¹; वा०सं० ३३.२¹
हरयो शतं सर्वां अर्हति। ऋ०वे० १०.१५८.२²
हरसो त्वा। मै०सं० ४.९.१, १२१.१४
हरसे स्वाहा। तै०ब्रा० ३.१.६४
हरस्ते मा प्रतिगाम्। आप०श्रौ०सू० २.१.१
हरस्ते मा विगात्। आप०श्रौ०सू० ६.६.८
हरस्ते मा विनैषम्। आप०श्रौ०सू० ६६७, १५५; मा०श्रौ०सू० १.६.१.१८
हरस्वन्तं मन्युमन्तम् जगाम। अ०वे० १९.४०.१²
हराद् अविदुषो गृहम्। अ०वे० ४.१८२²
हरामि पशुपाम् अहम्। तै०ब्रा० ३.७.४.८⁴; आ०श्रौ०सू० १.२.१⁴
हरामि वैष्णवान्। आप०श्रौ०सू० ११.११.९
हराय मृडाय शर्वाय भवाय महादेवायोग्राय भीमाय पशुपतये रुद्राय शंकरायेशानाय स्वाहा। आ०गृ०सू० ४.८.१९. (तुल०-। आप०मं०पा०
२.१८.१४⁶⁶ हि०गृ०सू० २.८.६)
हरिः पतंगः पतिटरी सुपर्णः। तै०आ० ३.११.८¹
हरिः पर्य् अद्रवज् जाः सूर्यस्य। ऋ०वे० ९.९३.१³; सा०वे० १.५८³; २.७६८³
हरिः पवस्व धारया। ऋ०वे० ९.६५.१२²; सा०वे० २.१५५²
हरिः पवित्रे अर्षति। ऋ०वे० ९.३.९³; सा०वे० २.१०८³, ६१४³
हरिः पवित्रे अव्यत। ऋ०वे० ९.१०१.१५³; सा०वे० २.७३.८³
हरिं यत् ते मन्दिनं दुक्षन् वृधे। ऋ०वे० १.१२१.८³
हरिं हरन्तम् अनुयन्ति देवाः। तै०आ० ३.१५.१¹; तै०आ० (आ०) १०.४९¹
हरिं हिनोत वाजिनम्। ऋ०वे० ९.६२.१८³
हरिं हिन्वन्ति यातवे। ऋ०वे० ९.९९.२⁴; सा०वे० २.६२३², ९८१⁴
हरिं हिन्वन्त्य् अद्रिभिः। ऋ०वे० ९.२६.५², ३०.५², ३२.२², ३८२², ३९६², ५०३², ६५८²; सा०वे० २.१२१², २५३², ५५७², ६२५²
हरिं हि योनिम् अभि ये समस्वरन्। ऋ०वे० १०.९६.२¹; अ०वे० २०.३०.२¹
हरिकेशः (का०सं० केशस्) सूर्यरश्मिः पुरस्तात्। मै०सं० २१०.५¹, १३७३, ३.३.८, ४०.१८; का०सं० १८.३¹. प्रतीकः
हरिकेशस् सूर्यरश्मिः। का०सं० २१.८. (देखें- सूर्यरश्मिर्)
हरिक्णिके (शां०श्रौ०सू० हरिक्लिके) किम् इछसि। अ०वे० २०.१२९.४; शां०श्रौ०सू० १२.१८.४
हरिं क्रीडन्तम् अभ्य् अनूषत स्तुभः। सा०वे० २.५०३³। (देखें- सोमं मनीषा)
हरिणस्य रघुष्यदः (आप०श्रौ०सू० ष्यतः; किन्तु दो पाण्डुलियाँ ष्यदःञ्। अ०वे० ३.७.१¹; आ०श्रौ०सू० १३.७१६¹. प्रतीक हरिणस्य कौ०सू०
२७.२९
हरिणस्याजिनेन च। अ०वे० ५.२१.७²
हरिणस्या भियं कृधि। अ०वे० ६.६७.३²
हरिणीं त्वा रजतगर्भां सूर्यज्योतिषम् अक्षितिं कामदुघां स्वर्ग्यां स्वर्गाय लोकायाहर् इष्टकाम् उपदधे। आप०श्रौ०सू० ६.९.४. (देखें- अगला)
हरिणीं त्वा सूर्यज्योतिषम् अहर् इष्टकाम् उपदधे स्वाहा। आ०श्रौ०सू० २.४.२५ (देखें- पूर्व का)
हरिणो मारुतः। तै०सं० ५.५.१९.१; का०सं०अ० ७.९
हरिता हरितस्रजः। अ०वे० १०.८.३१⁴
हरिते त्रीणि रजते त्रीणि। अ०वे० ५.२८.१³
हरितेभ्यः स्वाहा। अ०वे० १९.२२.५
हरितो देव रोहितः। ऋ०वे० ११४.१२²
हरितो हरिणीर् आ विवेश। अ०वे० १०.८.३⁴
हरित्वता वर्चसा सूर्यस्य। ऋ०वे० १०.११२.३¹
हरिद्रायै स्वाहा। मा०गृ०सू० २.१३.६
हरिं नदीषु वाजिनम्। ऋ०वे० ९.५३.४², ५३.१७²,। सा०वे० २.१०६७²
हरिं नवन्ते अभि सप्त धेनवः। ऋ०वे० ९.८६.२५²
हरिं नवन्तेऽव ता उदन्युवः। ऋ०वे० ९.८६.२७²
हरिप्रियार्वां याहि। ऋ०वे० ३.४१.८²; अ०वे० २०.२३.८²
हरिभिर् इन्द्र केशिभिः। ऋ०वे० १.१६.४²
हरिभिश् चारु सेचते। तै०ब्रा० २.४.३.१०¹, ३७.९.६¹; आ०श्रौ०सू० १४.२.१३¹
हरिभ्यां यज्ञम् उप याहि तूयम्। ऋ०वे० १०.१०४.१²
हरिभ्यां यस् ते अस्मयुः। ऋ०वे० ३.४२.१³; अ०वे० २०.२४.१³
हरिभ्यां याहि अरतोप मद्रिक्। ऋ०वे० १.१७७.३⁴