स्वजन्मना शेषसा वावृभानम्। ऋ०वे० ७.१.१२⁴।
स्वजा असि। मै०सं० १.२.६: १५.१; ३.७.८:८५.१५; आ०श्रौ०सू० १०.२६.१५; मा०श्रौ०सू० २.१.४.१५; य्९.१.५.
स्वजाय नभ्रवे नम्:। अ०वे० ६.५६.२³।
स्वजो रक्षिता। अ०वे० ३.२७.४; मै०सं० २.१३.२१: १६७.३; आप०मं०पा० २.१७.१६. खण्डतः रूप से स्वजः। तै०सं० ५.५.१०.२.
स्वं जरायु गोर् इव। अ०वे० ६.४९.१⁴; का०सं० ३५.१४⁴; आ०श्रौ०सू० १४.२९.३⁴। देखें- पुनर् जरायुर्।
स्वतव्सेमम् यज्ञम् दिवि देवेषु धत्ताम्। का०सं० १५.१३. देखें- सतवसेमं.
स्वतवाङ्श् च प्रघासी च। वा०सं० १७.८५¹; आ०श्रौ०सू० १७.१६.१८¹.
स्वदथो वा वृषण् वसू। ऋ०वे० ८.५.३६²।
स्वदन्ति गावः पतियोभिः। ऋ०वे० ९.६२.५³; सा०वे० २.३५६³।
स्वदन्ति (मै०सं०। तै०ब्रा० ओतु) देवा उभयानि हव्या। ऋ०वे० ७.२.२⁴; वा०सं० २९.२७⁴; मै०सं० ४.१३.३⁴: २०१.१३; का०सं० ३७.४⁴; तै०ब्रा० ३.६.३.२⁴; नि० ८.७⁴।
स्वदन्तु देवीर् अमृता ऋतावृभः। वा०सं० ४.१२⁴; शत०ब्रा० ३.२.२.१९⁴। देखें- सन्तु देव्ल्र् इत्यादि।
स्वदन्तु हव्यम् मभूना घृतेन। ऋ०वे० १०.११०.१०⁴; अ०वे० ५.१२.१०⁴; वा०सं० २९.३५⁴; मै०सं० ४.१३.३⁴: २०२.१४; का०सं० १६.२०⁴; तै०ब्रा०
३.६.३.४⁴; नि० ८.१७⁴। तुल०- स्वदाति हव्यं.
स्वदस्व हव्या सम् इसो दिदीहि। ऋ०वे० ३.५४.२२¹; का०सं० १३.१५¹; ऐ०ब्रा० २.९.९; आ०श्रौ०सू० .३.५.९; शा०श्रौ०सू० ९.२२.५.
स्वदस्वेन्द्राय पवमान इन्दो। ऋ०वे० ९.९७.४४³। तुल०- आगे.
स्वदस्वेन्द्राय पवमान प्ल्तये। ऋ०वे० ९.७४.९⁴। तुल०- पूर्व का।
स्वदाति देवः कृणवद् धव्ल्ङ्षि। ऋ०वे० १०.७०.१०³।
स्वदाति (मै०सं० ओतु) हव्यम् (वा०सं०। का०सं० यज्ञं) मभूना घृतेन। वा०सं० २०.४५⁴; २०.१०¹; मै०सं० ३.११.१⁴:१४०.१५; का०सं० ३८.६⁴; तै०ब्रा० २.६.७.६¹; ८.४⁴। तुल०- स्वदो¹तु हव्यं.
स्वदात् स्वभितिः। मै०सं० ४.१३.२: २०१.६; का०सं० १५.१३; तै०ब्रा० ३.६.२.२।
स्वदामि घर्मम् प्रति यन्त्य् ऊतयः। ऋ०वे० १.११९.२³।
स्वदितम् तोकाय तनयाय पितुम् पतिच। तै०ब्रा० १.१.७.१; ८.५; आ०श्रौ०सू० ५.१२.१.देखें- आगे।
स्वदितम् नः पितुम् पव। का०सं० ७.१४. देखें- पूर्व का। , तथा ³⁶. अविषम् नः इत्यादि।
स्वदितम् शा०गृ०सू०४.२.५; वा०ध०सू० ३.७०; मा०ध०शा० ३.२५.१, २५४; औ०ध०सू०५.६, ७१।
स्वदितम् मातरिश्वना। ऋ०वे० ९.६७.३⁴; सा०वे० २.६४८⁴; तै०ब्रा० १.४.८.४⁴।
स्वध एहि। अ०वे० ८.१०.११, २३।
स्वधया मर्त्याः। अ०वे० १२.१.२२⁴। स्वधया यज्ञम् स्वधितिम् जुषन्ताम्। अ०वे० १८.२.३५⁴।
स्वधयेहि पितॄन् उप। तै०आ० ६.१.२⁴।
स्वधयेहि देववीतये। ऋ०वे० ३.२१.२³; मै०सं० ४.१३.५³: २०४.११; का०सं० १६.२१³; ऐ०ब्रा० २.१२.११³; तै०ब्रा० ३.६.७.१³।
स्वधा अर्ध्याः। आ०गृ०सू० ४.७.१४।
स्वधा अवस्तात् प्रयतिः परस्तात्। ऋ०वे० १०.१२९.५⁴; वा०सं० ३३.७४⁴; तै०ब्रा० २.८.९.५⁴।
स्वधा असि। तै०सं० १.१.९.३; २.६.४.४; का०सं० १.९; तै०ब्रा० ३.२.९.१३:। आप०श्रौ०सू० २.३.९।
स्वधाकारेण पितृभ्यः। अ०वे० १२.४.३२¹।
स्वधा च यत्र तृप्तिश् च। ऋ०वे० ९.११३.१०³।
स्वधा नमः। मै०सं० १.१०.१८: १५८.१५; का०सं० ३६.१३; शत०ब्रा० २.६.१.२४; तै०ब्रा० १.६.९.५; आ०श्रौ०सू० २.१९.१९; शा०श्रौ०सू०
३.१६.१५; का०श्रौ०सू० ५.९.१२; आ०श्रौ०सू० ८.१५.११; मा०श्रौ०सू० १.७.६.३४; य्५.१.४.२३; आ०गृ०सू० ४.७.११। हि०गृ०सू० २.१०.७(षष्ठांश);
११.१.(तृतीयांश); १५.२.७,९।
स्वधा निधीयते गृहे। तै०आ० ६.७.२²; ८.१²।
स्वधाना अमृतस्य धाराम्। तै०सं० ४.२.९.६⁴; तै०आ० (आ०) १०.४०⁴।
स्वधाम् देवैर् यजमानाय धेहि। मै०सं० ३.१६.२⁴: १८४.१.देखें- स्वधाम् अस्मै।
स्वधा पितामानाय (कौ०सू० ०महेभ्यः) आ०श्रौ०सू० ६.१२.९; मा०श्रौ०सू० २.५.४.११; कौ०सू० ७३.६. तुल०- पितामहेभ्यः।
स्वधा पितृभ्यः। वा०सं० २.७; तै०सं० १.१.११.१; १.३.४.२; ६.३.२.५; मै०सं० १.२.१३: २२.१५; ३.९.१: ११३.१६; का०सं० ३.१; १६.२; शत०ब्रा०
१.४.५.१; तै०ब्रा० ३.३.६.४; तै०आ० १०.२.१; ३.१; ४.१; ६.१; आ०श्रौ०सू० २.३.२१; का०श्रौ०सू० ३.१.१५; ४.१४.२१; आ०श्रौ०सू० २.८.३; ६.११.४; ११.१८.२; महाना० उप० ७.१, २, ३, ५; १९.२; आ०गृ०सू० १.२.१०; कौ०सू० ७३.६.देखें- पितृभ्यः स्वधा।
स्वधा पितृभ्यः पृथिविषद्भ्यः (। मा०श्रौ०सू०। गो०गृ०सू० पृथिवीं)। अ०वे० १८.४.७८; आ०श्रौ०सू० १.९.६; मा०श्रौ०सू० १.१.२.२२: कौ०सू०
८७.८; गो०गृ०सू० ४.३.१०; हि०गृ०सू० २.१२.४.प्रतीकः स्वधा पितृभ्यः कौ०सू० ८८.४।
स्वधा पितृभ्यश् च दिविषद्भ्यः कौ०सू० ८७.८.देखें- स्वधा पितृभ्यो दिविओ।
स्वधा पितृभ्यः सोमवद्भ्यः पितृभ्यो वान्तरिक्षसद् भ्यः कौ०सू० ८७.८. देखें- पितृभ्यः सोमवद्भ्यः।
स्वधा पितृभ्यः स्वाहा। तै०आ० (आ०) १०.६७.२।
स्वभा पितृभ्यो दिविषद्भ्यः। अ०वे० १८.४.८०; आप०श्रौ०सू० १.९.६; मा०श्रौ०सू० १.१.२.२२; गो०गृ०सू० ४.३.१०; हि०गृ०सू० २.१२.४.देखें- स्वभा पितृभ्यश् च।
स्वभा पितृभ्योऽन्तरिक्षसद्भ्यः (अ०वे० अन्तरिओ)। अ०वे० १८.४.७९; आ०श्रौ०सू० १.९.६; का०श्रौ०सू० १.१.२.२२; गो०गृ०सू० ४.३.१०; हि०गृ०सू० २.१२.४।
स्वधा पितृषु सा त्वयि। अ०वे० १८.२.५२⁴।
स्वधा पित्रे। आ०श्रौ०सू० ६.१२.९; मा०श्रौ०सू० २.५.४.११।
स्वआ प्रपितमहाय (कोश् ओमहेभ्यः) आ०श्रौ०सू० ६.१२.९; मा०श्रौ०सू० २.५.४.११; कौ०सू० ७३.६।
स्वधाप्राणा महीलुका। अ०वे० १०.१०.६²।
स्वधाभिर् देवि पितृभिर् मदन्ती। ऋ०वे० १०.१७.८² देखें- उक्थैः स्वधाभिर्।
स्वधाभिर् यज्ञम् सुकृत जुषस्व (तै०ब्रा० यज्ञंम् प्रयतं जुषन्ताम्)। ऋ०वे० १०.१५.१३⁴; वा०सं० १९.६७⁴; तै०ब्रा० ३.१.१.६⁴।
स्वधाभिर् या पिबथः सोम्यम् मधु। ऋ०वे० ८.१०.४⁴।
स्वधाभिर् ये अधि शुप्ताव् अजुह्वत। ऋ०वे० १.५१.५²।
स्वधाम् अनु श्रियम् नरः। ऋ०वे० ८.२०.७¹।
स्वधाम् अस्मै यहमानाय धेहि। वा०सं० २९.२⁴; तै०सं० ५.१.११.१⁴;। का०सं०अश्व० ६.२⁴। देखें- स्वधां देवैर्।
स्वधाम् इरां च नो गृहे। अ०वे० १९.३१.३²।
स्वधां पितृभ्यो अजराम् कृणोमि। अ०वे० १२.२.३२०।
स्वधां पितृभ्यो अमृतं दुहानाः। अ०वे० १८.४.३९०; आप०मं०पा० २.२०.२४³; हि०गृ०सू० २.१२.१०³।
स्वधां पीपाय सुभ्व् अन्नम् अत्ति। ऋ०वे० २.३५.७²; का०सं० ३५.३²।
स्वधा याश् चकृषे जीवन्। अ०वे० १८.२.२०³; कौ०सू० ८२.२१।
स्वधायिनीः कुलायिनीः। मै०सं० २.८.१४: ११८.१८; ३.३.४: ३६.७।
स्वधायै त्व। वा०सं० १०.२१; शत०ब्रा० ५.४.३.७; तै०ब्रा० २.७.१६.१।
स्वधायै वः पितरो नमः। वा०सं०का०२.७.४. देखें- नमो वः पितरो स्वधायै।
स्वधा वः पितरः। अ०वे० १८.४.८५; मै०सं० १.१०.३: १४३.५; का०सं० ९.६; आ०श्रौ०सू० २.७.७।
स्वधावतीम् पितृभ्यः शुश्रूषेण्या० मनुष्येभ्यः। आप०श्रौ०सू० २४.११.२. देखें- शुश्रूषेण्या०
स्वधावतं पितृणां तर्पणाय। हि०गृ०सू० २.१४.४²।
स्वधाविनो ऽशीमहि त्वा। तै०आ० ५.८.१२।
स्वधास्तु। मा०ध०शा० ३.२५२।
स्वधास्तु मित्रावरुणा विपतिश्चिता। अ०वे० ६.९७.२¹ स्वधा स्थ। वा०सं० २.३४; शा०श्रौ०सू० ४.५.३; आ०श्रौ०सू० १.१०.४; सा०मं०पा० २.३.१५;
बौ०ध०सू० २.५.१०.४।
स्वधा स्वाहा। आप०मं०पा० २.१९.१२; २१.८(आ०श्रौ०सू० ८.२१.३; २२.७)।
स्वधिचरणेयम्। तै०सं० ७.५.२०.१;। का०सं०अश्व० ५.१७।
स्वधितिस् ते (शा०गृ०सू० ओतिष् टे)पिता। वा०सं० ३.६३; शा०गृ०सू० १.२८.१४; आप०मं०पा० २.७.३।
स्वधिते मैनं हिंसीः। वा०सं० ४.१; ५.४२; ६.१५; तै०सं० १.२.१.१; ३.५.१; ९.२; ६.३.३.२; ९.१; मै०सं० १.२.१: ९.९; १.२.१४: २३.५;
१.२.१६:२६.१२; ३.६.२: ६१.३; ३.९.३: ११५.१८; ३.१०.१: १२९.२; का०सं० २.१; ३.२,६; १६.३; शत०ब्रा० ३.१.२.७; ६.४.१०; ८.२.१२; आ०श्रौ०सू० ७.२.४; १८.१२; १०.५.८, १०; मा०श्रौ०सू० १.८.१.७; ४.८; य्२.१.१.२३; आ०गृ०सू० १.१७.९; कौ०सू० ४४.३०; ९२. १८; सा०मं०ब्रा० १.६.६; गो०गृ०सू० २.९.१५; हि०गृ०सू० १.९.१४; २.६.८; मा०श्रौ०सू० १.२१.५; नि० १.१५. प्रतीकः स्वधिते का०श्रौ०सू० ६.१.१२; ६.९ खा०गृ०सू० २.३.२५
स्वधृतिर् असि। वैता०सू० ३३.२९।
स्वधैषाम् अस्तु। मा०ध०शा० ३.२२३।
स्वधोर्जामृतम् सहः। अ०वे० ११.७.१३²।
स्वध्यक्षम् अन्तरिक्षम्। तै०सं० ७.५.२०.१; का०सं०अश्व० ५.१७।
स्वध्वरा करति जातवेदाः। ऋ०वे० ६.१०.१⁴; ७.१७.४न्; का०सं० ३९.१४³।
स्वध्वरा कृणुहि जातवेदः। ऋ०वे० ३.६.६⁴; ७.१७.३²।
स्वध्वरासो मधुमन्तो अग्नयः। ऋ०वे० ४.४५.५¹।
स्वनाद् चिद् इन्द्र परमो ददार। ऋ०वे० ६.२७.४⁴।
स्वनाद् समस्य कस्य चित्। ऋ०वे० ९.२९.५²।
स्वना न यस्य भामासः पवन्ते। ऋ०वे० १०.३.५¹।
स्वनीकश् चित्रभानुः। शा०श्रौ०सू० ८.२४.१।
स्वनेभ्यः पतिर्णकम्। वा०सं० ३०.१६; तै०ब्रा० ३.४.१.१२।
स्वनो न वोमवान् रेजन्तो वृषा। ऋ०वे० ५.८७.५¹।
स्वं नक्षत्रम् हविषा यजन्तै। तै०ब्रा० ३.१.२.१०³।
स्वपते स्वाहा। वा०सं० २२.७; तै०सं० ७.१.१९.२; मै०सं० ३.१२.३: १६०.१५; का०सं०अश्व० १.१०।
स्वपतोऽस्य प्रहर भोजनेभ्यः। तै०आ० ४.२८.१⁴।
स्वपत्यं: सहस्य प्रशस्तम्। ऋ०वे० ७.१.५²।
स्वपत्यं: अत्सि पुरुषम्। कौ०सू० ४६.५५²। स्वपतिन्तम् इन्द्र
पतिशुमन्तम् इछ। तै०आ० ४.२८.१²।
स्वपन्त्व् अस्यै ज्ञातयः। अ०वे० ४.५.६³। देखें- ससन्तु सर्वे।
स्वपसो यज्ञियम् भागम् ऐतन। ऋ०वे० १.१६१.६⁴।
स्वपस्तमम् स्वर्यं रणाय। ऋ०वे० १.६१.६²; अ०वे० २०.३५.६²।
शा०गृ०सू०
स्वपा अवया असि। मा०गृ०सू० २.८.४²।
स्वपिष्यामसि जागृहि। अ०वे० १९.४७.९⁴।
स्वप्तु माता स्वप्तु पिता। अ०वे० ४.५.६¹. देखें- सस्तु इत्यादि।
स्वप्तु श्वा स्वप्तु विश्पतिः। अ०वे० ४.५.६²। देखें- सस्तु इत्यादि।
स्वप्त्वु अयम् अभितो जनः। अ०वे० ४.५.६²। देखें- सस्त्व् इत्यादि।
स्वप्नं संबाधतन्ङ्यः। अ०वे० १०.२.३²।
स्वप्नम् सुप्त्वा यदि पश्यामि पापम्। अ०वे० १०.३.६¹।
स्वप्नम् सत्रसदौ यत्र देवा। जै०ब्रा० २.२७.(२६)४। सप्तर्षयः प्रतिहितास् का भाग।
स्वप्न मिमानो असुरस्य योनौ। अ०वे० १९.५६.१⁴।
स्वप्नया सचसे जनम्। अ०वे० ५.७.८²।
स्वप्नश् चनेद् अनृतस्य प्रयोता। ऋ०वे० ७.८६.६⁴।
स्वप्नः स्वप्नाधिकरणे (अ०वे० स्वप्न स्वप्नाभिकरणेन)। ऋ० खि० ७.५५.१¹; अ०वे० ४.५.७¹।
स्वप्नान्त उच्चावचम् यमानः। शत०ब्रा० १४.७.१.१४¹; बृ०उप० ४.३.१४¹।
स्वप्नाय स्वाहा। का०सं० ३७.१५.१६।
स्वप्नायान्धम्। वा०सं० ३०.१०; तै०ब्रा० ३.४.१.६।
स्वप्नेन शरीरम् अभिप्रहत्य। शत०ब्रा० १४.७.१.१२¹; बृ०उप०
४.३.१२¹।
स्वप्नेन सुकृतः पुण्यम् आयुः। अ०वे० १९.५६.५²।
स्वप्नेनाभ्युप्या चुमुरिं भूनिम् च। ऋ०वे० २.१५.९¹; आ०श्रौ०सू० ९.८.४।
स्वप्ने भयं भीरवे मह्यम् आह। ऋ०वे० २.२८.१०²; मै०सं० ४.१४.९²: २२९.३।
स्वप्नो मातरिश्वा। आप०मं०पा० २.१६.१४²।
स्वप्नो वै तन्द्रो निऋतिः। अ०वे० ११.८.१९¹।
स्वप्स्यते स्वाहा। तै०सं० ७.१.१९.२;। का०सं०अश्व० १.१०।
स्वभिष्टयो नरां न शङ्सैः। ऋ०वे० १.१७३.९²।
स्वभीशुः कशावती। ऋ०वे० ८.६८.१८³।
स्वभीशूँर् आर्क्षे। ऋ०वे० ८.६८.१६²।
स्वभूत्योजा अवसे धृषन्मनः। ऋ०वे० १.५२.१२²।
स्वभूर् असि। मै०सं० १.२.६: १५.१; ३.७.८: ८५.१६; आप०श्रौ०सू० १०.२६.१५।
स्वभ्यसा ये चोद्भ्यसाः। अ०वे० ११.९.१७³
स्वं अङ्गम् अभिधित्सते (अ०वे० अभ्यूर्णते)। ऋ०वे० १०.८५.३०⁴; अ०वे० १४.१.२७⁴; आप०मं०पा० १.१७.८⁴।
स्वं एतद् अछायन्ति। आ०श्रौ०सू० .१२.४.१५¹।
स्वं पागम् अपीथ। आ०श्रौ०सू० .१.११.८⁴।
स्वं म (ऐ०ब्रा० म इदं)इष्टं स्वं दत्तं (ऐ०ब्रा० छो़डता है आखिरी दो शब्द) स्वं पूर्तं स्वं श्रान्तं (तै०ब्रा० तेऽत्,श्रातं) स्वं हुतं। ऐ०ब्रा० ७.२४.३;
तै०ब्रा० ३.७.५.४; आ०श्रौ०सू० ४.९.६.देखें- आगे, तथा शुनम् म।
स्वं म इष्टम् अस्तु शुनम् शान्तम् स्चम् कृतम्। का०सं० ४.१४. देखें- पूर्व का, तथा शुनम् म।
स्वं महिमानम् आवह शत०ब्रा० १.४.२.१७; २.६.१.२२; तै०ब्रा० ३.५.३.२; आ०श्रौ०सू० .१.३.२२; २.१९.८; शा०श्रौ०सू० १.५.६।
स्वयं यजस्व तन्वं (सा०वे० तन्वा३म्; तै०सं० तनुवं) वृधानः (तै०सं०। मै०सं० जुषाणः; सा०वे०। का०सं० १८.२², स्वा हि ते)। ऋ०वे०
१०.१८.५⁴; सा०वे० २.९३९²; वा०सं० १७.२१⁴; तै०सं० ४.६.२.५⁴,६²; मै०सं० २.१०.२⁴; १३३.१२; क्स्। १८.२²,२⁴। देखें- अगला छो़डकर प्रथम। स्वयं यजस्व दिवि देव देवान्। ऋ०वे० १०.७.६¹।
स्वयं यजस्व पृथिवीम् उत द्याम्। ऋ०वे० १०.८१.६²। । वा०सं० १७.२२²; वा०सं०का०८.२०.१²; मै०सं० २.१०.२²: १३३.१६; का०सं० २१.१३²; नि० १०.२७²। देखें- पूर्व का एक छो़डकर।
स्वयं यजस्व स्वयं जुषस्व। वा०सं० ३२.१५²; शत०ब्रा० १३.२.७.११।
स्वयं रिपुस् तन्वं रीरिषीष्ट। ऋ०वे० ६.५१.७⁴।
स्वयं वधस्व तन्वं सुजाता। ऋ०वे० ७.८.५⁴।
स्वयं वाजिंस् तन्वं कल्पयस्व। वा०सं० २३.१५¹; शत०ब्रा० १३.२.७.११।
स्वयं वाजिन्न् अपोवजिघ्र। आ०श्रौ०सू० २०.१६.१६।
स्वयं श्रथ्नानो वरुणस्य पाशान्। अ०वे० १४.१.१५⁴।
स्वयं
स्वयं स यक्ष्मम् हृदये नि धत्ते। ऋ०वे० १.१२२.९³।
स्वयं सा मित्रम् वनुते जने चित्। ऋ०वे० १०.२७.१२⁴।
स्वयं सा रिषयध्यै। ऋ०वे० १.१२९.८⁴।
स्वयं सूनो सहसो यानि दधिषे। ऋ०वे० १०.५०.६²; नि० ५.२५।
स्वयं अस्मद् आ निदः। ऋ०वे० १.१२९.६⁴; नि० १०.४२⁴।
स्वयं स्तोत्रे वयस्कृतः। ऋ०वे० ९.२१.२³।
स्वयं कविर् विधर्तरि। ऋ०वे० ९.४७.४¹।
स्वयं कृण्वानः सुगम् अप्रयावम्। मै०सं० २.१३.२२¹: १६७.१४; का०सं० ४०.१२¹; तै०ब्रा० २.४.५¹; आप०श्रौ०सू० ९.८.६¹. प्रतीकः स्वयं
कृण्वानः। आ०श्रौ०सू० १७.१३.१; मा०श्रौ०सू० ५.१.२.१६; य्६.२.६।
स्वयं गातुं तन्व इछमानम्। ऋ०वे० ४.१८.१०⁴।
स्वयं घैषो अपायति। ऋ०वे० ८.६६.१५⁴।
स्वयं चित् स मन्यते दाश्रुरिर् जनः। ऋ०वे० ८.४.१२¹।
स्वयं चिन्वानास् तन्वो निषीद। का०सं० ३९.३¹ देखें- प्रजानंस्।
स्वयं जुहुध्वम् मधुनो घृतस्य। तै०सं० ४.६.१.४⁴ देखें- स्वयं पिबन्तु।
स्वयंजो भामो अभिमातिषहः। मै०सं० ४.१२.३²: १८६.८. देखें- स्वयंभूर् इत्यादि।
स्वयं दधिध्वे तविषीं यथा विद। ऋ०वे० ५.५५.२¹।
स्वयं दास उरो अंसाव् अपि ग्ध। ऋ०वे० १.१५८.५⁴।
स्वयं अत्कैः परि द्ईयन्ति यह्वीः। ऋ०वे० २.३५.१४⁴।
स्वयमिन्द्रियमोचनम् (जांचें- वर्जय)। गो०गृ०सू० ३.१.२६।
स्वयं पिबन्तु मधुनो घृतस्य। वा०सं० १७.१३⁴; मै०सं० २.१०.१⁴: १३२.९; का०सं० १७.१७⁴; शत०ब्रा० ९.२.१.१४.देखें- स्वयं जुहुध्वं।
स्वयं बलानि तन्वः श्रृणानाः। ऋ०वे० १०.२८.११⁴।
स्वयंभू ब्रह्म परमं तपो यत्। तै०ब्रा० ३.१२.३.१²।
(ओं)स्वयंभूवम् तर्पयामि। बौ०ध०सू० २.५.९.५।
स्वयंभूवे (जांचें- स्वाहा)। बौ०ध०सू० ३९.४।
स्वयं भुवे काण्डर्षये स्वाहा। हि०गृ०सू० २.१८.३।
सवयंभूः कश्पतिः कालात्। अ०वे० १९.५३.१०³।
स्वयंभूः असि श्रेष्ठो श्मिः(मै०सं० श्मिः प्रियो देवानाम् संसदनीयः)। वा०सं० २.२६; मै०सं० ४.६.६: ८८.१६; शत०ब्रा० १.९.३.१६; शा०श्रौ०सू० ४.१२.१०; मा०श्रौ०सू० २.५.२.२६. प्रतीकः स्वयंभूः का०श्रौ०सू० ३.८.१७.देखें- सुभूर् असि।
स्वयंभूः भामो अभिमातिषाहः। ऋ०वे० १०.८३.४²; अ०वे० ४.३२.४²। देखें- स्वयंजो।
स्वयं महित्वं पनयन्त धूतयः। ऋ०वे० १.८७.३⁴; तै०सं० ४.३.१३.७⁴; मै०सं० ४.११.२⁴:१६८.५।
स्वया कृपा तन्वा रोचमानः। ऋ०वे० ७.३.९²।
स्वया तन्वा तन्वम् ऐरयत्। अ०वे० ७.३.१⁴। देखें- स्वाम् यत्, स्वा यत्, तथा स्वायाम् यत्।
स्वया तन्वा समृध्यस्व। जै०ब्रा० १.४९।
स्वया मत्या मरुतः सम् मिमिक्षुः। ऋ०वे० ५.५८.५⁴; मै०सं० ४.१४.१८⁴: २४७.१५; तै०ब्रा० २.८.५.७⁴।
स्वयुक्तिभिर् निवह्नता पितृभ्य आ। ऋ०वे० १.११९.४²।
स्वयुर् इन्द्र स्वराडसि। ऋ०वे० ३.४५.५¹।
स्वयोनिं (प़ढें- स्वं योनिं इत्यादि)गव्ह स्वाहा। मा०श्रौ०सू० २.१५.५.देखें नीचे- स्वं योनिम् इत्यादि।
स्वकरण कण्ठयौरसदन्यौष्ठ्य ग्रहणधारणो च्चारणशक्तिर् मयि भवतु। पा०गृ०सू० ३.१६.१.
स्वम्
सुवर् (अ०वे० स्वर्) अगन्म। अ०वे० १.९.३; तै०सं० १.६.६.१; ७.६.१; ५.६.८.१; तै०आ० ६.६.२; आ०श्रौ०सू० ४.१४.११; १६.१९.८।
सुवर् अगमम्। तै०ब्रा० ३.७.७.४; आ०श्रौ०सू० १०.९.४।
स्वरन्ति घोषं विततम् ऋतायवः। ऋ०वे० ५.५४.१२⁴।
स्वरन्ति ता उपरताति सूर्यम्। ऋ०वे० १.१५१.५³।
स्वरन्ति त्वा सुते नरः ऋ०वे० ८.३३.२¹; अ०वे० २०.५२.२¹; ५७.१५¹; सा०वे० २.२१५¹; कौ०ब्रा० २४.७ प्रतीकः
स्वरन्ति त्वा शा०श्रौ०सू० ११.१२.४।
स्वरन्त्य् आपोऽवना परिज्रयः। ऋ०वे० ५.५४.२⁴।
सुवर् अन्नम् आदित्याय दिवे स्वाहा। तै०आ० १०.३.१; महा० उप० ७.७।
सुवर् अभिविख्येषं वैश्वानरं ज्योतिः। तै०सं० १.१.४.२; ३.४.२; तै०ब्रा० ३.२.४.७.; आप०श्रौ०सू० १.१८.४; ११.१८.२. देखें- आगे।
स्वर् अभिविख्येषम्। वा०सं० १.११; शत०ब्रा० १.१२.२१. प्रतीकः स्वः का०श्रौ०सू० २.३.२४. देखें- पूर्व का।
स्वर् अभिव्यख्यं (मै०सं०। मा०श्रौ०सू० ०व्यकशं) ज्योतिर् वैश्वानरम्। मै०सं० १.१.५: ३.६; १.२.१३: २२.१५; ३.९.१: ११३.१८; ४.१.५: ७.९;
का०सं० १.४;; ३.१. प्रतीकः स्वर् अभिव्यक्शम्। मा०श्रौ०सू० १.२.१.४०; ऽ २.२.४.४०. देखें-नीचे पूर्व का।
स्वर् अमुम्। ऐ०आ० ५.१.५.६।
स्वरश् च मे श्लोकश् च मे। वा०सं० १८.१; तै०सं० ४.७.१.१; मै०सं० २. ११.२: १४०.११; का०सं० १८.७।
स्वर् (तै०सं०। तै०आ०। आ०श्रौ०सू० १७.४.१, सुवर्) असि। अ०वे० २.११.५; तै०सं० ५.७.६. २; मै०सं० २.७.१५: ९८९; का०सं० ३९.६; ४०.५;
तै०आ० ४.८.४; ५.७.९; आप०श्रौ०सू० १६.३०.१; १७.४.१; मा०श्रौ०सू० ६.२.३।
स्वराजे नमः। अ०वे० १७.१.२२,२३।
स्वराज्ञे स्वाहा। तै०ब्रा० ३.१०.७.१।
स्वराड् (वा०सं०का० शा०श्रौ०सू० स्वराल्) असि। वा०सं० १३.३५; १४.१३; १५.१३; वा०सं०का०१३.३.९; १५.४.३; १६.३.१०; तै०सं० ४.३.६.२;
४.२.२; मै०सं० १.८.८: १२७.१५; २.८.३: १०८.९; २.८.९: ११४.१; का०सं० २.११; १७.३.८; २०.६,११; २५.९; ३६.१५; शत०ब्रा० ७.५.१.३१; ८.३.१.१४; ६.१.८; तै०ब्रा० २.७.७.२; आ०श्रौ०सू० .३.१२.२३; शा०श्रौ०सू० ८.१७.३; आ०श्रौ०सू० १९. २४.२।
स्वराड् (वा०सं०का० स्वराल्) असि सपत्नहा (तै०सं०। मै०सं०। आप०श्रौ०सू० अस्य् अभिमातिहा)। वा०सं० ५.२४; वा०सं०का०५.६.३; तै०सं० १.३.२.१; मै०सं० १.२. १०: २०.२; शत०ब्रा० ३.५.४.१५; आ०श्रौ०सू० ११.१२.२. प्रतीकः स्वराड् असि। मा०श्रौ०सू० २.२.३.७; स्वराट्
का०श्रौ०सू० ८.५.१३।
स्वराड् आपः। तै०आ० १०.२२.१; महा० उप० १४.१।
स्वराड् इन्द्रो दम आ विश्वगूर्तः। ऋ०वे० १.६१.९³; अ०वे० २०.३५. ९³; तै०सं० २.४.१४.२³; मै०सं० ४.१२.२³: १८१.१२; का०सं० ८.१७³।
स्वराड् ज्योतिर् अधारयत्। वा०सं० १३.२४; तै०सं० ४.२.९.५; मै०सं० २.७.१६: ९९.३; का०सं० १६.१६; शत०ब्रा० ७.४.२.२४; मा०श्रौ०सू० ६.१.७.
प्रतीकः स्वराट् का०श्रौ०सू० १७.४.२२।
स्वर् आदित्यां च दिवं च मां च। तै०ब्रा० ३.१०.२.१।
सुवर् आदित्याय च दिवे च महते स्वाहा। तै०आ० १०.४.१; महा० उप० ७.३।
सुवर् आदित्याय दिवे स्वाहा। तै०आ० १०.२.१; महाना० उप० ७.१।
सुवर् आयन् देवता देवसत्रात्, तपसा कर्म कवयो नुगत्यान्(उ)हाय मृत्युम् अति मेधयायन् विजानन्तो दहन्तो यन्ति। जै०ब्रा० २.७४ अवसद।
स्वर् आरोहन्तो अभि नाकम् उत्तमम्। अ०वे० ४.१४.६⁴; ११.१३७⁴। तुल०- उत्तमं नाकम् अधि।
स्वर्(आ०श्रौ०सू० इसलिए सुवर् नहीं) आरोहन्तो अमृतस्य लोकम्। का०सं० ३९.२²,। आ०श्रौ०सू० १६.२९.१²।
स्वराल् इत्यादि।:देखें-स्वराड् इत्यादि।
स्वर् इडा आ०श्रौ०सू० .२.३.१२; आ०श्रौ०सू० ६.८.३; मा०श्रौ०सू० १.६.१.१६।
स्वरिर् अमत्रो ववक्षे रणाय। ऋ०वे० १.६१.९⁴; अ०वे० २०.३५.९⁴; तै०सं० २.४.१४.२⁴; मै०सं० ४.१२.२⁴: १८१.१२; का०सं० ८.१७⁴।
सुवर् उदृचं गतः। तै०सं० ४.४.९.१।
स्वरिं न पेशो विदथेष्व् अञ्जन्। ऋ०वे० १.९२.५³।
स्वरूपं कृष्णवर्तने। आप०श्रौ०सू० १६.११.११²।
स्वरेणाद्रिम् स्वर्यो नवग्वैः। ऋ०वे० १.६२.४²।
स्वरोऽसि गयोऽसि जगच्छन्दाः। गो०ब्रा० १.५.१४; पं०वि०ब्रा० १.५.१५.प्रतीकः स्वरो सि ला०श्रौ०सू० २.१.५. देखें नीचे- ऋभुर् असि।
स्वर्ग उ त्वम् अपि मादयासे। ऋ०वे० १०.९५.१८⁴।
स्वर्गः पन्थाः सुकृतो देवयानः। अ०वे० १८.४.१४⁴।
स्वर्गं यतः पितुः। अ०वे० १८.४.५६³। प्: स्वर्गं यतः कौ०सू० ८०.४७।
स्वर्गं (तै०सं० सुवरो) याहि पथिभिर् देवयानैः। अ०वे० २.३४.५⁴; तै०सं० ३.१.४.१³। देखें- हुतो याहि।
स्वर्गं लोकम् यजमानम् अभिवहत। आ०श्रौ०सू० १२.३.२।
स्वर्गं लोकम् गाम् इव सुप्रणीतो। मै०सं० २.९.१०²: १३०.३।
सुवर्गं लोकम् नाकस्य पृष्ठम् ब्रध्नस्य विष्टपम् अगमम्। तै०ब्रा० ३.७.७.४; आ०श्रौ०सू० १०.९.४।
स्वगम् लोकम् अधि रोहयैनम्। अ०वे० १८.३.४⁴।
स्वर्गं लोकम् अप्य् एति विद्वान्। ऐ०आ० २.३.८.५⁴।
स्वर्गं लोकम् अभि नो नयासि। अ०वे० १२.३.१७¹।
स्वर्गं लोकम् अश्नुते। अ०वे० ९.५.१६³।
स्वर्(तै०आ० सुवर्) गछ। मै०सं० १.३.३७: ४३.११; २.९.१०: १३०.१०(द्वितीयांश); ४.८.२: १०८.१०:। का०सं० ४.९; २८.४; तै०आ० ६.९.२(द्वितीयांश);
मा०श्रौ०सू० २.४.५.५.तुल०- स्वः पत।
स्वर्गम् अयं यजमानो रोहति शा०श्रौ०सू० १६.१७.१०।
स्वर्गम् अर्वन्तो जयेम। वैता०सू० २७.९³। देखें- स्वर्गाङ् अर्वन्तो.
स्वर्गं पन्थाम् अनुपश्यमानाः। का०सं० ४०.१२²। देखें नीचे- ऊर्ध्वम् पन्थाम्।
स्वर्गम् मे स्वर्गस्य त्वा लोकस्य हिरण्मयम् वंशां दभामि स्वाहा। जै०ब्रा० १.४०(द्वितीयांश)।
स्वर्गां (तेऽत् स्वगां)अर्वतो जयति आ०श्रौ०सू० .९.९.८⁴।
स्वर्गां (आ०श्रौ०सू० तेऽत् स्वगां)अर्वन्तो जयति (आ०श्रौ०सू० ओतः)। सा०वे० १.४३५³; आ०श्रौ०सू० .९.९.८³; शा०श्रौ०सू० १६.१७.६³।
देखें- स्वर्गं अर्वन्तो।
स्वर्गां लोकान् कामान् आप्नुहि। कौ०ब्रा०उप० २.१५।
स्वर्गाय (तै०ब्रा० सुवरो)लोकाय भागदुघम्। वा०सं० ३०.१३; तै०ब्रा० ३.४.१.८।
स्वर्गाय लोकाय स्वाहा। तै०ब्रा० ३.१२.२.२ऽ८; ४.२ऽ६।
स्वर्गाय (तै०सं०। तै०ब्रा०। आ०श्रौ०सू० सुवर्गाय)स्वाहा। वा०सं० २२.३४; तै०सं० ७.१.१७.१; २.२०.१; ४.२१.१; मै०सं० ३.१२.१५: १६४.१४;।
का०सं०अश्व० १.८; २.१०; ४.१०; तै०ब्रा० ३.८.१६.४; आ०श्रौ०सू० २०.१२.१०; मा०श्रौ०सू० ९.२.२.प्रतीकः स्वर्गाय का०श्रौ०सू० २०.४.३४।
स्वर्गा लोका अमृतेन विष्ठाः। अ०वे० १८.४.४³।
स्वर्गासि। का०सं० ३९.६.देखें- स्वग्यीसि।
स्वर् गिरो ब्रह्म सूक्तं जुषेरत। ऋ०वे० १०.६५.१४⁴।
स्वर् गृणन्त आनशुः। ऋ०वे० ८.३.१३⁴; अ०वे० २०.५०.१⁴।
स्वर्गेण लोकेन संप्रोर्णवाथाम्। वैता०सू० ३६.३०¹. देखें- स्वर्गे लोके प्रोर्ण० तथा सुवर्गे लोके संप्रो०।
सुवर्गेयाय (वा०सं०का० स्वर्गेयाय) शक्त्यै (वा०सं०का० श्वेत०उप० शक्त्याय)वा०सं०का०१२.१.२³; तै०सं० ४.१.१.१³; श्वेत०उप० २.२³। देखें-
स्वग्याय इत्यादि।
स्वर्गे लोके अमृतम् दुहाना। का०सं० ३९.२⁴; आ०श्रौ०सू० १६.२९.१⁴।
स्वर्गे लोके पिन्वमानो बिभर्त। आ०श्रौ०सू० २.२१०७⁴। देखें- प्रपितामहान् बिभर्ति।
स्वर्गे लोके प्रोर्णवाथाम् (वा०सं०का० प्रोर्णवाथाम्; का०सं० प्रोर्णवाताम्)। वा०सं० २३.२०; वा०सं०का०२५.२२; मै०सं० ३.१२.२०: १६७.१;
शत०ब्रा० १३.२.८.५; ५.२.२. प्रतीकः स्वर्गे लोके का०श्रौ०सू० २०.६.१५. देखें नीचे- स्वर्गेण लोकेन।
स्वर्गे लोके नहु स्त्रैणम् एषाम्। अ०वे० ४.३४.२⁴।
स्वर्गे लोके मधुमत् पिन्वमाना। अ०वे० ४.३४०५⁶, ६⁴, ७⁴।
सुवर्गे लोके यजमानं हि धेहि (तै०ब्रा० ३.७.८.२³; आ०श्रौ०सू० ९.१८.१³; धेहि माम्)। तै०ब्रा० ३.७.६.५³; ८.२³; आ०श्रौ०सू० ४.५.५³;
९.१८.१³। प्रतीकः द्वर्गे लोके। मा०श्रौ०सू० १.४.१.२६.तुल०- स्वर्गं मे।
सुवर्गे लोके संप्रोर्ण्वाथाम्। तै०सं० ७.४.१९.४²;। का०सं०अश्व० ४.८²; तै०ब्रा० ३.९.६.३²। देखें नीचे- स्वर्गेण लोकेन।
स्वर्गो ज्योतिषावृतः। अ०वे० १०.२.३१⁴। देखें- अगला एक छो़डकर
स्वर्गो लोक इति यं वदन्ति। अ०वे० ११.१.७⁴।
स्वर्गो लोको ज्योतिषावृतः। तै०आ० १.२७.३⁴। देखें- पूर्व का एक छो़डकर।
सुवर्गो लोको बृहत्। तै०आ० १०.६३; महा० उप० २२.१।
स्वर्गोऽसि। अ०वे० ९.५.१६; तै०ब्रा० ३.११.१.१; आ०श्रौ०सू० १९.१४.३।
स्वर्ग्याय शक्त्या(मै०सं० शक्त्ये)। वा०सं० ११.२³; मै०सं० २.७.१³: ३७.११; का०सं० १५.११³; शत०ब्रा० ६.३.१.१४. देखें- सुवर्गेयाय इत्यादि।
स्वर्ग्यासि। आ०श्रौ०सू० १६.३०.१. देखें- स्वर्गासि।
स्वर्चक्षा रथिरः सत्यशुष्मः। ऋ०वे० ९.९७.४६³।
स्वर् जज्ञानो नभसाभ्य् अक्रमीत्। ऋ०वे० ९.८६.१४³।
स्वर् जनन्ती सुभगा सुदंसाः। ऋ०वे० ३.६१.४³।
स्वर्जितम् महि मन्दानम् अन्धसः। ऋ०वे० १०.१६७.२¹।
स्वर्जित् परि षिच्यते। ऋ०वे० ९.२७.२²; सा०वे० २.७८.४²।
स्वर्जिद् अब्जित् पवते सहस्रजित्। ऋ०वे० ९.७८.४²।
स्वर्जिद् असि। का०सं० ३९.५; आ०श्रौ०सू० १६.३०.१।
स्वर्जेषे भर आप्रस्या वक्मनि। ऋ०वे० १.१३१२.२¹।
स्वर् ज्योतिह्। वा०सं० ६.२१; शत०ब्रा० ३.७.१.३२. देखें नीचे- अन्तरिक्षम् ज्योतिः।
स्वर् ज्योतिर् अगाम् अहं। अ०वे० ४.१४.३⁴; वा०सं० १७.६७⁴; तै०सं० ४.६.५.१⁴; मै०सं० २.१०.६⁴: १३८.७; का०सं० १८.४⁴; शत०ब्रा०
९.२.३.२६।
सुवर् ज्योतिर् उतामृतम्। तै०ब्रा० २.५.१.३⁴।
स्वर्ज्योतिर् जुषतां स्वाहा। मै०सं० ४.९.८(दिस्): १२८.१३, १४. देखें- सुज्योतिर् सुवर् ज्योतिर् यशो महत्। तै०ब्रा० ३.७.९.९³; आ०श्रौ०सू०
२१.२०.७³।
स्वर् ण घर्मः स्वाहा। वा०सं० १८.५०; का०सं० ४०.१३; शत०ब्रा० ९.४.२.१९, २५. देखें- सुवर् न घर्मः।
स्वर् ण चित्रम् वपुषे विभावम्। ऋ०वे० १.१४८.१⁴; मै०सं० ४.१४.१५⁴: २४१.१।
स्वर् ण चित्रतमम् इस आ गोः। ऋ०वे० ४.२३.६⁴।
स्वर् (सा०वे० स्वाच्र्; तै०सं० सुवर्) ण (तै०सं० न)ज्योतिः। ऋ०वे० ४.१०.३³; सा०वे० २.११२.९³; वा०सं० १५.४६³; तै०सं० ४.४.४.७³; मै०सं० ४.१०.२³; १४५.९; का०सं० २०१४³।
स्वर् ण ज्योतिः स्वाहा। वा०सं० १८.५०; शत०ब्रा० ९.४.२.२२. देखें- स्वर् णाग्निः; तथा सुवर् न ज्योतिः।
स्वर् ण दीदेद् अरुषेण भानुना। ऋ०वे० २.२.८²।
स्वर् ण धायि दर्शतम्। ऋ०वे० ५.६६.२⁴।
स्वर् ण नाम जनत प्रियाणि। ऋ०वे० १०.१२३.७⁴। देखें- स्वाच्र् इत्यादि।
स्वर् ण नृतव् इषिरो बभूथ। ऋ०वे० ६.२९.३⁴। स्वर् ण ये त्रिषधस्थे निषेदुः। ऋ०वे० १०.६१.१४²।
स्वर्णरम् अन्तरिक्षाणि रोचना। ऋ०वे० १०.६५.४¹।
स्वर्णरस्य स्थाने स्वतेजसा भानि। तै०आ० १.१६.१।
स्वर्णराद् अवसे नो मरुत्वान्। ऋ०वे० ४.२१.३³; कौ०ब्रा० २२.१।
स्वर्णरो ज्योतिषीमान् विभासः। तै०आ० १.७.१²।
स्वर् ण वस्तोर् उषसाम् अरोचि। ऋ०वे० ७.१०.२¹; ऐ०ब्रा० ७.६.३।
स्वर् ण शुक्रम् शुशुचीत सत्पः। ऋ०वे० १०.४३.९⁴; अ०वे० २०.१७.९⁴।
स्वर् ण शुक्रम् तन्वन्त आ रजः। ऋ०वे० ४.४५.२⁴, ६²।
स्वर्(तै०सं० सुवर्) ण शुक्रम् उषसो वि दिद्युतः (तै०सं०। मै०सं० दिद्युतुः)। ऋ०वे० २.२.७⁴; तै०सं० २.२.१२.६⁴; मै०सं० ४.१२.२⁴,१८०.९
स्वर्ण सूर्यः स्वाहा। वा०सं० १८.५०; का०सं० ४०.१३; शत०ब्रा० ९.४.२.२१. (देखें- सुवर् न शुक्रः)
स्वर् ण शुक्रः स्वाहा। वा०सं० १८.५०; का०सं० ४०.१३; शत०ब्रा० ९.४.२.२३. (देखें- सुवर् न सूर्यः)
स्वर् णाग्निः स्वाहा। का०सं० ४०.१३. (देखें-नीचे-स्वर्ण ज्योतिः स्वाहा)
स्वर् णाम सर्वंऽसर्वं मे भूयात्। शां०श्रौ०सू० २.१०.२
स्वर् णार्कः स्वाहा। वा०सं० १८.५०; का०सं० ४०.१३; शत०ब्रा० ९.४.२.२०.२५. (देखें- सुवर् नार्कः)
स्वर् दिवादित्येन यजुषामुं मयि कामम् नि युनज्मि स्वाहा। आप०मं०पा० २.२१.४ (आ०गृ०सू० ८.२२.७)
स्वर्दृश ऋभुक्षणो अमृक्तम्। ऋ०वे० ७.३७.२²
स्वर् देवा (तै०सं०। तै०ब्रा०। आ०श्रौ०सू० सुवर् देवाङ्) अगन्म (मै०सं०। मा०श्रौ०सू० अगाम)। वा०सं० ९.२१.१८.२९; तै०सं० १.७.९.२;
मै०सं० १.११.३, १६४४; का०सं० १४१, १८.१२; शत०ब्रा० ५.२.१.१२, ९.३.३.१; तै०ब्रा० १.३.७.५; आप०श्रौ०सू० १८.५.१४; मा०श्रौ०सू० ७.१.३. प्रतीकः स्वः। का०श्रौ०सू० १४.५.९
स्वर् (तै०सं० सुवर्) देवेषु गन्तवे। अ०वे० ९.५१७⁴; वा०सं० १५.५५⁴, १८६२⁴, ६३⁴; तै०सं० ५.७.७.२⁴,३⁴ (तृतीयांश); मै०सं० २.१२.४⁴, १४८.९; का०सं० १८.१८⁴, ४०.१३⁴ (षष्ठांश); शत०ब्रा० ८६.३.२४, ९.५१.४८⁴
स्वर् (तै०सं० सुवर्) देवेषु नो दधत्। वा०सं० १८.६४⁴, ६५⁴; तै०सं० ५.७.७.३⁴ (द्वितीयांश); शत०ब्रा० ९५१.४७⁴, ५०⁴
सुवर् धेहि यजमानाय पोषम्। तै०सं० ४.३.४.२³
सुवर् न घर्मः (आप०श्रौ०सू० १७.२०.१६, घर्म) स्वाहा। तै०सं० ५७.५२; आप०श्रौ०सू० ११.२०.१०, १७.२०.१६. (देखें- स्वर् ण घर्मः)
सुवर् न ज्योतिः (देखें- स्वर् ण ज्योतिः)
सुवर् न ज्योतिः स्वाहा। तै०सं० ५.७.५.२. (देखें नीचे- स्वर् ण इत्यादि)
सुवर् न शुक्रः स्वाहा। तै०सं० ५.७.५.२.(देखें- स्वर् ण शुक्रः)
सुर्वर् न सूर्यः स्वाहा। तै०सं० ५.७.५.२ (देखें- स्वर् ण सूर्यः)
सुवर् नार्कः स्वाहा। तै०सं० ५.७.५.२.(देखें- स्वर् णार्कः)
स्वर् नृषाचो मरुतोऽमदन्न् अनु। ऋ०वे० १.५२.९⁴
स्वर्पतिं यद् ईं वृधे। ऋ०वे० ८.९७.११³,। अ०वे० २०.५४.२³। (देखें- स्वःपर्)
स्वर् ब्रह्म प्राणम् अमृतम् प्रपद्यतेऽयम् असौ शर्म वर्माभयम् स्वस्तये, सह प्रजया सह पशुभिः। ऐ०ब्रा० ८.११.३
स्वर्भानोर् अध यद् इन्द्र मायाः। ऋ०वे० ५.४०.६¹. प्रतीकः
स्वर्भानोर् अध यत्। शां०श्रौ०सू० १४.३६.२
स्वर्भानोर् अप माया अघुक्षत्। ऋ०वे० ५.४०.८⁴
स्वर् मदसि परमेण बन्धुना। अ०वे० १९.५६.५³
स्वर् मरुत्वता जितम्। ऋ०वे० ८.७६.४²; ऐ०ब्रा० ५.१२.१२
स्वर् मह्यम् स्वर् पशुभ्यः। मै०सं० १.२.१५, २५.१०; आप०श्रौ०सू० ७.१६.७
सुवर् मा मा हासीत्। तै०सं० ३.३.१.२
स्वर्मीढस्य प्रधनस्य सातो। ऋ०वे० १.१६९.२⁴
स्वर्मीढे नर आजा हवन्ते। ऋ०वे० १.६३.६²
स्वमीढे न सवने चकानाः। ऋ०वे० ४.१६.१५²
र्स्वमीढे यन् मद इन्द्र हर्ष्या। ऋ०वे० १.५६.५³
स्वमीढेषु यं नरः। ऋ०वे० ८.६८.५²
स्वर्मीढेष्व् आजिषु। ऋ०वे० १.१३०.८³
स्वर्मर्धा वैयशनो व्यश्यन्न् आन्त्यो अन्त्यो भोवनः। मै०सं० १.११.३, १६४.१. (तुल०- विनंशिन, तथा अगला एक)
स्वर् (तै०सं० तै०आ० आ०श्रौ०सू० सुवर्) मे यछ। तै०सं० ५.७६२; मै०सं० २.७.१५, ९८.९; का०सं० ४०.५; तै०आ० ४.८४, ५.७.९; आ०श्रौ०सू०
१७.४.१; मा०श्रौ०सू० ६.२.३
स्वमौध्न्यीय स्वाहा। का०सं० १४.१. (तुल०-विनंशिन, अन्द् पूर्व का एक छो़डकर)
स्वर् यज् ज्योतिर् अभयं स्वस्ति। अ०वे० १९.१५.४²। (देखें- स्वर्वज् ज्योतिर् इत्यादि।
स्वर् यज्ञेन कल्पताम् (वा०सं० २२.२३, कल्पताम् स्वाहा; मै०सं० कल्पते)। वा०सं० १८.२९, २२.२३; मै०सं० १.११.३, १६३.१६
स्वर् (तै०सं० श्वेत०उप० सुवर्) यतो धिया दिवम्। वा०सं० ११.३²; तै०सं० ४.१.१.१²; मै०सं० २.७.१², ७३.१२; का०सं० १५.११²; शत०ब्रा०
६.३.१.१५; श्वेत०उप० २.३²
स्वर् यद् अश्मन्न् अधिपा उ अन्धः। ऋ०वे० ७.८८.२³
स्वर् यद् वाजि अरुषः सिषासति। ऋ०वे० ९.७४.१²। (तुल०- स्वर् वाजी)
स्वर् यद् वेदिसुदृशीकम् अर्कैः। ऋ०वे० ४.१६.४¹,। अ०वे० २०.७७.४¹
स्वर् यन्ता समूहसि। ऋ०वे० १.१३१.३³,। अ०वे० २०.७०.२,७५.१
स्वर् (तै०सं० सुवर्) यन्तु यजमानाः स्वस्ति। अ०वे० ४.१४.५⁴; वा०सं० १३२ऽ२. १७.६९⁴; तै०सं० ४.६.५.२⁴; मै०सं० २.१०.६⁴, १३८.५;
का०सं० १८४⁴; शत०ब्रा० ९.२.३.२८
स्वर् (तै०सं० सुवर्) यन्तो नापेक्षन्ते। अ०वे० ४.१४.४¹; वा०सं० १७.६८¹; तै०सं० ४.६.५.२¹, ५.४.७.१; मै०सं० २.१०.६¹, १३८.८; का०सं०
१८४¹, २१.९; शत०ब्रा० ९.२.३.२७; तै०आ० १.२७५³; कौशि० ६८.२७; नि० १३.८¹
स्वर्यवो मतिभिस् तुभ्यम् विप्राः। ऋ०वे० ३.३०.२०³; तै०ब्रा० ५.४.१³
स्वर् यस्य च केवलम्। अ०वे० १०.८१³
स्वर् लोकान्व् व्यानशे। अ०वे० १३.१.१६⁴
स्वर्वज् ज्योतिर् अभयं स्वस्ति। ऋ०वे० ६.४७.८²; कौ०ब्रा० २५७; तै०ब्रा० २.७.१३.३²। (देखें- स्वर् यज् ज्योतिर्)
स्वर्व ज्योतिर् अवृकं शीमहि। ऋ०वे० १०.३६.३³
स्वर्वतीम् आ सचेते दिवेऽदिवे। ऋ०वे० १.१३६.३²
स्वर्वतीर् अप एना जयेम। ऋ०वे० ५.२.११⁴; तै०ब्रा० २.४.७.५⁴
स्वर्वतीर् इत ऊतीर् (प़ढें- इतऊतीर्) युवोर् अह। ऋ०वे० १.११.९.८³
स्वर्वती (तै०सं० सुवर्) सुदुघा नः (का०सं० या) पयस्वती। तै०सं० ४.४.१२.४¹; मै०सं० ३.१६.४¹, १८९२; का०सं० २२.१४¹; आ०श्रौ०सू० ४.१२.२¹
स्वर्वते सत्यशुष्माय पूर्वीः। ऋ०वे० १.५९.४³
स्वर्वन्तो यजता अग्निजिह्वाः। ऋ०वे० ६.५०.२⁴
स्वर्वां असुरेभ्यः। ऋ०वे० ८.९७.१²; अ०वे० २०.५५.२²; सा०वे० १.२५४²
स्वर् वाजी सिषासति। ऋ०वे० ९.७.४³; सा०वे० २.४८१³। (तुल०- स्वर् यद् वाज्य)
स्वर्व्ति कोशं दिवो अद्रिमातरम्। ऋ०वे० ९.८६.३²
स्वर् वित्त्वा स्वर् इहि। मै०सं० १.२.१५, २५.१; आ०श्रौ०सू० ७.१६.७
स्वर्विद् (तै०सं०। आ०श्रौ०सू० १३.८.९, सुवर्) असि। तै०सं० ३.३.१.२; मै०सं० १.२.१५, २५.१०; आ०श्रौ०सू० ७.१६.७; १३.८.९; मा०श्रौ०सू०
१.८.३.३२
सुवर्विदा दृशये भूरिरश्मी। तै०ब्रा० २.८.९.२²