सोमविक्रयिन् सोमं के क्रीणानि महान्तं बह्वर्हं बहु शोभमानं। मै०सं० ३.७.७, ८४.१२. प्रतीकः सोमविक्रयिन् सोमं ते क्रीणानि। मा०श्रौ०सू०
२.१.४.८. (देखें- सोमं ते क्रीणाम्य्)
सोम विश्वा च सौभगा। ऋ०वे० ९.५५.१³। (देखें- विश्वा च सोम)
सोम विश्वाभिर् ऊतिभिः। तै०सं० १.४.३२.१²; तै०आ० ३.१७.१²; आ०श्रौ०सू० १४.२९.१²। (देखें- अगला)
सोम विश्वेभिर् अङ्श्भिः। ऋ०वे० १९१.१७², ९.६७२८²; वा०सं० १२.११४²; का०सं० ३५.१३²। (देखें- पूर्व का)
सोम वीरुधां पते। तै०ब्रा० ३.११.४.१. (देखें नीचे- सोम ओषधीनाम्)
सोम व्रतेषु जागृहि। ऋ०वे० ९.६१.२४³
सोमशितम् मघवन् सं शिशाधि। ऋ०वे० ७.१०४.१९²; अ०वे० ८.४.१९²
सोमश् चतुरक्षरया (वा०सं०। तै०सं० . क्षरेण) चतुष्पदः पशून् उद् अजयत् (वा०सं० जो़डती है तान् उज् जेषम्)। वा०सं० ९.३१; तै०सं०
१.७.११.१; मै०सं० १.११.१०, १७१.२०; का०सं० १४.४
सोमश् चतुरक्षरयाश्रीवीर् (का०सं० ०स्रीवीर्) नक्षतानि। मै०सं० १.११.१०, १७२.१०; का०सं० १४.४
सोमश् चतुरक्षराम्। मै०सं० १.११.१०.१७१.१४; का०सं० १४.४
सोमश् चतुरक्षरेण इत्यादि।: (देखें- सोमश् चतुरक्षरया इत्यादि)
सोमश् च म (मै०सं० मा) इन्द्रश् च मे। वा०सं० १८.१६; तै०सं० ४७.६.१; मै०सं० २.११५, १४२.११; का०सं० १८.१०
सोमश् चमूषु ते सुतः। ऋ०वे० ८.८२.७²; सा०वे० १.१६२²
सोमश् चमूषु ददृशे। ऋ०वे० ८.८२.८²
सोमश् चमूष् उ सीदति। ऋ०वे० ९.२०.६³, ९९.६²; सा०वे० २.३२३³
सोमश् च यो ब्राह्मणां (तै०आ० ०णम्) आविवेश। ऋ०वे० १०.१६.६⁴; अ०वे० १८.३५५⁴; १९.५९.२⁴; तै०आ० ६.४.२⁴
सोमश्रेष्ठानि भूमः। अ०वे० ११.६.१५²
सोमः शम् अस्तु ते हृदे। ऋ०वे० ८.१७.६³; अ०वे० २०.४.३³
सोमः शुक्राभिर् ऊतिभिः। मै०सं० ४.१२.५², १९१.१५
सोमः शुक्रो न वायवेऽयामि। ऋ०वे० ७.६४.५²
सोमः श्येनभृतः सुतः। ऋ०वे० १.८०.२²
सोमस्तं पातं आ गातं दुरोणे। ऋ०वे० ३.५८.९²
सोमस्तानि स्वधया नः पुनातु। अ०वे० ६.९६.३³
सोमस् ते मित्रो अर्यमा। का०सं० ५.१³
सोमस् ते हस्तम् अग्रभीत्। आप०मं०पा० २.३.४ (आ०गृ०सू० ४.१०.१२); हि०गृ०सू० १.५.९
सोमस् त्वानक्तु पयसा घृतेन। तै०ब्रा० २.७.१७.३²
सोमस् त्वा पात्व् ओषधीभिः। अ०वे० १९.२७.२¹
सोमस् त्वा राजामृतेनानु (तै०सं० तेनाभि) वस्ताम्। ऋ०वे० ६.७५.१८²; अ०वे० ७.११८.१²; सा०वे० २.१२२०²; वा०सं० १७.४९²; तै०सं०
४.६.४.५²
सोमस् त्वा राजावतु। सा०मं०ब्रा० १.७.९
सोमस् त्वा ह्वयतु पर्वतेभ्यः। अ०वे० ३.३.३²
सोमस्पती रयीणाम् (देखें- सोमः पती इत्यादि)
सोमस्य कलशो धृतः। अ०वे० ९.४.१५²
सोमस्य चतुर्थी। वा०सं० २५.४. (देखें- सोमस्य तृतीया)
सोमस्य जाया प्रथमम्। अ०वे० १४.२.३⁴। (देखें- सोमः प्रथमो)
सोमस्य जिह्वा प्र जिगति चक्षसा। ऋ०वे० १.८७.५²
सोमस्य तनूर् असि। वा०सं० ५.१; तै०सं० १.२.११; ६.१.१.३; मै०सं० १.२.६, १६.३, ३.७.९, ८८.९; का०सं० २.८, २४.८; शत०ब्रा० ३.४.१.१०;
आप०श्रौ०सू० १०.६.६; आप०मं०पा० २.७.२० (आप०गृ०सू० ५.१२.८)। हि०गृ०सू० १.१०.५
सोमस्य ता मद (मै०सं० मदा, इन्द्रश् चकार)। ऋ०वे० २.१५.२⁴। ९⁴; तै०सं० २.३.१४.५⁴ (द्वितीयांश); मै०सं० ४.१४.५⁴, २२२.१५
सोमस्य तृतीया। तै०सं० ५.७.२१.१; मै०सं० ३.१५.४, १७८.१२;। का०सं०अश्व० १३.११. (देखें- सोमस्य चतुर्थी)
सोमस्य ते पवत इन्द्र धारा। ऋ०वे० ९.८७.८⁴
सोमस्य त्वा द्युम्नेनाग्नेस् तेजसेन्द्रस्येन्द्रियेण (का०सं० तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण) विश्वेषां त्वादेवां क्रतुनाभिषिञ्चामि। मै०सं० २.६.११.
७०.९, ४.४.५, ५५.४; का०सं० १५.७. प्रतीकः सोमस्य्त त्वा द्युश्वेन। मा०श्रौ०सू० ९.१.३. (देखें- अगले के बाद दो)
सोमस्य त्वा द्युम्नेनाभिमृशाम्य् अग्नेस् तेजसा सूर्यस्य वर्चसा। हि०गृ०सू० २.४.१६
सोमस्य त्वा द्युम्नेनाभिषिञ्चाम्य् अग्नेर् भ्राजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण (वा०सं०(का०) जो़डती है मरुताम् ओजसा)। वा०सं० १०.१७; वा०सं०का० ११.६.१; शत०ब्रा० ५.४.२.२. प्रतीकः सोमस्य त्वा द्युश्वेन का०श्रौ०सू० १५.५.३०. (देखें- पूर्व का एक छो़डकर)
सोमस्य त्वा द्युम्नेनाभिषिञ्चाम्य् अग्नेस् तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण मित्रावरुणयोर् वीर्येण मरुताम् ओजसा। तै०सं० १.८.१४.१. प्रतीकः सोमस्य त्वा द्युम्नेना भिषिञ्चामि। तै०ब्रा० १.७.८.३; आ०श्रौ०सू० १८.१५.११. (देखें नीचे- पूर्व के दो छो़डकर)
सोमस्य त्वा मूजवतो रसं गृह्णामि। आप०श्रौ०सू० १२.५.११
सोमस्य त्विषिर् असि (मै०सं० असि त्विषिमत्)। वा०सं० १०.५, १५; तै०सं० १.८.१४.१; का०सं० १५.७; मै०सं० २.६.१०, ७.३, ४.४.४, ५४.३;
शत०ब्रा० ५.३.५.३; ४.१.१; तै०ब्रा० १.७.८.१; आ०श्रौ०सू० १८.१५.५; मा०श्रौ०सू० ९.१.३. प्रतीकः सोमस्य त्विषिः का०श्रौ०सू० १५.५.१, २५
सोमस्य दस्रा जठरं पृणेथाम्। ऋ०वे० ६.६९.७²
सोमस्य दात्रम् असि (मै०सं०। का०सं० १५.६. छो़डते हैं असि)। वा०सं० १०.६; तै०सं० १.८.१२.१; मै०सं० २.६.८, ६८.११, ४.४.२, ५१.११;
का०सं० २.१, १५.६; शत०ब्रा० ५.३.५.१८; तै०ब्रा० १.७.६.२
सोमस्य द्रप्सम् अवृणीत पूषा। तै०सं० ३.३.९.१³; मै०सं० २.१०.५³, ६१.१३; का०सं० १३.९³। (देखें- सोमस्य भक्षम्)
सोमस्य धारा पवते नृचक्षसः। ऋ०वे० ९.८०.१¹
सोमस्य नीविर् असि। वा०सं० ४.१०; का०सं० २.३; शत०ब्रा० ३.२.१.१५; आ०श्रौ०सू० १०.६.६. प्रतीकः सोमस्य नीविः। का०श्रौ०सू० ७.३.२७
सोमस्य नु त्वा सुषुतस्य यक्षि। ऋ०वे० ३.५३.२²
सोमस्य नु सुषुतस्य स्वधावः। ऋ०वे० ४.२०.४²
सोमस्य पर्णः सह उग्रन् आगन्। अ०वे० ३.५.४¹
सोमस्य पीत्या गिरा। ऋ०वे० १.४६.१३²
सोमस्य पूर्वपीतये। ऋ०वे० १.१३४.१³
सोमस्य भक्षं अवृणीत शक्रः। अ०वे० ९.४.५³। (देखें- सोमस्य द्रप्सम्)
सोमस्य भाग स्थ। अ०वे० १०.५.९
सोमस्य मद उरु चक्रमाथे। ऋ०वे० ६.६९.५²
सोमस्य मदो अन्धसः। ऋ०वे० ८.३२.२८²
सोमस्य मा तवसं वक्ष्य् अग्ने। ऋ०वे० ३.१.१.¹; मै०सं० ४.११.२¹. १६३.१२; का०सं० २.१५¹; कौ०ब्रा० २६.१४. प्रतीकः सोमस्य मा तवसम्। आ०श्रौ०सू० ४.१३.७; शां०श्रौ०सू० १४.५१.९. (तुल०- बृहदा० ४.९५)
सोमस्य मित्रावरुणा। ऋ०वे० ८.७२.१७¹; शां०श्रौ०सू० १२.२.१४
सोमस्य या शमितारा सुहस्ता। ऋ०वे० ५.४३४²
सोमस्य याहि पीतये सुतस्य। ऋ०वे० १०.१०४.६²
सोमस्य राज्ञः कुलुं:। तै०सं० ५.५.११.१. (देखें- सोमाय कुलुङ्गः तथा सोमाय राज्ञे कुलङ्गः)
सोमस्य राज्ञो वपत प्रचेतसः। अ०वे० ६.६८.१⁴
सोमस्य राज्ञो वरुणस्य केशान्। मा०श्रौ०सू० १.२१.६²। (देखें- अगला एक छो़डकर)
सोमस्य राज्ञो वरुणस्य धर्मणि। ऋ०वे० १०.१६७.३¹; नि० ११.१२¹
सोमस्य राज्ञो वरुणस्य विद्वान्। अ०वे० ६.६८.३²; तै०ब्रा० २.७.१७.२²; आ०गृ०सू० १.१७.१०²; पा०गृ०सू० २.१.११²; आप०मं०पा० २.१.३²;
हि०गृ०सू० २.६.१०²। (देखें- पूर्व का एक तथा)
सोमस्य रूपम् वाजिनम्। वा०सं० १९.२३³
सोमस्य रूपम् हविषः। वा०सं० १९.२१³
सोमस्य रूपम् क्रीतस्य। वा०सं० १९.१५¹
सोमस्य वसतीवरीः। का०सं० ३.९
सोमस्य वेनाम् अनु विश्व इद् विदुः। ऋ०वे० १.३४.२²
सोमस्य शुष्मः सुरया (मै०सं० सुरायां) सुतस्य। वा०सं० १९.३३²; मै०सं० ३.११.७², १५०.१८; शत०ब्रा० १२.८.१.४; तै०ब्रा० २.६.३.१²
सोमस्य समिद् असि। मै०सं० १.५.२, ६७.१५, १.५.८, ७६.१४; का०सं० ६.९; आ०श्रौ०सू० ३.६.२७; आ०श्रौ०सू० ६१६.१२. प्रतीकः सोमस्य।
का०सं० ७.६
सोमस्य सोमपाः पिब। ऋ०वे० १.४.२²; अ०वे० २०.५७.२², ६८.२²; सा०वे० २.४३८²
सोमस्य स्वेभिर् अक्षभिः। ऋ०वे० १.१३९.२⁷
सोमस्यांशवस् तण्डुला यज्ञिया इमे। अ०वे० ११.१.१८²
सोमस्यांशो युधाम् पते। अ०वे० ७.८१.३¹
सोमस्याग्ने वीहि। ऐ०ब्रा० ३५४, ६; गो०ब्रा० २.३.१ (द्वितीयांश); आ०श्रौ०सू० ५.५.१९; शां०श्रौ०सू० ७.३.४; वै०सू० १९.१०; आ०श्रौ०सू०
१९.३.१. प्रतीकः सोमस्याग्ने शां०श्रौ०सू० ८.८.५. (तुल०- सोमानान् अग्ने)
सोमस्याज्यम् असि हविषो हविर् ज्योतिषां ज्योतिः। का०सं० ३५.३; आप०श्रौ०सू० १४.१८.१
सोमस्याथित्यम् असि। तै०सं० १.२.१०.१, ६.२.१.२
सोमस्यासि प्रिया धामानि। का०सं० ३२.१. प्रतीकः सोमस्यायाट्। शत०ब्रा० १.७.३.१२. (देखें- अयात् सोमस्य)
सोमस्यासि सखा हितः। अ०वे० ५.४.७²
सोमस्याहम् देवयज्यया (। मा०श्रौ०सू० विश्वं) चक्षुष्मान् भूयासम्। आ०श्रौ०सू० ४.९.११; मा०श्रौ०सू० १.४.२.१ तै०सं० १.६.४.३, ७.४.४; आ०श्रौ०सू० ४.१३.१; मा०श्रौ०सू० १.४.३.१. (देखें- सोमो रेतोधास्)
सोमस्याहम् उञ्ञितिम् अनूज् जेषम्। तै०सं० १.६.४.१. (देखें- सोमस्योञ्ञितिम्)
सोमस्येव जातवेदः। अ०वे० ५.२९.१३¹
सोमस्येव मोजवतस्य भक्षः। ऋ०वे० १०.३४.१³; नि० ९.८³
सोमस्येवांशुं प्रतिजागराहम्। ऋ०वे० १०.१४९.५⁴; नि० १०.३३⁴
सोमस्यैकं हिंसितस्य परापतत्। अ०वे० ५.२८.६³
सोमस्योञ्ञितिम् अनूज् जेषम्। मा०श्रौ०सू० १.४.२.१६. (देखें- सोमस्याहम् उञ्ञितिम्)
सोमस्योती सचेमहि। ऋ०वे० १.१३६.६⁷
सोमः सधस्थम् आसदत्। ऋ०वे० ३.६२.१५³; ऐ०ब्रा० १.३०.१५
सोमः सुतः पूयते अज्यमानः (सा०वे० सुत ऋच्यते पूयमानः)। ऋ०वे० ९.९७.३५³; सा०वे० २.२१०³; नि० १४.१५³
सोमः सुतस्य मध्वः। ऋ०वे० ९.२४.७²। (देखें- अगला एक छो़डकर)
सोमः सुतः स इन्द्र ते। ऋ०वे० ६.४४.१³ऽ३³; सा०वे० १.३५१³
सोमः सु१तः स मधुमान्। सा०वे० २.३१७³। (देखें- पूर्व का एक छो़डकर)
सोमः सुतो धार्यात्यो न हित्वा। ऋ०वे० ९.९७.४५¹
सोमः सोमस्य पिबतु। मै०सं० १.९.१(द्वितीयांश): १३१.५.९; शां०श्रौ०सू० १०.१७.६; मा०श्रौ०सू० ५.२.१४.२, ३
सोमः सोमस्य पुरोगाः। वा०सं० ८.४९; तै०सं० ३.३.३.२; का०सं० ३०.६; शत०ब्रा० ११.५.९.१०; तै०आ० ३.३.१
सोमः स्वस्त्या वरुणः समीच्या। ऋ० खि० ९.६७.५²; तै०ब्रा० ४.८.६²
सोमा अर्षन्ति (सा०वे० तु) विष्णवे। ऋ०वे० ९.३३.३³; सा०वे० २.११६³, ३४५³। (देखें- सोमो अर्षति विष्णवे)
सोमा असृग्रम् आशवः। ऋ०वे० ९.१७.१³, २३.१¹
सोमा असृग्रम् इन्दवः। ऋ०वे० ९.१२.१¹; सा०वे० २.५४६¹
सोमा इन्द्रम् अमन्दिषुः ऋ०वे० ८.५२ (वा- ४) .१०⁴; सा०वे० २.१०२८⁴
सोमा इन्द्राय घृष्वयः। ऋ०वे० ९.२१.१²
सोमा इन्द्राय मन्दिनः। ऋ०वे० ९.१०१.४²; अ०वे० २०.१३७.४²; सा०वे० १.५४७²; २.२२२²
सोमा इन्द्रो वरुणो मित्रो अग्निस् ते देवा धर्मधृतो धरमम् धारयन्तु। मै०सं० २.६.८, ६९.१, ४.४.२, ५१.१९. प्रतीकः सोमा इन्द्रो वरुणः। मा०श्रौ०सू०
९.१.३. (देखें- सोम इन्द्रो)
सोमा इव त्र्याशिरः। ऋ०वे० ५.२७.५⁴
सोमा ऋतस्य धारया। ऋ०वे० ९.६३.४³
सोमाः पवन्त इन्दवः। ऋ०वे० ९.१०१.१०¹; सा०वे० १.५४८¹, २.४५१¹; पं०वि०ब्रा० १३.११६
सोमाः पवित्रे अक्षरन्। ऋ०वे० ९.९८.११²
सोमात् त्वम् अधि जज्ञिषे। अ०वे० ४.१०.६²
सोमा दिव्यानि पार्थिवा। ऋ०वे० ९.६४.६²; सा०वे० २.३८६²। (तुल०- सोमो इत्यादि)
सोमानं (सा०वे० नां) स्वरणम्। ऋ०वे० १.१८.१¹; सा०वे० १.१३९¹, २.८१३¹; वा०सं० ३.२८¹; तै०सं० १.५.६.४¹, ८.४; मै०सं० १.५.४¹, ७०.१३,
१.५.११, ७९.११; का०सं० ७.२¹, ९; शत०ब्रा० २.३.४.३५¹; तै०आ० १०.१.११; शां०श्रौ०सू० २.१२.५; आ०श्रौ०सू० ६.१८.१; मा०श्रौ०सू० ३.१.२९; नि० ६.१०¹. प्रतीकः सोमानम्। का०श्रौ०सू० ४.१२.१०; वृ०हा०सं० ६.१०६. (तुल०- बृहदा० ३.६६)
सोमानाम् सुराम्णाम् अग्नेवीहि। मा०श्रौ०सू० ५.२.४.४२. (तुल०- अगला एक)
सोमानाम् स्वरणम्: (देखें- पूर्व का लेकिन एक)
सोमानाम् अग्ने वीहि। शां०श्रौ०सू० ८.८.४. (तुल०- अगला एक छो़डकर सोमस्याग्ने)
सोमानाम् इन्द्र सोमपाः। ऋ०वे० ४.३२.१४³
सोमानां पीतिम् अर्हथः। ऋ०वे० ४.४७.२²; सा०वे० २.९७९²; सा०वे० २.९७९²। (तुल०- सुतानाम् इत्यादि)
सोमानां प्रथमः पीतिम् अर्हसि। ऋ०वे० १.१३४.६²
सोमान् सुराम्णः प्रस्थितान् प्रेष्य। आ०श्रौ०सू० १९.२.१८. (देखें- अश्विभ्यां सरवत्या इन्द्राय सुत्राम्णे सोमान्)
सोमापूषणा अवतं: (देखें- सोमापूषणाव् इत्यादि)
सोमापूषणा जनना रयीणाम्। ऋ०वे० २.४०.१¹; तै०सं० १.८.२२.५¹; मै०सं० ४.११.२¹, १६३.१४; का०सं० ८.१७¹; आ०श्रौ०सू० ३.८.१. प्रतीकः सोमापूषणा। तै०सं० २.६.११.४; तै०ब्रा० २.८.१.५; मै०सं० ४.१४.१, २१४.११; मा०श्रौ०सू० ५.१.५७५; शां०श्रौ०सू० ६.११.२; वृ०हा०सं० ८.४४, ७३।
सोमापूषणा रजसो विमानम्। ऋ०वे० २.४०.३¹; मै०सं० ४.१४.१¹, २१५.१; तै०ब्रा० २.८.१.५¹
सोमापूषणाव् (मै०सं० णा) अवतम् धियम् मे। ऋ०वे० २.४०.५³; मै०सं० ४.१४.१³, २१५.८; तै०ब्रा० २.८.१.६³
सोमापूषणेम्षु देवो। का०सं० ११.१२¹. (तुल०- सम्पूर्ण वाक्यांश के लिए ऋ०वे० ८.६७.४)
सोमोपूषभ्यां जनद् उस्रियासु। ऋ०वे० २.४०.२⁴; तै०सं० १.८.२२.५⁴; मै०सं० ४.११.२⁴, १६४.२; का०सं० ८.१७⁴
सोमापौष्णाः (का०सं०अश्व० सौमा०) श्यामललामास् तूपतिराः। तै०सं० ५.६.१३.१;। का०सं०अश्व० ९.३
सोमाय (जांचें- नमः)। गो०गृ०सू० ४.७.४१; खा०गृ०सू० २.१.१७; मा०श्रौ०सू० २.१२.३, १५; वि०स्मृ० ६७.१८; सा०वि०ब्रा० ३.३.५
सोमाय काण्डर्षये स्वाहा। हि०गृ०सू० २.१८.३
सोमाय कुलुङ्गः (मै०सं० कुलँगः)। वा०सं० २४.३२; मै०सं० ३.१४.१३, १७५.३. (देखें नीचे- सोमस्य राज्ञः)
सोमाय क्रीताप प्रोह्यमाणायानुब्रूहि। ऐ०ब्रा० १.१३.१; मा०श्रौ०सू० २.१.४.२९. (देखें- आगे तथा सोमाय राज्ञे क्री)
सोमाय क्रीतायानुब्रूहि। शत०ब्रा० ३.३.४१३. (देखें नीचे- पूर्व का)
सोमाय गाथम् अर्चत। ऋ०वे० ९.११.४³; सा०वे० २.७९४³
सोमाय चतुरक्षराय छन्दसे स्वाहा। मै०सं० १.११.१०, १७३.३
सोमाय जनिविदे (मा०श्रौ०सू० जनं) स्वाहा। आप०मं०पा० १.४.१(आ०गृ०सू० २.५.२); मा०श्रौ०सू० १.१०.८. (तुलना सोमाय वसुविदो, तथा
सोमो जनिमान्)
सोमाय त्वा। मा०श्रौ०सू० ११.१.१
सोमाय त्वा परि ददाम्य् असौ। आप०मं०पा० २.३.१४ (आ०गृ०सू० ४.१०.१२)
सोमाय त्वा रुद्रवते स्वाहा। मै०सं० ४.९.८, १२८.१०; तै०आ० ४.९.१, ५.७.१०
सोमाय पर्यह्यमाणाय। शत०ब्रा० ३.३.४.१३; शां०श्रौ०सू० ५.६.१।
सोमाय पवित्रवते (जांचें- स्वाहा)। सा०वि०ब्रा० १.३.७
सोमाय पितृपीताय स्वधा नमः (बौ०ध०सू० नमः स्वाहा)। तै०ब्रा० १.३.१०.२; आ०श्रौ०सू० १.८.३; बौ०ध०सू० २.८.१४.७. (तुल०- सोमाय
पितृमते स्वधा)
सोमाय पितृमत आज्यम्। का०सं० ९.६. (तुल०-। तै०सं० १.८.५.१; आ०श्रौ०सू० ८.१३.१५
सोमाय पितृमतेऽनु स्वधा। आ०श्रौ०सू० ८.१५.८; मा०श्रौ०सू० १.७.६.३२
सोमाय पितृमते स्वधा नमः। अ०वे० १८.४.७२¹; आ०श्रौ०सू० २.६.१२; मा०श्रौ०सू० १.१.२.१७; हि०गृ०सू० २.१०.७; मा०गृ०सू० २.९.१३;
वि०स्मृ० २१.६. औश०ध०शा० ५.४३. (तुल०- सोमाय पितृपीताय)
सोमाय पितृमते स्वाहा। वा०सं० २.९.; शत०ब्रा० २.४२१३; शां०श्रौ०सू० ४.४.१. प्रतीकः सोमाय। का०श्रौ०सू० ४.१७. (तुल०- स्वाहा सोमाय)
सोमाय प्रणीयमानाय। शत०ब्रा० ३.६.३.९; का०श्रौ०सू० ८.७.४
सोमाय राज्ञे कुलुङ्गः। । का०सं०अश्व० ७.१. (देखें नीचे- सोमस्य राज्ञः)
सोमाय राज्ञे क्रीताय प्रोह्यमाणायानुब्रूहि। आ०श्रौ०सू० १०.२८.४ (देखें- सोमाय क्री०)
सोमाय राज्ञे त्रयः सारंगाः। तै०सं० ५.६.१९.१ल्;। का०सं०अश्व० ९.९
सोमाय राज्ञे परिधातवा (हि०गृ०सू० दातवा) उ। अ०वे० २.१३.२⁴; १९.२४.४⁴; आप०मं०पा० २.२.६⁴; हि०गृ०सू० १.४.२⁴
सोमाय लबान् आलभते। वा०सं० २४.२४; मै०सं० ३.१४.५, १७३.७
सोमाय वच उद्यतम् (सा०वे० उच्यते)। ऋ०वे० ९.१०३.१²; सा०वे० १.५७३²
सोमाय वनस्पतये स्वाहा। वा०सं० १०.२३; तै०सं० १.८.१५.२; का०सं० १५.८; शत०ब्रा० ५.४.३.१६
सोमाय वसुविदो स्वाहा। कौशि० ७८.१०. (तुल०- सोमाय जनिविदे)
सोमाय वासः। तै०ब्रा० २.२.५.२; तै०आ० ३.१०.२
सोमाय सप्तर्षिभ्यः। कौशि०सू० ७३.८
सोमाय स्वराज्ञेऽनोवाहाव् अनड्वाहौ। तै०सं० ५.६.२१.१;। का०सं०अश्व० १०.१; तै०ब्रा० ३.९.९.३. प्रतीकः सोमाय स्वराज्ञे। आ०श्रौ०सू० २०.१५.५ सोमाय स्वाहा। अ०वे० १९.४३५; वा०सं० १०.५, २२.६, २७; तै०सं० ७.१.१४.१, १६.१, १७.१; मै०सं० २.६.११, ७०.७, २.६.१२, ७१.१३, ३.१२.२, १६०.९, ३.१२.७, ४.४.६, ५७.१; का०सं० १५.७;। का०सं०अश्व० १.५, ७,८; श०ब्रा० ५.९; अ०ब्रा० ९; शत०ब्रा० ५.३.५.८, १२.६.१.१४,
१३.१.३.३, १४.९.३.८; तै०ब्रा० ३.१.४३, ८.६.३, १७.१ (द्वितीयांश); बृह०उप० ६.३.८; आ०श्रौ०सू० .२०.४.५, ११.३.४; मा०श्रौ०सू० ९१.३; ९.१.४; ९.२.१; ९.२.२; आ०गृ०सू० १.१०.१३; शां०गृ०सू० २.१४.४; कौशि० ४.२; गो०गृ०सू० १.८.४; आ०गृ०सू० १.२.६; हि०गृ०सू०
१.२.१६; ७.१८; गृ०ध०सू० २६.१६; बौ०ध०सू० ३.९.४; सा०वि०ब्रा० १.२.५
सोमाय हंसान् आलभते। वा०सं० २४.२२; मै०सं० ३.१४.३, १७३.३
सोमायायानुब्रूहि। शत०ब्रा० २.५.२.३२, ३.८.१३, ३.४.४.१२; आ०श्रौ०सू० ३.८११; मा०श्रौ०सू० १.३.५.१
सोमायोपरिषदे ऽ वस्वद्वते रक्षोघ्ने स्वाहा। मै०सं० २.६.३, ६५.१३; का०सं० १५.२
सोमारुद्रा इहः देखें-सोमारुद्राव् इह इत्यादि।
सोमारुद्रा धारयेथाम् असुर्यम्। ऋ०वे० ६.७४.१¹; मै०सं० ४.११.२¹. १६५.९; का०सं० ११.१२¹. प्रतीकः सोमारुद्रा। वृ०हा०सं० ६.४४४. (तुल०- बृहदा० ५.१२२. सोमारोद्रम् की तरह निर्देशित मा०ध०शा० ११.३५५; ऋ०वि० २.२४.१
सोमारुद्रा युवम् एतान्य अस्मे। ऋ०वे० ६.७४.३¹; अ०वे० ७.४२.२¹; तै०सं० १.८.२२.५¹; मै०सं० ४.११.२¹, १६५.७; का०सं० ११.१२¹. प्रतीकः सोमारुद्रा युवम्। मा०श्रौ०सू० ५.१.६.९; सोमारुद्रा। कौशि० सू० ३२.३; ५९.१९
सोमारुद्रा वि वृहतम् विषूचीम्। ऋ०वे० ६.७४.२¹; अ०वे० ७.४२.१¹; तै०सं० १.८.२२.५¹; मै०सं० ४.११.२¹, १६५.११; का०सं० ११.१२¹. प्रतीकः
सोमारुद्राव् वि वृहतं। मा०श्रौ०सू० ५.१.६.१४
सोमारुद्राव् (मै०सं० द्रा) इह सु मृडतं नः। ऋ०वे० ६.७४.४²; अ०वे० ५.६.५³ऽ७³; मै०सं० ४.११.२², १६५.१३
सोमाश् चिकित्र उक्थिनः। सा०वे० १.२९.४²
सोमाः शुक्रा गवाशिरः। ऋ०वे० १.१३७.१⁷, ९.६४.२८³; सा०वे० २.४³,। पं०वि०ब्रा० ६.९.२५ल्। ला०श्रौ०सू० ७.१२.९. प्रतीकः सोमाः शुकाः। ला०श्रौ०सू० ७.१२.१२
सोमाः शुक्रास इन्दवः। ऋ०वे० ९.६३.२५²; सा०वे० २.१०४९²
सोमास इन्द्र गिर्वणः। ऋ०वे० १.५.७²; अ०वे० २०.६९.५²
सोमास इन्द्रम् कुल्या इव ह्रदम्। ऋ०वे० १०.४३.७²; अ०वे० २०.१७.७²
सोमास इन्द्रम् मन्दिनश् चमूषदः। ऋ०वे० १०.४३.४²; अ०वे० २०.१७.४²
सोमासः कृण्वते पथः। ऋ०वे० ९.१०१.८³; सा०वे० २.१६९³
सोमासो अत्य् अव्यया। ऋ०वे० १.१३५.६⁷
सोमासो गोभिर् अञ्ञते। ऋ०वे० ९.१०.३²; सा०वे० २.४७१²
सोमासो दध्याशिरः। ऋ०वे० १.५.५³, १३७.२², ५.५१७², ७.३२.४², ९.२२.३², ६३.१५², १०१.१२²; अ०वे० २०.६९.३³; सा०वे० १.२९३², २.४५२² सोमासो न ये सुतास् तृप्तांशवः। ऋ०वे० १.१६८. ३¹
सोमासो मत्सरा इमे। ऋ०वे० १.३७.१³
सोमासो राये अक्रमुः। ऋ०वे० ९.१०.१³; सा०वे० २.४६९³
सोमाः सहस्रपाजसः। ऋ०वे० ९.१३.३², ४२.३³; सा०वे० २.५३९²। । पं०वि०ब्रा० ४.२.१५
सोमाः सोमैर् व्यतिषक्ताः प्लवन्ते। शत०ब्रा० ११.५.५.१३⁴
सोमाहुतो जरसे मृडयत्तमः। ऋ०वे० १.९४.१४²
सोमी घोषेण यछतु (सा०वे० वक्षतु)। ऋ०वे० ८.३४.२²; सा०वे० ११५९²
सोऽ मुम् मुष्यायणम् अमुष्याः पुत्रम् अन्ने प्राणे बधान। वै०सू० १०.५.४४. (तुल०- स्कम्भोऽसि)
सोऽ मृतत्वम् अशीय (वा०सं०का० अश्यात्)। वा०सं० ७.४७ (चतुर्थांश); वा०सं०(का०) ९.२.८ (चतुर्थांश); मै०सं० १.९.४ (पञ्चमांश): १३३.१४, १९, १३४.४, १०.१५; शत०ब्रा० ४.३.२८.ऽ३१; शां०श्रौ०सू० ७.१८१ऽ५. (तुल०- नीचे तयामृ)
सोमे अर्कास् त्रैष्टुभः सं नवन्ते। ऋ०वे० ९.९७.३५⁴; सा०वे० २.२१०⁴,। नि० १४.१५⁴
सोमेन त्वातनच्मीन्द्राय दधि। तै०सं० १.१३.१; तै०ब्रा० ३.२.३.१०; आ०श्रौ०सू० १.१५.१४. (देखें नीचे- इन्द्रस्य त्वा भागम्)
सोमेन दत्ताः। मा०श्रौ०सू० २.१४.२६
सोमेन नीताम् जुह्वं न देवाः। ऋ०वे० १०.१०९.५⁴; अ०वे० ५.१७.५⁴
सोमेन पूतो जट्हरे सीद ब्रह्मणाम्। अ०वे० ११.१.२५³; कौशि०सू० ६५.१२
सोमेन पूर्णं कलशं बिभर्षि। अ०वे० ९.४.६¹
सोमेन पृथिवि मही (आप०मं०पा० दृड्हा)। ऋ०वे० १०.८५.२²; अ०वे० १४.१.२²; आप०मं०पा० १.९.२²; मा०गृ०सू० १.१४.८²
सोमेन यज्ञश् चक्षुष्मान्। आप०श्रौ०सू० ४.९.११; मा०श्रौ०सू० १.४.२.१
सोमेन राज्ञेषिरं पुरस्तात्। कौशि०सू० १२८.२²
सोमेन सह राज्ञा। ऋ०वे० १०.९७.२२²; वा०सं० १२.९६²; तै०सं० ४.२.६.५²; बृहदा० ५.१८६
सोमेन सोमै व्यपिबत्। तै०ब्रा० २.६.२.३¹
सोमेनादित्या बलिनः। ऋ०वे० १०.८५.२¹; अ०वे० १४.१.२¹; आप०मं०पा० १.९.२¹ (आप०गृ०सू० २.६.११); मा०श्रौ०सू० १.१४.८¹
सोमेनानन्दं जनयन्। ऋ०वे० ९.११३.६⁴
सोमेन्द्रा बभ्रुललामास् इत्यादि।: (देखें- सोमैन्द्रा इत्यादि)
सोमेन्द्राय पातवे (सा०वे० मादनाः)। ऋ०वे० ९.२४.३²; सा०वे० २.३१३²
सोमेभिः प्रतिभूषथ। ऋ०वे० ६.४२.३²; सा०वे० २.७९२²
सोमेभिर् इम् पृणता भोजम् इन्द्रम्। ऋ०वे० २.१४.१०², ६.२३.९²
सोमेभिः सोमपातमम्। ऋ०वे० ६.४२.२², ८.१२.२०; सा०वे० २.७९१²
सोमेष्व् इन्द्र भूषसि। ऋ०वे० ८.९२.२६²
सोमेहोद्गाय मनायुषे मम ब्रह्मवर्चसाय यजमानस्यर्द्धया अमुष्य राज्याय अमुष्य। पं०वि०ब्रा० १.२.९. प्रतीकः सोमेहोद्गाय। पं०वि०ब्रा० ६.६.१७.
(तुल०- सोमोद्गाय)
सोमेह्य् अनु मेहि सोम सह सदस इन्द्रियेण। प्रतीकः १.६.६. प्रतीकः सोमेहि। ला०श्रौ०सू० २.११.६
सोमैन्द्रा (का०सं०अश्व० सोमेन्द्रा) बभ्रुललामास् तूपतिराः। तै०सं० ५.९.१५.१;। का०सं०अश्व० ९.५
सोमो अधि ब्रवीतु नः। ऋ०वे० ६.७५.१२³; वा०सं० २९४९³; तै०सं० ४.६.६.४³; मै०सं० ३१६.३³। १८७१; का०सं०अ० ६.१³
सोमो अर्षति धर्णसिः। ऋ०वे० ९.२३.५¹
सोमो अर्षति विष्णवे। ऋ०वे० ९३४.२³, ६५.२०³। (देखें- सोमा अर्षन्ति)
सोमो अस्मभ्यं काम्यं बृहन्तम्। ऋ०वे० ९.९७.२१³
सोमो अस्मभ्यं द्विपदो। ऋ०वे० ३.६२.१४¹
सोमो अस्माकं इत्यादिः (देखें- सोमोऽस्माकम् इत्यादि)
सोमो तथानः (सा०वे० तथानां) प्रतरीतोषसो (सा०वे० सां) दिवः। ऋ०वे० ९.८६.१९²; सा०वे० १.५५९², २.१७१²। (देखें- सूरो तथानां)
सोमो गन्धाय। सा०वि०ब्रा० ३.८.२
सोमो गव्ये अधि त्वचि। ऋ०वे० ९.१०१.१६²
सोमो गीर्भिः परिष्कृतः। ऋ०वे० ९.४३.३²
सोमो गौरी अधि श्रितः। ऋ०वे० ९.१२.३³; सा०वे० २.५४८³
सोमो ग्रावाण ऋषयश् च विप्राः। ऋ०वे० १०.१०८.११⁴
सोमो ग्रावा वरुणः पूतदक्षाः। अ०वे० ५.२२.१²। (तुल०- अग्नीषोमा वरुणः इत्यादि)
सोमो घृतश्रीर् महिमानम् ईरयन्। ऋ०वे० १०.६५.२⁴
सोमो जनिमान् स मामुया जनिमन्तं करोतु स्वाहा। शां०गृ०सू० १.९.९. (तुल०- सोमो वसुविन्, तथा सोमाय जनिविदे)
सोमो जिगाति गातुवित्। ऋ०वे० ३.६२.१३¹; तै०सं० १.३.४.१¹; ऐ०ब्रा० १.३०.१४; कौ०ब्रा० ९.६; आ०श्रौ०सू० ११.१७.८. प्रतीकः सोमो जिगाति
गातुविद् देवानाम्। आ०श्रौ०सू० ४.१०; सोमो जिगाति। शां०श्रौ०सू० ५.१४.१५
सोमो जैत्रस्य चेतति यथा विदे। ऋ०वे० ९.१०६.२³; सा०वे० २.४५³
सोमो ददद् (सा०मं०ब्रा०। गो०गृ०सू०। पा०गृ०सू० ऽदद⁴; हि०गृ०सू० ऽ ददाद्) गन्धर्वाय। ऋ०वे० १०.८५.४१¹; अ०वे० १४.२.४¹; सा०मं०ब्रा० १.१.७¹; गो०गृ०सू० २.१.१९; पा०गृ०सू० १.४१६¹; आप०मं०पा० १.३.२¹ (आ०गृ०सू० २.४.१०); हि०गृ०सू० १.२०.२¹; मा०श्रौ०सू० १.१०.१०¹. प्रतीकः सोमो ऽ ददत्। खा०गृ०सू० १.३.६
सोमो दाधार दशयन्त्रम् उत्सम्। ऋ०वे० ६.४४.२४⁴
सोमो दाधारोर्व् अन्तरिक्षम्। ऋ०वे० ६.४७.४⁴
सोमो दायाद उच्यते। अ०वे० ५.१८.१४²
सोमो दिव्यानि पार्थिवा। ऋ०वे० ९.३६.५²। (तुल०- सोमा इत्यादि)
सोमो दीक्षया। तै०आ० ३.८.१. (तुल०- विष्णुर् दीक्षाओ)
सोमो दुग्धाभिर् अक्षाः। ऋ०वे० ९.१०७.९²; सा०वे० २.३४८²; नि० ५.३।
सोमो देवता। तै०सं० ३.१.६.२; ४.४.१०.१; मै०सं० १.५.४, ७१.१४, २.१३.१४, १६३.९, २१३.२०.१६६.९,। का०सं० ७.२, ३९४; तै०ब्रा० ३.११.५.२;
आ०श्रौ०सू० ६.१८.३, १२.१.८, १६.२८.१
सोमो देवानाम् उप याति निष्कृतम्। ऋ०वे० ९.८६.७²
सोमो देवेभ्यः सुतः। ऋ०वे० ९.२८.२²; सा०वे० २.६३१²
सोमो देवेषु रण्यति। ऋ०वे० ९.१०७.१८²
सोमो देवेषु हूयते। ऋ०वे० १.१३५.२¹
सोमो देवेषु आ यमत्। ऋ०वे० ९.४४.५³
सोमो देवो अमर्यः। वा०सं० २१.१४²; मै०सं० ३.११.११², १५८.२; का०सं० ३८.१०⁴; तै०ब्रा० २.६.१८.१²
सोमो देवो न सूरः। ऋ०वे० ९.५४.३³, ६३.१३¹; सा०वे० २१०७³
सोमोद्गायोद्गाय सोम। जै०ब्रा० १.८४.(तुल०- सोमेहोद्गाय)
सोमो धाता बृहस्पतिः। मै०सं० ४.१४१७², २४४.१०; तै०आ० २.३.१²
सोमो ऽ धिपतिर् आसीत्। वा०सं० १४.३०; तै०सं० ४.३.१०.३; मै०सं० २.८.६.११०.१८; का०सं० १७.५; शत०ब्रा० ८.४.३१७. (तुल०-। अ०वे०
३.२७.४)
सोमो धेनुम् सोमो अर्वन्तम् आशुम्। ऋ०वे० १.९१.२०¹; वा०सं० ३४.२१¹; मै०सं० ४.१४.१¹, २१४.२; तै०ब्रा० २.८.३.१¹; आ०श्रौ०सू० २.१९.२२. प्रतीकः सोमो धेनुम्। शां०श्रौ०सू० ३.१६.४; ६.१०.३; मा०श्रौ०सू० ५.२.१०.४
सोमो न पीतो हव्यः सक्हिभ्यः। ऋ०वे० ८.९६.२१⁴
सोमो नरा वृषण्वसू। ऋ०वे० ८.२२.८²
सोमो न वेधा ऋतप्रजातः। ऋ०वे० १.६५.१०¹
सोमो निरणयीत्। अ०वे० १०.४.२६⁴
सोमो नीथविन् नीथानि नेषत्। शां०श्रौ०सू० ७.९.१. (देखें- सोमो विश्वविन्)
सोमो नृचक्षा मयि तद् दधातु। पं०वि०ब्रा० १.५.१९⁴; आ०श्रौ०सू० ५.१९.४⁴
सोमो नो राजावतु मानुषीः प्रजा निविष्टचक्रासौ (प़ढें- चक्र असौ)। आ०गृ०सू० १.१४.७
सोमोपनदनम् आहर। शत०ब्रा० ३.३.२.३; का०श्रौ०सू० ७.७.७
सोमो भग इव यामेषु। अ०वे० ६.२१.२³
सोमो भवतु वृत्रहन्। ऋ०वे० ८.९२.२४²; सा०वे० २.१०१२²
सोमो भूत्व् अवपानेष्व् आभगः। ऋ०वे० १.१३६.४²
सोमो भ्रातादितिः स्वसा। ऋ०वे० १.१९१.६²
सोमो मरुत्वते सुतः। ऋ०वे० ९.१०७.१७²; सा०वे० १.५२०²
सोमो मा तत्र नयतु। अ०वे० १९.४३.५³
सोमो मा देवो मुङ्चतु। अ०वे० ११.६.७³
सोमो मा रुद्रैर् दक्षिणाया दिशः पातु। अ०वे० १९.१७.३
सोमो मा विश्वैर् देवैर् उदीच्या दिशः पातु। अ०वे० १८.३.२८
सोमो मा सौम्येनावतु प्राणायापानायुषे वर्चसे ओजसे तेजसे स्वस्तये सुभूताय स्वाहा। अ०वे० १९.४५.८
सोमो मीड्ह्वाङ् अभि नो ज्योतिषावीत्। ऋ०वे० ९.९७.३९²; सा०वे० २.७०९²
। ऋ०वे० ९.७४.७²
सोमो मीड्ह्वान् पवते गातुवित्तमः। ऋ०वे० ९.१०७.७
सोमो मे राजायुः प्राणाय वर्षतु। ऐ०आ० ५.३.२.१।
सोमो य उत्तमम् हविः। ऋ०वे० ९.१०७.१²; सा०वे० १.५१२², २.६६३²; वा०सं० १९.२²; मै०सं० ३.११.७², १४९.१८; का०सं० ३७.१८²; शत०ब्रा०
१२.८.२.१२,। तै०ब्रा० २.६.१.१²
सोमो यवः। अ०वे० ९.२.१३
सोमो यः सुक्रतुः कविः। ऋ०वे० ९.१२.४³; सा०वे० २.५७९³
सोमो यः सुक्षितीनाम्। ऋ०वे० ९.१०८.१३³; सा०वे० १.५८२³, २.४४६³
सोमो याति विचर्षणिः। ऋ०वे० ९.४४.३³
सोमो युनक्तु बहुधा पयांसि। अ०वे० ५.२६.१०¹
सोमो येन विराजति। आ०श्रौ०सू० ६.२३.१²
सोमो रयिम् सहवीरम् नि यङ्सत्। का०सं० १४.२⁴
सोमो राज च मेदिनो। अ०वे० ६.१०४.३²
सोमो राजाधिपा मृड्इता। अ०वे० १०.१.२२¹
सोमो राजा न सखायम् रिषे धात्। आ०श्रौ०सू० ६.१२.२⁴
सोमो राजा प्रथमो ब्रह्मजायाम्। ऋ०वे० १०.१०९.२¹; अ०वे० ५.१७.२¹
सोमो राजा मृगशीर्षेणागम्। तै०ब्रा० ३.१.१.२¹
सोमो राजामृतम् सुतः (अ०वे० हविः)। अ०वे० ८.७.२०²; वा०सं० १९.७२¹; मै०सं० ३.११.६¹, १४८.९; का०सं० ३८.१¹; शत०ब्रा० १२.७.३.४;
तै०ब्रा० २.६.२.१¹. प्रतीकः सोमो राजा। का०श्रौ०सू० १९.२.२५,। आ०श्रौ०सू० १८.१५.११; मा०श्रौ०सू० ५.२.११.२१
सोमो राजायम् आगमत्। पा०गृ०सू० २.६.१७²; आप०मं०पा० २.७.१९³
सोमो राजा राजपती राज्वम् अस्मिन् यज्ञे मयि दधातु (तै०ब्रा० यज्ञे यजमानाय ददातु) स्वाहा। शत०ब्रा० ११.४.३.९; तै०ब्रा० २.५.७.३;
का०श्रौ०सू० ५.१३.१
सोमो राजा वरुणो अश्विना। अ०वे० १९.२०.१³
सोमो राजा वरुणो देवा धर्मसुवश् च ते। तै०सं० १.८.१४.१; तै०ब्रा० १.७.८.३
सोमो राजा वरुणो राजा। अ०वे० ५.२१.११³
सोमो राजा विभजतु। मा०श्रौ०सू० २.१.७¹
सोमो राजा सविता च राजा। कौशि० १२८.३, ४¹
सोमो राजा सुप्रजसम् कृणौत्। अ०वे० १४.१.४९²
सोमो राजा सोमस्तम्बो राजा। सा०मं०ब्रा० २.१.६. प्रतीकः सोमो राज्:। गो०गृ०सू० ३.७.२१; खा०गृ०सू० ३.२.७
सोमो राजोषधीष्व् अप्सु। का०सं० १४.२²। (देखें- सोमम् राजानम् ओषधीष्व्)
सोमो राधसाम् (तै०सं० सा)। तै०सं० १.२.३.२; मै०सं० १.२.३, १२.९; का०सं० २.४; मा०श्रौ०सू० २.१.३.१३
सोमो रुद्रैर् (तै०सं० रुद्रेभिर्) अभि रक्षतु त्मना। तै०सं० २.१.११.२²; मै०सं० ४.१२.२², १८०.१; का०सं० १०.१२²; आ०श्रौ०सू० २.११.१२²;
शां०श्रौ०सू० ३.६.२²
सोमो रुद्रो अदितिर् ब्रह्मणस् पतिः। ऋ०वे० १०.६५.१⁴
सोमो रेतोधास् तस्याहम् देवयज्यया सुरेतोधा रेतो धिष्ईय। का०सं० ५.४. प्रतीकः सोमो रेतोधाः। का०सं० ३२.४. (देखें- सोमस्याहम् देवयज्यया सुरेता)
सोमो वधूयुर् अभवत्। ऋ०वे० १०.८५.९¹; अ०वे० १४.१.९¹
सोमो वनस्पतीनाम्। वा०सं० ९.३९; तै०सं० १.८.१०.१; मै०सं० २.६.६.६७.११; का०सं० १५.५। शत०ब्रा० ५.३.३.११. (तुल०- सोम ओषधीनाम्)
सोमो वनेषु विश्ववित्। ऋ०वे० ९.२७.३³; सा०वे० २.६३.८³
सोमो वसुविन् मह्यम् जायाम् इमाम् अदात्। कौशि० ७८.१०. (तुल०- नीचे सोमो जनिमान्)
सोमो वाजम् इवासरत्। ऋ०वे० ९.३७.५³, ६२.१६²; सा०वे० २.६४६³
सोमो विप्रेभिर् ऋक्वभिः। ऋ०वे० ९.१०७.११⁴; सा०वे० २.१०४०⁴
सोमो विराजन् अनु राजति ष्टुप्। ऋ०वे० ९.९६.१८⁴; सा०वे० २.५२६⁴
सोमो विश्ववनिः। तै०सं० २.४.५.२
सोमो विश्वविन् नेता (आ०श्रौ०सू० नीथानि) नेषत्। तै०सं० ५.६.८.६; आ०श्रौ०सू० ५.९.१. (देखें- सोमो नीथविन्)
सोमो विश्वस्य भुवनस्य राजा। ऋ०वे० ९.९७.५६⁴। (तुल०- नीचे अस्य इत्यादि)
सोमो विश्वान्यतसा वनानि। ऋ०वे० १०.८९.५³; तै०सं० २.२.१२.३³; तै०आ० १०.१.९³; नि० ५.१२³
सोमो वीरम् कर्मण्यम् ददाति (तै०ब्रा० तु)। ऋ०वे० १.९१.२०²; वा०सं० ३४.२१²; मै०सं० ४.१४.१², २१४.२; तै०ब्रा० २.८.३.१²। (तुल०- आ
नोवीरो)
सोमो वीरुधाम् अधिपतिः स मावतु। अ०वे० ५.२४.७. प्रतीकः सोमो वीरुधाम्। वैता०सू० ८.७, १३. (देखें नीचे- सोम ओषधीनाम्)
सोमो वैष्णवो राजा (आ०श्रौ०सू०। शां०श्रौ०सू० सोमो वाष्णवस्) तस्यासरसो विशस् ता आसत अङ्गिरसो (शां०श्रौ०सू० आङ्गिरसो वेदो वेदः सो
ऽ यम्। शत०ब्रा० १३.४.३.८; आ०श्रौ०सू० १०.७.४; शां०श्रौ०सू० १६.२.१०ऽ१२
सोमो ऽ इस्। वा०सं० १९.२; तै०सं० १.८.२१.१; मै०सं० २.३.८, ३५.१६, ३.११.७, १५०.२; का०सं० १२.९; शत०ब्रा० १२.७.३.६; तै०ब्रा० १.८.५.४,
२.६.१.१; मा०श्रौ०सू० ५.२.४.५
सोमो ऽ इस् राजासि विचक्षणः पङ्चमुखोऽ इस् प्रजापतिर् ब्राह्मणस् त एकम् मुकुहम् तेन मुखेन राज्ञो ऽ त्सि तेन मुखेन माम् अन्नादम् कुर्न् राजा
त एकम् म्कुखम् तेन मुखेन विशो ऽ त्सि मुखेन माम् अन्नादम् कुरु श्येनस् त एकम् कुखम् तेन मुखेन पक्षिणो त्सि तेन मुखेन माम् अन्नादम् कुर्व् अग्निष् ट एकम् मुखम् तेनेमम् लोकम् अत्सि तेन मुखेन माम् अन्नादम् कुर्व् त्वयि पङ्चमम् मुखम् तेन कुखेन सर्वाणि भूतान्यत्सि मुखेन माम् अन्नादम् कुरु। कौ०ब्रा०उप० २.९
सोमो ऽ स्माकम् राजा सोमस्य वयम् सम्:। सा०मं०ब्रा० २.१.६
सोमो ऽ स्माकम् (का०सं० अस्मा) ब्राह्मणानाम् राजा। वा०सं० ९.४०, १०.१८; वा०सं०का० ११.३.३; ६.३; तै०सं० १.८.१०.२, १२.२; मै०सं०
२.६.९, ६९.८, ४.४.३,५३.७; का०सं० १५.७; शत०ब्रा० ५.३.३.१२, ४.२.३, ९.४.३.१६; तै०ब्रा० १.७.४.२, ६.७; मा०श्रौ०सू० ९.१.३; आ०श्रौ०सू० १८.१२.८ सोमो हन्तु दुरर्स्यै्:। अ०वे० ७.११४.२⁴
सोमो हविर् अजुषत। शां०श्रौ०सू० १.१४.७. (देखें- सोम इदं)
सोमो हिन्वानो मर्त्यम्। ऋ०वे० १.१८.४³
सोमो हिन्वानो अर्षति। ऋ०वे० ९.१२.८²
सोमो हिन्वे परावति। ऋ०वे० ९.४४.२²; सा०वे० २.५५४³
सोमो हि राजा सुभगे कृणोति। अ०वे० २.३६.३²
सोमो हृदो पवते चारु मत्सरः। ऋ०वे० ९.७२.७⁴, ८६.२२⁴; सा०वे० २.१७३⁴
सोमो हेतीनाम् प्रै्धर्ता। वा०सं० १५.१३; तै०सं० ४.४.२.२; मै०सं० २.८.९, ११३.१५; का०सं० १७.८; शत०ब्रा० ८.६.१.८
सोमो ह्य् अस्य दायादः। अ०वे० ५.१८.६³
सोमोषधीनाम् अधिपते। शां०श्रौ०सू० ४.१०.१. (देखें नीचे- सोम ओषधीनाम्)
सोम्या देवीर् घृतपृष्ट्हा मधुश्चुतः। अ०वे० ९.५.१५²
सोम्यानां सोमपीथिनाम् (मै०सं० सोमपानाम्)। मै०सं० १.४.१२², ६२.५; तै०ब्रा० ३.७.५.१०²; आ०श्रौ०सू० ४.११.१²
सोम्यास इह मादयध्वम्। तै०ब्रा० ३.७.१४.४; आ०श्रौ०सू० १४.३२.३
सोम्येभ्यः पितृभ्यः स्वाहा। तै०ब्रा० ३.७.१४.४; आ०श्रौ०सू० १४.३२.३
सो ऽ यम् पर्णः सोमपर्णाद् धि जातः। तै०ब्रा० १.२.१.६³; आ०श्रौ०सू० ५.२.४³
सो ऽ रिष्ट न मरिष्यसि। अ०वे० ८.२.२४¹
सोरुः सती न निवर्तते। तै०आ० १.२.२⁴। (तुल०- उरुः सन्)
सोऽ र्धमासानाम् पाशाम् मा मोचि। अ०वे० १६.८.२०
सो ऽ र्यमा स वरुणः। अ०वे० १३.४.४¹
सो ऽ श्नुते सर्वान् कामान् सह ब्रह्मणा विपशिता। तै०आ० ८.१.१; तै०उप० २.१.१
सोषाम् अविन्दत् स स्वः अग्निम्। ऋ०वे० १०.६८.९¹; अ०वे० २०.१६.९¹
सो ऽ स्मान् अधिपतीन् कृणौत्। शां०श्रौ०सू० ४.१२.१०⁴। (देखें- सो अस्माङ् इत्यादि)
सो ऽ स्मान् देवो अर्यमा। मा०श्रौ०सू० १.११.१२³। (देखें नीचे- अस् इनाम् देवो अर्यमा)
सो ऽ स्मान् पातु। तै०सं० ५.५.५.१(द्वितीयांश). (देखें- स माम् पातु, तथा ३६. सो अस्मान् पातु)
सो ऽ स्मिन्न् अग्नो यजामहे मा०उप० ६.३४⁴
सो ऽ स्यै (मा०श्रौ०सू० ऽ स्याः) प्रजाम् मुङ्चतु (सा०मं०ब्रा० चातु) मृत्युपाशात्। आ०गृ०सू० १.१३.६² (³रित्। नोतेस्); सा०मं०ब्रा० १.१.१०²; पा०गृ०सू० १.५.११²; आप०मं०पा० १.४.७²; हि०गृ०सू० १.१९.७²; मा०श्रौ०सू० १.१०.१०²
सोऽ हम् वाजम् सनेयम् (का०सं० सनाम्य्) अग्ने। वा०सं० १८.३५³; तै०सं० ४.७.१२.३³; मै०सं० २.१२.१³, १४४.१३; का०सं० १८.१३³
सो ऽ हम्न् अपापो विरजः। तै०आ० १०.१.१३¹; महा० उप० ५.३¹
सोऽ होरात्रयोः पाशान् मा मोचि। अ०वे० १६.८.२१
सो ऽ होरात्रैः सो ऽ र्धमासैः स मासैः। मै०सं० ४.१०.६¹, १५८.८
सो ऽ ह्नोः संयतोः पाशान् मा मोचि। अ०वे० १६.८.२२
सौकृत्याय सखा हितः। ऋ०वे० १०.१३६.४⁴
सौजामिम् (तु० तर्पयामि)। आ०गृ०सू० ३.४.४। (देखें- सौयामिम्)