01 10.1

सांग्रमजित्यायेषम्‌ उद्‌ वदेह। अ०वे० ५.२०.११⁴।
सा सकर्थारसम्‌ विषम्‌। अ०वे० ६.१००.३⁴ (तुल०- स सकारो)।
सा चन्द्रमसम्‌ गर्भम्‌ अधत्थाः। मै०सं० २.१३.१५: १६४.२।
सा चितिभिर्‌ नि हि चकार मर्त्यम्‌। ऋ०वे० १.१६४.२९³; अ०वे० ९.१०.७³; जै०ब्रा० २.२६० (२६५)३; नि० २.९³।
साचीव विश्वी भुवनान्यू ऋञ्ञसे। ऋ०वे० १०.१४२.२²।
सा जीव शरदश्‌ शतम्‌। आप०मं०पा० २.१४.१० (तुल०- स जीव)।
साज्या यज्ञाः। कौशि०सू० ७३.१३⁴।
सा त एषा तया नो मृड। अ०वे० १९.५५.२²।
सा तम्‌ मृगम्‌ इव गृह्णातु। अ०वे० ५.१४.१२³।
सा तये सीषधो गणम्‌। ऋ०वे० ६.५६.५²।
साता वाजस्य कारवः। ऋ०वे० ६.४६.१²; अ०वे० २०.९८.१²; तै०सं० २.४.१४.३²; मै०सं० २.१३.९²: १५८.१८; का०सं० ३९.१२²; आ०श्रौ०सू०
१७.८.७²; १९.२३.१²; मै०सं० ५.२.३.९²,११² (देखें- सातो इत्यादि)।
सातिम्‌ रथाय सातिम्‌ अर्वते नरः। ऋ०वे० १.१११.३²।
सातिम्‌ नो जैत्रीम्‌ सं महेत विश्वहा। ऋ०वे० १.१११.३³।
सातिरात्रम्‌ अति द्रव। अ०वे० १०.९.९⁴।
सातिर्‌ न वोऽमवती स्वर्वती। ऋ०वे० १.१६८.७¹।
सा तुभ्यम्‌ अदिते महि (तै०सं० मदे)। वा०सं० ११.५६³; तै०सं० ४.१.५.३³; मै०सं० २.७.५³ ८०.१०; का०सं० १६.५³; श०ब्रा० ६.५.१.१०।
सा ते अग्ने शंतमा। ऋ०वे० ८.७४.८¹।
सा ते काम दुहिता धेनुर्‌ उच्यते। अ०वे० ९.२.५¹।
सा ते जीवातुर्‌ उत तस्य विद्धि। ऋ०वे० ११.२७.२४¹ (तुल०- बृहदा० ७.२९)।
सा तो वाजम्‌ रातिषाचम्‌ पुरंधिम्‌। ऋ०वे० ७.३६.८⁴।
सातो वाजस्य कारवः। सा०वे० १.२३४²; २.१५९²; वा०सं० २७.३७² (देखें- साता इत्यादि)।
सात्मा अग्ने सहृदयो भवेह। तै०ब्रा० १.२.१.७⁴; आ०श्रौ०सू० ५.२.४⁴।
सात्रासहे यजमाने। श०ब्रा० १३.५.४.१६¹ (देखें- ऋषभेऽश्वेन)।
सात्रासाहस्याहम्‌ मन्योः। अ०वे० ५.१३.६³।
सा त्वम्‌ वीरवती भव। श०ब्रा० १४.९.४.२७³; बृह०उप० ६.४.२७³; पा०गृ०सू० १.१६.१९³।
सा त्वम्‌ अस्य्‌ अमोऽहम्‌ (श०ब्रा०। बृह०उप०। पा०गृ०सू० अमो अहम्‌; आप०मं०पा० अमूहम्‌; मा०श्रौ०सू० आप्य्‌ अमोऽहम्‌)। का०सं० ३५.१८¹; जै०उ०ब्रा० १.५४.६²; ५७.४²; श०ब्रा० १४.९.४.१९²; बृह०उप० ६.४.१९²; आ०गृ०सू० १.७.६²; शा०गृ०सू० १.१३.४²; पा०गृ०सू० १.६.३²;
आप०मं०पा० १.३.१४; मा०श्रौ०सू० १.१०.१५² (देखें- स त्वम्‌ अस्य्‌)।
सा त्वम्‌ परि ष्वजस्व माम्‌। अ०वे० ६.१३३.५³।
सादन्यनिम्‌ दम आ दीदिवांसम्‌। ऋ०वे० ५.४३.१२³; मै०सं० ४.१४.४³ २१९.१२; तै०ब्रा० २.५.५.४³।
सादन्यम्‌ विदथ्यम्‌ सभेयम्‌। ऋ०वे० १.९१.२०³; वा०सं० ३४.२१³; मै०सं० ४.१४.१³ २१४.३; तै०ब्रा० २.८.३.१³।
सादया यज्ञम्‌ सुकृतस्य योनौ। ऋ०वे० ३.२९.८²; वा०सं० ११.३५²; तै०सं० ३.५.११.२²; ४.१.३.३²; मै०सं० २.७.३²: ७७.१०; का०सं० १६.३²;
ऐ०ब्रा० १.२८.३०; श०ब्रा० ६.४.२.६।
सादया योनिषु त्रिषु। ऋ०वे० १.१५.४²।
सादित्यं समिन्द्धे (तै०आ० समिन्धे) मै०सं० ४.९.२३ १३७.३; तै०आ० ४.४१.३,४
सादित्यं समिन्धिष्ट। मै०सं० ४.९.२५, १३८.१
सादित्यम्‌ गर्भम्‌ अधत्थाः। मै०सं० २.१३.१५: १६४.१।
सादित्येन षान्ता। तै०आ० ४.४२.५।
सा दीक्षिता सनमो वाजम्‌ अस्मे (मै०सं० वाचम्‌ अस्मात्‌)। तै०सं० ३.५.६.१⁴; मै०सं० २.१.२.७⁴ (देखें- सा संनद्धा)।
सा देवताता समितिर्‌ बभूव। ऋ०वे० १.९५.८⁴।
सा देवानाम्‌ असि स्वसा। अ०वे० ५.५.१⁴; ६.१००.३²।
सा देवि देवम्‌ अच्छेहि। वा०सं० ४.२०; तै०सं० १.२.४.२; ६.१.७.७; मै०सं० १.२.४: १३.६; ३.७.६: ८२.९; का०सं० २.५; २४.३; श०ब्रा०३.२.४.२०।
साद्यस्क्रीश्‌ छन्दसा सह। आप०मं०पा० २.२१.१² (देखें- सद्यःक्रीष्‌)।
सा द्युम्नैर्‌ द्युम्निनी बृहत्‌। ऋ०वे० ८.७४.९¹।
साधः कृण्वन्तम्‌ अवसे। सा०वे० १.२१७³ (देखें- साधु इत्यादि)।
साधन्ताम्‌ उग्र नो धियः। ऋ०वे० ६.५३.४³।
साधन्न्‌ ऋतेन धियम्‌ दधामि। ऋ०वे० ७.३४.८²।
साधवे त्वा। वा०सं० ३७.१०; मै०सं० ४.९.१: १२२.३; श०ब्रा० १४.१.२.२३; तै०आ० ४.३.३; ५.३.७।
साधवे स्वाहा। तै०सं० ७.१.१७.१;। का०सं०अश्व० १.८।
साधा दिवो जातवेदश्‌ चिकित्वान्‌। ऋ०वे० ४.३.८⁴।
साधारणम्‌ रजस्तुरम्‌। ऋ०वे० ९.४८.४²; सा०वे० २.१९०²।
साधारणः सूर्यो मानुषाणाम्‌। ऋ०वे० ७.६३.१²।
साधारण्येव मरुतो मिमिक्षुः। ऋ०वे० १.१६७.४²।
सा धावतु यमराज्ञः सवत्सा। कौशि०सू० ६२.२१¹।
साधु कृण्वन्तम्‌ अवसे। ऋ०वे० ८.३२.१०³ (देखें- साधः इत्यादि)।
साधु ते यजमान देवता। तै०सं० २.५.९.५; श०ब्रा० १.५.२.१; तै०सं० ३.५.४.१; आ०श्रौ०सू० १.४.१०; ५.३.९; शा०श्रौ०सू० १.६.१४।
साधु भवान्‌ आस्ताम्‌। पा०गृ०सू० १.३.४।
साधुं पुत्रं हिरण्ययम्‌। अ०वे० २०.१२९.५; शा०श्रौ०सू० १२.१८.५।
साधुर्‌ एतु रथो वृतः। कौशि०सू० १०७.२¹।
साधुर्‌ न गृध्नुर्‌ अस्तेव शूरः। ऋ०वे० १.७०.१०¹. प्रक्षिप्तांश के साथ- ’साधुर्‌ न गृध्नुर्‌ ऋभुर्‌ नास्तेव शूरश्‌ चमसो न‘ आ०श्रौ०सू० ६.३.१¹
साधुर्‌ बुन्दो हिरण्ययः। ऋ०वे० ८.७७.११²; नि० ६.३३²
साधुर्‌ वस्‌ तन्तुर्‌ भवतु। कौशि०सू० १०७.२¹।
सा धेनुर्‌ अभवद्‌ यमे। अ०वे० ३.१०.१²; तै०सं० ४.३.११.५²; मै०सं० २.१३.१०²: १६१.१२; सा०मं०ब्रा० २.२.१²; पा०गृ०सू० ३.३.५² (देखें-
धेनुर्‌ अभदवद्‌)।
सा धेनुर्‌ अभव विश्वरूपा। सा०मं०ब्रा० २.२.१६²।
साधोः पिब प्रतिकामम्‌ यथा ते। ऋ०वे० ३.४८.१³।
साध्या ऋषयश्‌ (अ०वे० वसवश्‌) स ये। ऋ०वे० १०.९०.७⁴; अ०वे० १०.१०.३०⁴,३१²; १९.६.११⁴; वा०सं० ३१.९⁴; तै०आ० ३.१२.४⁴।
साध्या एकम्‌ जालदण्डम्‌। अ०वे० ८.८.१२¹।
साध्याः (जाँचें तृप्यन्तु)। आ०गृ०सू० ३.४.१; शा०गृ०सू० ४.९.३।
साध्यानां पञ्चमी। तै०सं० ५.७.१७.१;। का०सं०अश्व० ९.७।
साध्यान्‌ प्रमुदा। वा०सं० ३९.९।
साध्या वसवश्‌ इत्यादि। (देखें- साध्या ऋषयश्‌, इत्यादि)।
साध्याश्‌ च त्वाप्त्याश्‌ च देवाः पाङ्क्तेन छन्दसा त्रिणवेन स्तोमेन शाक्वरेण साम्नारोहन्तु। ऐ०ब्रा० ८.१२.४।
साध्येभ्यः कुलुङ्गान्‌ (मै०सं० तथा वा०सं० कुलङ्गान्‌) वा०सं० वा०सं०का०२४.२७, मै०सं० ३.१४.९. , १७४.४
साध्येभ्यश्‌ चर्मम्णम्‌। (वा०सं० चर्मम्नम्‌) वा० सं० ३०.१५, वा०सं०क० ३४.१५.; तै०ब्रा० ३.४.१.१३
साध्व्‌ अपांसि सनता न उक्षिते। ऋ०वे० २.३.६¹।
साध्वर्या अतिथिनीर्‌ इषिराः। ऋ०वे० १०.६८.३¹; अ०वे० २०.१६.३¹।
साध्वीम्‌ अकर्‌ देववीतिम्‌ (का०सं० देवहूतिं) नो अद्य। ऋ०वे० १०.५३.३¹; तै०सं० १.३.१४.२¹; मै०सं० ४.११.१¹: १६२.६; का०सं० २.१५¹; ऐ०ब्रा० ७.९.७; आ०सं०.३.१३.१२. प्रतीकः साध्वीम्‌ अकः। का०सं० ७.१६।
साध्वीर्‌ वः सन्तूर्वरीः। कौशि०सू० १०७.२⁴।
सा न आगन्‌ (अ०वे० ऐतु) वर्चसा संविदाना। अ०वे० ६.३८., ४⁴; तै०सं० ३.५.१.४; तै०ब्रा० २.७.७ (द्वितीयांश), (द्वितीयांश)।
सा न आयुष्मतीम्‌ प्रजाम्‌। अ०वे० ३.१०.३³,८³।
सा न आ वह पृथुयामम्न्न्‌ ऋष्वे। ऋ०वे० ६.६४.४³।
सा न इषम्‌ ऊर्जम्‌ धुक्ष्व तेज इन्द्रियम्‌ ब्रह्मवर्चसम्‌ अन्नाद्यम्‌ (श०ब्रा० धुक्ष्व वीर्यम्‌ अन्नाद्यम्‌ धेहि)। श०ब्रा० १.२.८; तै०ब्रा० ३.७.७.१३;
आ०श्रौ०सू० १०.२८.५।
सा न इषम्‌ ऊर्जम्‌ धुक्ष्व वसोर्‌ धाराम्‌। पं०वि०ब्रा० २१.३.७; आ०श्रौ०सू० २२.१७.१०।
सा न ऊरू उशती विहर। पा०गृ०सू० १.४.१६² (देखें- या न ऊरू)।
सा न एह्य्‌ अरुन्धति। अ०वे० ५.५.५⁴,९⁴।
सा न ऐतु इत्यादि। (देखें- सा न आगन्‌, इत्यादि)।
सा नः कृतानि सीषती। अ०वे० ४.३८.३³।
सा नः पयस्वती दुहाम्‌ (तै०सं० पा०गृ०सू० धुक्ष्व; सा०मं०ब्रा०- ’दुहा‘ (एक स्वर द्वारा अनुगमित; मै०सं० ’दुहे‘)। ऋ०वे० ४.५७.७³; अ०वे०
३.१०.१³; १७.४³; तै०सं० ४.३.११.५¹; मै०सं० २.१३.१०³: १६१.१३; का०सं० ३९.१०³; सा०मं०ब्रा० १.८.८³; २.२.१³,१७³; ८.१¹; पा०गृ०सू० ३.३.५³। सा नः पयस्वत्य्‌ ऐतु। अ०वे० ४.३८.३¹।
सा नः पिपर्त्व्‌ अहृणीयमाना। का०सं० १३.१५³; मै०सं० १.६.४.२१³।
सा नः पूर्णाभिरक्षतु। हि०गृ०सू० २.१७.२⁴।
सा नः पूषा शिवतमाम्‌ एरय। पा०गृ०सू० १.४.१६¹ (देखें नीचे- ताम्‌ नः पूषञ्‌)।
सा नः प्रजाम्‌ कृणुहि सर्ववीरे। मै०सं० ६.२.३³ (देखें नीचे- तेना नो यज्ञं)।
सा (प़ढें- स) नः प्रजाम्‌ पशून्‌ पाह्य्‌ अरणीयमानः (प़ढें- अहृणीयमानः?)। मै०सं० ४.९.५³ १२५.४ (देखें- स नो रुसं)।
सा नः प्रिया सुप्रतूर्तिर्‌ मघोनी। तै०सं० १.६.३.२⁴; ७.१.४ (देखें- सा नः सुप्रतूर्तिः)।
सानग (मै०सं० सानगा) ऋषीः। तै०सं० ४.३.३.१; मै०सं० २.७.२०: १०४.१७; का०सं० ३९.७।
सा नः शर्म त्रिवरूथम्‌ नि यच्छात्‌। अ०वे० ७.६.४⁴ (तुल०- स इत्यादि)।
सा नः (भाष्य- सा नः स न इत्य्‌ अर्थश्‌ छान्दसो दीर्घः) शृण्वन्न्‌ ऊतिभिः सीद शश्वत्‌ व०द० १.५⁴ (देखें- आ नः शृण्वन्न्‌)।
सा न स्तोमां अभि गृणीहि राधस। ऋ०वे० १.४८.१४³।
सा नः संधासत्‌ परमे व्योमन्‌। तै०ब्रा० ३.७.१३.२⁴।
सा नस्‌ समन्तम्‌ अनु परीहि भद्रया (मा०श्रौ०सू० नः समन्तम्‌ अभि पर्य्‌ एहि भद्रे)। आप०मं०पा० २.२.१०³; मा०श्रौ०सू० १.२२.७³ (देखें- सा
मा समन्तम्‌)।
सा नः सहस्रम्‌ धुक्ष्व। वा०सं० ८.४२²; श०ब्रा० ४.५.८.८; मै०सं० ९.४.१¹।
सा नः सीते पयसाभ्याववृत्स्व। अ०वे० ३.१७.९³ (देखें- अस्मान्‌ सीते)।
सा नः सीबले रयिम्‌ अभाजयेह। तै०ब्रा० २.५.६.५⁴।
सा नः सुदानुर्‌ मृडयन्ती। ऋ०वे० ५.४१.१८³।
सा नः सुप्रजास्त्वे रायस्पोषे धाः। शा०श्रौ०सू० १.१२.५।
सा नः सुप्रतूर्तिः प्रिया नः सुहाणः नः प्रियवनिर्‌ मघवनिर्‌ अन्ता एहि। मै०सं० ४.२.५: २६.१९ (देखें- सा नः प्रिया)।
सा नः सुप्रासी सुप्रतीच्य्‌ एधि (वा०सं०का०। मै०सं० सुप्रतीची भव; तै०सं० सुप्रतीची सम्‌ भव)। वा०सं० ४.१९; वा०सं०का०४.६.३; तै०सं०
१.२.४.२; मै०सं० १.२.४: १३.४; ३.७.५: ८२.२; श०ब्रा० ३.२.४.१७ (देखें- सा मा सुप्राची)।
सानुम्‌ वज्रेण हीडितः। ऋ०वे० १.८०.५²।
सानु गिरीणाम्‌ तविषेभिर्‌ ऊर्मिभिः। ऋ०वे० ६.६१.२²; मै०सं० ४.१४.७²: २२६.९; का०सं० ४.१६²; तै०ब्रा० २.८.२.८²; नि० २.२४²।
सानुभ्यो जम्भकम्‌। वा०सं० ३०.१६; तै०ब्रा० ३.४.१.१२।
सानुष्टु२ भूत्वा पशुभिः सयोनिः। जै०ब्रा० २.३०(२९)स्. तान्‌ विंशति व भाग।
सानूनि दिवो अमृतस्य केतुना। ऋ०वे० ६.७.६²।
सा नो अद्य यस्या वयम्‌। ऋ०वे० १०.१२७.४¹।
सा नो अद्याभरद्वसुः। ऋ०वे० ५.७९.३¹; सा०वे० २.१०९२¹।
सा नो अन्नेन हविषोत गोभिः। आ०श्रौ०सू० ४.१०.७³।
सा नो अमा सो अरणे नि पातु। ऋ०वे० १०.६३.१६³; नि० ११.४६³।
सा नो अस्तु सुमङ्गली। अ०वे० ३.१०.२⁴; १४.१.६०⁴; सा०मं०ब्रा० २.२.१६⁴; पा०गृ०सू० ३.२.२³; आप०मं०पा० २.२०.२७⁴; हि०गृ०सू०
२.१७.२⁴; मा०श्रौ०सू० २.८.४⁴।
सा नो अस्मिन्‌ सुत आबभूव। वा०सं० २२.२³; मै०सं० ३.१२.१³ १५९.१४ (देखें- तया देवाः)।
सा नो जुषस्व द्रविणेन मेधे। तै०आ० १०.३९.१⁴; महाना० उप० १६.४⁴।
सा नो जुषाणोप यज्ञम्‌ आगात्‌। तै०ब्रा० २.८.८.५³; ३.१२.२³।
सा नो ददातु श्रवणम्‌ पितृणाम्‌ (तै०सं० पितृणाम्‌)। तै०सं० ३.३.११.५³। मै०सं० ४.१२.६³ १९५.९; आ०श्रौ०सू० १.१०.८³; शा०श्रौ०सू० ९.२८.३³; नि० ११.३३³ (देखें- या नो ददाति)।
सा नो दधातु भद्रया अ०वे० १२.१.५२⁴
सा नो दधातु सुकृतस्य लोके। तै०ब्रा० २.८.८.५⁴
सा नो दुहीयद्‌ यवसेव गत्वी। ऋ०वे० ४.४१.५³; १०.१०१.९³।
सा नो देवी सुहवा शर्म यछतु। तै०सं० ३.३.११.४⁴(द्वितीयांश); तै०ब्रा० २.४.२.८⁴।
सा नो देव्य्‌ अदिते विश्ववारे। अ०वे० १२.३.११³।
सा नो दोहताम्‌ सुवीर्यम्‌ (मा०श्रौ०सू० सुवीरम्‌)। तै०ब्रा० ३.७.५.१३³; आ०श्रौ०सू० २.२०.५³; मै०सं० १.३.२.२१³।
सा नो नाभिः परमम्‌ जामि तन्‌ नो। ऋ०वे० १०.१०.४⁴ (देखें- सा नो इत्यादि)।
सा नो नाभिः परमास्य वा घ। ऋ०वे० १०.६१.१८³।
सा नो नाभिः सदने स्मिन्न्‌ ऊधन्‌। ऋ०वे० ४.१०.८³।
सा नो बोध्य्‌ अवित्री मरुत्सखा। ऋ०वे० ७.९६.२³।
सा नो भूतस्य भव्यस्य (मै०सं० भुवनस्य) पत्नी। अ०वे० १२.१.१³; मै०सं० ४.१४.१: २३३.९।
सा नो भूमिः पूर्वपेये (मै०सं० ओ पेयं) दधातु। अ०वे० १२.१.३⁴; मै०सं० ४.४.११⁴: २३३.१५।
सा नो भूमिः प्र णुदताम्‌ सपत्नान्‌। अ०वे० १२.१.४१¹।
सा नो भूमिः प्राणम्‌ आयुर्‌ दधातु। अ०वे० १२.१.२२¹।
सा नो भूमिर्‌ आ दिशतु। अ०वे० १२.१.४०¹।
सा नो भूमिर्‌ गोष्व्‌ अप्य्‌ अन्ये दधातु। अ०वे० १२.१.४⁴।
सा नो भूमिर्‌ भूरिधारा पयो दुहाम्‌। अ०वे० १२.१.९³।
सा नो भूमिर्‌ वर्धयद्‌ वर्धमाना। अ०वे० १२.१.१३¹।
सा नो भूमिर्‌ वि सृजताम्‌। अ०वे० १२.१.१०¹।
सा नो भूमिस्‌ त्विषिम्‌। अ०वे० १२.१.८³।
सा नो भूमे प्र रोचय। अ०वे० १२.१.१८⁴।
सा नो मधु प्रियम्‌ (मै०सं० घृतं) दुहाम्‌। अ०वे० १२.१.७³; मै०सं० ४.१४.१: २३३.१३।
सा नो मधुमतस्‌ कृधि। अ०वे० १.३४.१⁴।
सा नो मन्द्रेषम्‌ ऊर्जम्‌ दुहाना। ऋ०वे० ८.१००.११³; तै०ब्रा० २.४.६.१०³; पा०गृ०सू० १.१९.२³; नि० ११.२९³।
सा नो मा हिंसीत्‌ पुरुषान्‌ पशूँश्‌ च। अ०वे० ३.२८.५⁴,६⁴।
सा नो मृड विदथे गृणाना। अ०वे० १.१३.४³।
सा नो मेखले मतिम्‌ आ धेहि मेधाम्‌। अ०वे० ६.१३३.४³।
सा नो यज्ञम्‌ पिपृहि विश्ववारे। तै०ब्रा० ३.५.१.१³ (देखें- नीचे- तेना नो यज्ञं)।
सा नो यज्ञस्य सुविते दधातु। तै०ब्रा० ३.१.१.२³।
सा नो रथेन बृहता विभावरि। ऋ०वे० १.४८.१०³।
सा नो रयिम्‌ विश्ववारम्‌ सुपेशसम्‌ (अ०वे० ०वारम्‌ नि यछात्‌)। ऋ०वे० १.४८.१३³; अ०वे० ७.४७.१³।
सा नो रुद्रस्यास्ताम्‌ हेतिम्‌। अ०वे० ६.५९.३³।
सा नो लोकम्‌ अमृतम्‌ दधातु। तै०ब्रा० ३.१२.३.२⁴।
सा नो वित्तेऽधि जागृहि। अ०वे० १९.४८.६⁴।
सा नो विराड्‌ अनपस्फुरन्ती। तै०ब्रा० २.५.१.२³।
सा नो विश्वा अति द्विषः। ऋ०वे० ६.६१.९¹ (तुल०- ’स‘ इत्यादि)।
सा नो हवम्‌ जुषताम्‌ इन्द्रपत्नी। तै०ब्रा० २.८.८.५⁴।
सानौ देवासो बर्हिषः सदन्तु। ऋ०वे० ७.४३.३²।
सा नौ नाभिः परमं जामि तन्‌ नौ। अ०वे० १८.१.४⁴ (देखें- सा नो इत्यादि)।
सा नो निषिक्तम्‌ सुकृतस्य योनौ। ऋ०वे० १०.६१.६⁴।
सांतपनश्‌ च गृहमेधी च। वा०सं० १७.८५²; आ०श्रौ०सू० १७.१६.१८²।
सांतपना इदम्‌ हविः। ऋ०वे० ७.५९.९¹; अ०वे० ७.७७.१¹; तै०सं० ४.३.१३.३¹; मै०सं० ४.१०.५¹: १५४.७; का०सं० २१.१३¹; गो०ब्रा० १.२.२३;
आ०श्रौ०सू० २.१८.३. प्रतीक सांतपना इदम्‌ वै०सू० ९.२; सांतपनाः शा०श्रौ०सू० ३.१५.६; कौशि०सू० ४८.३८।
सांतपना मत्सरा (तै०सं० मदिरा) मादयिष्णवः। अ०वे० ७.७७.३⁴; तै०सं० ४.३.१३.४⁴।
सान्तर्देशाः प्रति गृह्णन्तु त एतम्‌। अ०वे० ९.५.३७³।
सांनाय्यम्‌ मा विलोपि। आ०श्रौ०सू० १.१२.१३।
सा पक्तारम्‌ दिवम्‌ वह। अ०वे० १०.९.२५⁴।
सा पक्ष्या नम्यम्‌ आयुर्‌ दधना। ऋ०वे० ३.५३.१६³।
सा पप्रथे पृथिवी पार्थिवानि (का०सं० मै०सं० पार्थिवाय)। का०सं० ३१.१४²; तै०ब्रा० ३.३.९.१०²; आ०श्रौ०सू० २.१३²; मै०सं० १.२.४.५²।
सा पशून्‌ क्षिणाति रिफती रुशती। अ०वे० ३.२८.१⁴।
सा पश्चात्‌ पाहि सा पुरः। अ०वे० १९.४८.४¹।
सा प्रजापतिम्‌ समिन्द्धे। मै०सं० ४.९.२३: १३७.५।
सा प्रजापतिम्‌ समिन्धिष्ट। मै०सं० ४.९.२५: १३८.३।
सा प्रथमा संस्कृतिर्‌ विश्ववारा। वा०सं० ७.१४¹; श०ब्रा० ४.२.१.२७¹. प्रतीकः सा प्रथमा का०सं० ९.११.१ (देखें नीचे- या प्रथमा संस्कृतिर्‌)। सा प्रब्रुवाणा वरुणाय दाशुषे। ऋ०वे० १०.६५.६³।
सा प्रसूर्‌ धेनुका (हि०गृ०सू० धेनुगा) भव। अ०वे० ३.२३.४⁴; आप०मं०पा० १.१३.३⁴; हि०गृ०सू० १.२५.१⁴ (देखें- सुप्रसूर्‌)।
सा प्राणम्‌ गर्भम्‌ अधत्थाः। मै०सं० २.१३.१५: १६४.५।
साप्स्व्‌ अन्तश्‌ चरति प्रविष्टा। मै०सं० २.१३.१०²: १६०.१; का०सं० ३९.१०⁴ (देखें नीचे- अन्तर्‌ अस्याम्‌ सरति)।
सा बीभत्सुर्‌ गर्भरसा निविद्धा। ऋ०वे० १.१६४.८³; अ०वे० ९.९.८³।
सा ब्रह्मजाया वि दुनोति राष्ट्रम्‌। अ०वे० ५.१७.४³ (तुल०- सा राष्ट्रम्‌)।
सा ब्राह्मणस्य राजन्य। अ०वे० ५.१८.३³ (पाण्डुलिपि, तथा शंकर पंडित; प्रचलित सं० ’मा ब्राह्मणस्य‘ इत्यादि। , जो द्रष्टव्य है)।
सा ब्राह्मणस्येषुर्‌ घोरा। अ०वे० ५.१८.१५³।
सा भूमिम्‌ आ रुरोहिथ। अ०वे० ४.२०.३³।
सा भूमिः संधृता धृता। अ०वे० १२.१.२६²।
साम कुष्ठिकाभिः। तै०सं० ५.७.१३.१;। का०सं०अश्व० १३.३।
साम कृण्वन्‌ सामन्यो विपश्चित्‌। ऋ०वे० ९.९६.२२³।
साम गाय। श०ब्रा० ४.४.५.६; १४.३.१.१०; का०श्रौ०सू० १०.८.१६(भाष्य); आ०श्रौ०सू० १६.२३.५; मै०सं० १.५.३.२ (तुल०- नीचे उद्गातः
सामानि, तथा वामदेव्यम्‌ साम)।
साम तनूनप्त्रे। का०सं० ३४.१४।
साम ते तनूर्‌ वामदेव्यम्‌ (शा०गृ०सू० ते तनूः)। वा०सं० १२.४; तै०सं० ४.१.१०.५; मै०सं० २.७.८: ८५.१; का०सं० १६.८; १६.८; श०ब्रा० ६.७.२.६; शा०गृ०सू० १.२२.१५।
साम द्विबर्हा महि तिग्मभृष्टिः। ऋ०वे० ४.५.३¹।
सामनी गाय। का०सं० २६.७.३६ (तुल०- नीचे- उद्गातः सामानि). सा मन्दसाना मनसा शिवेन। अ०वे० १४.२.६¹. प्रतीकः सा मन्दसाना। कौशि०।
७७.८ (देखें- ता मन्दसाना)।
सामन्‌ नु राये निधिमन्‌ न्व्‌ अन्नम्‌। ऋ०वे० १०.५९.२¹।
साम प्राणम्‌ प्र पद्ये। वा०सं० ३६.१; शा०श्रौ०सू० ६.२.२।
साम ब्रूहि। श०ब्रा० ४.४.५.६; १४.३.१.१० का०सं० १०.८.१६(भाष्य)।
सामभिर्‌ एवोभयतोथर्वाङ्गिरोभिर्‌ गुप्ताभिर्‌ गुप्तै स्तुत। गो०ब्रा० २.२.१४।
सामभ्यः स्वाहा। तै०सं० ७.५.११.२;। का०सं०अश्व० १.६; ५.२. प्रतीकः सामभ्यः। बौ०ध०सू० ३.९.४।
सा मया संभव। मै०सं० २.१३.१५(अष्टमांश): १६३.१५,१६; १६४.१ऽ६।
(ओं) सामवेदम्‌ तर्पयामि। बौ०ध०सू० २.५.९.१४।
सामवेदेनास्तमये महीयते। तै०ब्रा० ३.१२.९.१³।
सामवेदो ब्राह्मणानाम्‌ प्रसूतिः ३.१२.९.२³।
सा माम्‌ समा निशा देवी। ऋ० खि० १०.१२७.१५³।
सा मा ज्योतिष्मन्तम्‌ लोकम्‌ गमय। तै०सं० ७.१.७.१।
सा मातुर्‌ बध्यताम्‌ गृहे। अ०वे० १.१४.२³।
सामात्माना चरतः सामचारिणा। तै०ब्रा० २.८.९.१³।
सामाध्वर्यः। मै०सं० १.९.१: १३१.२; तै०आ० ३.१.१; शा०श्रौ०सू० १०.१४.४।
सामानि चक्रुस्‌ तसराण्य्‌ ओतवे (अ०वे० ओ णि वातवे)। ऋ०वे० १०.१३०.२⁴; अ०वे० १०.७.४४²।
सामानि तिरश्चीनवायाः। ऐ०ब्रा० ८.१७.२।
सामानि ते महिमा (बौ०ध०सू० जो़डता है दत्तसाप्रमादाय)। आप०मं०पा० २.१९.१५; हि०गृ०सू० २.१३.१; बौ०ध०सू० २.८.१४.१२।
सामानि त्वा ऋग्‌भिः। मै०सं० ३.११.८: १५१.१० (देखें- सामान्य्‌ ऋग्‌भिः)।
सामानि त्वा दीक्षमाणम्‌ अनुदीक्षन्ताम्‌। तै०ब्रा० ३.७.७.८; आ०श्रौ०सू० १०.११.१।
सामानि भागांश्‌ चतुरो वहन्ति। गो०ब्रा० १.५.२४³।
सामानि यस्य लोमानि। अ०वे० ९.६.२¹; अ०वे० १०.७.२०³।
सामान्य्‌ ऋग्‌भिः। वा०सं० २०.१२; वा०सं०का०२१.१०५; का०सं० ३८.४; तै०ब्रा० २.६.५.८; श०ब्रा० १२.८.३.३० (देखें- सामानि त्वा ऋग्‌भिः)।
सा मा प्रतिष्ठाम्‌ गमय। तै०सं० ७.१.७.२¹।
सा मा प्रीता प्रीणातु। तै०सं० १.६.२.३; का०सं० ४.१४; मै०सं० १.४.१.२७।
सा माम्‌ अनुव्रता भव। आ०गृ०सू० १.७.१९²; शा०गृ०सू० १.१३.४¹; पा०गृ०सू० १.८.१; आप०मं०पा० १.३.१४(आ०गृ०सू० २.४.१७);
जै०उ०ब्रा० १.५४.६³।
सा माम्‌ आ विषताद्‌ इह (मा०श्रौ०सू० विशताम्‌ इहैव)। आप०मं०पा० २.४.६⁴; मा०श्रौ०सू० १.२२.१५द्‌। (देखें- स माम्‌ आ विशताद्‌, सा माम्‌
मेधा सुरभिर्‌, तथा सा मेधा)।
सा माम्‌ मेधा सुप्रतीका जुषताम्‌। तै०आ० १०.४२.१⁴; महाना० उप० १६.७⁴; हि०गृ०सू० १.८.४⁴ (तुल०- आगे)।
सा माम्‌ मेधा सुरभिर्‌ जुषताम्‌। तै०आ० १०.४१.१⁴; महाना०उप०१६.६⁴; हि०गृ०सू० १.८.४⁴ (देखें नीचे- सा माम्‌ आ, तथा तुल० सार)।
सा मा शान्तिर्‌ एधि। वा०सं० ३६.१७ (देखें नीचे- षान्तिर्‌ नो)।
सा मा सत्योक्तिः परि पातु विश्वतः। ऋ०वे० १०.३७.२¹।
सा मा समन्तम्‌ अभिपर्येहि भद्रे। सा०मं०ब्रा० १.६.२८³ (देखें- सा नः समन्तम्‌)।
सा मा समिद्धायुषा तेजसा वर्चसा श्रिया यशसा ब्रह्मवर्चसेनान्नाद्येन समिन्ताम्‌ स्वाहा। तै०आ० ४.४१.१ऽ६ (देखें- अगला)।
सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धताम्‌ स्वाहा। मै०सं० ४.९.२३ (चतुर्थांश): १३६.११; १३७.२,४,६ (देखें- सार)।
सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषताम्‌ स्वाहा। मै०सं० ४.९.२५ (चतुर्थांश): १३७.१५,१७; १३८.१,३।
सा मा सर्वान्‌ पुण्याल्ँ‌ लोकान्‌ गमय। तै०सं० ७.१.७.१।
सा मा सहस्र आ भज। तै०सं० ७.१.६.६¹; आ०श्रौ०सू० २२.१५.१३³।
सामासि प्रति माभाहि। ला०श्रौ०सू० १.१२.५।
सा मा सुप्राची सुप्रतीची भव। का०सं० २.५; २४.३ (देखें- सा नः सुप्राची)।
सा मा सुवर्गं लोकम्‌ र्गमय। तै०सं० ७.१.७.१; आ०श्रौ०सू० २२.१६.१०।
सामाहम्‌ अस्म्य्‌ (श०ब्रा०। बृह०उप०। पा०गृ०सू० अस्मि; ऐ०ब्रा०। तै०ब्रा०। आ०गृ०सू०। हि०गृ०सू० सामाहम्‌) ऋक्‌ त्वम्‌। अ०वे०
१४.२.७१²; ऐ०ब्रा० ८.२७.४⁴; श०ब्रा० १४.९.४.१९³; तै०सं० ३.७.१.९³; बृह०उप० ६.४.१९³; आ०श्रौ०सू० ९.२.३³; आ०गृ०सू० १.७.६⁴; पा०गृ०सू० १.६.३³; आप०मं०पा० १.३.१४; हि०गृ०सू० १.२०.२ (देखें- ऋक्‌ त्वम्‌)।
सा मा हिरण्यवर्चसम्‌। आप०मं०पा० २.७.२५³; हि०गृ०सू० १.१०.६³; ११.३³।
सा मे कामा कामपत्नी। मा०श्रौ०सू० २.१३.६³।
सा मे कामान्‌ अतीतृपत्‌। शा०गृ०सू०३.१२.५⁴।
सा मेऽग्निना वत्सेनेषम्‌ ऊर्जम्‌ कामम्‌ दुहाम्‌। अ०वे० ४.३९.२।
सा मे त्व्‌ अनपायिनी भूयात्‌। पा०गृ०सू० २.१७.९⁴,९³।
सा मे द्रविणम्‌ यच्छतु। अ०वे० १०.५.३७³।
सा मेधा विशताद्‌ उ माम्‌। ऋ० खि० १०.१८७.३⁴ (देखें नीचे- सा माम्‌ आ)।
सा मे धुक्ष्व यजमानाय कामान्‌ (का०सं० धुक्ष्व सर्वान्‌ भूतिकामान्‌)। का०सं० ३१.१४⁴; तै०ब्रा० ३.७.६.६⁴; आ०श्रौ०सू० ४.६.२⁴ (तुल०- मह्यम्‌ धुक्ष्व)।
सा मे पितॄन्‌ सांपराये धिनोतु। हि०गृ०सू० २.१५.२⁴।
सा मे बिभाय वाससः। अ०वे० १४.२.५०²।
सा मे ब्राह्मणवर्चसम्‌। अ०वे० १०.३.३७⁴।
सा मेऽमुष्माद्‌ इदम्‌ अवरुन्ध्यात्‌। कौ०ब्रा०उप० २.३ (षष्ठांश)।
सा मे वायुना वत्सेनेषम्‌ ऊर्जम्‌ कामम्‌ दुहाम्‌। अ०वे० ४.३९.४।
सा मे शर्म स वर्म चास्तु (का०सं० स भव)। तै०सं० ४.४.५.१,२ (द्वितीयांश); का०सं० ३९.३; ४०.३,५।
सा मे शान्ता शुचम्‌ शमयतु। तै०सं० ४.४२.५ (द्वितीयांश)।
सा मे सत्याशीर्‌ अस्य यज्ञस्य भूयात्‌। तै०सं० १.६.३.२; ७.१.२. सा मे सत्याशीः। आ०श्रौ०सू० ४.१०.६।
सा मे सत्याशीर्‌ देवान्‌ गम्याज्‌ जुष्टाज्‌ जुष्टतरा पण्यात्‌ पण्यतरा (का०सं० पन्यात्‌ पन्यओ)। मै०सं० १.४.१: ४७.१२; का०सं० ५.३; ३२.३;
आ०श्रौ०सू० ४.१२.६. प्रतीकः: स मे सत्याशीर्‌ देवान्‌ गम्यात्‌। मै०सं० १.४.५: ५३.७; मै०सं० १.४.२.१७; दुर्ग का नि० ६.८ (देखें- रोथ त्ष्टलूील्हुाह, पृ० ७६)। सा मे सत्याशीर्‌ देवेषु भूयात्‌ (वै०सू० देवेष्व्‌ अस्तु)। तै०सं० ३.२.७.२; वै०सू० १७.८. पः सा मे सत्याशीर्‌ देवेषु। नि० ६.८ (देखें- रोथ
त्ष्टलूील्हुाह, पृ० ७६)।
साम्ना तनूपाः (का०सं० तनूमान्‌)। तै०सं० ४.४.८.१; का०सं० ३९.११।
साम्ना दिवम्‌ लोकजित्‌ सोमजम्भाः। गो०ब्रा० १.५.२५²।
साम्ना दिव्य्‌ एकम्‌ निहितम्‌ निस्तुवन्तः। गो०ब्रा० १.५.२४¹।
साम्नाम्‌ उदीची महती दिग्‌ उच्यते। तै०ब्रा० ३.१२.९.१⁴।
साम्ना ये साम संविदुः। अ०वे० १०.८.४१³।
साम्नावभृथ आप्यते। वा०सं० १९.२८⁴।
साम्ने सम्‌ अनमत्‌। तै०सं० ७.५.२३.२; का०सं०अश्व० ५.२०।
साम्नोद्‌ अनिहि। शा०गृ०सू० १.२४.२।
साम्नोद्गाता छादयन्त प्रमत्तः। गो०ब्रा० १.५.२४¹।
साम्नो मेडिश्‌ च तन्‌ मयि। अ०वे० ११.७.५⁴।
साम्राज्यम्‌ सुषुवे वृषा। अ०वे० १४.१.४३²।
साम्राज्यस्य सश्चिम। ऋ०वे० ८.२५.१७²।
साम्राज्याय त्वा। कौशि०सू० ७६.२४।
साम्राज्याय प्रतरं (आ०श्रौ०सू० प्रतरां) दधानः। ऋ०वे० १.१४१.१३²; का०सं० ७.१२²; आप०श्रौ०सू० ५.९.१०²; मा०श्रौ०सं० १.५.११²।
साम्राज्याय भौज्याय स्वाराज्याय वैराज्याय पारमेष्ठ्याय राज्याय माहाराज्यायाधिपत्याय स्वावश्यायातिष्ठाय सुक्रतुः। ऐ०ब्रा० ८.१३.१; १८.१ (देखें-
अगला)।
साम्राज्याय सुक्रतुः। ऋ०वे० १.२५.१०³। वा०सं० १०.२७³; २०.२³; तै०सं० १.८.१६.१³; मै०सं० १.६.२³ ८८.११; २.६.१२³ ७१.१२; २.७.१६³ १००.१९; ४.४.६³ ५६.१८; का०सं० २.७³; ७.१४³; ८.७; १५.८³; ३८.४³; श०ब्रा० ५.४.५; १२.८.३.१०³; तै०ब्रा० २.६.५.२³ (देखें-पूर्व का,
तथा आगे)।
साम्राज्याय सुक्रतू। ऋ०वे० ८.२५.८² (तुल०- पूर्व का)।
साम्राज्येन दिव्यस्य चेतति। ऋ०वे० ७.४६.२²।
सायंयावानो देवाः स्वस्ति संपारयन्तु। आ०श्रौ०सू० ६.८.४।
सायं-सायम्‌ सौमनसस्य दाता। अ०वे० १९.५५.४² (तुल०- सायंप्रातः सौ०)।
सायं-सायंम्‌ गृहपतिर्‌ नो अग्निः। अ०वे० १९.५५.३¹।
सायं करद्‌ आरे अस्मत्‌। ऋ०वे० ८.२.२०²।
सायं गर्दभनादिनः। अ०वे० ८.६.१०²।
सा यज्ञम्‌ गर्भम्‌ अधत्थाः। मै०सं० २.१३.१५: १६४.६।
सायं नक्तम्‌ अथो दिवा। अ०वे० ६.१२८.४²।
सायं न्यह्न उप वन्द्यो नृभिः। अ०वे० १८.४.६५²।
सायमा शप्रातराशौ। कौशि०। ७३.१६³।
सायंप्रातर्‌ अथो दिवा। अ०वे० १९.३९.२¹.३¹.४⁶।
सायंप्रातर्‌ जुहोति। कौशि०सू० ७३.१६²।
सायंप्रातर्‌ होम एतेषाम्‌। कौशि०सू० ७३.३³।
सायंप्रातर्होमौ। गो०ब्रा० १.५.२३¹।
सायंप्रातः सौमनसो वो अस्तु। अ०वे० ३.३०.७⁴ (तुल०- सायं-सायम्‌ सौ०)।
सार ऋषभाणाम्‌। अ०वे० ४.४.४²।
सारघेव गवि नीचीनबारे। ऋ०वे० १०.१०६.१०²।
सारंगाय स्वाहा। तै०सं० ७.३.१३.१; का०सं०अश्व० ३ ८।
सारंगास्‌ त्रयो ग्रैष्माः। तै०सं० ५.६.२३.१; का०सं०अश्व० १०.३।
सारत्वम्‌ छन्दसां तथा। शा०गृ०सू० ४.५.१५²।
सारमेयो ह धावति। आप०मं०पा० २.१६.२⁴; हि०गृ०सू० २.७.२²।
सारस्वतः प्रातरनुवाकेऽथ वा न्युप्तः (प़ढें- स्थर्वाभ्युप्तः?)। का०सं० ३४.१५।
सारस्वतं वीर्यम्‌। वा०सं० १९.८; का०सं० ३७.१८; तै०ब्रा० २.६.१.५; आ०श्रौ०सू० १९.७.५।
सारस्वतश्‌ च मे पौष्णश्‌ च मे। तै०सं० ४.७.७.२।
सारस्वतश्‌ चरुः। मै०सं० १.१०.१ (चतुर्थांश): १४०.८,११; १४१.१,४; का०सं० ९.४(द्वितीयांश),५;। का०सं०अश्व० ५.१८।
सरस्वती मेषि। वा०सं० २९.५८,५९; तै०सं० ५.५.२२.१; २४.१; मै०सं० ३.१३.२: १६८.११;। का०सं०अश्व० ८.१,३।
सारस्वती मेष्य्‌ अधस्ताद्‌ धन्वोः। वा०सं० २४.१; मै०सं० ३.१३.२: १६८.११।
सारस्वतो वाचि विसृष्टायाम्‌ मा०श्रौ०सं० ३.६.२।
सारस्वतो त्वोत्सौ प्रावताम्‌ (तै०ब्रा०। आप०श्रौ०सू० समिन्धाताम्‌)। वा०सं० १३.३५; मै०सं० १.८.८: १२७.१६; श०ब्रा० ७.५.१.३१; तै०ब्रा०
१.४.४.९; आ०श्रौ०सू० ३.१२.२३; आ०श्रौ०सू० ५.११.६; ९.९.१; मै०सं० ३.३.१।
सारस्वत्यो वत्सतर्यः। आप०श्रौ०सू० २०.१४.७।
सारागवस्त्रैर्‌ जरदक्षः। तै०आ० १.३.२¹।
सा राजानं गर्भम्‌ अधत्थाः। मा०श्रौ०सं० २.१३.१५: १६४.४।
सारातिं अपवाधताम्‌। ला०श्रौ०सू० ४.२.८³।
साराद्‌ एत्व्‌ अप नुदाम एनाम्‌। अ०वे० १०.१.१³,२³।
सा राष्ट्रम्‌ अव धूनुते ब्रह्मज्यस्य। अ०वे० ५.१९.७⁴ (तुल०- सा ब्रह्मजाया)।
सा रूपाणि कुरुते पञ्च देवी। तै०ब्रा० २.५.५.३²।
सार्गडः सपरिश्रयः। श०ब्रा० १४.९.४.२२²; बृह०उप० ६.४.२२²।
सालावृकाणाम्‌ हृदयान्य्‌ एता। ऋ०वे० १०.९५.१५⁴; श०ब्रा० ११.५.१.९⁴।
सा वः प्रजाम्‌ जनयद्‌ वक्षणाभ्यः। अ०वे० १४.२.१४³।
सावर्णेर्‌ देवाः प्र तिरन्त्व्‌ आयुः। ऋ०वे० १०.६२.१५³।
सावर्ण्यस्य दक्षिणा। ऋ०वे० १०.६२.९³।
सा वर्धताम्‌ महते सौभगाय। ऋ०वे० १.१६४.२७⁴; अ०वे० ७.७३.८⁴; ९.१०.५⁴; नि० ११.४५⁴।
सा वशा दुष्प्रतिग्रहा। अ०वे० १०.१०.२८⁴।
सा वसु दधती श्वशुराय। ऋ०वे० १०.९५.४¹।
सा वह योक्षभिर्‌ अवाता। ऋ०वे० ६.६४.५¹।
सा वा अपश्यज्‌ जनितारम्‌ अग्रे। तै०सं० ४.२.१०.४²।
सा वायुं समिन्द्धे। मै०सं० ४.९.२३: १३७.१; तै०आ० ४.४१.२,५।
सा वायुं समिन्धिष्ट। मै०सं० ४.९.२५: १३७.१६।
सा वायं गर्भम्‌ अधत्थाः। मै०सं० २.१३.१५: १६३.१७।
सा विट्‌ सुवीरा मरुद्भिर्‌ अस्तु। ऋ०वे० ७.५६.५¹।
सावित्रश्‌ च मे सारस्वतश्‌ च मे। वा०सं० १८.२०; मै०सं० २.११.५: १४३.६; का०सं० १८.११ (तुल०- आदित्यश्‌ च मे)।
सावित्रीः (देखें- तत्‌ सवितुर्‌ वरेण्यम्‌)।
सावित्री (जांचें- तृप्यतु)। आ०गृ०सू० ३.४.१; शा०गृ०सू० ४.९.३ (देखें- अगला)।
(ओं) सावित्रीम्‌ तर्पयामि। बौ०ध०सू० २.५.९.१४ (देखें- सारा)।
सावित्रीं ते अनु ब्रवीमि। शा०गृ०सू० २.७.९।
सावित्रीं आ वाहयामि। तै०आ० (आ०) १०.३५; महाना० उप० १५.१।
सावित्रीं प्र विशामि। बौ०ध०सू० २.१०.१७.१४ (तृतीयांश)।
सावित्रीं भो अनु ब्रूहि। आ०गृ०सू० १.२१.४; शा०गृ०सू० २.५.११; ७.८; आ०गृ०सू० ४.११.८; हि०गृ०सू० १.६.१० (देखें- अगला)।
सावित्रीं मे भवान्‌ अनु ब्रवीतु। गो०गृ०सू० २.१०.३८ (देखें- सारा)।
सावित्रो द्वादशकपालः। मै०सं० १.१०.१: १४०.८; का०सं० ९.४।
सावित्रोऽष्टाकपालः। तै०सं० ७.५.२१.१; मै०सं० १.१०.१ (तृतीयांश): १४०.११; १४१.१,३; २.६.१३: ७२.८; का०सं० ९.४,५;। का०सं०अश्व० ५.१८। सावित्रोऽसि चनोधाः (मै०सं० जनधायाः)। वा०सं० ८.७; मै०सं० १.३.२७: ३९.१५; श०ब्रा० ४.४.१.६ (तुल०- देवाय त्वा सवित्रे)।
सावित्र्या सह ब्राह्मणः। श०ब्रा० ११.५.४.१२⁴।
सावित्र्यै (जांचें- स्वाहा)। बौ०ध०सू० ३.९.४।
सा विराट्‌। पा०गृ०सू० ३.१४.२; आप०मं०पा० २.१०.१४ (आ०गृ०सू० ५.१३.१८)।
सा विराड्‌ ऋषयः परमे व्योमन्‌। अ०वे० ८.९.८⁴।
सा विश्वकर्मा। वा०सं० १.४; तै०सं० १.१.३.१; मै०सं० ४.१.३: ४.१६; श०ब्रा० १.७.१.१७; तै०ब्रा० ३.२.३.७; आ०श्रौ०सू० १.१३.९; मै०सं० १.१.३.२७ (देखें- आगे)।
सा विश्वकर्मास्त्व्‌ असौ। मै०सं० १.१.३: २.८ (देखें- सार)।
सा विश्वधायाः। वा०सं० १.४; का०सं० १.३.१; ३१.२; श०ब्रा० १.७.१.१७।
सा विश्वभूः। मै०सं० ४.१.३: ४.१६; मै०सं० १.१.३.२७ (देखें- आगे)।
सा विश्वभूर्‌ अस्त्व्‌ असौ। मै०सं० १.१.३: २.८ (देखें- सारा)।
सा विश्वव्यचाः। तै०सं० १.१.३.१; का०सं० १.३; ३१.२; तै०ब्रा० ३.२.३.७; आ०श्रौ०सू० १.१३.९।
सा विश्वायुः। वा०सं० १.४; तै०सं० १.१.३.१; मै०सं० ४.१.३: ४.१६; का०सं० १.३; श०ब्रा० १.७.१.१७; तै०ब्रा० ३.२.३.७; का०सं० ४.२.२५; आ०श्रौ०सू० १.१३.५ (देखें- आगे)।
सा विश्वायुर्‌ अस्त्व्‌ असौ। मै०सं० १.१.३: मै०सं० १.१.२.२७. (देखें- सारा)।
साविषद्‌ अमृतानि भूरि। अ०वे० ६.१.३² (देखें- आगे)।
साविषद्‌ वसुपतिः। आ०श्रौ०सू० ८.१.१८² (देखें- सारा)।
सा विह्रुतस्य भेषजी। अ०वे० ७.५६.२³।
सावीर्‌ हि देव प्रथमाय (तै०ब्रा० प्रसवाय) पित्रे। अ०वे० ७.१४.३¹; का०सं० ३७.९¹; ऐ०ब्रा० १.३०.२; कौ०ब्रा० ९.५; तै०ब्रा० २.७.१५.१¹;
आ०श्रौ०सू० ४.१०.१¹; शा०श्रौ०सू० ५.१४.८¹।
सा वृक्षाँ अभि सिष्यदे। अ०वे० ५.५.९²।
सा वृष्ट्‌या शान्तिः। मै०सं० ४.९.२७: १३८.१३।
सा वै स्पृष्ट्‌या वि लीयते। अ०वे० २०.१३४.४²।
सा व्य्‌ उछ सहीयसि। ऋ०वे० ५.७९.२³; सा०वे० २.१०९१³।
साशनानशने अभि। ऋ०वे० १०.९०.४⁴; वा०सं० ३१.४⁴; तै०आ० ३.१२.२⁴ (देखें- अषनानषने)।
सा शांताति (सा०वे० शंताता; तै०ब्रा०। आ०श्रौ०सू० षन्तासी) मयस्‌ करद्‌ अपस्रिधः। ऋ०वे० ८.१८.७³; सा०वे० १.१०२³; तै०ब्रा० ३.७.१०.५³;
आ०श्रौ०सू० १४.२९.१³।
सा संनधा सुनुहि वाजम्‌ एमन्‌ (मा०गृ०सू० सुनुहि भागधेयम्‌)। अ०वे० १४.२.७०⁴; मा०श्रौ०सू० १.११.६⁴ (देखें- सा दीक्षिता)।
सा सरूपम्‌ इदम्‌ कृधि। अ०वे० १.२४.३⁴; तै०ब्रा० २.४.४.२⁴।
सासहये त्वा। मै०सं० २.१३.७: १६४.१५।
सासहये स्वाहा। मै०सं० ३.१२.१४: १६४.१०।
सासहान इव ऋषभः। अ०वे० १७.१.१²ऽ५²।
सासहानं सहीयांसम्‌। अ०वे० १७.१.१²;-५²
सासहानो अवातिरः। ऋ०वे० १.१३१.४³; अ०वे० २०.७५.२³।
सासहीष्ठा अभि स्पृधः। ऋ०वे० ६.४५.१८³।