सहस्रधारेऽ व ते सम् अस्वरन्। ऋ०वे० ९.७३.४¹; का०सं० ३८.१४¹; आ०श्रौ०सू० १६.८.७¹. (देखें- सहस्रधा एव)
सहस्रधारे वितते पवित्रे। ऋ०वे० ९.७३.७¹।
सहस्रधारो अक्षितः। तै०आ० (आ०) १०.६७.२²। तुल०- सहस्रधारम् अक्षितम्।
सहस्रधारो अत्यविः। ऋ०वे० ९.१३.१²; सा०वे० २.५३७²।
सहस्रधारो अत्य् अव्यम् अर्षति। ऋ०वे० ९.१०७.१७³; सा०वे० १.५.२०³।
सहस्रधारो असदन् न्य् अस्मे। ऋ०वे० ९.८९.१³।
सहस्रधारा यात् तना ऋ०वे० ९.५२.२³
सहस्रधा सहस्राणि। का०सं० १७.१६¹ (देखें- सहस्राणि सहस्रशः)
सहस्रम् त इन्द्रोतयो नः। ऋ०वे० १.१६७.१¹. देखें-बृह०उप० ४.४९
सहस्रम् त अ०वे० ६.७७.३³; वा०सं० १२.८²; तै०सं० ४.२.१.३²; मै०सं० १.७.१²: १०९.१४; का०सं० १६.८²; मा०श्रौ०सू० ९.४.१³; कौ०सू० ७२.१४²।
सहस्रं तत्र नीयुतो विश्ववार। ऋ०वे० ७.९२.१²; वा०सं० ७.७²; तै०सं० १.४.४.१²; ३.४.२.१²; मै०सं० १.३.६²: ३२.९; का०सं० ४.२²; १३. १५²; शत०ब्रा० ४.१.३.१८²।
सहस्रं ते स्वपिवात भेषजा। ऋ०वे० ७.४६.३³; नि० १०.७³।
सहस्रं धमनीर् उत। अ०वे० ७.३५.२²। तुल०- शतस्य ध०।
सहस्रं धारा द्रविणस्य मे दुहाम्। अ०वे० १२.१.४५³।
सहस्रपरमा देवी। तै०आ० १०.१.७¹; महा०उप० ४.१¹।
सहस्रपर्ण उत्तरः। अ०वे० १९.३२.१²।
सहस्रपर्ण एक इत्। ऋ०वे० ८.७७.७²।
सहस्रपाच् छतयोनिर् वयोधाः। अ०वे० ७.४१.२²। तुल०- सहस्रप्राणः।
सहस्रपाथा अक्षरा समेति। ऋ०वे० ७.१.१४³; तै०ब्रा० २.५.३.३³।
सहस्रपादम् अरुषम्। ऋ०वे० ८.६९.१६⁴; अ०वे० २०.९२.१३⁴।
सहस्रपृष्ठः शतधारो अक्षितः। अ०वे० १.१.१.२०¹।
सहस्रपृष्ठः सुकृतस्य लोके। अ०वे० ११.१.१९²।
सहस्रपोषम् यजमाने न्यञ्चतीः। आ०श्रौ०सू० १.१६.८⁴।
सहस्रपोषम् वः पुस्या सम् (का०सं०वः पुषेयम्; मै०सं० वोशीय)। तै०सं० १.५.६.२,३; मै०सं० १.५.२: ६९.२; १.५.३³: ७०.४; का०सं० ७.१
(द्वितीयांश), ७,८; हि०गृ०सू० १.१८.४. (देखें- अगले किन्तु दो)।
सहस्रपोषम् सुभगे (तै०सं० ३.५.१.१³, सुभगा) रराण। ऋ०वे० २.३२.५⁴; तै०सं० ३.३.१.१.५⁴; ५.१.१³; मै०सं० ४.१२.६⁴: १९५.३; का०सं० १३.१६⁴; सा०मं०ब्रा० १.५.४⁴; आप०मं०पा० २.११.१। (देखें- सहस्रा०)
सहस्रपोषणम् असि। सा०मं०ब्रा० १.८.६।
सहस्रपोषम् पुस्यन्ती (वा०सं०। शत०ब्रा० पुषेयम्)। वा०सं० ४.२६; मै०सं० १.२.५:१४.१०; का०सं० २.६;२४.६;२४.६; २४.६; शत०ब्रा० ३.३.८.
(देखें- पूर्व के दो)।
सहस्रपोषस्येशिषे। तै०सं० ३.३.८.३; सा०मं०ब्रा० १.८.६. (देखें- सहस्रा०)।
सहस्रपोषः स गोपोसं च यछ। का०सं० ३५.१८⁴।
सहस्रपोषाय त्वा। सा०म०ब्रा० १.८.६।
सहस्रपोषायै त्वातिसृजामि कौ०सू०२४.२०।
सहस्रप्रधनेषु च। ऋ०वे० १.७.४²; अ०वे० २०.७०.१०²; सा०वे० २.१४८²; आ०सं० २.४²; मै०सं० २.१३.६²: १५५.५; का०सं० ३९.१२²; तै०ब्रा०
१.५.८.२²।
सहस्रप्राणः पुरुषः। अ०वे० १९.१¹; वै०सू०। ३७.१९. प्रतीकः सहस्रबाहुः वै०सू०। ३७.२६. एसिग्नतेद् अस् पुरुषः चूलिका उप०१.२. (देखें- सहस्रशीर्षा)।
सहस्रबाहुर् गौपत्यह्। । सा०मं०ब्रा० २.४.७¹; गो०गृ०सू० ४.५.१८. प्रतीकः सहस्रबाहुः। खा०गृ०सू० ४.१.१०
सहस्रभृष्टिं ववृतच् छताश्रिम्। ऋ०वे० ६.१७.१०²।
सहस्रभृष्टिम् स्वप अवर्तयत्। ऋ०वे० १.८५.९²।
सहस्रभृष्टिम् उशना वधं यमत्। ऋ०वे० ५.३४.२⁴।
सहस्रभृष्टिं महिषावरोह। आ०श्रौ०सू० १.६.१२.१५²।
सहस्रभृष्टिर् आयत। ऋ०वे० १.८०.१२⁴।
सहस्रभृष्टिर् जयसि (ऋ०वे० ९.८६.४०, जयति) श्रवो बृहत्। ऋ०वे० ९.८३.५⁴; ८६.४०।
सहस्रभृष्टिः सपत्नान् प्रमृणन् याहि वज्रः। अ०वे० १९.६६.१⁴।
सहस्रम् अन्तां अभितो अयच्छन्। आप०मं०पा० २.२.३⁴।
सहस्रम् अन्यान् प्र सुवामि साकम्। अ०वे० १.१०.२³।
सहस्रमन्यो तुविनृम्ण सत्पते। सा०वे० १.२८६³ (देखें- सहस्रमुष्क)।
सहस्रम् अयुता ददत्। ऋ०वे० ८.२१.१८⁴ (तुल०- नेऽत् अगले किन्तु दो)।
सहस्रम् अश्वा हरयश् चमूषदः। ऋ०वे० ९.७८.२⁴।
सहस्रम् अस्य तन्व इह नाश्याः। कौशि०सू० १००.२
सहस्रम् आसन्न् अयुता। श०ब्रा० १३.५.४.८¹ (तुल०- पूर्व के दो छो़डकर)।
सहस्रम् इषो हरिवो गूर्ततमाः। ऋ०वे० १.१६७.१²।
सहस्रमीढ आजाव् अजिन्वतम्। ऋ०वे० १.११२.१०²।
सहस्रमीम् प्र वहन्ति। मै०सं० ४.१३.८³ २१०.१४; का०सं० १९.१३³; तै०ब्रा० ३.६.१३.१³।
सहस्रम् उत वीरुधः। अ०वे० २.९.३⁴।
सहस्रम् उत वो रुहः। ऋ०वे० १०.९७.२²; वा०सं० १२.७६²; तै०सं० ४.२.६.१²; मै०सं० २.७.१३²: ९३.३; का०सं० १६.१३²; श०ब्रा० ७.२.४.४७। सहस्रमुष्कम् स्वभिष्टिम् अवसे। ऋ०वे० ८.१९.३२²।
सहस्रमुष्क तुविनृम्ण सत्पते। ऋ०वे० ६.४६.३³.(देखें- सहस्रमन्यो)।
सहस्रमूतिस् तविषीषु वावृधे। ऋ०वे० १.५२.२²।
सहस्रमूलः पुरुषाको अत्रिः। अ०वे० १३.३.१५²।
सहस्रम् ऋक्वा पथिभिर् वचोवित्। ऋ०वे० ९.९१.३³।
सहस्रम् एनाः कवयो मृजन्ति। ऋ०वे० ९.९७.२९²।
सहस्रम् परिवत्सरान्। तै०ब्रा० ३.१२.९.३²।
सहस्रम् पर्शाव् आ ददे। ऋ०वे० ८.६.४६²।
सहस्रम् प्राणा अस्मिन्न् अस्तृते। अ०वे० १९.४६.५²।
सहस्रम् प्राणा मय्य् आ यतन्ताम्। अ०वे० १७.१.३०⁴।
सहस्रंभरः शुचिजिह्वो अग्निः। ऋ०वे० २.९.१⁴; वा०सं० ११.३६⁴; तै०सं० ३.५.११.२⁴; ४.१.३.३⁴; मै०सं० २.७.३⁴: ७७.१४; का०सं० १६.३⁴; ऐ०ब्रा०
१.२८.३५; श०ब्रा० ६.४.२.७।
सहस्रं महिषाँ अघः। ऋ०वे० ८.१२.८²।
सहस्रं मित उप हि श्रयन्ताम्। ऋ०वे० १०.१८.१२²; अ०वे० १८.३.५१²; तै०आ० ६.७.१²।
सहस्रं मे ददतो अष्टकरर्ण्यः। ऋ०वे० १०.६२.७³।
सहस्रं मे सन्तु सूनृताः। तै०ब्रा० ३.७.६.११²,१२²:। आ०श्रौ०सू० ४.८.२² (द्वितीयांश)।
सहस्रयज्ञम् अभिसंबभूवुः। मै०सं० १.४.३²: ४९.९; का०सं० ५.६²।
सहस्रयामा पथिकृद् विचक्षणः। ऋ०वे० ९.१०६.५³।
सहस्ररष्मिः शतधा वर्तमानः। मा०उप० ६.८; प्राश०उप० १.८³।
सहस्ररेता अभि वाजम् अर्ष। ऋ०वे० ९.९६.८²।
सहस्ररेता वृषभस् तुविष्मान्। ऋ०वे० ४.५.३² (तुल०- यः सप्तरश्मिर्)।
सहस्रवलिश इत्यादि। (देखें- अगले किन्तु दो)।
सहस्रवल्शां हरितम्। ऋ०वे० ९.५.१०³।
सहस्रवल्शम् अभि सम् चरन्ति। ऋ०वे० ७.३३.९²।
सहस्रवल्शा (मै०सं० ४.१.२; मै०सं० पाठभेद- ’ओ वलिशा‘) वि वयम् रुहेम। ऋ०वे० ३.८.१०²; वा०सं० ५.४३⁴; तै०सं० १.१.२.१; ३.५.१²;
६.३.३.३; मै०सं० १.१.२²: २.१; १.२.१४²: २३.९; ४.१.२: ३.१३; का०सं० १.२; ३.२²; २६.३; ३१.१; श०ब्रा० ३.६.४.१६; तै०ब्रा० ३.२.२.६; आ०श्रौ०सू० १.४.९; मै०सं० १.१.१.३९; ८.१.१३।
सहस्रवाजम् अभिमातिषाहम्। ऋ०वे० १०.१०४.७¹।
सहस्रवीरम् अस्तृणन्। ऋ०वे० १.१८८.४²।
सहस्रवीर्यं सुभृतम् सहस्कृतम्। अ०वे० ६.३९.१²।
सहस्रवीर्यम् असि। तै०सं० १.६.१.१; मै०सं० १.१.२: ६.१७; का०सं० १.१०।
सहस्रवीर्यासि सा मा जिन्व। वा०सं० १३.२६; तै०सं० ४.२.९; मै०सं० २.७.१६³ ९९.१७; का०सं० १६.१६; श०ब्रा० ७.४.२.३९।
सहस्रवृद् इयं भूमिः। तै०आ० १.१०.१¹।
सहस्रशतदक्षिणम्। श०ब्रा० १३.५.४.७⁴।
सहस्रशीर्षं देवम्। तै०आ० १०.११.१¹; महाना० उप० ११¹।
सहस्रशीर्षा (आ०सं० शीर्षाः) पुरुषः। ऋ०वे० १०.९०; आ०सं० ४.३¹; वा०सं० ३१.१¹; श०ब्रा० १३.६.२.१२; तै०आ० ३.१२.१¹; आ०श्रौ०सू०
१६.२८.३; २०.२०.२; २४.१०. प्रतीकः सहस्रशीर्षा शा०श्रौ०सू० ६.१३.१; का०सं० २१.१.११; मै०सं० ११.४.११; या०ध०सू० ३.३०५; वृ०हा०सं० ८.३९; ऋ०वि० ३.४०.६. निर्दिष्ट जैसे- सहस्राक्ष। बौ०ध०सू० ४.७.५; अस् सहस्रशीर्षसूक्त। वृ०हा०सं० ५.३८६; बृ०पा०सं० ९.२८८; और पुरुष-सूक्त, (देखें- सहस् अबाहुः इत्यादि)।
सहस्रशृङ्गो वृषभः। ऋ०वे० ७.५५.७¹; अ०वे० ४.५.१¹. प्रतीकः सहस्रशृङ्गः अबाहुः। कौशि०सू० ३६.१ (तुल०- अगले दो)।
सहस्रशृङ्गो वृषभस् तदोजाः। अ०वे० ५.१.८³ (तुल०- नीचे पूर्व का)।
सहस्रशृङ्गो वृषभो जातवेदाः। अ०वे० १३.१.१२¹; का०सं० ३५.१८¹; आ०श्रौ०सू० १.१२.३७¹; आप०श्रौ०सू० ९.३.१¹; मै०सं० ३.१.२८¹; ऽऽऽ९.२.५ (तुल०- पूर्व के दो)।
सहस्रशोका अभवद् धरिंभरः। ऋ०वे० १०.९६.४⁴; अ०वे० २०.३०.४⁴।
सहस्रसनिं वाजम् अभि वर्तस्व रथ देव प्रवह। आ०गृ०सू० २.६.५।
सहस्रसनिर् असि सहस्रसनिं मा कुरु। सा०मं०ब्रा० १.७.८; पा०गृ०सू० २.६.१६।
सहस्रसमं प्रसुतेन यन्तः। पं०वि०ब्रा० २५.१८.५²; तै०ब्रा० ३.१२.९.७²; आप०श्रौ०सू० २३.१४.१६² (देखें- अगला छो़डकर प्रथम)।
सहस्रसंमितां दुर्गाम्। ऋ० खि० १०.१२७.५³।
सहस्रसवप्रसवेन यन्तः मा०श्रौ०सू० ९.५.६² (देखें- पूर्व का एक छो़डकर)।
सहस्रसाः पर्यया वाजम् इन्दो। ऋ०वे० ९.८२.५²।
सहस्रसां वाजिनम् अप्रतीतम्। ऋ०वे० १.११७.९³।
सहस्रसाम् वृषणं वीड्वङ्गम्। ऋ०वे० १.११८.९⁴।
सहस्रसातमः सुवीर्यः। पा०गृ०सू० ३.२.७³ (तुल०- अयम् सहस्रसातमः)।
सहस्रसाम् आग्निवेशिं गृणीषे। ऋ०वे० ५.३४.९¹।
सहस्रसा मेधसाता सनिष्यवः (ऋ०वे०। कौ०ब्रा० मेधसाता इव त्मना; वा०सं०का० मेधसाता इव त्मना)। ऋ०वे० १०.६४.६³; वा०सं० ९.१७³; वा०सं०का०१०.३.१०³; २३.११³; तै०सं० १.७.८.२³; मै०सं० १.११.२³ १६२.१६; का०सं० १३.१४³; कौ०ब्रा० २१.३; श०ब्रा० ५.१.५.२३³ (तुल०- अगला)।
सहस्रसां मेधसाताव् इव त्मना। ऋ०वे० ८.१०३.३³; सा०वे० २.८६६³ (तुल०- पूर्व का)।
सहस्रसा वाजयुर् देववीतो। ऋ०वे० ९.९६.१४²।
सहस्रसावे प्र तिरन्त आयुः। ऋ०वे० ३.५३.७⁴; ७.१०३.१०⁴।
सहस्रसाः शतसा अस्य रंहिः। ऋ०वे० १०.१७८.३³; ऐ०ब्रा० ४.२०.३१³; नि० १०.२९³।
सहस्रसाः शतसा भूरिदावा। ऋ०वे० ९.८७.४³ (देखें- सहस्रदाः इत्यादि)।
सहस्रसाः शतसा वाज्य् अर्वा। ऋ०वे० ४.३८.१०³; तै०सं० १.५.११.४³; नि० १०.३१³।
सहस्रस्तरीः शतनीथ ऋभ्वा। ऋ०वे० १०.६९.७²।
सहस्रस्तुकाभियन्ती देवी। अ०वे० ७.४६.३²।
सहस्रस्थूण आसाते (सा०वे० आशाते)। ऋ०वे० २.४१.५³; सा०वे० २.२६१³।
सहस्रस्थूणं बिभृथः सह द्वौ। ऋ०वे० ५.६२.६⁴।
सहस्रस्थूणे विमिते दृढ उग्रे। जै०ब्रा० ४.३८४³ (परस्तात् का भाग)।
सहस्रस्य प्रतिमां विश्वरूपम्। वा०सं० १३.४१²; तै०सं० ४.२.१०.१²; मै०सं० २.७.१७²: १०१.१७; का०सं० १६.१७²; श०ब्रा० ७.५.२.१७।
सहस्रस्य प्रतिमासि (तै०सं० प्रतिमा असि)। वा०सं० १५.६५; तै०सं० ४.४.११.३; मै०सं० २.८.१४: ११८.१२; का०सं० १७.१०; २१.६; श०ब्रा०
८.७.४.११. प्रतीकः सहस्रष्य का०श्रौ०सू० १७.१२.२८।
सहस्रस्य प्रतिष्ठासि। आप०श्रौ०सू० २२.१५.१५¹ (देखें- प्रतिष्ठासि०)।
सहस्रस्य प्रमासि (तै०सं०। आप०श्रौ०सू० प्रमा असि)। वा०सं० १५.६५; तै०सं० ४.४.११.३; मै०सं० २.८.१४: ११८.१२; का०सं० १७.१०; २१.६; श०ब्रा० ८.७.१.११; आप०श्रौ०सू० १७.११.१।
सहस्रस्य मा भूमा मा प्र हासीत्। तै०सं० ७.३.१३.१⁴ (तृतीयांश); का०सं०अश्व० ३.३⁴ (तृतीयांश)।
सहस्रस्य मासि। मै०सं० २.८.१४: ११८.१२; मा०श्रौ०सू० ६.२.४।
सहस्रस्य विमा असि। तै०सं० ४.४.११.३।
सहस्रस्य संमासि। मै०सं० २.८.१४: ११८.१३।
सहस्रस्य हिराणाम्। अ०वे० १.१७.३²।
सहस्रस्याग्रे श्रेणिं नयन्ति। ऋ०वे० १.१२६.४²।
सहस्रस्योन्मासि (तै०सं० सहस्रस्योन्मा असि)। वा०सं० १५.६५; तै०सं० ४.४.११.३; मै०सं० २.८.१४: ११८.१३; का०सं० १७.१०; श०ब्रा०
८.७.४.११।
सहस्रहस्त सं किर। अ०वे० ३.२४.५²।
सहस्रा अयुतं स शाखाः। सा०मं०ब्रा० २.८.९⁴।
सहस्राक्षं विषूवति। अ०वे० ९.३.८²।
सहस्राक्षं शतधारम्। मा०गृ०सू० २.१४.२६¹; या०ध०सू०। १.२८०¹।
सहस्राक्षं अतिपष्यं पुरस्तात्। अ०वे० ११.२.१७¹।
सहस्राक्ष मेध आ (वा०सं०का० मेधाय) चीयमानः वा०सं०का०१४.५.१²; तै०सं० ४.२.१०.१²; का०सं० १६.१७² (देखें- सहस्राक्षो इत्यादि)। सहस्राक्षरम् प्र पुरो नि पश्चा। अ०वे० १०.८.७²; ११.४.२२²।
सहस्राक्षरा परमे व्योमन्। ऋ०वे० १.१६४.४१⁴; तै०ब्रा० २.४.६.१५⁴; तै०आ० १.९.४⁴; नि० ११.४०⁴ (देखें- आगे)।
सहस्राक्षरा भुवनस्य पङ्क्तिः। अ०वे० ९.१०.२१⁴; १३.१.४२³ (देखें- पूर्व का)।
सहस्राक्ष शतेषुधे। वा०सं० १६.१३²; तै०सं० ४.५.१.४²; मै०सं० २.९.२²: १२२.१; का०सं० १७.१⁴²; नील०उप० १४²।
सहस्राक्षस् तृप्यतु। शा०गृ०सू० ४.९.३; ६.६.१०।
सहस्राक्षं य महादेवस्य धीमहि। महा०उप० ३.१०² (देखें- महादेवस्य धीमहि)।
सहस्राक्षः सहस्रपात्। ऋ०वे० १०.९०²; आ०सं० ४.३²; अ०वे० १९.६.१²; वा०सं० ३१.१²; श०ब्रा० १३.६.२.१२; तै०आ० ३.१२.१²।
सहस्राक्षा अति पश्यन्ति भूमिम्। अ०वे० ४.१६.४⁴।
सहस्राक्षा धियस् पती। ऋ०वे० १.२३.३³।
सहस्राक्षाय मीढुषे। (वा०सं०का० मीलहुषे; नील०स०उप० वाजिने)। वा०सं० १६.८²; वा०सं०का०१७.१.८²; तै०सं० ४.५.१.३²; मै०सं० २.९.२²:
१२१.१४; का०सं० १७.१⁴²; नील० उप० ११² (तुल०- अगला छो़डकर प्रथम)।
सहस्राक्षायामर्त्य। अ०वे० ११.२.३⁴ (तुल०- सहस्राक्षो अमर्त्यः)।
सहस्राक्षेण वाजिना। अ०वे० ११.२.७² (तुल०- पूर्व का एक छो़डकर)।
सहस्राक्षेण शतशारदोन (अ०वे० ३.११.३¹. शतवीर्येण)। ऋ०वे० १.१६१.३¹; अ०वे० ३.११.३¹; २०.९६.८¹।
सहस्राक्षो अजरो भूरिरेताः। अ०वे० १९.५३.१²।
सनस्राक्षो अमर्त्यः। अ०वे० ६.२६.३² (तुल०- सहस्राक्षायामर्त्य)।
सहस्राक्षो गोत्रभिद् वज्रबाहुः। तै०सं० २.३.१४.४³; मै०सं० ४.१२.४³ १९०.८; का०सं० १०.१३³।
सहस्राक्षो मेधाय शीयमानः। वा०सं० १३.४७²; मै०सं० २.७.१७²: १०२.१०; श०ब्रा० ७.५.२.३२ (देखें- सहस्राक्ष इत्यादि)।
सहस्राक्षो विचर्षणिः। ऋ०वे० १.७९.१२¹।
सहस्राक्षो हरितो हिरण्ययः। अ०वे० १०.३.३²।
सहस्राक्षो वृत्रहणा हुवेऽहम्। अ०वे० ४.२८.३¹।
सहस्राणि स दद्महे। ऋ०वे० ९.५८.४²; सा०वे० २.४१०²।
सहस्राणि स विंशतिः। छा०उप० ७.२६.२³।
सहस्राणि शतानि वज्रबाहुः। ऋ०वे० ४.२९.४⁴।
सहस्राणि शतावधीः। ऋ०वे० ४.३०.१५²।
सहस्राणि सहस्रशः (तै०सं० ४.५.१०.५¹, सहस्रधा)। वा०सं० १६.५३¹; तै०सं० ४.५.१०.५¹; ११.१¹; मै०सं० २.९.९¹: १२८.५; आप०श्रौ०सू० १७.११.४ (देखें- सहस्रधा सहस्राणि)।
सहस्राण्य् अधिरथान्य् अस्मे। ऋ०वे० १०.९८.९³।
सहस्राण्य् असिषासद् गवाम् ऋषिः। ऋ०वे० ८.५१ (वा ३).२³।
सहस्रा ते शता वयम्। ऋ०वे० ४.३२.१८¹. प्रतीकः सहस्रा ते शता शा०श्रौ०सू० ३.२.५।
सहस्रा त्रिंशतं हथैः। ऋ०वे० ४.३०.२१²।
सहस्रा दश गोनाम्। ऋ०वे० ८.५.३७¹; ६.४७²; अ०वे० २०.१२७.३⁴; शा०श्रौ०सू० १२.१४.१.३⁴।
सहस्रा दस्यवे वृकः। ऋ०वे० ८.५६ (वा० ८).२²
सहस्रापोषं सुभगे रराणा। अ०वे० ७.४८.२⁴; कौशि०। १०६.७⁴ (देखें- सहस्र०)।
सहस्रापोषस्येशिषे। अ०वे० ६.७९.३ (देखें- सहस्रं)।
सहस्राप्साः पृतनाषाण् (सा०वे० पृतनाषाड्) न यज्ञः। ऋ०वे० ९.८८.७⁴; सा०वे० २.८२३⁴।
सहस्रामघं वृषणम् बृहन्तम्। ऋ०वे० ७.८८.१⁴।
सहस्रा मे स्यवतानो ददानः। ऋ०वे० ५.३३.९³।
सहस्राय तृष्यते गोतमस्य। ऋ०वे० १.११६.९⁴।
सहस्राय त्वा। वा०सं० १३.४०; १५.६५; तै०सं० ४.४.११.३; मै०सं० २.७.१७: १०१.१६; २.८.१४: ११८.१३; का०सं० १६.१६; १७.१०; २०.८;
का०सं०अश्व० २.९,१०; श०ब्रा० ७.५.२.१३; ८.७.४.११; मा०श्रौ०सू० ६.१७।
सहस्राय स्वाहा। तै०सं० ७.२.१९.१; २०.१; तै०ब्रा० ३.८.१५.३; १६.२।
सहस्रायुः सुकृतश् चरेयम्। अ०वे० १७.१.२७⁴।
सहस्रार्घम् इडो अत्र भागम्। ऋ०वे० १०.१७.९³; अ०वे० १८.१.४३³; ४.४७³।
सहस्रार्घः शतकाण्डः पयस्वान्। अ०वे० १९.३३.१¹।
सहस्रार्घस्य शतवीर्यस्य। अ०वे० ८.८.७²।
सहस्रा वाज्य अवृतः। ऋ०वे० १.१३३.७¹; ८.३२.१८²; अ०वे० २०.६७.१¹।
सहस्रा शूरो दर्दृहि। ऋ०वे० ८.३४.१४²।
सहस्रा सूनृता शता। ऋ०वे० ८.४५.१२²।
सहस्राह्णयम् वियताव् अस्य पक्षौ। अ०वे० १०.८.१८¹; १३.२.३८¹; ३.१४¹. प्रतीकः सहस्राह्णयम्। नाद० उप० ५।
सहस्रिण उप नो माहि वाजान्। ऋ०वे० ७.२६.५³ (तुल०- अगला)।
सहस्रिण उप नो यन्तु वाजाः। ऋ०वे० १.१६७.१⁴ (तुल०- पूर्व का)।
सहस्रिणं वाजम् इत्यादि। (देखें- सहस्रियं वाजम् इत्यादि)।
सहस्रिणं शतिनं वाजम् इन्द्र। ऋ०वे० १०.४७.५²; मै०सं० ४.१४.८²: २२७.१३।
सहस्रिणं शतिनं शूशुवां सम्। ऋ०वे० १.६४.१५³।
सहस्रिणं स शतिनं स वाजम्। ऋ०वे० १.१२४.१३⁴।
सहस्रिणं पुरूवसो विवक्षसे। ऋ०वे० १०.२४.१⁴।
सहस्रिणीभिर् उप याहि यज्ञम्। ऋ०वे० १.१३५.३², वीतये)। ऋ०वे० १.१३५.३²; ७.९२.५²; वा०सं० २७.२८²; मै०सं० ४.१४.२²: २१७.५; तै०ब्रा०
२.८.१.२²।
सहस्रिणीभिर् ऊतिभिः। ऋ०वे० १.३०.८²; १०.१३४.४⁴; अ०वे० २०.२६.२²; सा०वे० २.९५²।
सहस्रियं (ऋ०वे०। का०सं० सहस्रिणं) वाजम् अत्यं न सप्तिम्। ऋ०वे० ३.२२.१³; वा०सं० १२.४७³; तै०सं० ४.२.४.२³; मै०सं० २.७.१५³
८९.१०; का०सं० १६.६³; श०ब्रा० ७.१.१.२२।
सहस्रियम् दम्यं भागम् एतम्। ऋ०वे० ७.५६.१४³; तै०सं० ४.३.१३.६³; मै०सं० ४.१०.५³ १५४.१५; का०सं० २१.१३³।
सहस्रियासो अपां नोर्मयः। ऋ०वे० १.१६८.२³।
सहस्रियो द्योतताम् (तै०सं०। तै०ब्रा० दीप्यताम्; मै०सं० सहस्रीयो ज्योतताम्) अप्रयुछन्। वा०सं० १५.५२²; तै०सं० ४.७.१३.४²; मै०सं०
२.१२.४²: १४७.१३; का०सं० १८.१८²। श०ब्रा० ८.६.३.२१; तै०ब्रा० २.४.६.१२²।
सहस्रियो द्योतताम् इध्य् इध्यमानः। का०सं० १८.१६²।
सहस्रीयो ज्योतताम् इत्यादि। (देखें- पूर्व का एक)।
सहस्रेण नियुता नियुत्वते। ऋ०वे० १.१३५.१²।
सहस्रेण प्रवर्तते। वा०सं० २८.१९¹; तै०ब्रा० २.६.१०.५¹।
सहस्रेण विरोहसि। वा०सं० १३.२१²; तै०सं० ४.२.९.२²; मै०सं० २.७.१५²: ९८.१५; का०सं० १६.१६²; श०ब्रा० ७.४.२.१४; तै०आ० १०.१.८²।
सहस्रेण शतेन च। वा०सं० १३.२०; तै०सं० ४.२.९.२⁴; ५.२.८.३; मै०सं० २.७.१५⁴: ९८.१४; का०सं० १६.१६⁴; २०.६; श०ब्रा० ७.४.२.१४; तै०आ० १०.१.८⁴; महाना० उप० ४.३⁴।
सहस्रेण सुराधसः। ऋ०वे० ८.६५.१२²।
सहस्रेणाभि रक्ष मा। अ०वे० ४.१९.८²।
सहस्रेणायुतेन स। तै०सं० २.४.५.१³।
सहस्रेणेव मंहते। ऋ०वे० ८.५० (भाग-२).१⁴; अ०वे० २०.५१.३⁴।
सहस्रेणेव शिक्षति। ऋ०वे० ८.४९ (भाग-१).१⁴; अ०वे० २०.५१.१⁴; सा०वे० १.२३५⁴; २.१६१⁴।
सहस्रेणेव सचते यवीयुधा। ऋ०वे० ८.४.६¹।
सहस्रे पृषतीनाम्। ऋ०वे० ८.६५.११¹।
सहस्रेभिर् अति ख्यतम्। ऋ०वे० ८.७३.१५²।
सहस्रेषु तुवीमघ। ऋ०वे० १.२९.१०¹ ७¹; अ०वे० २०.७४.१¹-७¹; का०सं० १०.१२¹; तै०ब्रा० २.४.४.८¹।
सहस्रे सीद। का०सं० ३९.६; आ०श्रौ०सू० १६.३१.१।
सहस्रैर् उप गछतम्। ऋ०वे० ८.७३.१४²।
सहस्रोतिः शतामघः। ऋ०वे० ९.६२.१४¹ (तुल०- अगला)।
सहस्रोते शतामघ। ऋ०वे० ८.३४.७²। (तुल०- पूर्व का)।
सहस्वते त्वा। मै०सं० २.१३.१७: १६४.१५।
सहस्वते स्वाहा। मै०सं० ३.१२.१४: १६४.१०।
सहस्व नो अभिमातिम्। अ०वे० १९.३२.६¹ (तुल०- सहस्व मे)।
सहस्वन्तः सहस्कृतम्। वा०सं० ३.१८⁴; मै०सं० १.५.२⁴: ६७.१३; श०ब्रा० २.३.४.२१; शा०श्रौ०सू० २.११.३⁴ (देखें- यशस्वन्तो)।
सहस्व पृतनाः। तै०सं० १.६.१.१; ४.२.९.२।
सहस्व पृतनायतः (तै०सं० पृतन्यतः)। अ०वे० १९.३२.६²; वा०सं० १२.९९²; १३.२६; तै०सं० १.६.१.१; ४.२.९.२.४; मै०सं० १.१.१०⁴; ६.१६;
२.७.१६: ९९.१६; का०सं० १.१०; १६.१६; श०ब्रा० ७.४.२.३९; वैता०। ६.१²; आ०गृ०सू० १.७.७³; शा०गृ०सू० १.१३.१२⁴; आप०मं०पा० १.५.१⁴; २.२.२⁴; हि०गृ०सू० १.४.१⁴; ९.८⁴।
सहस्व मन्यो अभिमातिम् अस्मे। ऋ०वे० १०.८४.३¹; अ०वे० ४.३१.३¹।
सहस्व मे अरातीः। वा०सं० १२.९९¹ (तुल०- सहस्व नो)।
सह स्वर्गे लोके भवतः स्वाहा। का०सं० ३२.४।
सहस्व सर्वम् पाप्मानम्। वा०सं० १२.९९³।
सहस्व सर्वान् दुर्हार्दः। वा०सं० १९.३२.६³।
सह स्वस्राम्भिकया (मै०सं० जो़डते हैं स्वाहा)। वा०सं० ३.५७; तै०सं० १.८.६.१; मै०सं० १.१०.४: १४४.४; १.१०.२०: १६०.५; का०सं० ९.७;
३६.१४; श०ब्रा० २.६.२.९; तै०ब्रा० १.६.१०.४; आ०श्रौ०सू० ८.१८.१।
सहस्वांश् च सहीयांश् च। तै०आ० ४.२५.१; आ०श्रौ०सू० १७.६.१ (देखें नीचे- सहमानश्)।
सहस्वान् वाजिन् बलवान् बलेन। वै०सू० ६.१²।
सहस्वान् वाजी सहमान उग्रः। ऋ०वे० १०.१०३.५²; अ०वे० ८.५.२²; १९.१३.५²; सा०वे० २.१२०²; वा०सं० १७.३७²; तै०सं० ४.६.४.२²; मै०सं०
२.१०.४²: १३६.२; का०सं० १८.५²।
सहस्वान् सहीयान् ओजस्वान् असहमानः। तै०ब्रा० ३.१०.१.३. प्रतीकः सहस्वान् सहीयान्। तै०ब्रा० ३.१०.९.८; १०.३; आ०श्रौ०सू० १९.१२.१०।
सहस्वारातीः (मै०सं०। का०सं० सहस्वारातिं) सहस्व पृतनायतः (तै०सं० सहस्वारातीः)। वा०सं० १३.२६; तै०सं० १.६.१.१; ४.२.९.२; मै०सं० १.१.११: ६.१६; २.७.१६: ९९.१६; का०सं० १.१०; १६.१६; श०ब्रा० ७.४.२.३९।
सहः सहिष्ठ तुरतस् तुरस्य। ऋ०वे० ६.१८.४²।
साहा ओजो बाह्वोर् इत्यादि। (देखें- सह ओजो इत्यादि)।
सहाग्नेऽग्निना जायस्व सह रय्या सह पुष्ट्या सह प्रजया सह पतिशुभिः (का०सं० छो़डते हैं सह पशुभिः) सह ब्रह्मवर्चससेन। का०सं० ७.१३;
आ०श्रौ०सू० ५.१०.९।
सहावाङ् इन्द्र सानसिः। ऋ०वे० १.१७५.२³; सा०वे० २.७८३³।
सहावानम् तरुतारम् रथानाम्। ऋ०वे० १०.१७८.१²; ऐ०ब्रा० ४.२०.२३; नि० १०.२८² (देखें- सहोवानं)।
सहावान् दस्युम् अव्रतम्। ऋ०वे० १.१७५.३³; सा०वे० २.७८४³।
सहावा पृत्सु तरणिर् नार्वा। ऋ०वे० ३.४९.३¹।
सहावा यस्यावृतः। ऋ०वे० ६.१४.५³।
सहावेहि जरायुणा। ऋ०वे० ५.७८.८⁴ (देखें नीचे- सह जरायुणा निष्क्रम्य)।
सहावैतु जरायुणा। श०ब्रा० १४.९.४.२२⁴; बृह०उप० ६.४.२२⁴ (देखें नीचे- सह जरायुणा निष्क्रम्य)।
स हि क्रतुः स मर्यः स साधुः। ऋ०वे० १.७७.३¹।
स हि क्षत्रस्य मनसस्य चित्रिभिः। ऋ०वे० ५.४४.१०¹।
स हि क्षपावां अग्नी (ऋ०वे० ७.१०.५³, अभवद्) रयीणाम्। ऋ०वे० १.७०.५¹; ७.१०.५³।
स हि क्षपान् स भगः स राजा। ऋ०वे० १.५५.१७³।
स हि क्षयेण क्षम्यस्य जन्मनः। ऋ०वे० ७.४६.२¹।
स हि क्षेमो हविर् यज्ञः। ऋ०वे० १०.२०.६¹।
स हि गोपा इवेर्यः। ऋ०वे० ८.४१.४¹।
स हि घृणिर् उरुर् वराय गातुः। अ०वे० ७.३.१²; तै०सं० १.७.१२.२²; मै०सं० १.१०.३²: १४३.१०; का०सं० ९.६²; १४.३²;। का०सं०अश्व० ५.१२²; आ०श्रौ०सू० २.१९.३२²; शा०श्रौ०सू० ३.१७.१²; का०सं० २५.१०²।
स हि जिष्णुः पथिकृत् सूर्याय। ऋ०वे० १०.१११.३²; कौ०ब्रा० २५.४,५(द्वितीयांश)।
स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः। छा०उप० ५.२.६ (देखें- स हि राजेषानो)।
स हि त्वम् देव शश्वते। ऋ०वे० ९.९८.४¹।
स हि दिवः स पृथिव्या ऋतस्थाः। अ०वे० ४.१.४¹।
स हि द्युता विद्युता वेति साम। ऋ०वे० १०.९९.२¹।
स हि द्युता जनानाम्। ऋ०वे० ५.१६.२¹।
स हि द्वरो द्वरिषु वव्र ऊधनि। ऋ०वे० १.५२.३¹।
स हि धीभिर् नव्यो अस्ति उग्रः। ऋ०वे० ६.१८.६¹।
स हि नः प्रमतिर् मही। ऋ०वे० ६.४५.४³।
स हि न त्वम् असि। अ०वे० ६.१६.२³।
स हि नेत्रम् अवेत् तव। अ०वे० १०.१०.२२⁴।
स हि पुरू (सा०वे० पुरु) सिद् ओज विरुक्मता। ऋ०वे० १.१२७.३¹; सा०वे० २.११६५¹।
स हि यो मानुषा युगा। ऋ०वे० ६.१६.२३¹।
स हि रत्नानि दाशुषे। ऋ०वे० ५.८२.३¹; आ०श्रौ०सू० ६.२३.१¹ (तुल०- बृहदा० ५.१६९)।
स हि राजेशानोऽधिपतिः। श०ब्रा० १४.९.३.१०; बृह०उप० ६.३.१० (देखें- स हि ज्येष्ठः)।
स हि वामस्य वसुनः पुरुक्षुः। ऋ०वे० ६.१९.५²।
स हि विश्वाति पार्थिवा। ऋ०वे० ६.१६.२०¹; का०सं० २०.१४¹ (तुल०- अगला)।
स हि विश्वानि पार्थिवा। ऋ०वे० ६.४५.२०¹ (तुल०- पूर्व का)।
स हि वीरो गिर्वणस्युर् विदानः। ऋ०वे० १०.१११.१⁴।
स हि वेत्थ यथायथम्। कौशि० ११९.२⁴,४⁴ (देखें- त्वम् हि वेत्थ)।
स हि वेद यथा हविः। का०सं० १३.१५²; तै०ब्रा० २.४.८.७²; आ०श्रौ०सू० ६.३०.१०²; मै०सं० १.६.४.२६²; सा०मं०ब्रा० २.१.१५²; आप०मं०पा०
२.१०.७²; पा०गृ०सू० ३.१.४²।
स हि वेदा वसुधितिम्। ऋ०वे० ४.८.२⁴; का०सं० १२.१५¹।
स हि शर्धो न मारुतम् तुविश्वणिः। ऋ०वे० १.१२७.७¹. प्रतीकः स हि शर्धो न मारुतम्। शा०श्रौ०सू० ७.२७.१४।
स हि शुचिः शतपत्रः स शुन्ध्युः। ऋ०वे० ७.९७.७¹; मै०सं० ४.१४.४¹: २१९.१३; का०सं० १७.१८¹; तै०ब्रा० २.५.५.४¹. प्रतीकः स हि शुसिः।
तै०ब्रा० २.८.२.७; शा०श्रौ०सू० ६.१०.५।
स हि श्रवस्युः सदनानि कृत्रिमा। ऋ०वे० १.५५.६¹।
स हि ष्मा जरितृभ्य आ। ऋ०वे० ९.२०.२¹; सा०वे० २.३१९¹।
स हि ष्मा दानम् इन्वति। ऋ०वे० १.१२८.५⁴।
स हि ष्मा धन्वाक्षितम्। ऋ०वे० ५.७.७¹।
स हि ष्मा यो अमन्दत। ऋ०वे० ८.२१.१०²; अ०वे० २०.१४.४²; ६२.४²।
स हि ष्मा विश्वचर्षणिः। ऋ०वे० ५.२३.४¹।
स हि सत्यो यम् पूर्वे सित्। ऋ०वे० ५.२५.२¹।
स हि स्थिरो विसर्षणिः। ऋ०वे० २.४१.१०³; अ०वे० २०.२०.५³; ५७.८³; सा०वे० १.२००।
स हि स्यसृत् पृषदष्वो य्वा गणः। ऋ०वे० १.८७.४¹।
सहीयसे त्वा। मै०सं० २.१३.१७: १६४.१४।
सहीयसे स्वाहा। मै०सं० ३.१२.१४: १६४.१०।
सहीयसो वरुण मित्र मर्ताः। ऋ०वे० ४.५५.१³।
सहूती वनतं गिरः। ऋ०वे० १.९३.९²; तै०सं० २.३.१४.१²; मै०सं० ४.१०.१²: १४४.१२; का०सं० ४.१६²; तै०ब्रा० ३.५.७.२²; कौशि० ५.१²।
स हूयमानो अमृताय मत्स्व् (मै०सं० गछत्)। ऋ०वे० १०.१२२.५²; मै०सं० ४.१२.३⁴: १८६.९।
सहृदयम् संमनस्यम्। अ०वे० ३.३०.१¹. प्रतीकः सहृदयम्। कौशि० १२.५।
सहेन्द्रियेण वीर्येणायुषा राज्येन यशसा बन्धुनाग्निम् उपेमि गायत्रीम् छन्द्स त्रैवृतम् स्तोमम् सोमम् राजानम्। ऐ०ब्रा० ७.२३.३।
सहे पिशाचान् सहसा। अ०वे० ४.३६.४¹।
सहेव नो सुकृतम् सह दुष्कृतम्। कौशि०सू० १७.६ (तुल०- सह नः साधु)।
सहेव सन्तंम् न वि जानन्ति देवाः। तै०आ० ३.११.५³।
सहोजः (देखें- सह ओजः)।
सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेजसा भानि। तै०आ० १.१८.१।
सहोजा अजिरा प्रभुः। तै०आ० १.९.१²।
स होता विश्वम् परि भूत्व् अध्वरम्। ऋ०वे० २.२.५¹।
स होता शश्वतीनाम्। ऋ०वे० ८.३९.५³।
स होता सेद् उ दूत्यम्। ऋ०वे० ४.८.४¹; का०सं० १२.१५¹।
सहो दाधार रोदसी। ऋ०वे० ८.१५.२²; अ०वे० २०.६१.५²; ६२.९²।
सहो धत्त। कौ०सू० २५.११.२२ (देखें नीचे- ओजो धत्त)।
सहो न इन्द्रो वह्निभिर् न्य् एषाम्। ऋ०वे० १०.९३.९³।
सहो न दधद् इन्द्रियम्। मै०सं० ३.११.५⁴: १४८.७ (देखें- यशो न इत्यादि)।
सहो नभोऽविरणाय पूर्वी:। ऋ०वे० १.१७४.८²।
सहो नः सोम पृत्सु धाः। ऋ०वे० ९.८.८³; सा०वे० २.५३६³।
सहो नामासि। का०सं० १.१० (देखें- सहोऽसि)।
सहो बिभर्ष्य अभिभूत (अ०वे० भिभर्षि सहभूत) उत्तरम्। ऋ०वे० १०.८४.६²; अ०वे० ४.३१.६²।
सहोभिर् विश्वम् परि चक्रमू रजः। ऋ०वे० १०.५६.५¹।
सहोभो सरताम् धर्मम्। मा०ध०शा० ३.३० (देखें- सह धर्मं)।
सहो मयि धेहि (अ०वे० मे दाः स्वाहा)। अ०वे० २.१७.२; वा०सं० १९.९; तै०ब्रा० २.६.१.५।
सहोर्जा गृह्णाम्य् अस्तृतम्। तै०सं० ३.२.६.१⁴ (देखें- ऊर्जा गृह्णाम्य्)।
सहोर्जो भागेनोप मेहि। तै०आ० ४.८.४; ५.७.५; आ०श्रौ०सू० १५.९.१२ (देखें- उप मेहि)।
सहोवानम् तरुतारम् रथानाम्। अ०वे० ७.८५.१²; सा०वे० १.३३२² (देखें- सहावानं)।
सहो विश्वस्मै सहसे सहध्यै। ऋ०वे० ६.१.१⁴; मै०सं० ४.१३.६⁴ २०६.६; का०सं० १८.२०⁴; तै०ब्रा० ३.६.१०.१०⁴।
सहो वो भक्षीय। तै०सं० १.५.६.१; ८.१।
सहो षु नो वज्रहस्तैः। ऋ०वे० ८.७.३२¹।
सहोऽसि। अ०वे० २.१७.२; वा०सं० १०.१५; १९.९; तै०सं० १.६.१.१; २.४.३.१; मै०सं० १.१.११: ६.१६; २.१.११: १३.१३; का०सं० १०.७; श०ब्रा०
५.४.१.१४; तै०ब्रा० २.६.१.५; ३.११.१.२१; तै०आ० १०.२६.१; तै०आ० (आ०) १०.३५; महाना० उप० १५.१; मै०सं० ८.२३ (देखें- सहो नामासि)। सहोऽसि सहो मयि धेहि। वा०सं० १९.९; तै०ब्रा० २.६.१.५ (देखें- अगला)।
सहोऽसि सहो मे दाः स्वाहा। अ०वे० २.१७.२ (देखें- सारा)।
सहौजः (देखें- सह ओजः)।
स ह्य् एवास्मि सनातनः। तै०आ० १.२७.६²।
सह्वांश् च सहमानश् च। आ०श्रौ०सू० १७.६.१ (देखें नीचे- सहमानश्)।
साकम् यक्ष्म प्र पत। ऋ०वे० १०.९७.१३¹; वा०सं० १२.८७¹; तै०सं० ४.२.६.४¹; मै०सं० २.७.१३¹: ९७.१३¹ (तुल०- अपसितः)।
साकम् युक्ता वृषणो बिभ्रतो धुरः। ऋ०वे० १०.९४.६²।
साकंयुजा षकुनस्येव पतिक्षा। ऋ०वे० १०.१०६.३¹।
साकम् वज्रेण मघवा विवृषित्। ऋ०वे० ५.२९.६²।
साकम् वदन्ति बहवो मनीषिणः। ऋ०वे० ९.७२.२¹।
साकम् वाचाहम् अश्विनोः। ऋ०वे० ८.९.१६²; अ०वे० २०.१४२.१²।
साकम् वातस्य ध्राज्या। ऋ०वे० १०.९७.१३³; वा०सं० १२.८७³; तै०सं० ४.२.६.४³; मै०सं० २.७.१३³ ९४.८; का०सं० १६.१३³।
साकम् वाशीभिर् अञ्ञिभिः। ऋ०वे० १.३७.२²।
साकम् वृद्धो वीर्यैः सासहिर् मृधो विचर्षणिः। ऋ०वे० २.२२.३²; सा०वे० २.८३७²।
साकंवृधा पयसा पिन्वद् अक्षिता। ऋ०वे० ९.६८.३²।
साकंवृधा चवसा शूशुवांसा। ऋ०वे० ७.९३.२²।
साकम् सजातैः पयसा सहैधि। अ०वे० ११.१.७¹ प्रतीकः साकम् सजातेः। कौशि०सू० ६१.२०।
साकम् सरांसि त्रिंशतम्। ऋ०वे० ८.७७.४²; नि० ५.११²।
साकं ससूव विंशतम्। ऋ०वे० १०.८६.२३²; अ०वे० २०.१२६.२३²।
साकम् सूर्यम् जनयन् द्याम् उषासम्। ऋ०वे० ६.३०.५⁴; मै०सं० ४.१४.१४⁴: २३८.२ (तुल०- अगला)।
साकम् सूर्यम् उशसं गातुम् अग्निम्। ऋ०वे० ३.३१.१५⁴; तै०ब्रा० २.७.१३.३⁴ (तुल०- पेऽत्)।
साकम् सूर्यस्य रश्मिभिः। ऋ०वे० १.४७.७⁴; १३७.२¹; ५.७९.८³; ८.१०१.२⁴; गो०ब्रा० २.३.१३⁴।
साकम् सोमेन तिष्ठति। अ०वे० १९.३९.५¹.८⁶।
साकम् हि शुसिना शुसिः। ऋ०वे० २.५.४¹; का०सं० ३८.१३¹; आ०श्रौ०सू० १६.१५.७¹; मै०सं० ३.८.१¹।
साकम् गन् मनसा यज्ञम्। वा०सं० २७.३१²; का०सं० १०.१२²; तै०ब्रा० २.४.७.६²; शा०श्रौ०सू० ७.१०.९²।
साकम् गावः सुवते पश्यते यवः। ऋ०वे० १.१३५.८⁴।
साकम् जज्ञिरे स्वधया दिवो नरः। ऋ०वे० १.६४.४⁴।
साकम् जरायुणा पत। अ०वे० १.११.६⁴ (देखें नीचे- सह जरायुणा निष्क्रम्य)।
साकम् जातः क्रतुना साकम् ओजसा ववक्षिथ। ऋ०वे० २.२२.३¹; सा०वे० २.८३७¹।
साकम् जाताः सुभ्वः साकम् उक्षिताः। ऋ०वे० ५.५५.३¹।
साकंजानाम् सप्तथम् आहुर् एकजम्। ऋ०वे० १.१६४.१५¹; अ०वे० ९.९.१६¹; तै०आ० १.३.१¹; नि० १४.१९¹।
सा कद्रीसी कं स्विद् अर्धम् परागात्। ऋ०वे० १.१६४.१७³; अ०वे० ९.९.१७³; १३.१.४१³।
साकम् तन्वा जनुषोऽधि जाताः। अ०वे० ७.११५.३²।
साकम् देवेभिर् अवदन्न् ऋतानि। ऋ०वे० १.१७९.२²।
साकम् देवैर् यज्ञियासो भविष्यथ। ऋ०वे० १.१६१.२⁴।
साकम् नरो दंसनेर् आ चिकित्रिरे। ऋ०वे० १.१६६.१३⁴।
साकम् नष्य निहाकया। ऋ०वे० १०.९७.१३⁴; वा०सं० १२.८७⁴; तै०सं० ४.२.६.४⁴; मै०सं० २.७.१३⁴: ९४.८; का०सं० १६.१३⁴।
साकम् नृम्णैः पौंष्येभिश् च भुवन्। ऋ०वे० ६.६६.२²; मै०सं० ४.१४.१५: २३३.६।
साकम् अन्ता अरंसत। अ०वे० १.१७.३⁴।
साकम् इन्द्रेण मेदिना। अ०वे० ६.१२९.१²।
साकमुक्षो मर्जयन्त स्वसारः। ऋ०वे० ९.९३.१¹; सा०वे० १.५३८¹; २.७६८¹।
साकम् एकेन कर्मणा। ऋ०वे० ३.१२.६³; सा०वे० २.९२६³,१०५४³; तै०सं० १.१.१४.१³; मै०सं० ४.१०.५³ १५५.१०; का०सं० ४.१५³।
साकम् पचन्ति विंशतिम्। ऋ०वे० १०.८६.१४²; अ०वे० २०.१२६.१४²।
साकम् प्रतिष्ठा जघन्थ। ऋ०वे० १०.७३.६⁴।
साकम् मदोन गछति। ऋ०वे० ९.७.७²; सा०वे० २.४८४²।
साक्षाम् तान् बाहुभिः शाश्दानान्। ऋ०वे० ७.९८.४²; अ०वे० २०.८७.४²।
साक्षिवत् पुण्यपापेभ्यः। प०ध०सू०ह्। २.१०४³।
साक्षी सेता केवलो निर्गणिश् च। श्वेत०उप० ६.११⁴; ब्रह्म० उप० ४.१⁴; गोपाल०उप० २⁴।
सागरस्योर्मयो यथा। ऋ०खि० १०.१४२.४⁴।
सा गात्राणि विदुष्य् ओदनस्य। अ०वे० ११.१.२४³।
साग्निम् समिन्द्धे (तै०आ० समिन्धे)। मै०सं० ४.९.२३: १३६.१०; तै०आ० ४.४१.१,६।
साग्निम् समिन्धिष्टत। मै०सं० ४.९.२५: १३७.१४।
साग्निम् गर्भम् अधत्थाः। मै०सं० २.१३.१५: १६३.१६।
साग्निना शान्ता। तै०आ० ४.४२.५।
साग्निम् बिभर्त गर्भ (मै०सं० गर्भा) आ। वा०सं० ११.५७⁴; तै०सं० ४.१.५.३⁴; मै०सं० २.७.५⁴: ८०.१२; का०सं० १६.५⁴; श०ब्रा० ६.५.१.११। साग्निष्टोमम् अति द्रव। अ०वे० १०.९.८⁴।
साग्निम् वर्षशतम् जीव। ऋ०खि० १०.१४२.७¹।
साङ्ख्यम् योगम् सम् अभ्य् अस्येत्। नि० १४.६³।
साङ्गाः स्वर्गे पितरो मादयध्वम्। अ०वे० १८.४.६४⁴।