स शुष्मी कलशेष्व् आ। ऋ०वे० ९.१८.७¹
स शूरैः सनिता कृतम्। ऋ०वे० ८.१९.१०⁴
स शूरो अस्ता पृतनासु दुष्टरः। ऋ०वे० ४.३६.६²
स शस्वधिं नि दधिषे विवस्वति। ऋ०वे० २.१३.६³
स शेवृधम् अधि धा द्युम्नम् अस्मे। ऋ०वे० १.५४.११¹; मै०सं० ४.१४.१८¹, २४९.१; का०सं० ३८.७¹; तै०ब्रा० २.६.९.१¹. प्रतीकः स शेवृधम् अधि
धाः। मा०गृ०सू० १.५.५
स शेवृधो जात आ हर्म्येषु। ऋ०वे० १०.४६.३³
सशैलवनकानना। ऋ०वे०खि० १.१९१.३⁴; वि० स्मृ० ८७.९²
स श्रियं लक्ष्मीम् औ उपलाम्बिकां गाम्। (नृ०प०ता०उप० १ौपलाम् अम्बिकां)। नृ०पू०ता०उप० ३.१²; वरद पू० उप० २.२²
स श्रुधि यः स्मा पृतनासु कासु चित्। ऋ०वे० १.१२९.२¹
स श्वितानस् तन्यतू रोचनस्थाः। ऋ०वे० ६.६.२¹; तै०सं० १.३.१४.४¹
सष्टुप् छन्दः। तै०सं० ४.३.१२.२ (देखें-संस्तुप्)
स संवतो नवजातस् तुतुर्यात्। ऋ०वे० ५.१५.३³
स संस्तिरो विष्टिरः सं गृभायति। ऋ०वे० १.१४०.७¹
स संग्रामस् तमोद्योऽत्योतः। तै०आ० १.१०.४¹
स सत्पतिः शवसा हन्ति वृत्रम्। ऋ०वे० ६.१३.३¹
स सत्यसत्वन् महते रणाय। ऋ०वे० ६.३१.५¹
स सत्वभिः प्रथमो गोषु गच्छति। ऋ०वे० २.२५.४²
स सद्म परि णीयते। ऋ०वे० ४.९.३¹
स सद्य एति पूर्वस्माद् उत्तरं समुद्रम्। अ.वे. ११.५.६³; गो०ब्रा० १.२.१
स सध्रीचीः स विषूचीर् वसानः। ऋ०वे० १.१६४.३१³, १०.१७७.३³; अ०वे० ९.१०.११³; वा०सं० ३७.१७³; मै०सं० ४.९.६³, १२६.४; जै० उ० ब्रा० ३.३७.१³, ४; श०ब्रा० १४.१.४.१०; ऐ०आ० २.१.६.९; तै०आ० ४.७.१³, ५.६.५; नि० १४.३³
स सनीडेभिः प्रसहानो अस्य। ऋ०वे० १०.९९.२³
ससन्तु त्या अरातयः। ऋ०वे० १.२९.४¹; अ०वे० २०.७४.४¹
ससन्तु सर्वे ज्ञातयः। ऋ०वे० ७.५५.५³ (देखें-स्वपन्त्व्)
ससं न पक्वम् अविदच् छुचन्तम्। ऋ०वे० १०.७९.३³; नि० ५.३
स संनयः स विनयः पुरोहितः। ऋ०वे० २.२४.९¹
स सप्त धीतिभिर् हितः। ऋ०वे० ९.९.४¹
स सप्तानाम् इरज्यति। ऋ०वे० ८.४१.९³
ससमुद्रगुहा तेन। वि० स्मृ० ८७.९¹
स समुद्रो अपीच्यः। ऋ०वे० ८.४१.८¹
स संपिष्टो अपायति। अ०वे० ४.३.५², ६.६.२⁴, १९.४९.१०⁴
स संभृतः सीद शिवः प्रजाभ्यः। तै० ब्रा० १.२.१.९³; आप०श्रौ०सू० ५.३.१³
स सर्गेण शवसा तक्तो अत्यैः। ऋ०वे० ६.३२.५¹
ससर्त्वा रसया श्वेत्या त्या। ऋ०वे० १०.७५.६²
ससर्परीर् अभरत् तूयम् एभ्यः। ऋ०वे० ३.५३.१६¹
ससर्परीर् अमतिं बधमाना। ऋ०वे० ३.५३.१५¹. प्रतीकः ससर्परीः. ऋ०वि० २.३.२ (तुल०- बृ. दा. ४.११६)
स सर्वं लभते स सर्वं जयते। ऋ०वे०खि० १०.१४२.१०⁴ (मूलर का संस्करण)
स सर्वस्मै वि पश्यति। अ०वे० १३.४.१९¹
ससवांसं स्वर् अपश् च देवीः। ऋ०वे० ३.३४.८²; अ०वे० २०.११.८²
ससवंसश् च तुविनृम्ण वाजम्। ऋ०वे० १०.१४८.१² (देखें-सनिष्यन्तश्)
ससवांसो मनामहे। ऋ०वे० ८.५३ (भाग-५).७⁴
ससवांसो वि शृण्विरे। ऋ०वे० ४.८.६², ८.५४ (वा०६).६⁴; का०सं० १२.१५²
ससवान् सह (मै०सं० सं) स्तूयसे जातवेदः। ऋ०वे० ३.२२.१⁴; वा०सं० १२.४७⁴; तै०सं० ४.२.४.२⁴; मै०सं० २.७.११⁴, ८९.१०; का०सं०
१६.११⁴; श०ब्रा० ७.१.१.२२
ससवान् स्तौलाभिर् धौतरीभिः। ऋ०वे० ६.४४.७³
स सविता भूत्त्वान्तरिक्षेण याति। अ०वे० १३.३.१३³
स सव्येन यमति व्राधतश् चित्। ऋ०वे० १.१००.९¹
ससस्त्य् अश्वकः। वा०सं० २३.१८³; तै०सं० ७.४.१९.१³, २³ (द्वितीयांश), ३³ (द्वितीयांश); मै०सं० ३.१२.२०³, १६६.१०; का०सं०अश्व० ४.८³
ससस्य चर्म घृतवत् पदं वेः। ऋ०वे० ३.५.६³
ससस्य चर्मन्न् अधि चारु पृश्नेः। ऋ०वे० ४.५.७³
ससस्य यद् वियुता सस्मिन्न् ऊधन्। ऋ०वे० ४.७.७¹. प्रतीकः ससस्य यद् वियुता। आ०श्रौ०सू० ४.१३.७; ससस्य यत्। शा०श्रौ०सू० ६.४.५
ससस्य योनिम् आसदः। ऋ०वे० ५.२१.४⁵
ससाद योनौ जनिता जनिष्ठः। मै०सं० ४.१४.९², २२८.३
ससान मर्यो युवभिर् मखस्यन्। ऋ०वे० ३.३१.७³
ससान यः पृथिवीं द्यां उतेमाम्। ऋ०वे० ३.३४.८³; अ०वे० २०.११.८³
ससानात्याँ उत सूर्यं ससान। ऋ०वे० ३.३४.९¹; अ०वे० २०.११.९¹
ससार सीं परावतः। ऋ०वे० ४.३०.११³; नि० ११.४८³
स साहतुर् वृत्रहत्येषु। ऐ०आ० ५.२.१.११¹
ससाहे शक्रः पृतना अभिष्टिः। ऋ०वे० १०.१०४.१०⁴
स सुक्रतुः पुरोहितो दमे-दमे। ऋ०वे० १.१२८.४¹
स सुक्रतुर् ऋतचिद् अस्तु होता। ऋ०वे० ७.८५.४¹
स सुक्रतुर् यो वि दुरः पणीनाम्। ऋ०वे० ७.९.२¹
स सुक्रतू रणिता यः सुतेषु। ऋ०वे० ८.९६.१९¹
स सुगोपातमो जनः। ऋ०वे० १.८६.१³; अ०वे० २०.१.२³; वा०सं० ८.३१³; तै०सं० ४.२.११.२³; आ०ब्रा०६.१०.३; गो०ब्रा० २.२.२०; श०ब्रा०
४.५.२.१७³
स सुतः पीतये वृषा। ऋ०वे० ९.३७.१¹; सा०वे० २.६४२. प्रतीकः स सु०। सा० वि० ब्रा० २.१.५
स सुत्रामा स्ववाँ (मै०सं० स्ववँ) इन्द्रो अस्मे। (मै०सं०। अ०वे० ७.९२.१¹, अस्मत्)। ऋ०वे० ६.४७.१३³, १०.१३१.७³; अ०वे० ७.९२.१¹,
२०.१२५.७³; वा०सं० २०.५२³; तै०सं० १.७.१३.५³; मै०सं० ४.१२.५³, १९१.७; का०सं० ८.१६³
स सुत्रामा हविष्पतिः। वा०सं० २०.७०³; मै०सं० ३.११.४³, १४५.८; का०सं० ३८.९³; तै०ब्रा० २.६.१३.२³
स सु द्युम्नैर् अभ्य् अस्तु प्रसक्षत्। ऋ०वे० ४.१२.१³
स सुन्वत इन्द्रः सूर्यम्। ऋ०वे० २.१९.५¹
स सुन्वते च स्तुवते च रासते। ऋ०वे० ८.१.२२³
स सुन्वते मघवा जीरदानवे। ऋ०वे० १०.४३.८³; अ०वे० २०.१७.८³
स सुन्वे यो वसूनाम्। ऋ०वे० ९.१०८.१३¹; सा०वे० १.५८२¹, २.४४६¹; पं०वि०ब्रा० १३.११.२
स सुप्रकेतो अभ्य् अक्रमीद् इषः। ऋ०वे० ९.१०८.२³; सा०वे० २.४३³
स सुप्रणीतिः कामो अन्व् एत्व् अस्मान्। अ०वे० १९.४.४⁴
स सुप्रणीते (शा०श्रौ०सू० ०ती) नृतमः स्वराड् (शा०श्रौ०सू० स्वरा) असि। ऐ०आ० ५.२.२.१४¹; शा०श्रौ०सू० १८.१५.५¹
स सुष्टुत इन्द्रः सत्यराधाः। ऋ०वे० ४.२४.२²
स सुष्टुतः कविभिर् निर्णिजं दधे। ऋ०वे० ९.१०८.१२³
स सुष्टुतः स युधि ब्रह्मणस् पतिः। ऋ०वे० २.२४.९²
स सुष्टुतिं सुद्रविणं दधानः। आप०श्रौ०सू० २१.१२.३³
स सुष्टुभा स ऋक्वता गणेन। ऋ०वे० ४.५०.५¹; अ०वे० २०.८८.५¹; तै०सं० २.३.१४.४¹; मै०सं० ४.१२.१¹, १७८.५; का०सं० १०.१३¹. प्रतीकः स
सुष्टुभा स ऋक्वता। शा०श्रौ०सू० ६.१०.५; स सुष्टुभा। मै०सं० ४.१४.४, २२०.२
स सुष्टुभा स स्तुभा सप्त विप्रैः। ऋ०वे० १.६२.४¹
ससूतिम् इन्द्र सग्धितिम्। मै०सं० २.७.१२³, ९२.१४
स सूनुभिर् न रुद्रेभिर् ऋभ्वा। ऋ०वे० १.१००.५¹
स सूनुर् भुवत् स भुवत् पुनर्मघः। अ०वे० ७.१.२²; तै०सं० २.२.१२.१²; तै०ब्रा० ३.५.७.२²
स सूनुर् मातरा शुचिः। ऋ०वे० ९.९.३¹; सा०वे० २.२८६¹
स सूर आ जनयञ् ज्योतिर् इन्द्रम्। तै० ब्रा० २.७.१३.२¹ (देखें-स सूर्ये)
स सूर्यः पर्य् उरू वरांसि। ऋ०वे० १०.८९.२¹; शा०श्रौ०सू० १४.२४.५
स सूर्य प्रति पुरो न उद् गाः। ऋ०वे० ७.६२.२¹
स सूर्यस्य रश्मिभिः परि व्यत। ऋ०वे० ९.८६.३२¹
स सूर्ये जन् यञ् ज्योतिर् इन्द्रः। शा०श्रौ०सू० १८.५.१¹ देखें-स शुर
ससूव हि ताम् आहुर् वचेति। अ०वे० १०.१०.२३³
स सृञ्ञयाय तुर्वशं परादात्। ऋ०वे० ६.२७.७³
ससृवांसम् इव त्मना। ऋ०वे० ३.९.५¹
ससृवांसो न शश्रमुः। ऋ०वे० ९.२२.४²
ससेन चिद् विमदयावहो वसु। ऋ०वे० १.५१.३³
स सेनां मोहयतु परेषाम्। अ.वे. ३.१.१³
स सोम आमिश्लतमः सुतो भूत्। ऋ०वे० ६.२९.४¹. प्रतीकः स सोमः. वृ०ह०सं ६.५६
स सोमं प्रथमः पपौ। अ०वे० ४.६.१³
स सोमे साम गायतु। कौ० सू० ८९.६⁶
स स्तनयति स वि द्योतते। अ०वे० १३.४.४१¹
सस्ताम् अबुध्यमाने। ऋ०वे० १.२९.३²; अ०वे० २०.७४.३²
सस्तु माता सस्तु पिता। ऋ०वे० ७.५५.५¹ (देखें-स्वप्तु इत्यादि)
सस्तु श्वा सस्तु विश्पतिः। ऋ०वे० ७.५५.५² (देखें-स्वप्तु इत्यादि)
सस्तो धुनीचुमुरी या ह सिष्वप्। ऋ०वे० ६.२०.१३²
स स्तोम्यः स हव्यः। ऋ०वे० ८.१६.८¹
सस्त्व् अयम् अभितो जनः। ऋ०वे० ७.५५.५⁴ (देखें-स्वप्त्व् इत्यादि)
सस्थावाना यवयसि त्वं एक इच् छचीपते। ऋ०वे० ८.३७.४¹
स स्नातो बभ्रुः पिङ्गलः। अ०वे० ११.५.२६³
सस्निं वाजेषु दुष्टरम्। ऋ०वे० ५.३५.१⁴
सस्निम् अविन्दच् चरणे नदीनाम्। ऋ०वे० १०.१३९.६¹; मै०सं० ४.९.११, १३२.३; तै०आ० ४.११.८¹; नि० ५.१
सस्निर् यो अनुमाद्यः। ऋ०वे० ९.२४.४³; सा०वे० २.३१५³
सस्निर् वाजं दिवे-दिवे। ऋ०वे० ९.६१.२०²; सा०वे० २.१६६²
सस्नी वाजेषु कर्मसु। ऋ०वे० ८.३८.१²; सा०वे० २.४२३²
स स्मा कृणोति (आप०श्रौ०सू० कृणोतु) केतुम् आ। ऋ०वे० ५.७.४¹; आप०श्रौ०सू० १४.२९.३¹
सस्रुषीस् तदपसः। ऋ०वे०खि० १०.९.१¹; अ०वे० ६.२३.१¹. प्रतीकः सस्रुषीः। वै० सू० ४.१४; कौ० सू० ९.२, ४१.१४
स स्वर्गं आ रोहति। अ०वे० १०.९.५¹
सस्वर् ह यन् मरुतो गोतमो वः। ऋ०वे० १.८८.५²
सस्वश् चिद् धि तन्वः शुम्भमानाः। ऋ०वे० ७.५९.७¹
सस्वश् चिद् धि समृतिस् त्वेष्य् एषाम्। ऋ०वे० ७.६०.१०¹
स स्वेदयुः शुशुचानो न घर्मः। मै०सं० ४.१२.२⁴, १८२.२
सह ओजः। (वा०सं० सहौजः; वा०सं०काण्व० सहोजः)। वा०सं० ३६.१; वा०सं०काण्व० ३६.१; आ०ब्रा०३.८.९; गो०ब्रा० २.३.६; आ०श्रौ०सू०
१.५.१७; वै० सू० १९.९
सह ओजः पुष्यति विश्वमानुषक्। ऋ०वे० १०.८३.१²; अ०वे० ४.३२.१²
सह ओजः प्रदिवि बह्वोर् हितः। ऋ०वे० २.३६.५²; अ०वे० २०.६७.६²
सह (मै०सं० सहा) ओजो बह्वोर् वो बलम् हितम्। ऋ०वे० ५.५७.६²; मै०सं० ४.११.४², १७१.७
सह ओजो यजमानाय धेहि। अ०वे० १९.५२.२⁴
सह ओजो वयो (का०सं० महद्) बलम्। अ.वे. १९.३७.२²; का०सं० ४०.३²
सह कासावेपयः। अ०वे० ५.२२.१०²
सह क्षत्रेण वर्चसा बलेन। अ०वे० ७.८२.२², १८.२.६०² (नीचे देखें- अस्मे क्षत्राय)
सह गोभिर् अजाविभिः। अ०वे० १०.६.२३⁴
सहचर्या मया भव। हि०गृ०सू० १.२४.५²
सह जरायुणा निष्क्रम्य। आप०मं०पा० २.११.१६⁴ (देखें-अगला सहावेहि, सहावैतु तथा साकं जरायुणा)
सह जरायुणाव सर्पतु। हि०गृ०सू० २.३.१⁴ (नीचे देखें- पूर्व का)
सहजानिर् यः सुमख्यस्यमानः। तै०सं० ३.२.८.५³
स ह तत् स्वराज्यम् इयाय। अ०वे० १०.७.३१⁴
सह तेजसा वीर्येणायुषा ब्रह्मणा यशसा कीर्त्येन्द्रं देवताम् उपैमि त्रिष्टुभं छन्दः पञ्चदशं स्तोमं सोमं राजानम्। आप०ब्रा० ७.२४.३
सह त्वचा हिरण्यया। ऋ०वे० ८.१.३२²
सहदानुं पुरुहूत क्षियन्तम्। ऋ०वे० ३.३०.८¹; वा०सं० १८.६९¹; श०ब्रा० ९.५.२.४; आ०श्रौ०सू० ३.८.१. प्रतीकः सहदानुम्। शा०श्रौ०सू० ३.३.४
सह देवीर् (पढें- सहदेव्योर् अथवा सह देवैर्?) अरुन्धती। अ०वे० ६.५९.२²
सह देवैर् इमं हवम्। तै० ब्रा० २.५.१.२²
सह देवैर् उदाजत। अ०वे० १२.४.२४⁴
सहदेवो भयमानः सुराधाः। ऋ०वे० १.१००.१७⁴
स ह द्याम् अधि रोहति। अ०वे० १३.३.२६³
सह द्युम्नेन बृहता विभावरि। ऋ०वे० १.४८.१³
सह धर्मं चर। (गौ०ध०सू० धर्मश् चर्यताम्)। गौ०ध०सू० ४.७; ना०ध०शा० १२.४० (देखें-सहोभौ)
सह न इदं वीर्यवद् अस्तु ब्रह्म। पा०गृ०सू० २.१०.२२²
सह नः साधुकृत्या। श०ब्रा० ४.६.८.१५; ला०श्रौ०सू० ३.३.९; का०श्रौ०सू० १२.२.८ (तुल०- सहैव नौ तथा सुकृतं नौ)
सह नाव् अवतु। तै०आ० ८.१.१, ९.१.१; तै० उप० २.१.१, ३.१.१; के० उप०६.१९; स्कन्द उप०१; वरदो० उप० ४ (अन्त); ५ (अन्त), ६
(अन्त) (देखें-औ सह)
सह नोऽस्तु सह नोऽवतु। पा०गृ०सू० २.१०.२२¹
सह नौ ब्रह्मवर्चसम्। तै०आ० ७.३.१; तै० उप० १.३.१
सह नौ भुनक्तु। तै०आ० ८.१.१, ९.१.१, १०.१ (आरम्भ); तै० उप० २.१.१, ३.१.१; के० उप०६.१९
सह नौ यशः। तै०आ० ७.३.१; तै० उप० १.३.१
सह नौ व्रतपते (तै०सं० मै०सं० व्रतपते व्रतिनोर्; का०सं० व्रतपा व्रतिनां) व्रतानि। वा०सं० ५.६; तै०सं० १.२.११.२; मै०सं० १.२.७, १६.१६;
का०सं० २.८; श०ब्रा० ३.४.३.९. प्रतीकः सह नौ व्रतपते। मा०श्रौ०सू० २.२.१.८
सहन्ता दासथो रयिम्। ऋ०वे० ८.४०.१²
स हन्ति वृत्रा समिथेषु शत्रून्। ऋ०वे० ४.४१.२³
स हन्तु शत्रून् मामकान्। अ०वे० ३.६.१³
सहन्त्यः श्रेष्ठो गन्धर्वः। तै०सं० १.५.१०.२⁴
सह प्रजया वर्चसा धनेन। मै०सं० १.६.१², ८६.५
स प्रजया सह रायस्पोषेण। तै०सं० १.३.४.२, ६.३.२.५; का०सं० ३.१, २६.२; तै०आ० ५.९.११
सहप्रमा ऋषयः सप्त दैव्याः। ऋ०वे० १०.१३०.७²; वा०सं० ३४.४९²
सह प्राणेन स्वाहा। वा०सं० ८.३७; का०श्रौ०सू० ९.११.१९
सह प्रियेण भूयासम्। ऋ०वे०खि० १०.१५१.४⁴
सहमानं सहोजितं स्वर्जितम्। अ.वे. १७.१.१³-५³
सहमानम् असि। तै०सं० १.६.१.१
सहमानश् च सहस्वांश् च। का०सं० ३९.११ (देखें-सहसह्वांश्, सहसावांश्, सहस्वांश् तथा सह्वांश्)
सहमानाभिभूर् असि। अ०वे० २.२७.१²
सहमानां पुनस्सराम्। अ.वे. ४.१७.२²
सहमानाय त्वा। मै०सं० २.१३.१७, १६४.१५
सहमानाय स्वाहा। मै०सं० ३.१२.१४, १६४.१०
सहमाना सहस्वती। (पा०गृ०सू० सरस्वती)। पा०गृ०सू० १.१३.१²; आप०मं०पा० २.७.२५²; हि०गृ०सू० १.१०.६², ११.३² (तुल०- अगले किन्तु
दो)
सहमानास्य् ओषधे। वा०सं० १२.९९⁴
सहमानेयं प्रथमा। अ०वे० २.२५.२¹
सहमाने सहस्वति। आप०मं०पा० १.१५.२² (देखें-देवजूते स० तथा तुलना करें पूर्व के दो छो़डकर)
सहमूरान् अनु दह क्रव्यादः। अ०वे० ५.२९.११³, ८.३.१८³ (देखें-अनु दह)
स ह यक्ष्माय कल्पते। (शा०श्रौ०सू० पत्यते)। अ०वे० २०.१२८.१२⁴; शा०श्रौ०सू० १२.१५.१.५⁴
सह योगं भजन्तु मे। अ०वे० १९.८.२²
सह रय्या नि वर्तस्व. सा०वे० २.११८३¹; वा०सं० १२.१०¹, ४१¹; तै०सं० १.५.३.३¹, ४.२.१.३¹, ३.४¹; मै०सं० १.७.१¹, ११०.१, १.७.४¹, ११२.१४;
का०सं० ८.१४¹, ९.१, १६.८¹; वै० सू० २८.२१; ला०श्रौ०सू० ३.५.११; मा०श्रौ०सू० १.६.५.१२, ४.४.२१, ४.४.३०; कौ० सू० ७२.१४¹. प्रतीकः सह रय्या। तै०सं० १.५.४.३, ५.२.२.५; मै०सं० २.७.८, ८५.१०, २.७.१०, ८८.१४, ४.९.११, १३२.९, ४.९.१२, १३४.२; का०सं० १६.१०, १९.११, १२, २२.१२; श०ब्रा० ६.७.३.६, ८.२.६; तै०आ० ४.२०.२; आप०श्रौ०सू० ५.२८.१६, १७, १५.१७.९, १६.१२.२, १२; मा०श्रौ०सू० ९.४.१; कौ० सू० ७२.१३; हि०गृ०सू० १.२६.११; बौ०ध०सू० ३.७.१२
स हरिर् वसुवित्तमः। तै०आ० ३.११.७²
सह रेतो दधावहै। श०ब्रा० १४.९.४.१९²; तै०ब्रा० ३.७.१.९²; बृ० उ० ६.४.१९²; आप०श्रौ०सू० ९.२.३²; पा०गृ०सू० १.६.३²; हि०गृ०सू० १.२०.२²
सहर्षभाः सन्वत्सा उद् एत। आ०सं० ४.१२¹. प्रतीकः सहर्षभाः। ला०श्रौ०सू० ३.६.४
सह वग्नुना मम। तै० ब्रा० २.७.१६.४⁴
सह वाचा मयोभुवा। वा०सं० ३.४७²; तै०सं० १.८.३.१²; मै०सं० १.१०.२², १४२.४; का०सं० ९.४²; श०ब्रा० २.५.२.२९
सह वाजी समिथे ब्रह्मणस् पतिः। ऋ०वे० २.२४.१३⁴
सह वामेन न उषः। ऋ०वे० १.४८.१¹. प्रतीकः सह वामेन। आ०श्रौ०सू० ४.१४.२; शा०श्रौ०सू० ६.५.८ (तुल०- बृ. दा. ३.११३)
सह वीर्यं करवावहै। तै०आ० ८.१.१, ९.१.१, १०.१ (आरम्भ); तै० उप० २.१.१, ३.१.१; के० उप०६.१९
स हव्यवाड् (वा०सं०काण्व० ०वाल्) अमर्त्यः। ऋ०वे० ३.११.२¹; वा०सं० २२.१६¹; वा०सं०काण्व० २४.२०¹; तै०सं० ४.१.११.४¹; मै०सं०
४.१०.१¹, १४३.१५; का०सं० १९.१४¹; आ०श्रौ०सू० २.१.२१. प्रतीकः स हव्यवाट्। मै०सं० ४.१०.३, १५१.१; मा०श्रौ०सू० ५.१.३.९
स हव्या मानुषाणाम्। ऋ०वे० १.१२८.७⁴
स हव्या वक्ष्य् आनुषक्। ऋ०वे० ५.९.१⁴; वा०सं०काण्व० १६.५.१२⁴; का०सं० ३९.१४³; तै०ब्रा० २.४.१.५⁴; आप०श्रौ०सू० १९.१८.७⁴
सह व्रहीहियवाभ्याम्। अ०वे० १०.६.२४⁴
सहश् च सहस्यश् च। तै०सं० १.४.१४.१; आप०मं०पा० १.१०.८ (आप०गृ०सू० ३.८.१०)
सहश् च सहस्यश् च हैमन्तिकाव् (वा०सं०काण्व० मै०सं० का०सं० ०का) ऋतू। वा०सं० १४.२७; वा०सं०काण्व० १५.८.५; तै०सं० ४.४.११.१;
मै०सं० २.८.१२, ११६.१०; का०सं० १७.१०, ३५.९; श०ब्रा० ८.४.२.१४. प्रतीकः सहश् च सहस्यश् च। का०श्रौ०सू० १७.१०.१६; आप०श्रौ०सू० ८.१२.५, १७.२.१०
सहश् चिद् यस्य नीलवत् सधस्थम्। ऋ०वे० ७.९७.६³; का०सं० १७.१८³
सह श्रिया नासत्यावृणीत। ऋ०वे० १.११७.१३⁴
स ह श्रुत इन्द्रो नाम देवः। ऋ०वे० २.२०.६¹
सह श्रोत्रेण वर्चसा बलेन। अ०वे० १८.२.५९², ६०² (नीचे देखें- अस्मे क्षत्राय)
सह सं चस्करद्धिया। तै०आ० १.१.२⁴, २१.१⁴, २५.२⁴
सहसश् चित् सहीयान्। ऋ०वे० १०.१७६.४³; तै०सं० ३.५.११.१³; मै०सं० ४.१०.४³, १५२.२; का०सं० १५.१२³; ऐ०ब्रा०१.२८.२³; मा०श्रौ०सू० ५.१.३.१५
सहसस् पुत्रो अद्भुतः। ऋ०वे० २.७.६³; वा०सं० ११.७०³; तै०सं० ४.१.९.२³; मै०सं० २.७.७³, ८३.२; का०सं० १६.७³; श०ब्रा० ६.६.२.१४
सहसः सूनव् (मै०सं० का०सं० सून) आहुत। ऋ०वे० ३.२४.३², ८.१९.२५³, ७५.३²; तै०सं० २.६.११.१²; मै०सं० ४.११.६², १७४.१५; का०सं०
७.१७²
सहसः सूनुर् अस्य् अध्वरे हितः। ऋ०वे० ३.२८.३³
सहसः सूनो अति स प्र शृण्वे। ऋ०वे० १०.११.७²; अ०वे० १८.१.२४²
सहसः सूनो त्रिषधस्थ हव्यम्। ऋ०वे० ५.४.८²
सहसः सूनो नह्य् अन्यद् अस्त्य् आप्यम्। ऋ०वे० १०.१४२.१²
सहसह्वांश् च सहमानश् च। तै०आ० ४.२५.१ (नीचे देखें- सहमानश्)
सहसा जातान् प्र णुदा नः सपत्नान्। वा०सं० १५.२¹; तै०सं० ४.३.१२.१¹; मै०सं० २.८.७¹, १११.५; का०सं० १७.६¹; श०ब्रा० ८.५.१.८; तै०आ०
२.५.२¹; मा०श्रौ०सू० ६.२.२. प्रतीकः सहसा जातान्। तै०सं० ५.३.५.१; का०सं० २१.२; आप०श्रौ०सू० १७.३.२
सहसा दुष्टरो जनः। पा०गृ०सू० ३.१३.४⁴
सहसानं ववन्दिम। ऋ०वे० ५.२५.९²
सहसा यो मथितो जायते नृभिः। ऋ०वे० ६.४८.५³
सहसावन् दिवे-दिवे। ऋ०वे० ५.२०.४²
सहसावन्न् अमर्त्य। ऋ०वे० १०.२१.४²
सहसावांश् च सहीयसः। मै०सं० ४.९.१७, १३५.५ (नीचे देखें- सहमानश्)
सह सुम्नेभिर् अश्विना। ऋ०वे० ५.७५.६⁴
सहसे त्वा। वा०सं० ७.३०; मै०सं० १.३.१६, ३६.१०; का०सं० ४.७; श०ब्रा० ४.३.१.१८
सहसे स्वाहा। वा०सं० २२.३१; मै०सं० ३.१२.१३, १६४.६
सहसो जात ओजसः। ऋ०वे० १०.१५३.२²; अ०वे० २०.९३.५²; सा०वे० १.१२०²
सहसो जातवेदसम्। ऋ०वे० ३.११.४²
सहस्कृतेन सहसा सहस्वता। ऋ०वे० १०.८३.१⁴; अ०वे० ४.३२.१⁴
सहस् तन् न इन्द्र दद्ध्य् ओजः। आ०सं० ४.११¹
सहस्तमा सहसा वाजयन्ता। ऋ०वे० ६.६०.१⁴; तै०सं० ४.२.११.१⁴; मै०सं० ४.१०.५⁴, १५५.१२; का०सं० ४.१५⁴; तै०ब्रा० ३.५.७.३⁴; कौ० सू०
५.२⁴
सहस्तोमाः सहछन्दस आवृतः। ऋ०वे० १०.१३०.७¹; वा०सं० ३४.४९¹
सह स्थ। तै०सं० १.५.६.१, ८.१
सहस्याय त्वा। वा०सं० ७.३०; मै०सं० १.३.१६, ३६.१०; का०सं० ४.७; श०ब्रा० ४.३.१.१८
सहस्याय स्वाहा। वा०सं० २२.३१; मै०सं० ३.१२.१३, १६४.७
सहस्रं यस्य जनिमानि सप्त च। अ०वे० १३.१.३७³
सहस्रं यस्य रातयः। ऋ०वे० १.११.८³; सा०वे० २.६०२³
सहस्रं याहि पथिभिः कनिक्रदत्। ऋ०वे० ९.१०६.६³
सहस्रं रायो मादयध्यै। ऋ०वे० १.१६७.१³
सहस्रं वसुरोचिषः। ऋ०वे० ८.३४.१६²
सहस्रं वा शुचीनाम्। ऋ०वे० ९.५२.५²
सहस्रं वा समाशिराम्। ऋ०वे० १.३०.२²
सहस्रं वीर्याणि ते। अ०वे० १९.३०.२²
सहस्रं व्यतीनाम्। ऋ०वे० ४.३२.१७¹
सहस्रं शंसा उत ये गविष्टौ। ऋ०वे० ८.५७ (वा०९).३³; अ०वे० २०.१४३.९³
सहस्रं शंसा उत रातिर् अस्तु। ऋ०वे० ७.२५.३²
सहस्रं स एकमुखा ददाति। अ०वे० ९.४.९³
सहस्रं सङ्गतानि च। अ०वे० ६.४४.२²
सहस्रं सवाञ् अयुतं च साकम्। ऋ०वे० ४.२६.७²; नि० ११.२²
सहस्रं साकम् अर्चत। ऋ०वे० १.८०.९¹
सहस्रकिरणाय धीमहि। महाना०उप०३.१०²
सहस्रकुणपा शेताम्। अ.वे. ११.१०.२५¹
सहस्रकेतुं वनिनं शतद्वसुम्। ऋ०वे० १.११९.१³
सहस्रघ्निं (पढें- ०घ्नि?) शतवधं शिखण्डिन्। अ०वे० ११.२.१२²
सहस्रचेताः शतनीथ ऋभ्वा। ऋ०वे० १.१००.१२²
सहस्रं च पवमानाश् च सर्वे। जै०ब्रा० २.७१⁴ (अष्टाव् एता का भाग)
सहस्रं चायुतं च। वा०सं० १७.२; तै०सं० ४.४.११.३; मै०सं० २.८.१४, ११८.१५; का०सं० १७.१०
सहस्रणीतिर् यतिः परायतिः। ऋ०वे० ९.७१.७³
सहस्रणीथः (सा०वे० ०नीथः) पदवीः कवीनाम्। ऋ०वे० ९.९६.१८²; सा०वे० २.५२६²
सहस्रणीथः शतधारो अद्भुतः। ऋ०वे० ९.८५.४¹।
सहस्रणीथाः कवयः। ऋ०वे० १०, १५४.५¹; अ०वे० १८.२.१८¹. प्रतीकः सहस्रणीथाः कौ०सू०८१.४४।
सहस्रणीथो अध्वरस्य होमनि। ऋ०वे० ३.६०.७⁴।
सहस्रदा असि। वा०सं० १३.४०; मै०सं० २.७.१७: १०१.१६; का०सं० १६.१६;२०.८; शत०ब्रा० ७.५.२.१३; मा०श्रौ०सू० ६.१.७. प्रतीकः सहस्रदाः।
का०श्रौ०सू० १७.५.१४।
सहस्रदा ग्रामणीर् मा रिषन् मनुः। ऋ०वे० १०.६२.११¹।
सहस्रदातु पशुमद् धिरण्यवत्। ऋ०वे० ९.७२.९²।
सहस्रदान उत वा सदानः। ऋ०वे० ७.३३.१२²।
सहस्रदाना पुरुहूत रातिः। ऋ०वे० ३.३०.७⁴।
सहस्रदाः शतदा भूरिदावा। सा०वे० १.५३१³; २.११९५³। (देखें- सहस्रसाः इत्यादि।)
सहस्रद्वारं जगमा गृहं ते। ऋ०वे० ७.८८.५⁴; मै०सं० ४.१४.९⁴:२२९.८।
सहस्रधा पञ्चदशान्य् उक्था। ऋ०वे० १०.११४.८³; ऐ०आ० १.३.८.६।
सहस्रधामन् विशिखान् अ०वे० ४.१८.४
सहस्रधा महीमानः सहस्रं ऋ०वे० १०.११८.८³. अ०अ० १.३.८.८
सहस्रधामा जुषताम् हविर् नः। मै०सं० ४.१४.१⁴: २१६.३; तै०ब्रा० २.८.१.५.४।
सहस्रधार उत्सो अक्षीपयमाणः। आ०श्रौ०सू० ४.११.३²। तुल०- सहस्रधारम् शत०।
सहस्रधार एव ते सम् अस्वरन्। अ०वे० ५.६.३¹. (देखें- सहऽस्रधारे ऽव ते।
सहस्रधारः परि कोशम् अर्षति। ऋ०वे० ९.८६.७³।
सहस्रधारः परि षिच्यते हरिः। ऋ०वे० ९.८६.३३³।
सहस्रधारः पवते। ऋ०वे० ९.१०१.६¹; अ०वे० २०.१३७.६¹; सा०वे० २.२२४¹. तुल०- अगला।
सहस्रधारः पवते मदाय। ऋ०वे० ९.९७.५²। तुल०- पूर्व का।
सहस्रधारं विततम् अन्तरिक्षे। तै०आ० ६.३.२²।
सहस्रधारं विदथं स्वर्विदम्। अ०वे० १७.१.१५²।
सहस्रधारं वृषभम् दिवो दुहुः (सा०वे० दिवोदुहम्)। ऋ०वे० ९.१०८.११²; सा०वे० १.५८१²।
सहस्रधारं वृषभं पतियोवृधम् (सा०वे० पयोदुहम्)। ऋ०वे० ९.१०८.८¹; सा०वे० २.७४५¹।
सहस्रधारम् शतधारम् उत्सम अक्षितम, अ०व० १८.४.३६¹ प्रतीकः सहस्रधारम् शतधारम् कौ०सू० ८६.५. देखें- इमम् समुद्रं, तथा च्६. सहस्रधार
उत्सो।
सहस्रधारम् दुहते दश क्षिपः। ऋ०वे० ९.८०.४²।
सहस्रधारम् अक्षितम्। ऋ०वे० ९.२६.२²; अ०वे० ३.२४.४²,४⁴; तै०आ० (आ०) १०.६७.२⁴। तुल०- सहस्रधारो अक्षितः।
सहस्रधारम् अमुष्मिंल् लोके स्वाहा। आप०मं०पा० २.२०.३५⁴।
सहस्रधारः शतवाज इन्दुः। ऋ०वे० ९.९६.९³; ११०.१०³।
सहस्रधारस्य पयसः। आ०श्रौ०सू० ३.२५.१०⁴
सहस्रधारः सुरभिर् अदब्धः। ऋ०वे० ९.९७.१९³।
सहस्रधारा पयस्य मही गौः। ऋ०वे० ४.४१.५⁴; १०.१०१.९⁴; १३३.७⁴। तुल०- अगला।
सहस्रधारां पयसा महिम् गाम। वा०सं० १७.७४⁴; तै०सं० ४.६.५.४⁴; मै०सं० २.१०.६⁴: १३९.१; का०सं० १८.४⁴; शत०ब्रा० ९.२.३.३८⁴। (देखें-
अगला एक छो़डकर तथा तुल०- पूर्व का)
सहस्रधाराम् बृहतीं दुदुक्षन् ऋ०वे० १०.७४.४. वै०सं०मा० ३३.२८⁴
सहस्रधारे व ता असश्चतः। ऋ०वे० ९.७४.६¹।