जैसे- समुद्रज्येष्ठ-मन्त्रः. न्न्प्अ्वृ०ह० सं० ८.१३)
समुद्रं छन्दः। तै०सं० ४.३.१२.२; मै०सं० २.८.७, १११.१३; का०सं० १७.६ (देखें-समुद्रश् इत्यादि)
समुद्रं न संवरणान्य् अग्मन्। ऋ०वे० ९.१०७.९³; सा०वे० २.३४८³
समुद्रं न सञ्चरणे सनिष्यवः। ऋ०वे० १.५६.२², ४.५५.६³
समुद्रं न सिन्धव उक्थशुष्माः। ऋ०वे० ६.३६.३³; मै०सं० ४.१४.१८³, २४८.१४; का०सं० ३८.७³; तै०ब्रा० २.४.५.२³
समुद्रं न सुभ्वः स्वा अभिष्टयः। ऋ०वे० १.५२.४² (तुल०- अगला)
समुद्रं न सुहवं। (अ०वे० सुभुवस्) तस्थिवांसम्। अ.वे. ४.८.७³; तै०ब्रा० २.७.१६.४³; आप०श्रौ०सू० १८.१५.३³ (देखें-महिषं नः। तुल०- पूर्व
का)
समुद्रं न स्रवत आ विशन्ति। ऋ०वे० ३.४६.४⁴
समुद्रं न स्रवतः सप्त यह्वीः। ऋ०वे० १.७१.७²
समुद्रं न स्रवतो रोधचक्राः। ऋ०वे० १.१९०.७²
समुद्रम् अनु सं चरत्। अ.वे. १३.२.४०⁴
समुद्रम् अभितः पिन्वमानम्। वा०सं० ११.२९², १३.२²; तै०सं० ४.२.८.१²; मै०सं० २.७.३², ७६.१६; का०सं० १६.३², १५²; श०ब्रा० ६.४.१.८,
७.४.१.९
समुद्रम् अवतिष्ठति। अ०वे० ६.४३.२²
समुद्रम् आसाम् अव तस्थे अग्रिमा। ऋ०वे० ५.४४.९¹
समुद्रम् इव (पढें- अव?) चाकशत्। आप०मं०पा० २.१६.२⁵; हि०गृ०सू० २.७.२³ (तुल०- नीचे विश्वा भूताव०)
समुद्रम् इव सिन्धवः। ऋ०वे० ८.६.३५², ९२.२२², ९.१०८.१६²; सा०वे० १.१९७², २.१०१०²; तै०सं० ७.१.६.६⁴; मा०श्रौ०सू० ९.४.१³
समुद्रम् उदरेण। वा०सं० २५.८; तै०सं० ५.७.१६.१; मै०सं० ३.१५.७, १७९.१४; का०सं०अश्व० १३.६
समुद्रं मा धाक्। मै०सं० १.१.८, ४.८
समुद्रव्यचसं गिरः। ऋ०वे० १.११.१²; सा०वे० १.३४३², २.१७७²; वा०सं० १२.५६², १७.६१²; तै०सं० ४.६.३.४²; मै०सं० २.१०.५², १३७.९;
का०सं० १८.३², ३६.१५², ३७.९²; श०ब्रा० ८.७.३.७; तै०ब्रा० २.७.१५.५², १६.३²
समुद्रश् च मध्यं च। वा०सं० १७.२; तै०सं० ४.४.११.३; मै०सं० २.८.१४, ११८.१६; का०सं० १७.१०
समुद्रश् छन्दः। वा०सं० १५.४; श०ब्रा० ८.५.२.४ (देखें-समुद्रं इत्यादि)
समुद्र स्थः कलशः सोमधानः। ऋ०वे० ६.६९.६⁴
समुद्रस्य गृहा इमे। ऋ०वे० १०.१४२.८⁴
समुद्रस्य चिद् धनयन्त पारे। ऋ०वे० १.१६७.२⁴
समुद्रस्य त्वाक्षित्या उन् नयामि। वा०सं० ६.२८; श०ब्रा० ३.९.३.२७. प्रतीकः समुद्रस्य त्वा। का०श्रौ०सू० ९.३.९ (देखें-समुद्रस्य वोऽक्षि०) समुद्रस्य त्वावकया। (तै०सं० आप०श्रौ०सू० त्वावाकया)। वा०सं० १७.४¹; तै०सं० ४.६.१.१¹; मै०सं० २.१०.१¹, १३१.५; का०सं० १७.१७¹;
श०ब्रा० ९.१.२.२५¹; आप०श्रौ०सू० १७.१२.७; मा०श्रौ०सू० ४.४.२०, ६.२.४. प्रतीकः समुद्रस्य त्वा। का०श्रौ०सू० १८.२.१०
समुद्रस्य त्वोत रेत आहुः। अ०वे० ९.१.२²
समुद्रस्य धन्वन्न् आर्द्रस्य पारे। ऋ०वे० १.११६.४³; तै०आ० १.१०.३³
समुद्रस्य निवेशनम्। ऋ०वे० १०.१४२.७²; अ०वे० ६.१०६.२²; वा०सं० १७.७²; तै०सं० ४.६.१.३²; मै०सं० २.१०.१², १३१.१२; श०ब्रा० ९.१.२.२८²; आ०श्रौ०सू० २.१२.२² (देखें-अगला एक छो़डकर)
समुद्रस्य (मै०सं० समुद्रस्य वो) वयुनस्य पत्मन्। तै०सं० ५.५.४.३¹; मै०सं० २.१०.६¹, १३९.१०; का०सं० ३९.३¹
समुद्रस्य विमोचनम्। का०सं० १७.१७² (देखें-पूर्व का. किन्तु एक)
समुद्रस्य वोऽक्षित्या उन् नये। तै०सं० १.३.१३.२, ६.४.३.४; मै०सं० १.३.१, २९.९, ४.५.२, ६५.५; का०सं० ३.९; आप०श्रौ०सू० १२.५.१०; मा०श्रौ०सू० २.३.२.१८ (देखें-समुद्रस्य त्वाक्षित्या)
समुद्रस्य वो वयुनस्य इत्यादि। (देखें- पूर्व के दो छो़डकर)
समुद्रस्याधि विष्टपि। (ऋ०वे० ८.३४.१३², विष्टपः)। ऋ०वे० ८.३४.१३², ९७.५², ९.१२.६²; सा०वे० २.५५१² (तुल०- अगला)
समुद्रस्याधि विष्टपि (सा०वे० विष्टपे) मनीषिणः। ऋ०वे० ९.१०७.१४³; सा०वे० १.५१८³, २.२०६³ (तुल०- पूर्व का)
समुद्रस्यानु विक्षरम्। अ.वे. ६.१०५.३⁴
समुद्रस्येव महिमा गभीरः। ऋ०वे० ७.३३.८²; नि० ११.२०²
समुद्रस्येव स्रोत्याः। अ०वे० १.३२.३⁴
समुद्रस्योदधेर् इव। अ०वे० १.३.८²
समुद्रः सिन्धत् रजो अन्तरिक्षम्। ऋ०वे० १०.६६.११¹
समुद्रः सोम पिन्वसे। ऋ०वे० ९.६४.८³; सा०वे० २.३०९³
समुद्रः स्रोत्यानाम्। तै०सं० ३.४.५.१; पा०गृ०सू० १.५.१०
समुद्राः। (जाँचें- तृप्यन्तु)। आ०गृ०सू० ३.४.१; शा०गृ०सू० ४.९.३
समुद्राज्जातो मणिः। अ०वे० ४.१०.५¹
समुद्राद् अधि जज्ञिषे। अ०वे० ४.१०.२²
समुद्राद् अधि भेषजम्। अ.वे. २.३.४²
समुद्राद् अर्णवाद् अधि। ऋ०वे० १०.१९०.२¹; तै०आ० १०.१.१४¹; महाना०उप०५.६¹
समुद्राद् उदजनि वः (आप०श्रौ०सू० उदचन्न् इव) स्रुचा। मै०सं० ४.२.५, २७.५; आप०श्रौ०सू० ४.१०.४
समुद्राद् ऊर्मिम् उद् इयरित् वेनः। ऋ०वे० १०.१२३.२¹; आ०ब्रा०१.२२.८; आ०श्रौ०सू० ४.७.४
समुद्राद् ऊर्मिर् मधुमां उद् आरत्। ऋ०वे० ४.५८.१¹; वा०सं० १७.८९¹; मै०सं० १.६.२¹, ८७.१३; का०सं० ४०.७¹; आ०ब्रा०५.१६.६; का०ब्रा० २५.१;
तै०आ० १०.१०.२¹; महाना०उप०९.१२¹; आप०श्रौ०सू० ५.१७.४¹; आप०मं०पा० २.३.२¹ (आप०गृ०सू० ४.१०.१२); नि० ७.१७. प्रतीक समुद्राद् ऊर्मिः। आ०श्रौ०सू० ८.६.६, ९.२; शा०श्रौ०सू० ११.१३.११; आप०श्रौ०सू० १७.१७.१२; मा०श्रौ०सू० १.५.४.१९; शा०गृ०सू० ४.१८.४; मा०श्रौ०सू० १.११.२२; वृ०ह०सं०.८.५५; समुद्रात् ऋ०विद.२.१५.४ (तुल०- बृ. दा. ५.१०)
समुद्रा (मै०सं० ०द्रान्) नद्यो वेशन्ताः। (मै०सं० ०तान्)। अ०वे० ११.६.१०³; मै०सं० २.७.१३³, ९४.१६
समुद्राय त्वा। का०सं० ४०.४; आप०श्रौ०सू० १७.२.६
समुद्राय त्वा वाताय स्वाहा। वा०सं० ३८.७; मै०सं० ४.९.८, १२८.७; श०ब्रा० १४.२.२.२; तै०आ० ४.९.१; आप०श्रौ०सू० १५.१०.८. प्रतीकः समुद्राय त्वा। का०श्रौ०सू० २६.६.१; मा०श्रौ०सू० ११.१.१
समुद्राय वयुनाय। तै०सं० ४.६.२.६¹; आप०श्रौ०सू० १७.१४.४
समुद्राय वैणवे नमः। शा० गृ० ४.१४.२ (देखें-अगला)
समुद्राय वैणवे सिन्धूनां पतये नमः। मा०गृ०सू० १.१३.१५ (देखें-पूर्व का)
समुद्राय शिशुमारः। वा०सं० २४.३०; मै०सं० ३.१४.११, १७४.९ (देखें-सिन्धोः शिंशुओ)
समुद्राय शिशुमारान् आ लभते। वा०सं० २४.२१; मै०सं० ३.१४.२, १७३.१
समुद्राय स्वाहा। वा०सं० २२.२५; तै०सं० ७.२.२०.१; मै०सं० ३.१२.१२, १६४.२; का०सं०अश्व० २.१०; श०ब्रा० १२.६.१.३५; तै०ब्रा० ३.१.५.४,
८.१६.३
समुद्रायापः। तै०आ० ३.१०.३ (तुल०- समुद्रेणापः)
समुद्रायेव सिन्धवः। ऋ०वे० ८.६.४³, ४४.२५²; अ०वे० २०.१०७.१³; सा०वे० १.१३७³, २.१००१³
समुद्रार्था याः शुचयः पावकाः। ऋ०वे० ७.४९.२³
समुद्रासो न सवनानि विव्यचुः। ऋ०वे० ९.८०.१⁴
समुद्रियं सदनम् (मा०श्रौ०सू० सलिलम्) आ विशस्व। वा०सं० १७.८७⁴; तै०सं० ५.५.१०.६⁴; का०सं० ४०.६⁴; आप०श्रौ०सू० १६.१२.११⁴ (द्वितीयांश); मा०श्रौ०सू० ६.२.६⁴
समुद्रिया अप्ससो मनीषिणम्। ऋ०वे० ९.७८.३¹
समुद्रियाभ्यः स्वाहा। तै०सं० ७.४.१३.१; का०सं०अश्व० ४.२
समुद्रे अधि मन्दसे। ऋ०वे० ८.१२.१७²; अ०वे० २०.१११.२²
समुद्रे अन्तः कवयः सुदीतयः। ऋ०वे० १.१५९.४⁴
समुद्रे अन्तः कवयो वि चक्षते। ऋ०वे० १०.१७७.१³; तै०आ० ३.११.११³; जै० उ० ब्रा० ३.३५.१³
समुद्रे अन्तर् आयवो विचक्षणम्। ऐ०ब्रा० १.२०.४³ (संदर्भ पृ० ४२१); आ०श्रौ०सू० ४.६.३³; शा०श्रौ०सू० ५.९.१६³
समुद्रे अन्तर् निहितासि नाभिः। अ०वे० १.१३.३⁴
समुद्रे अन्तर् महिमा ते पृथिव्याम्। अ.वे. ६.८०.३²
समुद्रे अन्तः शयते। ऋ०वे० ८.१००.९¹ (तुल०- बृ० दा०ध०पु० ६.१२०)
समुद्रे अश्विनेयते। ऋ०वे० १.३०.१८³
समुद्रे जहितो नरा। ऋ०वे० ८.५.२२²
समुद्रेण पृथिवी दृढा। मा०श्रौ०सू० १.७.२.२३⁴ (तुल०- ऋते भूमिर्)
समुद्रेण सिन्धवो यादमानाः। ऋ०वे० ३.३६.७¹ (तुल०- समुद्रे न सिन्धवो)
समुद्रेणापः। का०सं० ३५.१५ (तुल०- समुद्रायापः)
समुद्रेतम् (पाठभेद- ’समुद्रेऽन्तं‘) विश्वशंभुवम्। महाना०उप० ११.७² (देखें-समुद्रेऽन्तं)
समुद्रे ते हृदयम् अन्तर् आयुः। तै०सं० ४.७.१३.२³; मै०सं० २.१२.३¹, १४६.१८; का०सं० १८.१५¹, २९.३, ३८.५¹ (देखें-अगला एक छो़डकर)
समुद्रे ते हृदयम् अप्स्व् अन्तः। वा०सं० ८.२५¹, २०.१९¹; तै०सं० १.४.४५.२¹, ६.६.३.४; मै०सं० १.३.३९¹, ४५.९, ४.८.५, ११२.१८; का०सं०
४.१३¹; श०ब्रा० ४.४.५.२०, १२.९.२.५; आप०श्रौ०सू० ८.८.१२, १३.२०.१०; मा०श्रौ०सू० २.५.४.२९. प्रतीकः समुद्रे ते। का०श्रौ०सू० १०.९.१
समुद्रे ते हृदयम् अप्स्वायुः। वा०सं० १८.५५² (देखें-पूर्व का एक छो़डकर)
समुद्रे त्वा नृम्णा अप्स्व् अन्तः। ऋ०वे० १०.४५.३¹; वा०सं० १२.२०¹; तै०सं० ४.२.२.१¹; मै०सं० २.७.९¹, ८६.९; का०सं० १६.९¹; श०ब्रा० ६.७.४.४; आ०मं०बा० २.११.२३¹ (आप०गृ०सू० ६.१५.१)
समुद्रे त्वा सदने सादयामि। वा०सं० १३.५३; मै०सं० २.७.१८, १०३.७; का०सं० १६.१८; श०ब्रा० ७.५.२.५२ (देखें-समुद्रे सदने)
समुद्रे न श्रवस्यवः। ऋ०वे० १.४८.३⁴
समुद्रे न सिन्धवो यादमानाः। ऋ०वे० ६.१९.५⁴ (तुल०- समुद्रेण सिन्धवो)
समुद्रेऽन्तं विश्वशंभुवम्। तै०आ० १०.११.२² (देखें-समुद्रेतं)
समुद्रे यस्य रसाम् इद् आहुः। अ०वे० ४.२.५² (नीचे देखें- यस्य समुद्रं)
समुद्रे वाचम् इन्वसि। ऋ०वे० ९.१०७.२१²; सा०वे० १.५१७², २.४२९²
समुद्रे वो निनयानि। आ०श्रौ०सू० १.११.८³
समुद्रे सदने सीद। तै०सं० ४.३.१.१ (देखें-समुद्रे त्वा सदने)
समुद्रे सीद। का०सं० ३९.६; आप०श्रौ०सू० १६.३१.१
समुद्रो अप्सु मामृजे। ऋ०वे० ९.२.५¹; सा०वे० २.३९१¹
समुद्रो नदीभिर् उदक्रामत्। अ.वे. १९.१९.७¹
समुद्रो न व्यचो दधे। ऋ०वे० १.३०.३³
समुद्रोऽभ्यवह्रियमाणः। वा०सं० ८.५९ (देखें-समुद्रोऽवगतः)
समुद्रो मा विश्वव्यचा ब्रह्मानुजानातु। सा०मं०ब्रा० २.४.६
समुद्रो मूलं वीरुधां बभूव। अ०वे० ३.२३.६², ८.७.२⁴
समुद्रो यस्य नाड्यः। अ०वे० १०.७.१५³
समुद्रोऽवगतः। तै०सं० ४.४.९.१ (देखें-समुद्रोऽभ्यव०)
समुद्रो वाचमीङ्खयः। ऋ०वे० ९.१०१.६²; अ०वे० २०.१३७.६²; सा०वे० २.२२४²
समुद्रो वात इदम् ओजः पिपर्त। तै०सं० ४.४.१२.१⁴; मै०सं० ३.१६.४⁴, १८८.१; का०सं० २२.१४⁴; आ०श्रौ०सू० ४.१२.२⁴
समुद्रोऽसि। पा०गृ०सू० ३.५.२
समुद्रोऽसि तेजसि श्रितः, अपां प्रतिष्ठा, त्वयीदम् अन्तः, विश्वं यक्षं विश्वं भूतं विश्वं सुभूतम्, विश्वस्य भर्ता विश्वस्य जनयिता। तै० ब्रा० ३.११.१.४ समुद्रोऽसि नभस्वान् आर्द्रदानुः। वा०सं० १८.४५; तै०सं० ४.७.१२.३; मै०सं० २.१२.३, १४५.१४, ३.४.३, ४८.११; का०सं० १८.१४; श०ब्रा०
९.४.२.५; मा०श्रौ०सू० ६.२.५. प्रतीकः समुद्रोऽसि नभस्वान्। तै०सं० ५.४.९.४; का०सं० २१.१२; आप०श्रौ०सू० १७.२०.११; समुद्रोऽसि। का०श्रौ०सू० १८.६.१
समुद्रोऽसि विश्वभराः। आप०श्रौ०सू० ११.१५.१
समुद्रोऽसि विश्वव्यचाः। वा०सं० ५.३३; मै०सं० १.२.१२, २१.१५; का०सं० २.१३; पं०वि०ब्रा० १.४.१०; शा०श्रौ०सू० ६.१२.२४; आप०श्रौ०सू०
२२.१७.१०. प्रतीकः समुद्रः। ला०श्रौ०सू० २.२.२१ (देखें-शबलि समुद्रो)
समुपहूता भक्षयिष्यामः। ला०श्रौ०सू० २.११.१०
समुपहूताः स्मः। श०ब्रा० ४.३.१.१; शा०श्रौ०सू० ८.९.३; का०श्रौ०सू० ९.१२.९
सम् उ पूष्णा गमेमहि। ऋ०वे० ६.५४.२¹
सम् उ प्र यन्ति धीतयः। ऋ०वे० १०.२५.४¹
सम् उ प्रिया अनूषत। ऋ०वे० ९.१०१.८¹; सा०वे० २.१६९¹
सम् उ प्रिया आ ववृत्रन् मदाय। ऋ०वे० ३.३२.१५³; अ०वे० २०.८.३³
सम् उ प्रियो मृज्यते सानो अव्ये। ऋ०वे० ९.९७.३¹; सा०वे० २.७५१¹
सम् उ रेभासो अस्वरन्। सा०वे० २.२८२¹ (देखें-सम् ईं रेभासो)
सम् उ वां यज्ञं महयं नमोभिः। ऋ०वे० ७.६१.६¹ (तुल०- अगला एक छो़डकर)
सम् उ विश्वम् इदं जगत्। वा०सं० २०.२३³; तै०ब्रा० २.६.६.५³
सम् उ वो यज्ञं महयन् नमोभिः। ऋ०वे० ७.४२.३¹ (तुल०- पूर्व का एक छो़डकर)
सम् उ श्रिया नासत्या सचेथे। ऋ०वे० १.११६.१७⁴
सम् उषद्भिर् अजायथाः। ऋ०वे० १.६.३³; अ०वे० २०.२६.६³, ४७.१२³, ६९.११³; सा०वे० २.८२०³; वा०सं० २९.३७³; तै०सं० ७.४.२०.१³;
मै०सं० ३.१६.३³, १८५.९; का०सं०अश्व० ४.९³
सम् उषाः सम् उ सूर्यः। वा०सं० २०.२३²; मै०सं० ३.११.१०², १५७.१३; का०सं० ३८.५²; तै०ब्रा० २.६.६.५²
सम् उ सर्वेण चक्षुषा। अ०वे० १०.१०.१५²
सम् उ सर्वेण पद्वता। अ०वे० १०.१०.१३²
सम् उ सर्वैः पतत्रिभिः। अ०वे० १०.१०.१४²
सम् उस्रियाभिः प्रतिरन् न आयुः। ऋ०वे० ९.९६.१४⁴
सम् उस्रियाभिर् वावशन्त नरः। ऋ०वे० १.६२.३⁴
समुह्योऽसि विश्वभराः। शा०श्रौ०सू० ६.१२.१० (देखें-समूह्यो इत्यादि)
समूढं रक्षः। तै०सं० १.८.७.२; तै०ब्रा० १.७.१.५; आप०श्रौ०सू० १८.९.१२
समूढम् (वा०सं०काण्व० समूल्हम्) अस्य पांसुरे। (सा०वे० पांसुले)। ऋ०वे० १.२२.१७³; अ०वे० ७.२६.४³; सा०वे० १.२२२³, २.१०१९³; वा०सं० ५.१५³; वा०सं०काण्व० ५.५.२³; तै०सं० १.२.१३.१³; मै०सं० १.२.९³, १८.१८, ४.१.१२³, १६.५; का०सं० २.१०³; श०ब्रा० ३.५.३.१३³; नि० १२.१९³
सम् ऊधो रोमशं हतः। ऋ०वे० ८.३१.९³ (देखें-शम् ऊधो)
सम् ऊ नु पत्नीर् वृषभिर् जगम्युः। ऋ०वे० १.१७९.२⁴
सम् ऊर्जं सं रयिं दधुः। वा०सं० २०.५८⁴; मै०सं० ३.११.३⁴, १४३.१६; का०सं० ३८.८⁴; तै०ब्रा० २.६.१२.२⁴
समूलो यश् च वृश्चते। अ०वे० ६.१३६.३²
समूल्हम् अस्य इत्यादि। (देखें- समूढम् अस्य इत्यादि)
समूह्योऽसि विश्वभराः। आप०श्रौ०सू० ११.१४.१० (देखें-अगला तथा समुह्यो)
समूह्योऽसि विश्ववेदा ऊनातिरिक्तस्य प्रतिष्ठा। वा०सं०काण्व० ५.८.५; का०श्रौ०सू० ८.६.२४ (नीचे देखें- पूर्व का)
समृछत स्वपथोऽनवयन्तः सुसीमकामाव् उभे विराजाव् उभे सुप्रजसौ। कौ० सू० ७७.६
स मृज्यते सुकर्मभिः। ऋ०वे० ९.९९.७¹
स मृज्यमानः कविभिर् मदिन्तम। ऋ०वे० ९.७४.९³
स मृज्यमानो दशभिः सुकर्मभिः। ऋ०वे० ९.७०.४¹
स मृत्योः पद्वीशात् पाशान् मा मोचि। अ०वे० १६.८.२७
समृद्धिकरणं तव। (हि०गृ०सू० ०करणान् मम)। पा०गृ०सू० १.६.२²; हि०गृ०सू० १.२०.३²
समृद्धिं तत्र जानीयात्। छा० उप० ५.२.९³
समृद्धिर् ओज आकूतिः। अ०वे० ११.७.१८¹
समृद्ध्यै त्वा स्वाहा। मा०गृ०सू० १.१०.११
समृद्ध्यै त्वोपनह्यामि। मै०सं० २.४.८, ४५.१४
समृद्ध्यै स्वाहा। आप०श्रौ०सू० ३.११.२; मा०गृ०सू० २.१३.६
समृधे त्वा। (कौ० सू० त्वा स्वाहा) तै०सं० ३.४.२.१; का०सं० १३.११, १२; तै०ब्रा० २.५.३.२; कौ० सू० ५.७ (द्वितीयांश)
समृधो विश्पते कृणु। ऋ०वे० ६.२.१०³
समृध्यतां मे यद् इदं करोमि। सा०मं०ब्रा० २.३.१९⁴
सम् ऋभुभिः पिबस्व रत्नधेभिः। ऋ०वे० ४.३५.७³
स मे करोत्व् अविपरीतम् अस्मान्। कौ० सू० १.२४.२³, ३³
स मे कामान् कामकामाय मह्यम्। तै०आ० १.३१.६³
स मे कामान् कामपतिः प्र यछतु। शा०श्रौ०सू० ४.१८.२²
स मे गच्छतु द्विषतो निवेशम्। कौ० सू० १३५.९³ (द्वितीयांश), ९⁴, ९⁶ (क्विंक), ९⁸
स मे जरां रोगम् अपनुद्य (सा०मं०ब्रा० अपमृज्य) शरीरात्। आ०श्रौ०सू० २.९.१०³; शा०गृ०सू० ३.८.४³; कौ०सू० ७४.२०³; सा०मं०ब्रा० २.१.१४³
सम् एत विश्वा वचसा (सा०वे० ओजसा) पतिं दिवः। अ०वे० ७.२१.१¹; सा०वे० १.३७२¹. प्रतीकः सम् एत। कौ० सू० ८६.१६
स मे ददातु प्रजां पशून् पुष्टिं यशः। तै०आ० ३.७.१ (द्वितीयांश), २ (तृतीयांश), ३ (द्वितीयांश), ४ (तृतीयांश)
समेद्धा ते अग्ने दीद्यासम्। वा०सं०काण्व० ३.२.८; तै०सं० १.६.६.२, ७.६.४; का०श्रौ०सू० ४.१४.३०; आप०श्रौ०सू० ४.१५.५
समेद्धारं शतं हिमाः। ऋ०वे० ६.४८.८⁴; तै०आ० ४.७.५⁴
समेद्धारम् अंहस उरुष्यात्। ऋ०वे० ७.१.१५² (तुल०- अगला)
समेद्धारम् अंहसः पाहि। शा०श्रौ०सू० ८.२४.१ (तुल०- पूर्व का)
स मे द्युम्नं बृहद् यशः। कौ० सू० ४२.१७³
सम् एनं वर्चसा सृज। अ०वे० ६.५.१³; वा०सं० १७.५१³; तै०सं० ४.६.३.१³; मै०सं० २.१०.४³, १३५.४; का०सं० १८.३³
सम् एनं अह्रुता इमाः। ऋ०वे० ९.३४.६¹
स मेन्द्रो मेधया स्पृणोतु। तै०आ० ७.४.१³; तै० उप०१.४.१³
स मे पुत्रो भवेद् इति। वा०ध०शा० १७.१७⁴
स मे प्राणः सर्वम् आयुर् दुहां महत्। ऐ०आ० ५.३.२.१३ (छन्द रूप में)
स मे भूतं भव्यं वशे कृणोतु। अ०वे० ९.१०.२४
स मे भूतिं च पुष्टिं च। कौ० सू० ११३.२³
स मे मा क्षेष्ट स्वधया पिन्वमानः। अ०वे० ४.३४.८³
स मे मुखं प्र मार्क्ष्यते। (आप०मं०पा० वेक्ष्यति)। पा०गृ०सू० २.६.१७³; आ०मं०बा० २.७.१९⁴
स मे रक्षतु सर्वतः। वि० स्मृ० ८६.१५⁴ (तुल०- नीचे स त्वा इत्यादि)
स मे राष्ट्रं च क्षत्रं च। अ०वे० १०.३.१२³
स मेऽर्थान् मा विवधीत्। तै०आ० १.३१.६⁴
स मे वपुश् छदयद् अश्विनोर् यः। ऋ०वे० ६.४९.५¹
स मे शत्रून् वि बाधताम्। अ.वे. १०.३.११³
स मे श्रद्धां च मेधां च। अ०वे० १९.६४.१³; शा०गृ०सू० २.१०.३³
सम् ऐति सं च वर्तते। अ०वे० ६.१०२.१²
सम् ऐतु विश्वतो भगः। अ०वे० ७.५०.२³
सम् ऐतु सं च वर्तताम्। अ.वे. ६.१०२.१⁴
सम् आ इरयं रोदसी धारयं च। ऋ०वे० ४.४२.३⁴
समोकसाव् (का०सं० ०सा) अरेपसौ। तै०सं० १.३.७.२², ४.२.५.१²; का०सं० ३.४², १६.११²; कौ० सू० १०८.२² (नीचे देखें- सचेतसाव्)
समोकसौ सचेतसा अरेपसौ। मै०सं० १.२.७, १६.८, १.८.८, १२८.५, ३.२.३, १९.१५, ३.९.५, १२२.१ (नीचे देखें- सचेतसाव्)
सम् ओजो वीर्यं बलम्। अ.वे. ३.१९.२²
स मोदते नसते साधते गिरा। ऋ०वे० ९.७१.३³
समो दिवा ददृशे रोचमानः। ऋ०वे० ७.६२.१³
समो देवैर् उत श्रिया। ऋ०वे० ६.४८.१९²
सम् ओषधयो रसेन। वा०सं० १.२१²; तै०सं० १.१.८.१²; मै०सं० १.१.९², ५.३, ४.१.९, ११.२; का०सं० १.८², ३१.७; श०ब्रा० १.२.२.१²; तै०ब्रा०
३.२.८.१; शा०श्रौ०सू० ८.९.२² (देखें-अगला तथा तुलना सम् आप ओषधीनां)
सम् ओषधीभिर् ओषधीः। वा०सं० ६.२८²; श०ब्रा० ३.९.३.२९ (देखें-पूर्व का)
समोषामुम्। आ०श्रौ०सू० ३.११.१९; आप०श्रौ०सू० ९.६.१०; मा०श्रौ०सू० ३.२.६
समोहे वा य आशत। ऋ०वे० १.८.६¹; अ०वे० २०.७१.२¹
समाउ चिद् धस्तौ न समं विविष्टः। ऋ०वे० १०.११७.९¹
संपत्तिर् भूतिर् भूमिर् वृष्टिर् ज्यैष्ठ्यं श्रैष्ठ्यं श्रीः प्रजाम् इहावतु स्वाहा। पा०गृ०सू० २.१७.९
सं पत्नी पत्या सुकृतेषु (तै०ब्रा० आप०श्रौ०सू० सुकृतेन) गच्छताम्। मै०सं० १.४.३¹, ५१.४, १.४.८, ५६.१०; का०सं० ५.४¹, ३२.४; तै०ब्रा०
३.७.५.११¹; आप०श्रौ०सू० ३.९.१०¹; मा०श्रौ०सू० १.३.५.५
सं पत्नी पत्याहं गच्छे। तै०सं० १.१.१०.२³; मा०श्रौ०सू० १.३.५.१८³
संपत्नी प्रति भूषेह देवान्। अ०वे० १४.२.२५⁴
सं पत्नीभिर् न वृषणो नसीमहि। ऋ०वे० २.१६.८⁴
संपत्सु सीद। का०सं० ३९.६; आप०श्रौ०सू० १६.३१.१
संपद् असि। वा०सं० १५.८; का०सं० ३९.६; आप०श्रौ०सू० १६.३१.१
संपदे त्वा। वा०सं० १५.८; का०सं० ३९.६; आप०श्रौ०सू० १६.३१.१; कौ० सू० १६.२४
संपदे स्वाहा। श०ब्रा० १४.९.३.४; बृ०उ० ६.३.४
संपद्भ्यस् त्वा। का०सं० ३९.६; आप०श्रौ०सू० १६.३१.१
संपन्नम्। मा०श्रौ०सू० ११.९.३ (द्वितीयांश); आ०गृ०सू० ४.७.२७; शा०गृ०सू० ४.४.१४; वा०ध०शा० ३.७१; वि० स्मृ० ७३.२५; मा०ध०सू०
३.२५४; आङ्ग०ध० ५.७१; कर्म०पु०१.३.१०
सं परमान् सम् अवमान्। अ०वे० ६.१०३.२¹
संपश्यन् पङ्क्तीर्। (अ०वे० पङ्तिम्) उपतिष्ठमानः। ऋ०वे० १०.११७.८⁴; अ०वे० १३.३.२५⁴
संपश्यन् याति भुवनानि विश्वा। अ०वे० १०.८.१८⁴, १३.२.३८⁴, ३.१४⁴
संपश्यन् विश्वा भुवनानि गोपाः। ऋ०वे० १०.१३९.१⁴; वा०सं० १७.५८⁴; तै०सं० ४.६.३.३⁴; मै०सं० २.१०.५⁴, १३७.४; का०सं० १८.३⁴; श०ब्रा०
९.२.३.१२
संपश्यमाना अमदन्न् अभि स्वं। ऋ०वे० ३.३१.१०¹
सं पश्यामि प्रजा अहम्। तै०सं० १.५.६.१¹, ८.१; मै०सं० १.५.३¹, ७०.१, १.५.१०¹, ७९.१; का०सं० ७.१¹, ८; आप०श्रौ०सू० ६.१७.१
संपातभागान् हविषो जुषन्तम्। कौ० सू० ३.३⁴
संपातिकेभ्यः। (जाँचें- नमः)। मा०गृ०सू० २.१२.१७
संपादयन्तौ सह लोकम् एकम्। अ.वे. १२.३.३९⁴
सं पितराव् ऋत्विजे सृजेथाम्। अ.वे. १४.२.३७¹. प्रतीकः सं पितरौ। कौ० सू० ७९.८
सं पिनष्म्य् अहं क्रिमीन्। अ०वे० २.३२.३⁴, ५.२३.१०⁴
सं पिबमो अमुं वयम्। अ.वे. ६.१३५.२⁴
संपिष्टाद् अह बिभ्युषी। ऋ०वे० ४.३०.१०²; नि० ११.४७²
सं पुंसाम् इन्द्र वृष्ण्यम्। अ.वे. ४.४.४³
संपुष्ट्यै विपुष्ट्यै सत्यपुष्ट्यै पुष्ट्यै। वै० सू० ३०.१९; ला०श्रौ०सू० ५.४.१९; का०श्रौ०सू० १९.५.५
सं पूषन्न् अध्वनस् तिर। ऋ०वे० १.४२.१¹. प्रतीकः सं पूषन्न् अध्वनः। आ०गृ०सू० ३.७.१०; सं पूषन्. ऋ०वि० १.१८.५ (तुल०- बृ. दा. ३.१०८)
सं पूषन् विदुषा नय। ऋ०वे० ६.५४.१¹. प्रतीकः सं पूषन् विदुषा। आ०गृ०सू० ३.७.९; सं पूषन्। ऋ०वि० २.२३.२
सं पूषा (आप०श्रौ०सू० पूषा सं धाता) सं बृहस्पतिः। (का०सं० धाता)। अ०वे० ३.१४.२², ७.३३.१²; मै०सं० ४.२.१०, ३३.८ (इन् रग्मेन्त्स्);
का०सं० ३५.३²; आप०श्रौ०सू० १२.६.३² (देखें-सं पोषा)
संपृच (का०सं० ०चस्; मा०श्रौ०सू० ०चः) स्थ सं मा भद्रेण पृङ्क्त। वा०सं० १९.११; वा०सं०काण्व० १०.१६; का०सं० ३७.१८; श०ब्रा०
१२.७.३.२२; तै०ब्रा० १.३.३.६, २.६.१.५; आप०श्रौ०सू० १८.७.१; मा०श्रौ०सू० ७.१.३. प्रतीकः संर्पृच स्थ। का०श्रौ०सू० १९.२.२९
संपृचौ स्थः सं मा भद्रेण पृङ्क्तम्। वा०सं० ९.४; श०ब्रा० ५.१.२.१८. प्रतीकः संपृचौ। का०श्रौ०सू० १४.२.७
सं पृच्यध्वम् ऋतावरीः। तै०सं० १.१.३.१¹; मै०सं० ४.१.३¹, ५.८; का०सं० १.३¹, ३१.२; तै०ब्रा० ३.२.३.१०; का०श्रौ०सू० ४.२.३२¹; आप०श्रौ०सू० १.१३.१०; मा०श्रौ०सू० १.१.३.३२¹; शा०गृ०सू० १.२८.८¹
सं पृछसे समराणः शुभानैः। ऋ०वे० १.१६५.३³; वा०सं० ३३.२७³; मै०सं० ४.११.३³, १६८.११; का०सं० ९.१८³
संपृञ्चानः सदने गोभिर् अद्भिः। ऋ०वे० १.९५.८²
सं पृथिव्या अघशंसाय तर्हणम्। ऋ०वे० ७.१०४.४²; अ०वे० ८.४.४²
सं पोषा सं बृहस्पतिः। मै०सं० ४.२.१०², ३३.१ (देखें-सं पूषा)
सं प्र च्यवध्वम् उप (तै०सं० अनु) सं प्र यात। वा०सं० १५.५३¹; तै०सं० ४.७.१३.४¹, ५.७.७.२¹; मै०सं० २.१२.४¹, १४८.४; का०सं० १८.१८¹; श०ब्रा० ८.६.३.२२ (नीचे देखें- अग्ने च्यवस्व)
संप्रच्युता वरुणेन। मै०सं० २.१३.१¹, १५२.९ (देखें-यत् प्रेषिता)
सं प्रजया सम् आयुषा। ऋ०वे० १.२३.२४²; अ०वे० ७.८९.२², ९.१.१५², १०.५.४७²
सं प्रजापतिः पशुभिः सम् अहं पशुभिः। शा०श्रौ०सू० १७.१७.१
संप्रयछ प्रजापते। अ०वे० १०.५.४५⁴
सं प्र यछ वृष्ण इन्द्राय भागम्। ऋ०वे० १०.९८.११²
सं प्राणः प्राणेन गच्छताम्। वा०सं० ६.१८; श०ब्रा० ३.८.३.९ (देखें-अगला एक छो़डकर)
सं प्राणापानाभ्यां सम् उ चक्षुषा। (तै०ब्रा त्वं जो़डता है) तै०ब्रा० ३.७.१३.३¹; वै० सू० २४.१¹ (अ०वे०पा०)
सं प्राणेन प्राणः। तै०सं० १.३.१०.१ (देखें-पूर्व का एक)
सं प्राणे प्राणं दधामि ते। आप०श्रौ०सू० २.२१.१
सं प्राणो वाचा सम् अहं वाचा। ऐ०आ० ५.१.५.८ (तुल०- सं वाक् प्राणेन)
संप्रियः पशुभिर् भव। (तै०ब्रा० आप०श्रौ०सू० पशुभिर् भुवत्; का०सं० पशुभिः)। मै०सं० १.६.१, ८६.३, १.६.२ (तृतीयांश), ८८.१७, १८, ८९.१,
१.६.६, ९५.१३, १.६.७, ९७.१०; का०सं० ७.१४ (तृतीयांश); तै०ब्रा० १.७.१.१ (द्वितीयांश), २, ८.४; आप०श्रौ०सू० ५.१२.१ (तृतीयांश) (देखें-अगला एक छो़डकर)
संप्रियं समजीजनन्। ऋ०वे०खि० १०.१९१.३⁴
संप्रियं प्रजया पशुभिर् भुवत्। तै०आ० ४.१७.१ (देखें-पूर्व का एक छो़डकर)
संप्रिया पत्याविराधयन्ती। अ०वे० २.३६.४⁴
संप्रियास् तनुवो (का०सं० तन्वो) मम। तै०सं० ४.२.४.२⁴; का०सं० ७.१२⁴; तै०ब्रा० १.२.१.१७⁴
सं प्रिया हृदयानि वः। तै०सं० ४.२.४.१²; का०सं० ७.१२²; तै०ब्रा० १.२.१.१७²
संप्रियौ रोचिष्णू सुमनस्यमानौ। वा०सं० १२.५७²; तै०सं० ४.२.५.१²; मै०सं० २.७.११², ९०.५; का०सं० १६.११²; श०ब्रा० १२.४.३.४²; आ०गृ०सू०
१.७.६³; पा०गृ०सू० १.६.३; आ०मं०बा० १.३.१४²
संप्रेद्धो अग्निर् जिह्वाभिः। अ०वे० ६.७६.१³
सं प्रेरते अनु वातस्य विष्ठाः। ऋ०वे० १०.१६८.२¹
सं प्रोर्णुष्व मेदसा पीवसा (ऋ०वे० ०ष्व पीवसा मेदसा) च। ऋ०वे० १०.१६.७²; अ०वे० १८.२.५८²; तै०आ० ६.१.४²
संप्लवमानाय स्वाहा। तै०सं० ७.५.११.१; का०सं०अश्व० ५.२
संप्लुताय स्वाहा। तै०सं० ७.५.११.१; का०सं०अश्व० ५.२
संप्लोष्यते स्वाहा। तै०सं० ७.५.११.१; का०सं०अश्व० ५.२
सं बभूव त्वे सचा। का०सं० ७.१२²; आप०श्रौ०सू० ५.९.८²; मा०श्रौ०सू० १.५.३.८²
सं बभूव सनिभ्य आ। तै०सं० ७.४.१५.१² (नीचे देखें- सं युज्याव)
सं बभूव सुकृतो रराणयोः। का०सं० ७.१२²
सं बर्हिर् अक्तं (वा०सं०। श०ब्रा० अङ्क्तां) हविषा घृतेन। अ०वे० ७.९८.१¹; वा०सं० २.२२.१; श०ब्रा० १.९.२.३१¹. प्रतीक सं बर्हिर् अक्तम्। वै०
सू० ४.६; कौ० सू० ६.७; सं बर्हिः। का०श्रौ०सू० ३.८.५; कौ० सू० ८८.६ (देखें-सम् अङ्क्तां)
सं बाहुभ्यां धमति। (अ०वे० भरति; तै०सं०। तै०आ० नमति; का०सं० नमते; मै०सं० ०भ्याम् अधमत्) सं पतत्रैः। (का०सं० यजत्रैः)। ऋ०वे०
१०.८१.३³; अ०वे० १३.२.२६³; वा०सं० १७.१९³; तै०सं० ४.६.२.४³; मै०सं० २.१०.२³, १३३.९; का०सं० १८.२³; तै०आ० १०.१.३³; महाना०उप०२.२³; श्वेत०उप०३.३³
सं बिभेद पृदाक्वाः। अ०वे० १०.४.५⁴
सं ब्रह्मणा। (अ०वे० ब्रह्मणां) देवकृतं (ऋ०वे०। अ०वे० देवहितं) यद् अस्ति। ऋ०वे० ५.४२.४³; अ०वे० ७.९७.२³; वा०सं० ८.१५³; तै०सं०
१.४.४४.१³; मै०सं० १.३.३८³, ४४.७; का०सं० ४.१२³; श०ब्रा० ४.४.४.७; तै०ब्रा० २.८.२.६³
सं ब्रह्मणा पृच्यस्व। तै०सं० १.१.८.१; तै०ब्रा० ३.२.८.८; आप०श्रौ०सू० १.२५.१२ (देखें-अग्ने ब्रह्म)
सं ब्रह्म ब्राह्मण्या दधात्। शा०श्रौ०सू० १७.१५.१२
सं भक्तेन गमेमहि। ऋ०वे० ७.८१.२⁴; सा०वे० २.१०२⁴; तै०ब्रा० ३.१.३.२⁴
सं भगेन सम् अर्यम्णा। अ०वे० १४.१.३४³ (देखें-सम् अर्यमा)
संभरणस् त्रयोविंशः। वा०सं० १४.२३; तै०सं० ४.३.८.१, ५.३.३.४; मै०सं० २.८.४, १०९.५; का०सं० १७.४, २०.१३; श०ब्रा० ८.४.१.१७
संभ्रन्ति मधाव् अधि। अ०वे० ९.१.१६²
सं भरामि सुसंभृता। तै० ब्रा० ३.७.४.८⁴, ९⁴; आप०श्रौ०सू० १.६.१⁴ (द्वितीयांश)
संभले मलं सादयित्वा। अ०वे० १४.२.६७¹
सं भस्मना वायुना वेविदनः। ऋ०वे० ५.१९.५²
सं भानुना यतते सूर्यस्य। ऋ०वे० ५.३७.१¹
संभाराः संभृताः सह। आप०श्रौ०सू० ५.२७.१²
संभूतिं च विनाशं च। वा०सं० ४०.११¹; ईशा० उप०१४¹
संभूत्यामृतम् अश्नुते। वा०सं० ४०.११⁴; ईशा० उप०१४⁴
सं भूम्या अन्ता ध्वसिरा अदृक्षत। ऋ०वे० ७.८३.३¹
संभूर् देवोऽसि सम् अहं भूयासम्। जै० उ० ब्रा० ३.२०.३, ११
संभृतं पृषदाज्यम्। ऋ०वे० १०.९०.८²; अ०वे० १९.६.१४²; वा०सं० ३१.६²; तै०आ० ३.१२.४²
संभृतैः संभृताश्वः। ऋ०वे० ८.३४.१२²
संभृत्वा नाम यो देवः। अ०वे० ३.२४.२³
संभोजनी नाम पिशाचभिक्षा। आप० ध० सू० २.७.१७.८¹
सं भ्रातरो वावृधुः सौभगाय। ऋ०वे० ५.६०.५²
सं म आकूतिर् ऋध्यताम्। अ.वे. ४.३६.४⁴
सं मदेभिर् इन्द्रियेभिः पिबध्वम्। ऋ०वे० ४.३५.९⁴
सं मधुमतीर् मधुमतीभिः पृच्यन्ताम्। वा०सं० १.२१; वा०सं०काण्व० १.८.१; श०ब्रा० १.२.२.२; शा०श्रौ०सू० ८.९.२
सं मनांसि सम् उ व्रता। अ०वे० ६.७४.१² (तुल०- नीचे सं वां मनांसि)
सं मया पशवः। मै०सं० १.४.२, ४८.१८, १.४.७, ५५.७ (देखें-अगला एक छो़डकर)
सं मया प्रजा। तै०सं० १.६.६.२, ७.६.३, ९.२; मै०सं० १.४.२, ४८.१८, १.४.७, ५५.७; का०सं० ५.५, ३२.५; तै०ब्रा० १.३.७.६; शा०श्रौ०सू० ४.१२.९;
आप०श्रौ०सू० ४.१५.४, १८.५.१५
सं मया रायस् पोषः। तै०सं० १.६.६.२, ७.९.२; का०सं० ५.५, ३२.५; शा०श्रौ०सू० ४.१२.९ (देखें-पूर्व का एक छो़डकर)
सं महान् महत्या दधात्। शा०श्रौ०सू० १७.१५.१०
संमा असि। तै०आ० ४.५.६ (देखें-संमासि)
सं मा कामेन गमय। शा०श्रौ०सू० ४.१२.१०
सं मा कृणोतु केतुना। का०सं० ३५.१४¹
सं मा कृतस्य धारया। अ०वे० ७.५०.९³
सं माग्ने वर्चसा सृज। ऋ०वे० १.२३.२४¹; अ०वे० ७.८९.२¹, ९.१.१५¹, १०.५.४७¹; का०सं० ४.१३¹; आ०मं०ब्रा० २.६.७¹ (आप०गृ०सू०
४.११.२२) (नीचे देखें- तं मा सं)
सं मा तपन्त्य् अभितः। ऋ०वे० १.१०५.८¹, १०.३३.२¹; नि० ४.६¹ (तुल०- बृ० ध०पु० ७.३४ (ऋ०वे० १०.३३.२)
संमातर इव दुह्राम्। अ.वे. ८.७.२७³
संमातरा चिन् न समं दुहाते। ऋ०वे० १०.११७.९²
सं मातरिश्वा सं धाता। ऋ०वे० १०.८५.४७³; सा०मं०ब्रा० १.२.१५³; पा०गृ०सू० १.४.१४³; आ०मं०ब्रा० १.११.३³
सं मातरेव दोहते। ऋ०वे० ९.१८.५²
संमाता वत्सो (तै०ब्रा पुत्रो) अभ्येतु रोहितः। अ०वे० १३.१.१०⁴; तै०ब्रा० २.५.२.२⁴
सं मातृभिर् न शिशुर् वावशानः। ऋ०वे० ९.९३.२¹; सा०वे० २.७६९¹
सं मातृभिर् मर्जयसि स्व आ दमे। ऋ०वे० ९.१११.२²; सा०वे० २.९४२²
सं मातृभिर् वावशानो अक्रान्। ऋ०वे० २.११.८²
सं मात्राभिर् ममिरे येमुर् उर्वी। ऋ०वे० ३.३८.३³
सं माम् आयुषा वर्चसा (तै०सं० वर्चसा प्रजया) सृज। तै०सं० १.५.५.४; मै०सं० १.५.२, ६७.९, १.५.८, ७५.१६; का०सं० ६.९, ७.६ (नीचे देखें-
तं मा सं)
सं मां आयुषा सं गौपत्येन सुहिते मा धाः। तै०सं० १.५.१०.२
सं मायम् अग्निः सिञ्चतु। अ०वे० ७.३३.१³; जै०ब्रा० १.३६२³; तै०आ० २.१८.१³; पा०गृ०सू० ३.१२.१०³; बौ०ध०सू० २.१.१.३५³, ४.२.११³
सं मा रय्या सृज। आ०श्रौ०सू० २.५.९⁴; शा०श्रौ०सू० ६.२५.७⁴
संमार्गोऽसि. सं मां प्रजया पशुभिर् मृड्ठिढ। आ०श्रौ०सू० १.३.२८
संमासि। मै०सं० ४.९.४, १२४.८ (देखें-संमा असि)
सं मा सिञ्चन्तु मरुतः। अ०वे० ७.३३.१¹; जै०ब्रा० १.३६२¹; तै०आ० २.१८.१¹; पा०गृ०सू० ३.१२.१०¹; बौ०ध०सू० २.१.१.३५¹, ४.२.११¹. प्रतीकः
सं मा सिञ्चन्तु। वै० सू० २९.२१; कौ० सू० ५७.२२; गौ०ध०सू० २५.४; सं मा। मा०ध०सू० ११.१२०
सं मा सृजतु पुष्ट्या। अ०वे० १९.३१.२¹
सं मा सृजामि पयसा पृथिव्याः। (तै०सं० घृतेन)। वा०सं० १८.३५¹; तै०सं० ४.७.१२.२¹; मै०सं० २.१२.१¹, १४४.१२; का०सं० १८.१३¹
सं मा सृजाम्य् अद्भिर् (तै०सं० अप) ओषधीभिः। वा०सं० १८.३५²; तै०सं० ४.७.१२.२²; मै०सं० २.१२.१², १४४.१२; का०सं० १८.१३²
संमिश्ल (मै०सं० ०ला) आ वचोयुजा। ऋ०वे० १.७.२²; अ०वे० २०.३८.५², ४७.५², ७०.८²; सा०वे० २.१४७²; आ०सं० २.३²; मै०सं० २.१३.६²,
१५५.३; का०सं० ३९.१२²; तै०ब्रा० १.५.८.२²
संमिश्ला इन्द्रे मरुतः परिष्टुभः। ऋ०वे० १.१६६.११⁴
संमिश्लासस् तविषीभिर् विरप्शिनः। ऋ०वे० १.६४.१०²
संमिश्लो अग्निर् आ जिघर्ति देवान्। ऋ०वे० १०.६.४⁴
संमिश्लो अरुषो भव। (सा०वे० भुवः)। ऋ०वे० ९.६१.२१¹; सा०वे० २.१६७¹
संमिश्लो वीर्याय कम्। ऋ०वे० ८.६१.१८²; सा०वे० २.८०९²
संमीलते स्वाहा। तै०सं० ७.१.१९.२; का०सं०अश्व० १.१०
संमीलिताय स्वाहा। तै०सं० ७.१.१९.२; का०सं०अश्व० १.१०
संमीलिष्यते स्वाहा। तै०सं० ७.१.१९.२; का०सं०अश्व० १.१०
संमील्य यद् भुवना पर्यसर्पत। ऋ०वे० १.१६१.१२¹
संमृश इमान् आयुषे वर्चसे च। मै०सं० १.२.१०¹, २०.१०; आप०श्रौ०सू० ११.१२.३¹. प्रतीकः संमृशे। मा०श्रौ०सू० २.२.३.१०
सं मे भद्राः संनतयः संनमन्ताम्। मा०श्रौ०सू० १.४.२.१३ (देखें-अगला)
सं मे संनतयो नमन्ताम्। तै० ब्रा० ३.७.६.१८; आप०श्रौ०सू० ४.११.६ (देखें-पूर्व का)
सम्यक् पुनीत सवितुः पवित्रैः। आप०श्रौ०सू० ४.५.६²
सम्यक् संयन्ति धूमिनः। ऋ०वे० ५.९.५²
सम्यक् सम्यञ्चो महिषा अहेषत। ऋ०वे० ९.७३.२¹. प्रतीकः सम्यक् सम्यञ्चः। मा०श्रौ०सू० ४.२.३१
सम्यक् स्रवन्ति सरितो न धेनाः। ऋ०वे० ४.५८.६¹; वा०सं० १३.३८¹, १७.९४¹; का०सं० ४०.७¹; श०ब्रा० ७.५.२.११; आप०श्रौ०सू० १७.१८.१¹.
प्रतीकः सम्यक् स्रवन्ति। का०श्रौ०सू० १७.५.७ (नीचे देखें- सम् इत् स्रवन्ति)
सम्यग् असुर्यम् आशाते। ऋ०वे० ५.६६.२²
सम्यग् आयुर् यज्ञं यज्ञपतौ दधातु। (मा०श्रौ०सू० धाः) का०सं० ३०.८³, ९; मा०श्रौ०सू० १.८.३.३१³
सम्यग् एनं धेहि सुकृताम् उ लोके। अ०वे० १८.४.११⁴
सम्यान् वाजैः परीवृतः। सा०वे० २.८५४⁴
सम्यञ्चं तन्तुं प्रदिशोऽनु सर्वाः। अ०वे० १३.३.२०¹
सम्यञ्चः सव्रता भूत्वा। अ०वे० ३.३०.३³
सम्यञ्चा बर्हिर् आशाते। ऋ०वे० ८.३१.६²
सम्यञ्चोऽग्निं सपर्यत। अ०वे० ३.३०.६³
सम्यञ्चौ चरतः सह। वा०सं० २०.२५², २६²
सम्यत् ते गोः। तै०सं० १.२.७.१ (नीचे देखें- शक्म यत्)
सम्राजं चर्षणीनाम्। ऋ०वे० ३.१०.१², १०.१३४.१⁴; सा०वे० १.३७९⁴, २.४४०⁴; ऐ०ब्रा०८.७.४
सम्राजं च विराजं च। ऋ०वे०खि० १०.१२८.५¹; आप०मं०पा० २.८.८¹ (आप०गृ०सू० ५.१२.९). प्रतीकः सम्राजं च। आ०मं०ब्रा० २.२२.२०
(आप०गृ०सू० ८.२३.९) (देखें-विराजं च)
सम्राजं त्रासदस्यवम्। ऋ०वे० ८.१९.३२³
सम्राजा अस्य इत्यादि। (देखें- सम्राजाव् अस्य इत्यादि)
सम्राजा उग्रा वृषभा दिवस् पती। ऋ०वे० ५.६३.३¹; मै०सं० ४.१४.१२¹, २३४.१४
सम्राजा देवाव् असुरा। ऋ०वे० ८.२५.४²
सम्राजा या घृतयोनी। ऋ०वे० ५.६८.२¹; सा०वे० २.४९४¹
सम्राजाव् (मै०सं० ०जा) अस्य भुवनस्य राजथः। ऋ०वे० ५.६३.२¹; मै०सं० ४.१४.१२¹, २३४.१०
सम्राजा सर्पिरासुती। ऋ०वे० ८.२९.९²
सम्राजे नमः। अ०वे० १७.१.२२, २३
सम्राजो ये सुवृधो यज्ञम् आययुः। ऋ०वे० १०.६३.५¹
सम्राजोर् अव आ वृणे। ऋ०वे० १.१७.१²; तै०सं० २.५.१२.२²; का०सं० १२.१४²
सम्राज्ञीट अधि देवृषु। ऋ०वे० १०.८५.४६⁴; सा०मं०ब्रा० १.२.२०⁴; आप०मं०पा० १.६.६⁴ (देखें-सम्राज्ञ्य उत देवृषु)
सम्राज्ञीट श्वशुरे भव। ऋ०वे० १०.८५.४६¹; शा०गृ०सू० १.१३.१; सा०मं०ब्रा० १.२.२०¹; आप०मं०पा० १.६.६¹ (आप०गृ०सू० २.५.२२). प्रतीकः
सम्राज्ञ्य ऋ०वि० ३.२३.१ (देखें-सम्राज्ञय् एधि)
सम्राज्ञय श्वर्श्वां (आ०मं०ब्रा० श्वश्रुवां) भव। ऋ०वे० १०.८५.४६²; सा०मं०ब्रा० १.२.२०²; आ०मं०ब्रा० १.६.६² (देखें-सम्राज्ञय् उत श्वर्श्वाः)
सम्राज्ञे स्वाहा। तै० ब्रा० ३.१०.७.१
सम्राज्ञ्य उत देवृषु। अ०वे० १४.१.४४² (देखें-सम्राज्ञी अधि)
सम्राज्ञ्य उत श्वर्श्वाः। अ०वे० १४.१.४४⁴ (देखें-सम्राज्ञी श्वर्श्वां)
सम्राज्ञ्य एधि श्वशुरेषु। अ०वे० १४.१.४४¹ (देखें-सम्राज्ञी श्वशुरे)
समृट् चक्षुर् विराट् श्रोत्रम्। (का०सं० छ्रोत्रम्)। वा०सं० २०.५⁴; मै०सं० ३.११.८⁴, १५१.१७; का०सं० ३८.४⁴; तै०ब्रा० २.६.५.४⁴
सम्राट् च स्वराट् चाग्ने ये ते तन्वौ ताभ्यां मा ऊर्जं यछ। मै०सं० १.६.२, ८७.१०. प्रतीकः सम्राट् च स्वराट् च। मा०श्रौ०सू० १.५.४.१७ (नीचे देखें- ये ते अग्ने शिवे)
सम्राट् संभृतः। वा०सं० ३९.५
सम्राड् अन्यः स्वराड् अन्य उच्यते वाम्। ऋ०वे० ७.८२.२¹; मै०सं० ४.१२.४¹, १८७.३. प्रतीकः सम्राट्। मा०श्रौ०सू० ५.२.१.६
सम्राड् अयम् असौ। श०ब्रा० ५.२.२.१५ (द्वितीयांश); का०श्रौ०सू० १४.५.२७
सम्राड् (वा०सं०काण्व० शा०श्रौ०सू० सम्राल्) असि। वा०सं० १३.३५, १४.१३, १५.१२; वा०सं०काण्व० १३.३.९, १५.४.३, १६.३.७; तै०सं० ४.३.६.२, ४.२.१; मै०सं० १.८.८, १२७.१५, २.८.३, १०८.८, २.८.९, ११३.१४; का०सं० २.११, १७.३, ८, २०.११, २५.९, ३६.१५; श०ब्रा० ७.५.१.३१, ८.३.१.१४, ६.१.७; तै०ब्रा० १.४.४.९, २.७.७.२; आ०श्रौ०सू० ३.१२.२३; शा०श्रौ०सू० ८.१७.३; ला०श्रौ०सू० २.२.१२; आप०श्रौ०सू० ४.३.४, ५.११.६, ९.९.१, १९.२४.२; मा०श्रौ०सू० १.४.१.९, ३.३.१, ७.१.३
सम्राड् (वा०सं०काण्व० शा०श्रौ०सू० ०राल्) असि कृशानुः। (शा०श्रौ०सू० कृशानो)। वा०सं० ५.३२; वा०सं०काण्व० ५.८.४; तै०सं० १.३.३.१; मै०सं० १.२.१२, २१.१३; का०सं० २.१३; पं०वि०ब्रा० १.४.२; शा०श्रौ०सू० ६.१२.३; आप०श्रौ०सू० ११.१४.१०. प्रतीकः सम्राड् असि। का०श्रौ०सू० ८.६.२३; मा०श्रौ०सू० २.२.४.८
सम्राड् असि त्रिष्टुप्छन्दाः। गो०ब्रा० १.५.१३ (नीचे देखें- वृषकोऽसि)
सम्राड् असि भ्रातृव्यहा। (मै०सं० सपत्नहा) तै०सं० १.३.२.१; मै०सं० १.२.१०, २०.१; आप०श्रौ०सू० ११.१२.२. प्रतीकःसम्राड् असि।
मा०श्रौ०सू० २.२.३.७
सम्राड् अस्य् अधिश्रयणं नाम। कौ० सू० ४५.१६
सम्राड् अस्य् असुराणाम्। अ.वे. ६.८६.३¹
सम्राड् आपः। तै०आ० १०.२२.१; महाना०उप०१४.१
सम्राड् ऋतावोऽनु नो गृभाय। ऋ०वे० २.२८.६²; मै०सं० ४.१४.९², २२९.१
सम्राड् (वा०सं०काण्व० शा०श्रौ०सू० ०राल्) एको वि राजति। ऋ०वे० ६.३६.३³; सा०वे० २.१०६०³; वा०सं० १२.११७³; वा०सं०काण्व०
१३.७.१६³; तै०ब्रा० २.४.१.९³; आ०श्रौ०सू० ८.१०.३³; शा०श्रौ०सू० ३.५.८³
सम्राड् घर्म रुचितस् त्वं देवेष्व् आ युष्मांस् तेजस्वी ब्रह्मवर्चस्य् असि। तै०आ० ४.६.२, ५.५.३
सम्राड् ज्योतिर् अधारयत्। तै०सं० ४.२.९.५; मै०सं० २.७.१६, ९९.३; मा०श्रौ०सू० ६.१.७
सम्राड् दिशां सहसाम्नी सहस्वती। तै०सं० ४.४.१२.३¹; मै०सं० ३.१६.४¹, १८८.१४; का०सं० २२.१४¹; आ०श्रौ०सू० ४.१२.२¹
सम्राल् इत्यादि। (देखें- सम्राड् इत्यादि)
सम् व् आ रन् नकिर् अस्य मघानि। ऋ०वे० १०.१३२.३⁴
सम् व् आस्नाह आस्यम्। अ.वे. ६.५६.३⁴
स यक्षद् अस्य महिमानम् अग्नेः। अ०वे० ५.२७.५²; वा०सं० २७.१५¹; तै०सं० ४.१.८.१¹; मै०सं० २.१२.६³, १५०.४; का०सं० १८.१७³
स यक्षद् दैव्यं जनम्। ऋ०वे० ५.१३.३³; सा०वे० २.७५६³
स यक्षद् विश्वा वयुनानि विद्वान्। ऋ०वे० ६.१५.१०³; तै०सं० २.५.१२.५³; का०सं० ७.१६³
स यज्ञः प्रथमः। अ०वे० १३.१.५५¹
स यज्ञ धुक्ष्व महि मे प्रजायाम्। (शा०श्रौ०सू० प्रजायै)। वा०सं० ८.६२³; शा०श्रौ०सू० १३.१२.१३³
स यज्ञपतिर् आशिषा। वै० सू० ४.२१ (देखें-सं यज्ञपतिर्)
स यज्ञं पातु स यज्ञपतिं स मां पातु। शा०श्रौ०सू० ४.६.९ (देखें-अगला)
स यज्ञं पाहि स (आ०श्रौ०सू० में छो़डा हुआ) यज्ञपतिं पाहि स मां पाहि। (गो०ब्रा० वै० सू० अद्द् स मां कर्मण्यं पाहि) तै०सं० २.६.९.३;
गो०ब्रा० २.१.४; आ०श्रौ०सू० १.१३.६; वै० सू० ४.१६; आप०श्रौ०सू० ३.२०.८ (देखें-पूर्व का)
स यज्ञस् तस्य यज्ञः। अ०वे० १३.४.४०¹
स यज्ञस्य शिरस् कृतम्। अ.वे. १३.४.४०²
स यज्ञानाम् अथा हि षः। ऋ०वे० ३.१३.३²
स यज्ञियो अभवो रोदसिप्राः। ऋ०वे० १०.८८.५⁴
स यज्ञियो यजतु। (अ०वे० यजति) यज्ञियां ऋतून्। ऋ०वे० १०.११.१⁴; अ०वे० १८.१.१८⁴
स यज्ञेन वनवद् देव मर्तान्। ऋ०वे० ५.३.५⁴
स यत्राशयत् समृता सेधति स्रिधः। ऋ०वे० ९.७१.८²
स यथा त्वं रुच्या रोचोऽस्य् एवाहं पशुभिश् च ब्राह्मणवर्चसेन च रुचिषीय। (मै०सं० त्वं रुच्या रोचस एवम् अहं रुच्या रोचिषीय)। अ०वे०
१७.१.२१; मै०सं० ४.९.५, १२५.११
स यथा त्वं ध्राज्या ध्राजस एवम् अहं ध्राज्या ध्राजिषीय। मै०सं० ४.९.५, १२५.१३
स यथा त्वं भ्राजता भ्राजोऽस्य् एवाहं भ्राजता भ्राज्यासम्। (मै०सं० त्वं भ्राज्या भ्राजस एवम् अहं भ्राज्या भ्राजिषीय)। अ०वे० १७.१.२०; मै०सं०
४.९.५, १२६.१
स यन्ता विप्र एषाम्। ऋ०वे० ३.१३.३¹; आ०ब्रा०२.४०.५, ४१.७; आ०श्रौ०सू० ३.१३.१४
स यन्ता शश्वतीर् इषः। ऋ०वे० १.२७.७³; सा०वे० २.७६५³; वा०सं० ६.२९³; तै०सं० १.३.१३.२³; मै०सं० १.३.१³, ३०.२; का०सं० ३.९³; श०ब्रा०
३.९.३
स यह्व्योऽवनीर् गोष्व् अर्वा। ऋ०वे० १०.९९.४¹
स यामनि प्रति श्रुधि। ऋ०वे० १.२५.२०³
स यामन्न् अग्ने स्तुवते वयो धाः। ऋ०वे० १०.४६.१०³
स यामन्न् आ मघवा मर्त्याय। ऋ०वे० ४.२४.२³
सयावानं धने-धने। ऋ०वे० ५.३५.७³
सयुग्भिर् बर्हिर् आसदत्। वा०सं० २८.४⁴; तै०ब्रा० २.६.७.२⁴
सयुजेन्द्रं वयोधसम्। वा०सं० २८.३०⁴; तै०ब्रा० २.६.१७.५⁴
स युध्मः सत्वा खजकृत् समद्वा। ऋ०वे० ६.१८.२¹; का०सं० ८.१७¹
स योजत उरुगायस्य जूतिम्। सा०वे० २.४६८¹ (देखें-स रंत)
स योजते अरुषा विश्वभोजसा। ऋ०वे० ७.१६.२¹; सा०वे० २.१००¹; वा०सं० १५.३३³; तै०सं० ४.४.४.४¹
स योधया च क्षयया च जनान्। ऋ०वे० ३.४६.२⁴
स यो न मुहे न मिथत् जनो भूत्। ऋ०वे० ६.१८.८¹
स योनिम् ऐति स उ जायते पुनः। अ०वे० १३.२.२५³
सयोनिर् लोकम् उप याह्य एतम्। अ.वे. १२.३.१९², ५३⁴
स यो वृषा नरां न रोदस्योः। ऋ०वे० १.१४९.२¹
स यो वृषा वृष्णयेभिः (तै०ब्रा वृष्णियेभिः) समोकाः। ऋ०वे० १.१००.१¹; आ०ब्रा०५.१२.९; का०ब्रा० २३.६; तै०ब्रा० २.८.३.६¹. प्रतीकः स यो
वृषा। आ०श्रौ०सू० ८.१.१४; शा०श्रौ०सू० १०.८.६, ११.१२ (तुल०- बृ०ध०पु० ३.१३१)
स यो व्य् अस्थाद् अभि दक्सद् उर्वीम्। ऋ०वे० २.४.७¹
स रंहत उरुगायस्य जूतिम्। ऋ०वे० ९.९७.९¹ (देखें-स योजत)
स रक्षिता चरमथा स मध्यतः। अ०वे० १९.१५.३³
सरज् जारो न योषणाम्। ऋ०वे० ९.१०१.१४³; सा०वे० २.७३७³
सरण्युभिः फलिगम् इन्द्र शक्र। ऋ०वे० १.६२.४³
सरण्युभिर् अपो अर्णा सिसर्षि। ऋ०वे० ३.३२.५⁴
सरण्युर् अस्य सूनुर् अश्वः। ऋ०वे० १०.६१.२४³
स रत्नं मर्त्यो वसु। ऋ०वे० १.४१.६¹
सरत् पदा न दक्षिणा परावृक्। ऋ०वे० १०.६१.८³
सरत् सरण्युः कारवे जरण्युः। ऋ०वे० १०.६१.२३²
सरथं शवसस् पती। ऋ०वे० ४.४७.३²; सा०वे० २.९८०²
स रथेन रथीतमः। ऋ०वे० ६.४५.१५¹
स रन्धयत् सदिवः सारथये। ऋ०वे० २.१९.६¹