13 9.13

सम्‌ अन्यम्‌-अन्यम्‌ अर्थयन्त्य्‌ एतवे। ऋ०वे० ५.४४.११³
समन्यवो यत्‌ समरन्त सेनाः। ऋ०वे० ७.२५.१²; तै०सं० १.७.१३.२²; मै०सं० ४.१२.३², १८६.२; का०सं० ८.१६²
सम्‌ अन्या यन्त्य्‌ उप यन्त्य्‌ अन्याः। ऋ०वे० २.३५.३¹; आ०सं० ३.६¹; तै०सं० २.५.१२.१¹; मै०सं० २.१३.१¹, १५१.३; का०सं० ३५.३¹;
आ०ब्रा०२.२०.७; का०ब्रा० १२.१; आ०श्रौ०सू० ५.१.१२, १२.६.९. प्रतीकः सम्‌ अन्या यन्ति। मै०सं० ४.१२.४, १८८.२; आप०श्रौ०सू० १२.६.२, १६.७.४, ३३.४; मा०श्रौ०सू० ६.१.६, ११.३, ११.९.१; गो०गृ०सू० ३.९.७; मा०श्रौ०सू० १.५.५, २३.१८, २.६.५; सम्‌ अन्याः। शा०श्रौ०सू० ६.७.५
स मन्युमीः समदनस्य कर्ता। ऋ०वे० १.१००.६¹
स मन्युं मर्त्यानाम्‌। ऋ०वे० ८.७८.६¹
स मन्युं मर्त्येष्व्‌ आ चिकेत। ऋ०वे० ७.६१.१⁴
स मन्येत पुराणवित्‌। अ.वे. ११.८.७⁴
सम्‌ अन्येषु ब्रवावहै। ऋ०वे० १.३०.६³; अ०वे० २०.४५.३³; सा०वे० २.९५१³; ऐ०आ० ४.९³; सहानाम्न्यः. १०³
सम्‌ अपिव्रतान्‌ ह्वयध्वम्‌। आप०श्रौ०सू० ११.१६.१२
सम्‌ अपृक्षि ज्योतिषा सूर्यस्य। का०सं० ३९.१³
सम्‌ अप्सुजिन्‌ मरुत्वां इन्द्र सत्पते। ऋ०वे० ८.३६.१⁵-६⁵
सम्‌ अभ्राणि वातजूतानि यन्तु। अ०वे० ४.१५.१²
सम्‌ अभ्रेण वसत पर्वतासः। ऋ०वे० ५.८.४³
स मम यः पापस्‌ तं द्विषते प्र हिण्मः। अ०वे० १९.५७.३
सम्‌ अयं कुमारो जीवेत्‌। जै०ब्रा० १.१५१
सम्‌ अयाव सं कल्पावहै। आप०मं०पा० १.३.१४¹ (आप०गृ०सू० २.४.१७) (देखें-समितं सं०)
समया विश्वम्‌ आ रजः। ऋ०वे० ७.६६.१५²
सम्‌ अरीर्‌ (मै०सं० का०सं० अरिर्‌) विदां। (का०सं० विदः)। वा०सं० ६.३६; मै०सं० १.३.४, ३२.१, ४.५.७, ७४.१; का०सं० ३.१०; श०ब्रा०
३.९.४.२१
समरे रक्षांस्य्‌ अवधिषुः। तै० ब्रा० ३.७.९.२; आप०श्रौ०सू० १३.१.११
स मर्तो अग्ने स्वनीक रेवान्‌। ऋ०वे० ७.१.२३¹
स मर्त्येष्व्‌ अमृत प्रचेताः। ऋ०वे० ६.५.५³
सम्‌ अर्थयस्व बहु ते वसव्यम्‌। ऋ०वे० २.१३.१३², १४.१२²
समर्धयामि। मा०श्रौ०सू० ४.१.२४
सम्‌ अर्पयेन्द्र महता वधेन। अ०वे० ६.६६.१³
स मर्मृजान्‌ आयुभिः। ऋ०वे० ९.५७.३¹, ६६.२३¹; सा०वे० २.१११३¹
स मर्मृजान इन्द्रियाय धायसे। ऋ०वे० ९.७०.५¹
समर्य आ विदथे वर्धमानः। ऋ०वे० ३.८.५²; मै०सं० ४.१३.१², १९९.११; आ०ब्रा०२.२.२६; तै०ब्रा० ३.६.१.३²
समर्य इष स्तवते विवाचि। ऋ०वे० १.१७८.४³
समर्यजिद्‌ वाजो अस्माँ अविष्टु। ऋ०वे० १.१११.५²
समर्यता मनसा सूर्यः कविः। ऋ०वे० ५.४४.७²
सम्‌ अर्यमा सं भगो नो निनीयात्‌। ऋ०वे० १०.८५.२३³; आप०मं०पा० १.१.२³ (देखें-सं भगेन)
सम्‌ अर्ये शुष्मम्‌ आ दधुः। ऋ०वे० ५.१६.३⁴
सम्‌ अर्यो गा अजति यस्य वष्टि। ऋ०वे० १.३३.३²
सम्‌ अर्वन्तो रघुद्रुवः। (वा०सं०काण्व० ०द्रुचः)। ऋ०वे० ५.६.२³; सा०वे० २.१०८९³; वा०सं० १५.४२³; वा०सं०काण्व० १६.५.३०³; मै०सं०
२.१३.७³, १५७.१
समवयन्ति दिशो-दिशः। सा०मं०ब्रा० २.६.५²
समवयन्तु दिशो-दिशः। सा०मं०ब्रा० २.६.५⁴
समवयन्तु सर्वतः। सा०मं०ब्रा० २.६.४⁴ (देखें-धातर्‌ आयन्तु)
सम्‌ अविव्यचुर्‌ उत यान्य्‌ अत्विषुः। ऋ०वे० १०.५६.४³
समश्नद्भ्यः (आप०मं०पा० ०भ्य) स्वाहा। आप०मं०पा० २.१८.३९; हि०गृ०सू० २.९.२
समश्नन्त उप स्पृशत। आप०मं०पा० २.१८.३९ (आप०गृ०सू० ७.२०.५); हि०गृ०सू० २.९.२
सम्‌ अश्वं चर्षणिभ्य आ। ऋ०वे० ४.३७.८³
सम्‌ अश्वपर्णाश्‌ चरन्ति (मै०सं० चरन्तु; अ०वे० ०पर्णाः पतन्तु) नो नरः। ऋ०वे० ६.४७.३१³; अ०वे० ६.१२६.३³; वा०सं० २९.५७³; तै०सं०
४.६.६.७³; मै०सं० ३.१६.३³, १८७.१३; का०सं०अश्व० ६.१³ (तुल०- बृ. दा. ५.११३)
सम्‌ अश्वा वृषणः पदः। आप०मं०पा० २.१६.१०¹ (आप०गृ०सू० ७.१८.१); हि०गृ०सू० २.७.२¹
सम्‌ अश्वाः सम्‌ उ पूरुषाः। अ०वे० २.२६.३²
सम्‌ अश्विनोर्‌ अवसा नूतनेन। ऋ०वे० ५.४२.१८¹, ४३.१७¹, ७६.५¹, ७७.५¹ (तुल०- बृ. दा. ५.४०)
सम्‌ अश्विया मघवा यो ह पूर्वीः। ऋ०वे० ४.१७.११²
सम्‌ असृज्यन्त मेदसा। पं०वि०ब्रा० २४.१८.७⁴
समस्थिथा युधये शंसम्‌ आविदे। ऋ०वे० १०.११३.३²
सम्‌ अस्थ्य्‌ अपि रोहतु। अ०वे० ४.१२.३⁴
सम्‌ अस्पृशन्त तन्वस्‌ तनूभिः। अ०वे० १४.२.३२²
सम्‌ अस्मभ्यं सनयो यन्तु वाजाः। ऋ०वे० ३.३०.२१²; वा०सं०काण्व० २८.१४²
सम्‌ अस्मभ्यं पुरुधा गा इषण्य। ऋ०वे० ३.५०.३⁴
सम्‌ अस्मिंल्‌ लोके सम्‌ उ देवयाने। अ०वे० १२.३.३¹
सम्‌ अस्मिञ्‌ जायमान आसत ग्नाः। ऋ०वे० १०.९५.७¹; नि० १०.४७¹
सम्‌ अस्मिन्न्‌ ऋञ्ञते गिरः। ऋ०वे० १.६.९³; अ०वे० २०.७०.५³
सम्‌ अस्मे इषं वसवो ददीरन्‌। ऋ०वे० ७.४८.४³
सम्‌ अस्मे बन्धुम्‌ एयथुः। ऋ०वे० ५.७३.४⁴
सम्‌ अस्मे भूषतं नरा। ऋ०वे० १०.१४३.६³
सम्‌ अस्य केशान्‌ अवृजिनान्‌ अघोरान्‌। मा०श्रौ०सू० १.१२.४¹
सम्‌ अस्य (कौ० सू० अस्यै) तन्वा (तै०सं० तनुवा) भव। वा०सं० ६.११; तै०सं० १.३.८.२; मै०सं० १.२.१५, २५.८, ३.९.७, १२६.११; का०सं०
३.६; श०ब्रा० ३.८.१.१३; मा०श्रौ०सू० १.८.३.२९; कौ० सू० ४४.१४
सम्‌ अस्य मन्यवे विशः। ऋ०वे० ८.६.४¹; अ०वे० २०.१०७.१¹; सा०वे० १.१३७¹, २.१००१¹; आ०श्रौ०सू० ६.४.१०; वै० सू० ३९.१५
सम्‌ अस्य हरिं हरयो मृजन्ति। ऋ०वे० ९.९६.२¹
सम्‌ अस्वरन्‌ वसुविदः। ऋ०वे० ९.१०१.११⁴; सा०वे० २.४५३⁴
सम्‌ अहं रायस्‌ पोषेण। तै०सं० १.६.६.२, ७.९.२; का०सं० ५.५, ३२.५; शा०श्रौ०सू० ४.१२.९ (देखें-सम्‌ अहं पशुभिः)
सम्‌ अहं विश्वैर्‌ देवैः। तै०सं० १.८.१६.१; मै०सं० २.६.१२, ७१.४, ४.४.६, ५६.७; तै०ब्रा० १.७.१०.१, २.६.५.१; आप०श्रौ०सू० १८.१८.३;
मा०श्रौ०सू० ९.१.४ (देखें-सं विश्वैर्‌)
सम्‌ अहम्‌ आयुषा सं वर्चसा सं प्रजया सं रायस्‌ पोषेण ग्मीय। (वा०सं०। श०ब्रा० ग्मिषीय)। वा०सं० ३.१९; मै०सं० १.५.२, ६७.१०, १.५.८,
७६.२; का०सं० ६.९, ७.६; श०ब्रा० २.३.४.२४ (देखें-अगले दों)
सम्‌ अहम्‌ आयुषा सं वर्चसा सं प्रजया सं प्रियेण धाम्ना सं रायस्‌ पोषेण ग्मिषीय। शा०श्रौ०सू० २.११.५ (देखें-पूर्व का. तथा अगला)
सम्‌ अहम्‌ आयुषा सं प्राणेन सं वर्चसा सं पयसा सं गौपत्येन सं रायस्‌ पोषेण। तै०आ० ४.११.५. प्रतीकः सम्‌ अहम्‌ आयुषा सं प्राणेन। तै०आ० ५.९.८ (देखें- पूर्व के दो छो़डकर।)
सम्‌ अहम्‌ इन्द्रियेण मनसाहम्‌ आगाम्‌। आप०मं०पा० २.२२.१३³ (देखें-सम्‌ इन्द्रियेण पयसा०)
सम्‌ अहम्‌ इन्द्रियेण वीर्येण। तै०सं० १.८.१५.१; तै०ब्रा० १.७.९.३; आप०श्रौ०सू० १८.१७.८ (देखें-सम्‌ इन्द्रियेण)
सम्‌ अहम्‌ एषां राष्ट्रं स्यामि। अ०वे० ३.१९.२¹
सम्‌ अहं पशुभिः। मै०सं० १.४.२, ४८.१८, १.४.७, ५५.७; शा०श्रौ०सू० १७.१७.१ (देखें-सम्‌ अहं रायस्‌)
सम्‌ अहं प्रजया। तै०सं० १.६.६.२, ७.६.३, ९.२; मै०सं० १.४.२, ४८.१८, १.४.७, ५५.६; का०सं० ५.५, ३२.५; तै०ब्रा० १.३.७.६; शा०श्रौ०सू०
४.१२.९; आप०श्रौ०सू० ४.१५.४, १८.५.१५
स मह्ना विश्वा दुरितानि साह्वान्‌। ऋ०वे० ७.१२.२¹; सा०वे० २.६५५¹
स मह्यं लोकं यजमानाय विन्दतु। का०सं० ३१.१४³; मा०श्रौ०सू० १.२.४.४³ (देखें-स विन्दतु)
समाकुर्वाणः प्ररुहो रुहश्‌ च। अ०वे० १३.१.८² (देखें-समाचक्राणः)
सम्‌ आकूतीर्‌ (ऋ०वे०खि० अशुद्ध्‌, ०तिर्‌) नमामसि। (मै०सं० अनंसत) ऋ०वे०खि० १०.१९१.४²; अ०वे० ३.८.५², ६.९४.१²; मै०सं० २.२.६²,
२०.८
समाकृणोषि जीवसे वि वो मदे। ऋ०वे० १०.२५.६³
समागच्छन्तीषम्‌ ऊर्जं वसानाः। (आप०श्रौ०सू० दुहानाः)। मै०सं० १.६.२², ८८.७, १.६.७², ९७.६; आप०श्रौ०सू० ५.१८.१² (देखें-ये पृथिव्यास्‌
समाजग्मुर्‌)
सम्‌ आ गच्छन्तु सूनृताः। हि०गृ०सू० १.१२.६² (देखें-सम्‌ आ धावन्तु)
स मा गन्धस्‌ सुरभिर्‌ जुषताम्‌। आप०मं०पा० २.७.२४⁴
समागृभाय वसु भूरि पुष्टम्‌। अ.वे. १८.२.६०³
समाचक्राणः प्ररुहो रुहश्‌ च। तै० ब्रा० २.५.२.२² (देखें-समाकुर्वाणः)
समाचक्रे वृषभः काव्येन। ऋ०वे० ३.३६.५²
समा च मा इन्द्रश्‌ च मे। मै०सं० २.११.५, १४२.१८ (देखें-समाश्‌ च)
समाचिनुष्वानुसंप्रयाहि। अ०वे० ११.१.३६¹. प्रतीकः समाचिनुष्व। कौ० सू० ६३.९ (नीचे देखें- अग्ने स्यवस्व)
समा छन्दः। मै०सं० २.८.३, १०८.१५; का०सं० १७.३ (देखें-समाश्‌ इत्यादि)
स मा जीवीत्‌ तं प्राणो जहतु। अ०वे० १०.५.२५-३५, १६.७.१३
सम्‌ आ ज्येन बलं रसम्‌। अ.वे. २.२६.४²
स मा ज्यैष्ठ्यं श्रैष्ठ्य राज्यम्‌ आधिपत्यं गमयतु। छा० उप० ५.२.६ (देखें-स मा राजेशानो)
स मातरा न ददृशान उस्रियः। ऋ०वे० ९.७०.६¹
स मातरा विचरन्‌ वाजयन्न्‌ अपः। ऋ०वे० ९.६८.४¹
स मातरा सूर्येणा कवीनाम्‌। ऋ०वे० ६.३२.२¹
स मातरिश्वा पुरुवारपुष्टिः। ऋ०वे० १.९६.४¹
स माता पूर्व्यं पदम्‌। ऋ०वे० ८.४१.४³
स मातुर्‌ योना परिवीतो अन्तः। ऋ०वे० १.१६४.३२³; अ०वे० ९.१०.१०³; नि० २.८³
सम्‌ आत्मा तनुवा (मा०श्रौ०सू० तन्वा) मम। तै०सं० १.१.१०.२⁴; मा०श्रौ०सू० १.३.५.१८⁴
स मात्रोर्‌ अभवत्‌ पुत्र ईड्‌यः। ऋ०वे० ३.२.२²
समादधति चक्षसे। अ०वे० ६.७६.१²
सम्‌ आदित्येभिर्‌ अख्यत। ऋ०वे० ९.६१.७³; सा०वे० २.४३१³
सम्‌ आदित्यैर्‌ नो वरुणो अजिज्ञिपत्‌। (मूल - अजिज्‌निपत्‌) तै०सं० २.१.११.३⁴ (देखें-अगला)
स मादित्यैर्‌ वरुणो विश्ववेदाः। मै०सं० ४.१२.२⁴, १८०.४; का०सं० १०.१२⁴; आ०श्रौ०सू० २.११.१२⁴; शा०श्रौ०सू० ३.६.२⁴ (देखें-पूर्व का)
सम्‌ आदित्यैर्‌ वसुभिः सं मरुद्भिः। वा०सं० २.२२²; श०ब्रा० १.९.२.३१²; तै०ब्रा० ३.७.५.१०²; आप०श्रौ०सू० ४.१२.३² (देखें-सम्‌ इन्द्रेण मदथ)
सम्‌ आ धावन्तु सूनृताः। आप०मं०पा० २.२१.१५² (देखें-सम्‌ आ गच्छन्तु)
स मा धीरः पाकम्‌ अत्रा विवेश। ऋ०वे० १.१६४.२१⁴; अ०वे० ९.९.२२⁴; नि० ३.१२⁴
समान। पा०गृ०सू० १.१६.१५
समान आ भरणे बिभ्रमाणाः। ऋ०वे० १०.३१.६⁴
समान इन्द्र गोस्पतिः। ऋ०वे० ४.३०.२२²
समान ऊर्वे अधि संतासः। ऋ०वे० ७.७६.५¹
समानं योनिम्‌ अनु संचरन्तम्‌। ऋ०वे० १०.१७.११³; अ०वे० १८.४.२८³; वा०सं० १३.५³; मै०सं० २.५.१०³, ६१.१५। का०सं० १३.९³, १६.१५³, ३५.८³; श०ब्रा० ७.४.१.२० (देखें-तृतीयं योनिम्‌ तथा तुलना अगला)
समानं योनिम्‌ अनु संचरन्ती। (अ०वे० मै०सं० चरेते)। ऋ०वे० ३.३३.३⁴; अ०वे० ८.९.१२²; तै०सं० ४.३.११.१²; मै०सं० २.१३.१०², १६०.३;
का०सं० ३९.१०²; आप०मं०पा० २.२०.३१² (तुल०- पूर्व तथा समानं वत्सम्‌)
समानं योनिम्‌ अभि संबभूव। मा०श्रौ०सू० १.५.२.१३² (देखें-संजज्ञाने रोदसी)
समानं योनिम्‌ अभ्य्‌ अनूषत व्राः। ऋ०वे० १०.१२३.२⁴
समानं वत्सम्‌ अभि संचरन्ती। ऋ०वे० १.१४६.३¹ (तुल०- समानं योनिम्‌ अनु संचरन्ती)
समानं वर्णम्‌ अभि शुम्भमाना। ऋ०वे० १.९२.१०²
समानं वां सजात्यम्‌। ऋ०वे० ८.७३.१२¹
समानं विद्युदुल्कयोः। कौ० सू० १४१.२४²
समानं वृक्षं परि षस्वजाते। ऋ०वे० १.१६४.२०²; अ०वे० ९.९.२०²; मुण्ड० उप० ३.१.१²; नि० १४.३०²
समानं व्रतं सह चित्तम्‌ एषाम्‌। अ.वे. ६.६४.२²; मै०सं० २.२.६², २०.१२ (देखें- समानं मनः)
सम्‌ आनंश सुमतिभिः को अस्य। ऋ०वे० ४.२३.२²
समानं हृदयं कृधि। अ०वे० ६.१३९.३⁴
समानं केतुं प्रतिमुञ्चमानाः। तै०सं० ४.३.११.२²; मै०सं० २.१३.१०², १६१.७; का०सं० ३९.१०²; पा०गृ०सू० ३.३.५²
समानं केतो अभिसंरभध्वम्‌। तै० ब्रा० २.४.४.५³ (देखें-अगला तथा समानं चेतो)
समानं क्रतुम्‌ अभिमन्त्रयध्वम्‌। मै०सं० २.२.६³, २०.१४ (नीचे देखें- पूर्व का)
समानजन्मा क्रतुर्‌ अस्ति वः शिवः। (मै०सं० अस्त्य्‌ एकः)। अ०वे० ८.९.२२³; मै०सं० २.१३.१०³, १६०.१६
समानं चक्रं पर्याविवृत्सन्‌। ऋ०वे० ७.६३.२³
समानं चिद्‌ रथम्‌ आतस्थिवांसा। ऋ०वे० २.१२.८³; अ०वे० २०.३४.८³
समानं चेतो अभिसंविशध्वम्‌। अ०वे० ६.६४.२⁴ (नीचे देखें- समानं केतो)
समानतः समना पप्रथानाः। ऋ०वे० ४.५१.८²
समानदक्षा अवसे हवन्ते। ऋ०वे० ७.२६.२⁴; तै०सं० १.४.४६.२⁴; आप०मं०पा० २.११.८⁴
समानं तन्तुम्‌ अभि संवसानौ। (तै०ब्रा तन्तुं परितातनाते)। अ०वे० १२.३.५२³; तै०ब्रा० ३.१.३.१²
समानं नाम धेनु पत्यमानम्‌। ऋ०वे० ६.६६.१²; का०ब्रा० २३.३
समानं नाम बिभ्रतो विरूपाः। ऋ०वे० ७.१०३.६³
समानं नीडं वृषणो वसानाः। ऋ०वे० १०.५.२¹
समानबन्धू अमृते अनूची। ऋ०वे० १.११३.२³; सा०वे० २.११००³; नि० २.२०³
समानम्‌ अग्निम्‌ इन्धते। अ०वे० १३.१.४०³
समानम्‌ अज्मं पर्य्‌ एति (तै०आ० आप०श्रौ०सू० अज्मा परि याति) जागृविः। ऋ०वे० ३.२.१२⁴; पं०वि०ब्रा० १.७.६⁴; तै०आ० ३.१०.४⁴;
आप०श्रौ०सू० १४.१२.१⁴
समानम्‌ अञ्ज्य्‌ अञ्ञते शुभे कम्‌। ऋ०वे० ७.५७.३⁴
समानम्‌ अङ्‌ज्य्‌ एषां वि भ्राजन्ते। ऋ०वे० ८.२०.११¹
समानम्‌ अन्नेनाप्यायस्व। तै०आ० १०.३६.१; महाना०उप०१६.१
समानम्‌ अर्थं वितरित्रता मिथः। ऋ०वे० १.१४४.३²
समानम्‌ अर्थं स्वपस्यमाना। तै०सं० ४.३.११.५³; का०सं० ३९.१०³; पा०गृ०सू० ३.३.५³ (तुल०- अगला)
समानम्‌ अर्थं चरणीयमाना। ऋ०वे० ३.६१.३³ (तुल०- अगला)
समानम्‌ अर्थम्‌ अक्षितम्‌। ऋ०वे० १.१३०.५⁵
समानम्‌ अर्थं पर्य्‌ एमि भुञ्ञत्‌। तै० ब्रा० २.८.८.२³
समानम्‌ अस्तु वो मनः। ऋ०वे० १०.१९१.४³; अ०वे० ६.६४.३³; मै०सं० २.२.६³, २०.११; का०सं० १०.१२³; तै०ब्रा० २.४.४.५³
समानम्‌ अस्मा अनपावृद्‌ अर्च। ऋ०वे० १०.८९.३¹
समानम्‌ अस्मिन्‌ को देवः। अ०वे० १०.२.१३³
समानम्‌ इन्द्रम्‌ अवसे हवामहे। ऋ०वे० ८.९९.८³
समानम्‌ इन्‌ मे कवयश्‌ चिद्‌ आहुः। ऋ०वे० ७.८६.३³
समानम्‌ उ त्यं पुरुहूतम्‌ उक्थ्यम्‌। ऋ०वे० १०.४१.१¹
समानम्‌ उ प्र शंसिषम्‌। ऋ०वे० ८.४५.२८³; सा०वे० १.२०४³
समानमूर्ध्नीर्‌ अभि (पा०गृ०सू० अधि) लोकम्‌ एकम्‌। तै०सं० ४.३.११.४⁴; मै०सं० २.१३.१०⁴, १६१.६; का०सं० ३९.१०⁴; पा०गृ०सू० ३.३.५⁴
(देखें-ता एकमूर्ध्नीर्‌)
समानम्‌ ऊर्वं नद्यः पृणन्ति। ऋ०वे० २.३५.३²; आ०सं० ३.६²; तै०सं० २.५.१२.२²; मै०सं० २.१३.१², १५१.३; का०सं० ३५.३
समानम्‌ एकं वृषमण्यवः पृथक्‌। ऋ०वे० १.१३१.२²; अ०वे० २०.७२.१²
समानम्‌ एतद्‌ उदकम्‌। ऋ०वे० १.१६४.५१¹; तै०आ० १.९.५¹; शा०श्रौ०सू० १८.२२.७; नि० ७.२३¹
समानं पन्थाम्‌ अवथो घृतेन। तै०आ० २.६.२²
समानं पूर्वीर्‌ अभि वावशानाः। ऋ०वे० १०.१२३.३¹
समानं मनः सह चित्तम्‌ एषाम्‌। ऋ०वे० १०.१९१.३²; तै०ब्रा० २.४.४.५² (देखें-समानं व्रतं)
समानं मन्त्रम्‌ अभि मन्त्रये वः। ऋ०वे० १०.१९१.३³
समानयामुं सुरा ते अभवत्‌। सा०मं०ब्रा० १.१.२. प्रतीकः समानयामुम्‌। गो०गृ०सू० २.१.१०
समानयोजनो हि वाम्‌। ऋ०वे० १.३०.१८¹
समानलोको भवति। अ०वे० ९.५.२८¹
समानवसने उभे। आप० मं० पा० २.१६.१२²
समानव्यानाभ्यां स्वाहा। गो०ब्रा० १.३.१३ (द्वितीयांश); कौ० सू० ७२.४२
समानव्यानौ मे पाहि। (मा०श्रौ०सू० तर्पय)। वा०सं०काण्व० २.३.८; तै०सं० १.६.३.३, ७.३.४; का०सं० ५.५, ८.१३; गो०ब्रा० २.१.७; वै० सू०
३.२०; ला०श्रौ०सू० ४.११.२१; का०श्रौ०सू० ३.४.३०; मा०श्रौ०सू० १.४.२.१२; मा०श्रौ०सू० १.९.२५ (तुल०- उदानव्यानौ इत्यादि)
स मानसीन आत्मा जनानाम्‌। तै०आ० ३.११.१⁴, २⁴
समानस्‌ तस्य गास्पतेः। शा० गृ० ३.९.१³
समानस्मात्‌ सदस एवयामरुत्‌। ऋ०वे० ५.८७.४²
समानाद्‌ आ सदसस्‌ त्वाम्‌ इये भगम्‌। ऋ०वे० २.१७.७²
समानानाम्‌ उत्तमश्लोको अस्तु। तै०सं० ५.७.४.३⁴
समानाम्‌ सदम्‌ उक्षन्ति। श०ब्रा० ११.५.५.१३¹
समानां मास आकृतिः। ऋ०वे० १०.८५.५⁴; अ०वे० १४.१.४⁴; नि० ११.५⁴
समानां मासाम्‌ ऋतुभिष्‌ ट्‌वा वयम्‌। अ.वे. १.३५.४¹
समानाय त्वा। बौ०ध०सू० ३.८.११
समानाय नमः। का०सं०अश्व० ११.४
समानाय स्वाहा। मै०सं० ३.१२.९, १६३.८; तै०आ० १०.३३.१, ३४.१; तै० आ० आ० १०.६९; महाना०उप०१५.८, ९; छा० उप० ५.२२.१; मै० उप०
६.९; प्राणा० उप० १
समानार्षेयः। शा० गृ० २.२.६
समानार्षेयोऽहं भोः। शा० गृ० २.२.७
समाना वा (का०सं० व) आकूतानि। मै०सं० २.२.६¹, २०.१०; का०सं० १०.१२¹; मा०श्रौ०सू० १.८.१०, १२.६ (देखें-अगलो किन्तु दो)
समाना हृदयानि वः। ऋ०वे० १०.१९१.४²; अ०वे० ६.६४.३²; मै०सं० २.२.६², २०.१०; का०सं० १०.१२²; तै०ब्रा० २.४.४.५²
समानी प्रपा सह वोऽन्नभागः। अ०वे० ३.३०.६¹
समानी व आकूतिः। ऋ०वे० १०.१९१.४¹; अ०वे० ६.६४.३¹; तै०ब्रा० २.४.४.५¹; आ०गृ०सू० ३.५.८. प्रतीकः समानी वः। वि० स्मृ० २१.१४ (देखें-पूर्व के दो छो़डकर ।)
स मानुषीर्‌ अभि विशो वि भाति। ऋ०वे० ७.५.२³
स मानुषीषु दूडभः। ऋ०वे० ४.९.२¹; का०सं० ४०.१४³
स मानुषे वृजने शंतमो हितः। ऋ०वे० १.१२८.७¹
सम्‌ नृधे पर्वभिर्‌ वावृधानः। ऋ०वे० १०.७९.७⁴
समाने अधि भार्मन्‌। ऋ०वे० ८.२.८³
समाने अन्तर्‌ धरुणे निषत्ताः। ऋ०वे० ९.८९.५²
समाने अहन्‌ त्रिर्‌ अवद्यगोहना। ऋ०वे० १.३४.३¹
समाने अहन्‌ विमिमानो अर्कम्‌। ऋ०वे० १.१८६.४³
समानेन क्रतुना संविदाने। ऋ०वे० ३.५४.६⁴
समानेन योजनेना परावतः। ऋ०वे० १.९२.३²; सा०वे० २.११०७²
समानेन वो हविषा जुहोमि। ऋ०वे० १०.१९१.३⁴; अ०वे० ६.६४.२³; मै०सं० २.२.६⁴, २०.१४ (देखें-संज्ञानेन)
समाने निविष्टोऽमृतं जुहोमि। (महाना०उप०१६.१, निविश्यामृतं हुतम्‌)। तै०आ० १०.३३.१, ३४.१; महाना०उप०१५.८, ९, १६.१ (देखें-श्रद्धायां
समाने)
समानेभिर्‌ वृषभ पौंस्येभिः। ऋ०वे० १.१६५.७²; मै०सं० ४.११.३², १६९.३; का०सं० ९.१८²; नि० ६.७
समाने योक्त्रे सह वो युनज्मि। अ०वे० ३.३०.६²
समाने योना मिथुना समोकसा। ऋ०वे० १.१४४.४²
समाने योनाव्‌ अध्य्‌ ऐरयन्त। अ०वे० २.१.५⁴ (देखें-तृतीये धामन्य्‌)
समाने योनौ सहशेय्‌याय। ऋ०वे० १०.१०.७²; अ०वे० १८.१.८²
समानो अग्ने अरणो दुरस्युः। आप०श्रौ०सू० ६.२१.१²
स मा नो अत्र जुहुरः सहस्वः। ऋ०वे० ७.४.४³
समानोअध्वा प्रवताम्‌ अनुष्यदे। ऋ०वे० २.१३.२³
समानोअध्वा स्वस्रोर्‌ अनन्तः। ऋ०वे० १.११३.३¹; सा०वे० २.११०१¹
समानो निष्ट्‌यो अरणश्‌ चिद्‌ अग्ने। शा०श्रौ०सू० ४.१२.१०² (देखें-समानो यश्‌)
समानो बन्धुर्‌ अश्विना। ऋ०वे० ८.७३.१२²
समानोबन्धुर्‌ उत तस्य वित्तम्‌। ऋ०वे० ७.७२.२⁴
समानोम उद्गाता स मोपह्वयताम्‌। ष०ब्रा० २.७
समानोमन्त्रः समितिः समानी। ऋ०वे० १०.१९१.३¹; अ०वे० ६.६४.२¹; मै०सं० २.२.६¹, २०.१२; तै०ब्रा० २.४.४.५¹. प्रतीकः समानोमन्त्रः। शा० गृ० ५.९.४
समानो यज्ञेन कल्पतां स्वाहा। वा०सं० २२.३३
समानोयश्‌ च निष्ट्‌यः। तै० ब्रा० २.४.१.२², ३.७.६.१७²; तै०आ० २.५.२²; आप०श्रौ०सू० ४.११.५² (देखें-समानो निष्ट्‌यो)
समानो राजा विभृतः पुरुत्रा। ऋ०वे० ३.५५.४¹
समानो वां जनिता भ्रातरा युवम्‌। ऋ०वे० ६.५९.२³
समा नौ बन्धुर्‌ वरुण समा जा। अ०वे० ५.११.१०¹
समान्या मरुतः सं मिमिक्षुः। ऋ०वे० १.१६५.१²; मै०सं० ४.११.३², १६८.६; का०सं० ९.१८²; का०ब्रा० १९.९
समान्या वियुते दूरैन्ते। ऋ०वे० ३.५४.७¹; नि० ४.२५
समान्या वृतया विश्वम्‌ आ रजः। ऋ०वे० ५.४८.२²
सम्‌ आप ओषधीनां रसेन। शा०श्रौ०सू० २.८.१० (तुल०- सम्‌ ओषधयो)
सम्‌ आप (मै०सं० मा०श्रौ०सू० आपा) ओषधीभिः। (मै०सं० ओषधीभिर्‌ गच्छन्ताम्‌)। वा०सं० १.२१¹; मै०सं० १.१.९¹, ५.३, ४.१.९, ११.१;
का०सं० १.८¹, ३१.७; श०ब्रा० १.२.२.२. प्रतीकः सम्‌ आपा ओषधीभिः। मा०श्रौ०सू० १.२.३.१३ (देखें-अगला किन्तु)
स मा पाहि पृतन्यतः। आप०मं०पा० १.९.६⁴; हि०गृ०सू० १.२२.१४⁴
सम्‌ आपो अद्भिर्‌ अग्मत। वा०सं० ६.२८¹; तै०सं० १.१.८.१¹; श०ब्रा० ३.९.३.२९; तै०ब्रा० ३.२.८.१; शा०श्रौ०सू० ८.९.२¹; आप०श्रौ०सू० १.२४.५. प्रतीकः सम्‌ आपः। का०श्रौ०सू० २.५.१३, ९.३.१२ (देखें- पूर्व का एक छो़डकर)
सम्‌ आपो हृदयानि नौ। ऋ०वे० १०.८५.४७²; सा०मं०ब्रा० १.२.१५²; पा०गृ०सू० १.४.१४²; आप०मं०पा० १.११.३²
स मा प्रीतः प्रीणातु। तै०सं० १.६.२.३ (द्वितीयांश); का०सं० ४.१४ (तृतीयांश); मा०श्रौ०सू० १.४.१.२७
स मा भग प्रविश स्वाहा। तै०आ० ७.४.३; तै० उप०१.४.३
समा भवन्तूद्वतो (तै०सं० ०वता) निपादाः। ऋ०वे० ५.८३.७⁴; तै०सं० ३.१.११.६⁴; का०सं० ११.१३⁴
समाभ्यः स्वाहा। तै०सं० ७.१.१५.१
स मां आ विशताद्‌ इह। हि०गृ०सू० १.१०.४⁴ (नीचे देखें- सा मां आ)
स मा मा हिंसीत्‌ परमे व्योमन्‌। कौ० सू० ६५.१५⁴ (देखें-तन्‌ मा इत्यादि)
स मामृजे तिरो अण्वानि मेष्यः। ऋ०वे० ९.१०७.११¹; सा०वे० २.१०४०¹
स मा मृत। (मा०श्रौ०सू० ऋतू)। आ०गृ०सू० १.२०.७; आप०मं०पा० २.३.३१ (द्वितीयांश)। मा०श्रौ०सू० १.२२.५ (तुल०- तं मा मृधः)
स मां पातु। का०सं० ३९.४ (तृतीयांश) (देखें-सोऽस्मान्‌ पातु)
स मायम्‌ अधि रोहतु। अ०वे० १०.६.३१⁵, ३२³
स मायं मणिर्‌ आगमत्‌। अ.वे. १०.६.२२³-२८³
स माया अर्चिना पदा। ऋ०वे० ८.४१.८⁴
सम्‌ आयुषा सं प्रजया। तै०सं० १.१.१०.२¹; तै०ब्रा० ३.३.१०.२; आप०श्रौ०सू० ३.१०.८; मा०श्रौ०सू० १.३.५.१८¹
स मा रक्षतु स मा गोपायतु। अ०वे० १९.१७.१³-५³, ७³-१०³
समारभ्योर्ध्वो अध्वरो दिविस्पृशम्‌। तै०सं० १.१.१२.१; तै०ब्रा० ३.३.७.८. प्रतीकः समारभ्योर्ध्वो अध्वरः। आप०श्रौ०सू० २.१४.१ (देखें-ऊर्ध्वो
अध्वरो दिविस्पृक्‌)
स मा राजेशानोऽधिपतिं करोतु। श०ब्रा० १४.९.३.१०; बृ० उ० ६.३.१० (देखें-स मा ज्यैष्ठ्यं)
समाराणे ऊर्मिभिः पिन्वमाने। ऋ०वे० ३.३३.२³
स मा रुचितो रोचय। मै०सं० ४.९.५ (क्विंक), १२५.५, ६, ७, ८, ९; तै०आ० ४.६.१ (तृतीयांश), २ (द्वितीयांश), ५.५.१ (द्वितीयांश), २
(तृतीयांश)
समरूढः प्रदृश्यते। तै०आ० १.२.३²
स मा रोहैः सामित्यै रोहयतु। अ०वे० १३.१.१३⁴
स मावतु। अ०वे० ५.२४.१, २, ४, ७, ८-१४; तै०सं० ३.४.५.१; पा०गृ०सू० १.५.१०; हि०गृ०सू० १.३.१०
स मा वधीत्‌ पितरं वर्धमानः। अ०वे० ६.११०.३³
समाववर्ति विष्टितो जिगीषुः। ऋ०वे० २.३८.६¹
समाववर्त्‌ति (मै०सं० मा०श्रौ०सू० समावृतत्‌) पृथिवी। वा०सं० २०.२३.१; मै०सं० ३.११.१०¹, १५७.१३; का०सं० ३८.५¹; तै०ब्रा० २.६.६.५¹;
मा०श्रौ०सू० ५.२.११.३८. प्रतीकः समाववर्त्ति। का०श्रौ०सू० १९.५.२०; आप०श्रौ०सू० १९.१०.७
समाववृत्रन्न्‌ अधराग्‌ उदीचीः। (मै०सं० का०सं० मा०श्रौ०सू० उदक्‌ ताः; मै०सं० पदम में उद्‌ अक्ताः) तै०सं० १.८.१४.२¹; मै०सं० २.६.११¹,
७०.१२, ४.४.५, ५५.७; का०सं० १५.७¹; तै०ब्रा० १.७.८.५; मा०श्रौ०सू० ९.१.३. प्रतीकः समाववृत्रन्‌। आप०श्रौ०सू० १८.१६.७ (देखें-ता आववृत्रन्न्‌)
स मा वहाति सुकृतां यत्र लोकः। वै० सू० ६.१⁴
स मा विस्रसः। हि०गृ०सू० १.५.१२, २१.४ (देखें-मा विस्रसः)
समावृतत्‌ पृथिवी इत्यादि। (देखें- समाववर्ति पृथिवी इत्यादि)
स मा वृषभो लोहिताक्षः। तै०आ० ४.४२.५³
स मा वृषाणं वृषभं कृणोतु। तै० ब्रा० २.४.५.१³
समाश्‌ च म इन्द्रश्‌ च मे। वा०सं० १८.१८; का०सं० १८.१० (देखें-समा च)
समाश्‌ छन्दः। वा०सं० १४.१९; तै०सं० ४.३.७.१ (देखें-समा इत्यादि)
स मासानां पाशान्‌ मा मोचि। अ०वे० १६.८.१९
समासिञ्चतु। या०ध०सू० ३.२८२
समासृजन्तु पयसा घृतेन। मै०सं० ४.२.१०⁴, ३२.१५ (देखें-अस्मां अवन्तु पयसा)
समास्‌ त्वाग्न (मै०सं० मा०श्रौ०सू० त्वाग्ना) ऋतवो वर्धयन्तु। अ०वे० २.६.१¹; वा०सं० २७.१¹; तै०सं० ४.१.७.१¹, ५.१.८.५; मै०सं० २.१२.५¹,
१४८.११, ३.४.६, ५१.१३; का०सं० १८.१६¹, २२.१; श०ब्रा० ६.२.१२५, २६; मा०श्रौ०सू० ६.१.३, ६.२.२. प्रतीकः समास्‌ त्वाग्ने। का०सं० ४०.९; वै० सू० २८.४; का०श्रौ०सू० १६.१.११; आप०श्रौ०सू० १६.७.२; कौ० सू० ५९.१५, १०२.४
समाः संवत्सरान्‌ मासान्‌। अ०वे० ३.१०.९³, ११.६.१७³
समाहन्तवै। आप०श्रौ०सू० १.२०.१
समाहर जातवेदः। अ०वे० ५.२९.१२¹
समाहितासो (भाष्य. समाहितासः  टीका संधि) सहस्रधायसम्‌। तै०आ० १.२१.३⁴, २४.४⁴, ३१.६⁴
स माहिन इन्द्रो अर्णो अपाम्‌। ऋ०वे० २.१९.३¹
समिङ्गयति सर्वतः। ऋ०वे० ५.७८.७²; बृ० उ० ६.४.२२² (देखें-समीङ्गयति)
समितं संकल्पेथाम्‌। वा०सं० १२.५७¹; तै०सं० ४.२.५.१¹; मै०सं० २.७.११¹, ९०.५; का०सं० १६.११¹, २०.१; श०ब्रा० ७.१.१.३८, १२.४.३.४¹;
मा०श्रौ०सू० ६.१.५; मा०श्रौ०सू० १.१०.१९. प्रतीकः समितम्‌। तै०सं० ५.२.४.१ (द्वितीयांश); का०श्रौ०सू० १७.१.१९, २५.३.१४; आप०श्रौ०सू० १६.१५.५ (देखें-समयाव)
समितीश्‌ चाव गच्छतात्‌। अ.वे. १८.२.५६⁴
सम्‌ इतो नाव्य्‌ आहितम्‌। ऋ०वे० १०.१३५.४⁴
सम्‌ इत्‌ तं राया सृजति स्वधावान्‌। (अ०वे० ७.५०.६⁴, रायः सृजति स्वधाभिः)। ऋ०वे० १०.४२.९⁴; अ०वे० ७.५०.६⁴, २०.८९.९⁴
सम्‌ इत्‌ तम्‌ अघम्‌ अश्नवत्‌। ऋ०वे० ८.१८.१४¹
सम्‌ इत्‌ तान्‌ वृत्रहाखिदत्‌। ऋ०वे० ८.७७.३¹
स मित्रावरुणयोः पाशान्‌ मा मोचि। अ०वे० १६.८.२५
स मित्रेण वरुणेना सजोषाः। ऋ०वे० ४.३९.३⁴; का०सं० ७.१६⁴
स मित्रो भवति प्रातर्‌ उद्यन्‌। अ०वे० १३.३.१३²
सम्‌ इत्‌ सबाधः शवसाहिमन्यवः। ऋ०वे० १.६४.८⁴
समित्‌-समित्‌ सुमना बोध्यअस्मे। ऋ०वे० ३.४.१¹ (तुल०- बृ. दा. ४.९६)
सम्‌ इत्‌ स्रवन्ति सरितो (तै० आ० आ० सरिता) न धेनाः। तै०सं० ४.२.९.६¹; मै०सं० २.७.१७¹, १०१.१२; तै० आ० आ० १०.४०¹. प्रतीकः सम्‌ इत्‌ स्रवन्ति। आप०श्रौ०सू० १६.२७.५; मा०श्रौ०सू० ६.१.७ (देखें-सम्यक्‌ स्रवन्ति तथा सरित्‌ स्रवन्ति)
समिद्‌ असि। वा०सं० २.५, २०.२३, ३८.२५; वा०सं०काण्व० ३.२.८; तै०सं० १.४.४५.३; का०सं० ३८.५; जै०ब्रा० २.६७(६८); श०ब्रा० १.३.४.७, १२.९.२.१०, १४.३.१.२८; तै०ब्रा० २.६.६.४; का०श्रौ०सू० २.८.३, ४.१४.३०, १९.५.१९, २६.७.३९; आप०श्रौ०सू० २.९.१०; शा०गृ०सू० २.१०.३ (देखें- अगला)
समिद्‌ असि सम्‌ एधिषीमहि। (अ०वे० एधिस्रीय; आप०मं०पा० जोडता है। स्वाहा)। अ०वे० ७.८९.४; मै०सं० १.३.३९, ४६.११, १.१०.१३, १५३.१६, ४.८.५, ११३.१७; का०सं० ४.१३, ९.७, २९.३, ३६.७, १४; आ०श्रौ०सू० ३.६.२६; ला०श्रौ०सू० २.१२.११; मा०श्रौ०सू० १.७.४.४६; आप०मं०पा०
२.६.४ (आप०गृ०सू० ४.११.२२); मा०श्रौ०सू० १.१.१६, ११.२४, २.२.२५. प्रतीकः समिद्‌ असि। कौ० सू० ६.१२ (देखें-पूर्व का)
समिद्‌ असि सम्‌ व्‌ एङ्‌क्ष्वेन्द्रियेण वीर्येण स्वाहा। आ०ब्रा० ८.९.९
समिद्‌ दिशाम्‌ आशया नः (मै०सं० आ शयानः) स्वर्वित्‌। (तै०सं० सुवर्वित्‌) तै०सं० ४.४.१२.१¹; मै०सं० ३.१६.४¹, १८७.१४; का०सं० २२.१४¹; आ०श्रौ०सू० ४.१२.२¹. प्रतीक समिद्‌ दिशाम्‌ आशया नः। आप०श्रौ०सू० २०.९.३; समिद्‌ दिशाम्‌। का०सं०अश्व० ५.२१
समिद्‌ दीदयति द्यवि। ऋ०वे० ५.६.४⁴; अ०वे० १८.४.८८⁴; सा०वे० १.४१९⁴, २.३७२⁴; तै०सं० ४.४.४.६⁴; मै०सं० २.१३.७⁴, १५६.१५; का०सं०
९.६⁴
समिद्‌ देवी सहीयसी। अ०वे० १०.५.४३⁴
समिद्ध (मै०सं० समिद्धा) इन्द्र उषसाम्‌ अनीके। वा०सं० २०.३६¹; मै०सं० ३.११.१¹, १३९.१२; का०सं० ३८.६¹; तै०ब्रा० २.६.८.१¹. प्रतीकः
समिद्ध (मै०सं० समिद्धा) इन्द्रः)। मै०सं० ४.१४.१३, २३७.६; का०श्रौ०सू० १९.६.१२
समिद्धम्‌ अग्निं समिधा गिरा गृणे। ऋ०वे० ६.१५.७¹; सा०वे० २.९१७¹; आ०श्रौ०सू० ९.५.५; शा०श्रौ०सू० १४.३.१२. प्रतीकः समिद्धम्‌ अग्निं
समिधा गिरा। आ०श्रौ०सू० ८.१२.२४
समिद्धम्‌ अपिशर्वरे। ऋ०वे० ३.९.७⁴
समिद्धश्‌ चित्‌ सम्‌ इध्यसे। ऋ०वे० १०.१५०.१¹. प्रतीकः समिद्धश्‌ चित्‌। शा०श्रौ०सू० ६.४.७, ९.२०.१५ (तुल०- बृ. दा. ८.५८. तुल०-
जरमाणः)
समिद्धः शुक्र आहुतः। ऋ०वे० ६.१६.३४³; सा०वे० १.४³, २.७४६³; वा०सं० ३३.९³; तै०सं० ४.३.१३.१³; मै०सं० ४.१०.१³, १४०.१०; का०सं० २.१४³; तै०ब्रा० ३.५.६.१³
समिद्धः शुक्र दीदिहि। ऋ०वे० ५.२१.४³
समिद्धस्य प्रमहसः। ऋ०वे० ५.२८.४¹
समिद्धस्य रुशद्‌ अदर्शि पाजः। ऋ०वे० ५. १.२³; सा०वे० २.१०९७³; मै०सं० २.१३.७³, १५६.१; नि० ६.१३
समिद्धस्य श्रयमाणः पुरस्तात्‌। ऋ०वे० ३.८.२¹; मै०सं० ४.१३.१¹, १९९.६; का०सं० १५.१२¹; आ०ब्रा०२.२.९; का०ब्रा० १०.२; तै०ब्रा० ३.६.१.१¹; आ०श्रौ०सू० ३.१.९; शा०श्रौ०सू० ५.१५.३
समिद्धा इन्द्र इत्यादि। (देखें- समिद्ध इन्द्र इत्यादि)
समिद्धाग्निर्‌ मनसा सप्त होतृभिः। ऋ०वे० १०.६३.७²
समिद्धाग्निर्‌ वनवत्‌ स्तीर्णबर्हिः। ऋ०वे० ५.३७.२¹. प्रतीकः समिद्धाग्निर्‌ वनवत्‌। शा० गृ० १.२०.५
समिद्धे अग्ना उषसो व्युष्टौ। ऋ०वे० ४.३९.३²; का०सं० ७.१६²
समिद्धे अग्नाव्‌ (वा०सं०काण्व० मै०सं० का०सं० अग्ना) अधि मामहानः। वा०सं० १७.५५¹; वा०सं०काण्व० १८.५५¹; तै०सं० ४.६.३.२²;
मै०सं० २.१०.५¹, १३६.१६; का०सं० १८.३¹; श०ब्रा० ९.२.३.९
समिद्धे अग्नाव्‌ ऋतम्‌ इद्‌ वदेम। ऋ०वे० ३.५५.३³
समिद्धे अग्नौ सुत इन्द्र सोमे। ऋ०वे० ६.४०.३¹
समिद्धे अग्नौ सुतसोम ईट्‌टे। ऋ०वे० ४.२५.१⁴
समिद्धे जातवेदसि। (अ०वे० १०.६.३५⁵, ०सि ब्रह्मणा)। अ०वे० २.१२.८², १०.६.३५⁵
समिद्धेष्व्‌ अग्निष्व्‌ आनजाना। ऋ०वे० १.१०८.४¹
समिद्धो अग्न आ वह। ऋ०वे० १.१४२.१¹ (तुल०- बृ. दा. ४.१६)
समिद्धो अग्न आहुत। ऋ०वे० ५.२८.५¹; अ०वे० १२.२.१८¹; तै०सं० २.५.८.६; श०ब्रा० १.४.१.३८, ३.१०; तै०ब्रा० ३.५.२.३¹; आ०श्रौ०सू० १.२.७; शा०श्रौ०सू० १.४.१३; आप०श्रौ०सू० .२.१२.६. प्रतीकः समिद्धः। का०श्रौ०सू० ३.१.११ (तुल०- अगला किन्तु)
समिद्धो अग्निर्‌ अश्विना। अ०वे० ७.७३.२¹; वा०सं० २०.५५¹; मै०सं० ३.११.३¹, १४३.९; का०सं० ३८.८¹; आ०ब्रा०१.२२.२; तै०ब्रा० २.६.१२.१¹; आ०श्रौ०सू० ४.७.४¹; शा०श्रौ०सू० ५.१०.८¹; का०श्रौ०सू० १९.६.१५
समिद्धो अग्निर्‌ आहुतः। का०सं० ४.१४¹, ३१.१५; आप०श्रौ०सू० ४.९.३¹; मा०श्रौ०सू० १.४.१.२१¹ (तुल०- पूर्व का एक छो़डकर तथा इष्टो
अग्निर्‌ आहुतः)
समिद्धो अग्निर्‌ दिवि शोचिर्‌ अश्रेत्‌। ऋ०वे० ५.२८.१¹ प्रतीकःसमिद्धो अग्निर्‌ दिवि। शा०श्रौ०सू० १४.५६.१३; समिद्धो अग्निः। आ०श्रौ०सू० ३.२.६ समिद्धो अग्निर्‌ निहितः पृथिव्याम्‌। ऋ०वे० २.३.१¹ (तुल०- बृ. दा. ४.६५)
समिद्धो अग्निर्‌ वृसणारतिर्‌। (अ०वे० ०णा रथी; शा०श्रौ०सू० ०णा रयिर्‌) दिवः। अ०वे० ७.७३.१¹; आ०ब्रा०१.२२.२; आ०श्रौ०सू० ४.७.४¹;
शा०श्रौ०सू० ५.१०.८¹
समिद्धो अग्निः समिधा। (अ०वे० समिधानः)। अ०वे० १३.१.२८¹; वा०सं० २१.१२¹; मै०सं० ३.११.११¹, १५७.१५; का०सं० ३८.१०¹; तै०ब्रा०
२.६.१८.१²; का०श्रौ०सू० १९.७.२०. प्रतीकः समिद्धो अग्निः। कौ० सू० ४९.१९
समिद्धो अग्निः सुपुना पुनाति। अ०वे० १२.२.११⁴
समिद्धो अग्ने मे दीदिहि। तै०सं० १.६.६.२, ७.६.४; आप०श्रौ०सू० ४.१५.५ (देखें-समिद्धो मे)
समिद्धो अग्ने समिधा समिध्यस्व। अ०वे० ११.१.४¹. प्रतीकः समिद्धो अग्ने। कौ० सू० ६०.२४
समिद्धो अञ्ञन्‌ कृदरं मतीनाम्‌। वा०सं० २९.१¹; तै०सं० ५.१.११.१¹; मै०सं० ३.१६.२¹, १८३.१२; का०सं०अश्व० ६.२¹; श०ब्रा० १३.२.२.१४;
तै०ब्रा० ३.९.४.८; आप०श्रौ०सू० २०.१७.३; मा०श्रौ०सू० ९.२.५; नि० ३.२०. प्रतीकः समिद्धो अञ्ञन्‌। शा०श्रौ०सू० १६.३.२१
समिद्धो अद्य मनुषो दुरोणे। ऋ०वे० १०.११०.१¹; अ०वे० ५.१२.१¹; वा०सं० २९.२५¹; मै०सं० ४.१३.३¹, २०१.८; का०सं० १६.२०¹; तै०ब्रा०
३.६.३.१¹; मा०श्रौ०सू० ५.२.८; नि० ८.५¹. प्रतीकः समिद्धो अद्य मनुषः। शा०श्रौ०सू० ५.१६.६; समिद्धो अद्य। आ०श्रौ०सू० ३.२.६; वै० सू० १०.११; समिद्धः। कौ० सू० ४५.८ (तुल०- बृ. दा. ८.३७)
समिद्धो अद्य राजसि। ऋ०वे० १.१८८.१¹ (तुल०- बृ. दा. ४.६२)
समिद्धो द्युम्‌न्य्‌ आहुतः। ऋ०वे० ८.१०३.९²; सा०वे० २.२२९²
समिद्धो मा (शा०गृ०सू० मां) सम्‌ अर्धय। वा०सं०काण्व० ३.३.२८³; शा०गृ०सू० २.१०.३¹
समिद्धो मे अग्ने दीदिहि। वा०सं०काण्व० ३.२.८; का०श्रौ०सू० ४.१४.३० (देखें-समिद्धो अग्ने मे)
समिद्धो विश्वतस्‌ पतिः। ऋ०वे० ९.५.१¹ (तुल०- बृ. दा. ६.१३०)
समिद्भिर्‌ अग्निं नमसा दुवस्यन्‌। ऋ०वे० ३.१.२²
समिद्भ्यः प्रेष्य। आप०श्रौ०सू० ७.१४.७; मा०श्रौ०सू० १.८.३.१७ (देखें-अगला एक छो़डकर)
समिध आ धेहि। कौ० सू० ५६.१२; हि०गृ०सू० १.५.१० (देखें-समिधम्‌ इत्यादि)
समिधः प्रेष्य। श०ब्रा० ३.८.१.४; शा०श्रौ०सू० ५.१६.४ (देखें-पूर्व का किन्तु एक)
समिधम्‌ आ तिष्ठ। तै०सं० १.८.१३.१; मै०सं० २.६.१०, ६९.१३; का०सं० १५.७; तै०ब्रा० १.७.७.१; आप०श्रौ०सू० १८.१५.१; मा०श्रौ०सू० ९.१.३
समिधम्‌ आधायाग्निम्‌ अग्नीत्‌ संमृड्‌ठि। का०श्रौ०सू० ६.९.७ (देखें-अगला)
समिधम्‌ आधायाग्नीत्‌ परिधींश्‌ चाग्निं च सकृत्‌-सकृत्‌ संमृड्‌ठि। आप०श्रौ०सू० ३.४.५, ७.२६.८; मा०श्रौ०सू० १.३.४.१, ८.६.१ (देखें-पूर्व का.
तथा नीचे अग्नीत्‌ परिधींश्‌)
समिधम्‌ आधायाग्ने सर्वव्रतो भूयासं स्वाहा। आप०मं०पा० २.६.१३ (आप०गृ०सू० ४.११.२२)
समिधम्‌ आ धेहि। श०ब्रा० ११.५.४.५; शा०गृ०सू० २.४.५; सा०मं०ब्रा० १.६.२६; पा०गृ०सू० २.३.२; गो०गृ०सू० २.१०.३४ (देखें-समिध इत्यादि) समिधः-समिधोऽग्नेऽग्न (शा०श्रौ०सू० -समिधो अग्न; मा०श्रौ०सू० -समिधो अग्ना) आज्यस्य व्यन्तु। आ०श्रौ०सू० २.८.६; शा०श्रौ०सू० १.७.१;
मा०श्रौ०सू० ५.१.२.६ (तुल०- समिधो अग्न इत्यादि)
समिधाग्निम्‌ दुवस्यत। ऋ०वे० ८.४४.१¹; वा०सं० ३.१¹, १२.३०¹; तै०सं० ४.२.३¹, ५.२.२.४; मै०सं० २.७.१०¹, ८७.१४, ३.२.२, १७.८; का०सं०
७.१२¹, १६.१०¹, १९.१२; आ०ब्रा०१.१७.१; श०ब्रा० ६.८.१.६; तै०ब्रा० १.२.१.९¹; आ०श्रौ०सू० २.८.७, ४.५.३; आप०श्रौ०सू० ५.६.३, १६.१२.८; मा०श्रौ०सू० ६.१.४. प्रतीक समिधाग्निम्‌। अ.वे. ५.१.१.२; शा०श्रौ०सू० ६.४.१; का०श्रौ०सू० ४.८.५, १६.६.१५; समिधा. ऋ वि०२.३२.३ (तुल०- बृ. दा. ६.७९)
समिधा जातवेदसे। ऋ०वे० ३.१०.३², ७.१४.१¹
समिधा दाशद्‌ उत वा हविष्कृति। ऋ०वे० १०.९१.११²
समिधान उ सन्त्य। ऋ०वे० ८.४४.९¹
समिधानं सुप्रयसं स्वर्णरम्‌। ऋ०वे० २.२.१³; का०ब्रा० २०.३
समिधानं महद्‌ यशः। वा०सं० २८.२४; तै०ब्रा० २.६.१७.१²
समिधानस्य दीदिवः। ऋ०वे० ८.४४.४²; सा०वे० २.८९१²
समिधानः सहस्रजित्‌। ऋ०वे० ५.२६.६¹
समिधानो अमर्त्यम्‌। ऋ०वे० ५.१४.१²; वा०सं० २२.१५²; तै०सं० ४.१.११.४²; मै०सं० ४.१०.१², १४४.२; का०सं० १९.१४²; श०ब्रा० २.२.३.२१² समिधा ब्रह्मणा वयम्‌। आ०गृ०सू० १.२१.१⁴
समिधा यस्‌ त आहुतिम्‌। ऋ०वे० ६.२.५¹
समिधा यो निशिती दाशद्‌ अदितिम्‌। ऋ०वे० ८.१९.१४¹
समिधा वर्धयामसि। अ०वे० १९.६४.२²
(समिधो अग्न आज्यस्य) वेतु। श०ब्रा० १.५.३.१५, २.२.३.२७ (तुल०- अगला)
समिधो अग्न (मै०सं० अग्ना) आ ज्यस्य व्यन्तु। (तै०ब्रा वियन्तु)। मै०सं० ४.१०.३, १४९.२; का०सं० २०.१५; तै०ब्रा० ३.५.५.१. प्रतीकः समिधो
अग्ने। मा०श्रौ०सू० ५.१.३.६ ’व्यन्तु‘ द्वारा खंडों में प्रकाशित किये गये हैं। श०ब्रा० १.५.३.१५, २.२.३.२७. तुल०- समिधः-समिधो इत्यादि)
समिधो अग्ने। (स्‌च्‌ आज्यस्य व्यन्तु वौषट्‌)। श०ब्रा० १.६.१.८
समिधो यज। श०ब्रा० १.५.३.८, २.२.३.१८, ५.२.३०, ६.१.२३, ४.४.५.१४; का०श्रौ०सू० ३.२.१६; आप०श्रौ०सू० २.१७.४; मा०श्रौ०सू० १.३.२.२
समिध्यमानं समिधा सम्‌ इन्धते। मै०सं० २.७.१६¹, १०१.५; का०सं० ३९.३¹
समिध्यमानः प्रथमानु धर्म। (तै०ब्रा० आप०श्रौ०सू० प्रथमो नु धर्मः)। ऋ०वे० ३.१७.१¹; तै०ब्रा० १.२.१.१०¹; आप०श्रौ०सू० ५.६.३¹
समिध्यमानायानु ब्रूहि। आप०श्रौ०सू० २.१२.१
समिध्यमानोअध्वरे। ऋ०वे० ३.२७.४¹; श०ब्रा० १.४.१.३८; तै०ब्रा० ३.५.२.३¹; आ०श्रौ०सू० १.२.७; शा०श्रौ०सू० १.४.१०
समिध्यमानो अमृतस्य राजसि। ऋ०वे० ५.२८.२¹
सम्‌ इन्द्रु गोभिर्‌ असरत्‌ सम्‌ अद्भिः। ऋ०वे० ९.९७.४५⁴
सम्‌ इन्द्र गर्दभं मृण। ऋ०वे० १.२९.५¹; अ०वे० २०.७४.५¹
सम्‌ इन्द्र गोभिर्‌ मधुमन्तम्‌ अक्रन्‌। ऋ०वे० ३.३५.८²
सम्‌ इन्द्र णो। (अ०वे० मै०सं० का०सं० कौ० सू० नो) मनसा नेषि। (अ०वे० नेष) गोभिः। ऋ०वे० ५.४२.४¹; अ०वे० ७.९७.२¹; वा०सं० ८.१५¹;
तै०सं० १.४.४४.१¹; मै०सं० १.३.३८¹, ४४.६; का०सं० ४.१२¹; श०ब्रा० ४.४.४.७; तै०ब्रा० २.८.२.६¹. प्रतीकः सम्‌ इन्द्र णः। (मै०सं० कौ०
सू० नः)। मै०सं० ४.१४.५, २२२.२; शा०श्रौ०सू० ४.११.६; का०श्रौ०सू० १०.८.११; कौ० सू० ५५.२०
सम्‌ इन्द्र राया सम्‌ इषा रभेमहि। ऋ०वे० १.५३.५¹; अ०वे० २०.२१.५¹; मै०सं० २.२.६¹, २०.४; का०सं० १०.१२¹
सम्‌ इन्द्रः सं बृहस्पतिः। का०सं० ३.९², ३५.३³; जै०ब्रा० १.३६२²; तै०आ० २.१८.१²; आप०श्रौ०सू० १४.१८.१²; पा०गृ०सू० ३.१२.१०²; बौ०ध०सू० २.१.१.३५², ४.२.११²
सम्‌ इन्द्रियेण। वा०सं० १०.२१; मै०सं० २.६.११, ७१.१, ४.४.५, ५५.१८; का०सं० १५.८; श०ब्रा० ५.४.३.१०; का०श्रौ०सू० १५.६.२० (देखें-सम्‌ अहम्‌ इन्द्रियेण)
सम्‌ इन्द्रियेण पयसाहम्‌ (हि०गृ०सू० मनसाहम्‌) अग्ने। (हि०गृ०सू० आ गाम्‌)। अ०वे० ६.१२४.१³; हि०गृ०सू० १.१६.६³ (देखें-सम्‌ अहम्‌ इन्द्रियेण मनसा०)
सम्‌ इन्द्रेण मदथ। (अ०वे० वसुना) सं मरुद्भिः। ऋ०वे० ४.३४.११³; अ०वे० ७.९८.१² (देखें-सम्‌ आदित्यैर्‌ वसुभिः)
सम्‌ इन्द्रेण विश्वेभिर्‌ देवेभिर्‌ अङ्‌क्ताम्‌। तै० ब्रा० ३.७.५.१०³; आप०श्रौ०सू० ४.१२.३³ (नीचे देखें- सं देवैर्‌)
सम्‌ इन्द्रेणोत वायुना। ऋ०वे० ९.६१.८¹; सा०वे० २.४३२¹
सम्‌ इन्द्रेरय गाम्‌ अनड्‌वाहम्‌। ऋ०वे० १०.५९.१०¹ (तुल०- बृ. दा. ७.९४)
सम्‌ इन्द्रो गा अजयत्‌ सं हिरण्या। ऋ०वे० ४.१७.११¹
सम्‌ इन्द्रो मरुद्भिर्‌ यज्ञियैः। तै०सं० २.१.११.३³ (देखें-अगला एक छो़डकर)
सम्‌ इन्द्रो यो धनंजयः। अ०वे० ३.१४.२³; मै०सं० ४.२.१०³ (द्वितीयांश), ३३.२, ९
सम्‌ इन्द्रो रातहव्यो मरुद्भिः। मै०सं० ४.१२.२³, १८०.४; का०सं० १०.१२³; आ०श्रौ०सू० २.११.१२³; शा०श्रौ०सू० ३.६.२³ (देखें-पूर्व का एक
छो़डकर)
सम्‌ इन्द्रो रायो बृहतीर्‌ अधूनुत। ऋ०वे० ८.५२ (भाग-४).१०¹; सा०वे० २.१०२८¹
सम्‌ इन्द्रो विश्वदेवेभिर्‌ अङ्‌क्ताम्‌। वा०सं० २.२२³; श०ब्रा० १.९.२.३१³ (नीचे देखें- सं देवैर्‌)
सम्‌ इन्धते अमर्त्यम्‌। अ.वे. १८.४.४१¹. प्रतीकः सम्‌ इन्धते। कौ० सू० ८६.१८, ८७.२२
सम्‌ इन्धते संकसुकं स्वस्त्ये। अ०वे० १२.२.११¹. प्रतीकः सम्‌ इन्धते। कौ० सू० ७१.५
सम्‌ इमां मात्रां मिमीमहे। अ०वे० १८.२.४४¹
समिष्टयजुर्‌ आददे तव। तै०सं० ७.३.११.३; का०सं०अश्व० ३.१
समिष्टयजुषा संस्थाम्‌। वा०सं० १९.२९⁴
सम्‌ इष्टापूर्तेन परमे व्योमन्‌। तै०आ० ६.४.२² (देखें-इष्टापूर्तेन)
सम्‌ इह्य्‌ उदीची। मै०सं० ४.९.१८, १३५.११
सम्‌ ईं रेभासो अस्वरन्‌। ऋ०वे० ८.९७.११¹; अ०वे० २०.५४.२¹ (देखें-सम्‌ उ रेभासो)
सम्‌ ईक्षयन्तु तविषाः सुदानवः। अ०वे० ४.१५.२¹
सम्‌ ईक्षयस्व गायतो नभांसि। अ०वे० ४.१५.३¹
सम्‌ ईक्षस्व। मा०श्रौ०सू० १.१०.१२
सम्‌ ई गावो मतयो यन्ति संयतः। ऋ०वे० ९.७२.६³
समीङ्गयति सर्वतः। श०ब्रा० १४.९.४.२२² (देखें-समिङ्गयति)
समीची उरसा त्मना। वा०सं० ११.३१²; तै०सं० ४.१.३.२²; मै०सं० २.७.३², ७७.१; का०सं० १६.३², १९.४; श०ब्रा० ६.४.१.११
समीची द्यावापृथिवी घृताची। तै० ब्रा० २.४.८.६⁴
समीचीना अनूषत। ऋ०वे० ९.३९.६¹; सा०वे० २.२५३¹
समीची नामासि। तै०सं० ५.५.१०.१; मै०सं० २.१३.२, १६६.१३; आप०श्रौ०सू० १७.२०.१४; मा०श्रौ०सू० ६.२.६; आप०मं०पा० २.१७.१४
(आप०गृ०सू० ७.१८.१२); हि०गृ०सू० २.१६.९; मा०श्रौ०सू० २.११.८, १६.२
समीचीनास आसते। (सा०वे० आ शत)। ऋ०वे० ९.१०.७¹; सा०वे० २.४७५¹
समीचीनास ऋभवः सम्‌ अस्वरन्‌। ऋ०वे० ८.३.७³; अ०वे० २०.९९.१³; सा०वे० १.२५६³, २.९२३³ (तुल०- अगला)
समीचीनासो अस्वरन्‌। ऋ०वे० ८.१२.३२² (तुल०- पूर्व का)
समीचीनाः सुदानवः प्रीणन्ति तम्‌। ऋ०वे० ९.७४.४³; का०सं० ३५.६³
समीची निर्‌ अमन्थतम्‌। ऋ०वे० १०.२४.४²
समीचीने अभि त्मना। ऋ०वे० ९.१०२.७¹
समीचीने आ पवस्वा पुरंधी। ऋ०वे० ९.९०.४²; सा०वे० २.७६०²
समीचीने दाधार सं इषः कविः। ऋ०वे० ९.७४.२⁴
समीचीने धिषणे वि ष्कभायति। ऋ०वे० १०.४४.८³; अ०वे० २०.९४.८³
समीची माहनी पाताम्‌। कौ० सू० १०८.२
समीचीर्‌ दिश (मै०सं० ०शः; का०सं० ०शस्‌) स्पृताः। वा०सं० १४.२५; तै०सं० ४.३.९.२; मै०सं० २.८.५, ११०.२; का०सं० १७.४; श०ब्रा०
८.४.२.१०
समीची समजग्रभीत्‌। ऋ०वे० ८.६.१७²
समीच्योर्‌ निष्पतन्त्योः। ऋ०वे० १०.२४.५²
समीधे अग्ने तद्‌ इदम्‌ नवीयः। ऋ०वे० १०.६९.३²
समीधे अग्ने स इदम्‌ जुषस्व। ऋ०वे० १०.६९.४²
सम्‌ ईधे दस्युहन्तमम्‌। ऋ०वे० ६.१६.१५²; वा०सं० ११.३४²; तै०सं० ३.५.११.४², ४.१.३.३²; मै०सं० २.७.३², ७७.८; का०सं० १६.३²; श०ब्रा० ६.४.२.४; वै० सू० ५.१४² (खण्ड  दस्युहन्तमम्‌। मा०श्रौ०सू० ५.१.३.१)
सम्‌ ई पृच्यते समनेव केतुः। ऋ०वे० १.१०३.१⁴
सम्‌ ईं पणेर्‌ अजति भोजनं मुषे। ऋ०वे० ५.३४.७¹
सम्‌ ई रथं न भुरिजोर्‌ अहेषत। ऋ०वे० ९.७१.५¹
समीरय तन्वा सं बलेन। अ०वे० ५.३०.१४²
समीरयन्‌ भुवना मातरिश्वा। तै० ब्रा० ३.१.१.१०³
सम्‌ ई वत्सं न मातृभिः। ऋ०वे० ९.१०४.२¹; सा०वे० २.५०८¹; आ०ब्रा०१.२२.२; आ०श्रौ०सू० ४.७.४. प्रतीकः सम्‌ ई वत्सम्‌। शा०श्रौ०सू०
५.१०.४ (तुल०- सं वत्स इव)
सम्‌ ई विव्याच सवना पुरूणि। ऋ०वे० ३.३६.८²
सम्‌ ई सखायो अस्वरन्‌। ऋ०वे० ९.४५.५¹
सम्‌ उ चित्तान्य्‌ आकरम्‌। वा०सं० १२.५८²; तै०सं० ४.२.५.१²; मै०सं० २.७.११², ९०.७; का०सं० १०.१२², १६.११²; श०ब्रा० १२.४.३.४²;
आप०मं०पा० १.३.१४²
सम्‌ उ ते परुषा परुः। अ०वे० ४.१२.३²
सम्‌ उ ते हन्वा हनत्‌। अ.वे. ६.५६.३²
सम्‌ उत्‌ पतन्तु प्रदिशो नभस्वतीः। अ०वे० ४.१५.१¹. प्रतीकः सम्‌ उत्‌ पतन्तु। कौ० सू० ४१.१, १०३.३
सम्‌ उ त्ये महतीर्‌ अपः। ऋ०वे० ८.७.२२¹; आ०ब्रा०१.२२.२; आ०श्रौ०सू० ४.७.४
सम्‌ उ त्वा धीभिर्‌ अस्वरन्‌। ऋ०वे० ९.६६.८¹
स मुदा काव्या पुरु। ऋ०वे० ८.३९.७³
सम्‌ उ देष्ट्री दधातु (आप०मं०पा० दिदेष्टु) नौ। ऋ०वे० १०.८५.४७⁴; सा०मं०ब्रा० १.२.१५⁴; पा०गृ०सू० १.४.१४⁴; आप०मं०पा० १.११.३⁴
समुद्र आयुष्मान्‌ स स्रवन्तीभिर्‌ आ युस्मांस्‌ तेन त्वायुषायुष्मन्तं करोमि। पा०गृ०सू० १.१६.६
समुद्र आसां सदनम्‌ म आहुः। अ०वे० २.२.३³
समुद्र इव निषिञ्चन्तु। हि०गृ०सू० १.१८.२⁴
समुद्र इव पप्रथे। ऋ०वे० ८.३.४²; अ०वे० २०.१०४.२²; सा०वे० २.९५८²; वा०सं० ३३.८३²
समुद्र इव पयो महत्‌। अ.वे. ३.२९.६²
समुद्र इव पिन्वते। ऋ०वे० १.८.७², ८.१२.५²; अ०वे० २०.७१.३²
समुद्र इव संगिरः। अ०वे० ६.१३५.३²
समुद्र इव संपिबः। अ०वे० ६.१३५.२²
समुद्र इवासि गह्मना। (तै०ब्रा मूलपाठ- गङ्‌ह्मना) तै०ब्रा० २.७.७.६¹; आप०श्रौ०सू० २२.२६.१२
समुद्र इवैध्य्‌ अक्षितः। अ०वे० ६.१४२.२⁴
समुद्र ईशे स्रवताम्‌। अ.वे. ६.८६.२¹
समुद्र एकं दिव्य्‌ एकम्‌ अप्सु। ऋ०वे० १.९५.३²
समुद्रं यस्य रसया सहाहुः। मै०सं० २.१३.२३², १६८.११; का०सं० ४०.१² (नीचे देखें- यस्य समुद्रं)
समुद्रं वः प्र हिणोमि। (हि०गृ०सू० हिणोम्य्‌ अक्षिताः)। अ०वे० १०.५.२३¹; आ०श्रौ०सू० ३.११.६¹; शा०श्रौ०सू० ४.११.६¹; ला०श्रौ०सू० २.१.७¹, ३.५.१७; आप०श्रौ०सू० ४.१४.४¹, ९.५.६, १३.१८.१¹, २०.१२; मा०श्रौ०सू० १.४.३.९¹, २.५.४.१२, ३.२.२; कौ० सू० ६.१७, १३६.६; पा०गृ०सू० १.३.१४¹; आप०मं०पा० २.९.१४¹ (आप०गृ०सू० ५.१३.९); हि०गृ०सू० १.१३.४¹; मा०श्रौ०सू० २.११.१८¹. प्रतीकः समुद्रं वः। शा०श्रौ०सू० ८.९.६; शा०गृ०सू०
६.६.१३
समुद्रं वोऽभ्यवसृजामि। अ०वे० १६.१.६
समुद्रं गच्छ स्वाहा। ऋ०वे०खि० ५.४९.२, ६.४८.१; वा०सं० ६.२१; तै०सं० १.३.११.१, ६.४.१.१; मै०सं० १.२.१८, २७.११, ३.१०.७, १३८.१२;
का०सं० ३.८; श०ब्रा० ३.८.४.११; आप०श्रौ०सू० ७.२६.११; मा०श्रौ०सू० १.८.६.६. प्रतीकः समुद्रं गच्छ। का०श्रौ०सू० ६.९.१०; मा०श्रौ०सू० ११.४
समुद्रं गन्धर्वेष्ठाम्‌ अन्वातिष्ठत वातस्य पत्मनेडिता। (का०सं० पत्मन्न्‌ ईडिता)। मै०सं० १.३.१, २९.११; का०सं० ३.९. प्रतीकः समुद्रं गन्धर्वेष्ठाम्‌।
मा०श्रौ०सू० २.५.२.२१
समुद्रज्येष्ठाः सलिलस्य मध्यात्‌। ऋ०वे० ७.४९.१¹. प्रतीकः समुद्रज्येष्ठाः। शा० गृ० ४.१४.५; ऋ० वि० २.२६.२ (तुल०- बृ. दा. ५.१७५. निर्देशित