शुक्रं देवाः शृतम् अदन्तु हव्यम्। वै० सू० १४.१³
शुक्रं न ज्योतिर् अमृतं दधाना। मै०सं० ३.११.९⁴, १५४.१४ (देखें-चन्द्रेण ज्योतिर्)
शुक्रं न ज्योतिर् इन्द्रियम्। वा०सं० २१.३४⁷; मै०सं० ३.११.२⁷, १४२.२; तै०ब्रा० २.६.११.५⁷
शुक्रं न ज्योति (मै०सं० ज्योतिः) स्तनयोः। वा०सं० २१.५२⁴; मै०सं० ३.११.५⁴, १४७.८; तै०ब्रा० २.६.१४.३⁴
शुक्रम् अमृतं तेजस्वि तेजः समिद्धम्। तै० ब्रा० ३.१०.१.२
शुक्रम् असि। वा०सं० १.३१, ४.१८; वा०सं०काण्व० ४.६.२; तै०सं० १.१.१०.३, २.४.१; मै०सं० १.१.११, ६.१४, १.२.४, १३.२, ३.७.५, ८१.१२;
का०सं० १.१०, २.५; पं०वि०ब्रा० २१.३.७; श०ब्रा० १.३.१.२८, ३.२.४.१४; तै०ब्रा० ३.३.४.४; शा०श्रौ०सू० ४.८.२; का०श्रौ० ७.६.१०; आप०श्रौ०सू० २.७.१, १०.२२.८, २२.१७.१०; मा०श्रौ०सू० २.१.३.३४; बौ०ध०सू० ४.५.१२; परा०ध०सं० ११.३३
शुक्रम् आ दत्ते अनुहाय जार्यै। तै०सं० ३.२.२.२⁴
शुक्रम् आदाय पुनर् ऐती स्थानम्। श०ब्रा० १४.७.१.१२³; बृ० उ० ४.३.१२³
शुक्रम् इन्द्रे वयो दधत्। वा०सं० २८.३९⁵; तै०ब्रा० २.६.२०.३⁵
शुक्रम् उच्चरत्। ऋ०वे० ७.६६.१६² (वास्तव में पाद अ का हिस्सा देखें-पुरस्ताच् छुक्रम्)
शुक्रर्षभा नभसा ज्योतिषागात्। तै०सं० ४.३.११.५¹; का०सं० ३९.१०¹; पा०गृ०सू० ३.३.५¹
शुक्रवर्णाम् उद् उ नो यंसते धियम्। ऋ०वे० १.१४३.७⁴; तै०ब्रा० १.२.१.१३⁴; आप०श्रौ०सू० ५.६.३⁴
शुक्रशोच इहा वह। ऋ०वे० ८.४४.९²
शुक्रशोचिर् अमर्त्यः। ऋ०वे० ७.१५.१०²; अ०वे० ८.३.२६²; मै०सं० ४.११.५², १७४.९; का०सं० २.१४²; तै०ब्रा० २.४.१.६²; आप०श्रौ०सू०
५.८.६²
शुक्रशोणितओजांसि (!) मे शुध्यन्ताम्. महाना०उप०२०.२५
शुक्रश् च ऋतपाश् चात्यंहाः। वा०सं० १७.८० (देखें-सत्यश् च)
शुक्रश् च मे मन्थी च मे। (वा०सं० मे यज्ञेन कल्पन्ताम्)। वा०सं० १८.१९; तै०सं० ४.७.७.१; मै०सं० २.११.५, १४३.४; का०सं० १८.११
शुक्रश् च शुचिश् च। तै०सं० १.४.१४.१; आ०मं०ब्रा० १.१०.८ (आप०गृ०सू० ३.८.१० (देखें-शुक्राय त्वा)
शुक्रश् च शुचिश् च ग्रैष्माव् (वा०सं०काण्व० मै०सं० का०सं० ग्रैष्मा) ऋतू। वा०सं० १४.६; वा०सं०काण्व० १५.१.५; तै०सं० ४.४.११.१;
का०सं० १७.१०, ३५.९; मै०सं० २.८.१२, ११६.९; श०ब्रा० ८.२.१.१६. प्रतीकः शुक्रश् च शुचिश् च। का०श्रौ० १७.८.१६; आप०श्रौ०सू० १७.१.७
शुक्रश्रीः क्षीरश्रीः ककुहः सक्तुश्रीः पात्रे। का०सं० ३४.१६
शुक्रः शुक्रशोचिषा। वा०सं० ७.१३; तै०सं० ६.४.१०.४; का०सं० ४.४; श०ब्रा० ४.२.१.१९; तै०ब्रा० १.१.१.२; आप०श्रौ०सू० १२.२२.८ (देखें-
शुक्रौ)
शुक्रः शुक्रस्य पिबतु। मै०सं० १.९.१ (द्वितीयांश), ११३.६, ९; शा०श्रौ०सू० १०.१७.६
शुक्रः शुक्रस्य पुरोगाः। वा०सं० ८.४९; तै०सं० ३.३.३.२; का०सं० ३०.६; श०ब्रा० ११.५.९.१०; तै०सं० ३.३.१
शुक्रः शुशुक्वां उषो न जारः। ऋ०वे० १.६९.१¹
शुक्रसद्मनाम् उषसाम् अनीके। ऋ०वे० ६.४७.५²
शुक्रस् ते ग्रहः। (वा०सं०। श०ब्रा० ग्रह्यः)। वा०सं० ४.२४; तै०सं० १.२.६.१, ६.१.९.३; मै०सं० १.२.५, १४.३; का०सं० २.६, २४.५; श०ब्रा० ३.३.२.७; मा०श्रौ०सू० २.१.४.२
शुक्रस्य जोतिषस् पते। सा०वे० २.३७३²; तै०सं० ४.४.४.६² (देखें-शुक्रस्य शोचिषस्)
शुक्रस्य त्वाभ्य् अक्षरन्। ऋ०वे० १.८४.४³; सा०वे० १.३४४³, २.२९९³; आप०श्रौ०सू० १२.१९.५³
शुक्रस्य पात्रम् असि। तै०सं० ३.१.६.३
शुक्रस्य शोचिषस् पते। ऋ०वे० ५.६.५²; का०सं० ३९.१४² (देखें-शुक्रस्य ज्योतिषस्)
शुक्रस्य समिद् असि। तै० ब्रा० १.१.१.५; आप०श्रौ०सू० १२.२३.३ (तुल०- शुक्रस्याधिष्ठानम्)
शुक्रस्याद्य गवाशिरः। ऋ०वे० २.४१.३¹; आ०श्रौ०सू० ७.६.२. प्रतीकः शुक्रस्याद्य। शा० श्रौ० १०.३.५
शुक्रस्याधिष्ठानम् असि। वा०सं० ७.१३; मै०सं० १.३.१२, ३५.१, ४.६.३, ८२.१४; का०सं० ४.४, २७.७; श०ब्रा० ४.२.१.२१; मा०श्रौ०सू० २.४.१.१८.
प्रतीकः शुक्रस्याधिष्ठानम्। का०श्रौ० ९.१०.१३ (तुल०- शुक्रस्य समिद्)
शुक्रस्याभ्युन्नयध्वम्। श०ब्रा० ४.२.१.२९; का०श्रौ० ९.११.३ (तुल०- आशीर्वतः)
शुक्रा आशिरं याचन्ते। ऋ०वे० ८.२.१०³
शुक्रा ऋतस्य धारया। ऋ०वे० ९.३३.२², ६३.१४²; सा०वे० २.११५²
शुक्राः पयस्वन्तोऽमृताः। वा०सं० २१.४२⁷; मै०सं० ३.११.४⁷, १४५.१७; तै०ब्रा० २.६.११.१०⁷
शुक्राः पवध्वम् अर्णसा। ऋ०वे० ९.२१.६³
शुक्रां वयन्त्य् असुराय निर्णिजम्। ऋ०वे० ९.९९.१³ (देखें-शुक्रा वि यन्त्य्)
शुक्रा कृष्णाद् अजनिष्ट श्वितीची। ऋ०वे० १.१२३.९²
शुक्रा गृभ्णीत मन्थिना। ऋ०वे० ९.४६.४²
शुक्रात् सप्तदशः। वा०सं० १३.५६; तै०सं० ४.३.२.२; मै०सं० २.७.१९, १०४.८; का०सं० १६.१९; श०ब्रा० ८.१.२.२
शुक्रा दीक्षायै तपसो विमोचनीः। तै० ब्रा० ३.७.१४.१⁵, २⁵ (द्वितीयांश); आप०श्रौ०सू० १३.२१.३⁵ (तेर्)
शुक्रा भ्राजन्त ईरते। ऋ०वे० ८.४४.१७²; अ०वे० १३.२.१²; सा०वे० २.८८४²; तै०सं० १.३.१४.८², ५.५.३²; मै०सं० १.५.१², ६७.१; का०सं०
४०.१४²; श०ब्रा० १.४.१.१२², १२.४.४.५²
शुक्राय त्वा। वा०सं० ७.३०; मै०सं० १.३.१६, ३६.९; का०सं० ४.७; श०ब्रा० ४.३.१.१५ (देखें-शुक्रश् च शुचिश् च)
शुक्राय स्वाहा। वा०सं० २२.३१; मै०सं० ३.१२.१३, १६४.५; श०ब्रा० १२.६.१.२४, २५ (तुल०- शुक्लाय स्वाहा)
शुक्राव् अनड्वाहाव् आस्ताम्। ऋ०वे० १०.८५.१०³; अ०वे० १४.१.१०³. प्रतीकः शुक्राव् अनड्वाहौ। शा० गृ० १.१५.८
शुक्रा वः शुक्रेणोत् (मै०सं० का०सं० मा०श्रौ०सू० शुक्रेण) पुनामि। तै०सं० १.८.१२.१; मै०सं० २.६.८, ६८.१२, ४.४.२, ५१.१२; का०सं० १५.६;
तै०ब्रा० १.७.६.३; आप०श्रौ०सू० १८.१३.२१; मा०श्रौ०सू० ९.१.३
शुक्रा वसानाः स्वरवो न आगुः। ऋ०वे० ३.८.९²
शुक्रा वसानो अर्षति। ऋ०वे० १.१३५.२³
शुक्रा वायुम् असृक्षत। ऋ०वे० ९.६७.१८²; सा०वे० २.११६१²
शुक्रा वि यन्त्य् असुराय निर्णिजे. सा०वे० १.५५१³ (देखें-शुक्रां वयन्त्य्)
शुक्रासि। तै०सं० १.२.५.१
शुक्रासु ते शुक्र शुक्रम् अ धूनोमि। तै०सं० ३.३.३.२
शुक्रासो वीरयाशवः। ऋ०वे० ९.६४.४³; सा०वे० १.४८२³, २.३८४³
शुक्रास् तनूभिः शुचयो रुचानाः। ऋ०वे० ४.५१.९⁴
शुक्राः (आप०श्रौ०सू० ०रा) स्थ वीर्यावतीः। का०सं० ३९.१; आप०श्रौ०सू० १६.३२.७
शुक्रेण ज्योतींषि समनुप्रविष्टः। तै०आ० १०.१.१³; महाना०उप०१.१³
शुक्रेण देव दीद्यत्। वा०सं० १९.४०²; मै०सं० ३.११.१०², १५६.१; का०सं० ३८.२²; तै०ब्रा० १.४.८.१³; शा०श्रौ०सू० १५.१५.६²
शुक्रेण देव देवताः पिपृग्धि। वा०सं० १९.५³; मै०सं० ३.११.७³, १५०.१२; का०सं० ३७.१८³; श०ब्रा० १२.७.३.१२; तै०ब्रा० २.६.१.३³
शुक्रेण देव शोचिषा। ऋ०वे० ६.४८.७²; सा०वे० १.३७²
शुक्रेण शुक्रं व्यपिबत्। वा०सं० १९.७९²; मै०सं० ३.११.६², १४९.१५; का०सं० ३८.१²; तै०ब्रा० २.६.२.३²
शुक्रेभिर् अङ्गाइ रज आ ततन्वान्। ऋ०वे० ३.१.५¹
शुक्रैर् ऊर्मिभिर् अभि नक्षति क्षाम्। ऋ०वे० १.९५.१०²
शुक्रैः शोचद्भिर् अर्चिभिः। ऋ०वे० ५.७९.८⁴
शुक्रो अग्निर् अजायत। ऋ०वे० १०.१८७.५²; अ०वे० ६.३४.५²
शुक्रो अन्यस्यां ददृशे सुवर्चाः। ऋ०वे० १.९५.१⁴; वा०सं० ३३.५⁴; तै०ब्रा० २.७.१२.२⁴
शुक्रो देवेषु रोचते। वा०सं० ११.५४⁴; तै०सं० ४.१.५.२⁴; मै०सं० २.७.५⁴, ८०.६; का०सं० १६.५⁴; श०ब्रा० ६.५.१.७
शुक्रो बृहन् दक्षिणया (तै०ब्रा बृहद् दक्षिणा त्वा) पिपर्त। अ०वे० ६.५३.१²; तै०ब्रा० २.७.८.२², १६.२²
शुक्रो वि भास्य् अमृतस्य धाम। ऋ०वे० ९.९७.३२²
शुक्रोऽसि। (का०सं० ऽसि शुक्रशोचिः)। अ०वे० २.११.५, १७.१.२०; का०सं० ४.४
शुक्रौ शुक्रशोचिषौ। मै०सं० १.३.१२², ३४.१४ (देखें-शुक्रः शुक्रशोचिषा)
शुक्लकृष्णौ च षाष्टिकौ। तै०आ० १.३.२⁴
शुक्लवासा रुद्रगणः। तै०आ० १.३.३¹
शुक्लाय कृष्णदन्ताय पापीनां पतये नमः। पा०गृ०सू० १.१२.४
शुक्लाय स्वाहा। वा०सं० २५.१; मै०सं० ३.१५.२, १७८.३ (तुल०- शुक्राय स्वाहा)
शुग् असि। तै०सं० १.३.११.१; आ०श्रौ०सू० ३.६.२३; शा०श्रौ०सू० ८.१२.११; का०श्रौ० ६.१०.३; आप०श्रौ०सू० ७.२७.१५; मा०श्रौ०सू० १.८.६.२०
शुचं क्रोधं च बिभ्रति। अ०वे० ४.३८.४²
शुचन्तो अग्निं ववृधन्त। (अ०वे० वावृधन्त) इन्द्रम्। ऋ०वे० ४.२.१७³; अ०वे० १८.३.२२³; का०सं० १३.१५³
शुचयः शुचिम् अपि यन्ति लोकम्। अ.वे. ४.३४.२²
शुचये त्वा। वा०सं० ७.३०; मै०सं० १.३.१६, ३६.९; का०सं० ४.७; श०ब्रा० ४.३.१.१५
शुचये स्वाहा। वा०सं० २२.३१; मै०सं० ३.१२.१३, १६४.५; का०सं०अश्व० ५.६
शुचयो यन्ति वीतये। ऋ०वे० १.५.५²; अ०वे० २०.६९.३²
शुचा त्वार्पयामि। आप०श्रौ०सू० ७.५.३
शुचायाश् च शुचस्य च। ऋ०वे० १०.२६.६²
शुचा विद्धा व्योषया। अ०वे० ३.२५.४¹
शुचा विध्य हृदयं परेषाम्। अ.वे. ५.२०.३³
शुचा-शुचा सुमतिं रासि वस्वः। ऋ०वे० ३.४.१²
शुचिः (का०सं० ०चिष्) पावक ईड्यः। ऋ०वे० ७.१५.१०³; अ०वे० ८.३.२६³; मै०सं० ४.११.५³, १७४.१०; का०सं० २.१४³; तै०ब्रा० २.४.१.६³;
आप०श्रौ०सू० ५.८.६³
शुचिः पावक उच्यते। ऋ०वे० ९.२४.७¹; सा०वे० २.३१७¹ (तुल०- अगला)
शुचिः पावक उच्यते सो अद्भुतः। ऋ०वे० ८.१३.१९³ (तुल०- पूर्व तथा अगला एक छो़डकर)
शुचिः पावक वन्द्यः। ऋ०वे० २.७.४¹; तै०सं० १.३.१४.५¹
शुचिः पावको अद्भुतः। ऋ०वे० १.१४२.३¹, ९.२४.६³; सा०वे० २.३१६³ (तुल०- पूर्व का एक छो़डकर)
शुचिः पुनानस् तन्वम् अरेपसम्। ऋ०वे० ९.७०.८¹
शुचिं सोमं शुचिपा पातम् अस्मे। ऋ०वे० ७.९१.४³
शुचिं सोमं शुचिपास् तुभ्यं वायो। ऋ०वे० ७.९०.२²; मै०सं० २.१४.२², २१६.६
शुचिं सोमं गवाशिरम्। ऋ०वे० ८.१०१.१०⁴
शुचिं हिनोम्य् अध्वरं शुचिभ्यः। ऋ०वे० ७.५६.१२²; मै०सं० ४.१४.१८², २४७.६; तै०ब्रा० २.८.५.५²; बौ०ध०सू० १.६.१३.३²
शुचिक्रन्दं यजतं पस्त्यानाम्। ऋ०वे० ७.९७.५³; का०सं० १७.१८³
शुचि घृतं न तप्तम् अघ्न्यायाः। ऋ०वे० ४.१.६³
शुचिं घृतेन शुचयः सपर्यान्। (तै०ब्रा सपर्यन्)। ऋ०वे० १.७२.३²; तै०ब्रा० २.४.५.६²
शुचिजन्मन उषसश् चकार। ऋ०वे० ६.३९.३⁴
शुचिजन्मनो रज आ व्यध्वनः। ऋ०वे० १.१४१.७⁴
शुचिजन्मानः शुचयः पावकाः। ऋ०वे० ७.५६.१२⁴; मै०सं० ४.१४.१८⁴, २४७.७; तै०ब्रा० २.८.५.५⁴; बौ०ध०सू० १.६.१३.३⁴
शुचिं ते (सा०वे० च) वर्णम् अधि गोषु दीधरम्। (सा०वे० धारय)। ऋ०वे० ९.१०५.४³; सा०वे० १.५७४³, २.९६१³
शुचिं न यामन्न् इषिरं स्वर्दृशम्। ऋ०वे० ३.२.१४¹
शुचिं नु स्तोमं नवजातम् अद्य। ऋ०वे० ७.९३.१¹; तै०सं० १.१.१४.१¹; मै०सं० ४.११.१¹, १५९.१७; का०सं० १३.१५¹; तै०ब्रा० २.४.८.३¹;
आ०श्रौ०सू० ३.७.१३. प्रतीकः शुचिं नु स्तोमम्। मै०सं० ४.१३.५, २०५.९, ४.१४.८, २२६.११; का०सं० २१.१३; तै०ब्रा० २.८.५.१; मा०श्रौ०सू० ५.२.८.३१; शुचिं नु। शा० श्रौ० ३.१२.७, ६.१०.९ (तुल०- बृ. दा. ६.१९)
शुचिप्रतीकं तम् अया धिया गृणे। ऋ०वे० १.१४३.६⁴
शुचिभ्राजा उषसो नवेदाः। ऋ०वे० १.७९.१³; तै०सं० ३.१.११.४³
शुचिम् अर्कैर् बृहस्पतिम्। ऋ०वे० ३.६२.५¹; तै०ब्रा० २.४.६.३¹. प्रतीकः शुचिम् अकैः। शा० श्रौ० ९.२४.८
शुचिम् इन्द्रं वयोधसम्। वा०सं० २८.२५³; तै०ब्रा० २.६.१७.२⁴
शुचिम् इन्द्रम् अवर्धयन्। वा०सं० २८.३६² (देखें-देवीर् देवम् अ०)
शुचिं पावकं घृतपृष्ठम् अग्निम्। ऋ०वे० ५.४.३²
शुचिं पावकं पुरो अध्वरे ध्रुवम्। ऋ०वे० ६.१५.७²; सा०वे० २.९१७²
शुचि यत् ते रेक्ण आ यजन्त। ऋ०वे० १.१२१.५³, १०.६१.११³
शुचिर् अग्निम् उपशेते सुगन्धिः। कौ० सू० ७३.१०²
शुचिर् अङ्क्ते (सा०वे० अङ्ते) शुचिभिर् गोभिर् अग्निः। ऋ०वे० ५.१.३²; सा०वे० २.१०९८²
शुचिर् अपः सूयवसा अदलब्धः। ऋ०वे० २.२७.१३¹; तै०सं० २.१.११.४¹; मै०सं० ४.१४.१४¹, २३९.५. प्रतीकः शुचिर् अपः। तै० ब्रा० २.८.१.६ शुचिर् असि पुरुनिष्ठाः। ऋ०वे० ८.२.९¹
शुचिर् उग्रो जलाषभेषजः। ऋ०वे० ८.२९.५²
शुचि रेतो निषिक्तं द्यौर् अभीके। ऋ०वे० १.७१.८²; वा०सं० ३३.११²; तै०सं० १.३.१४.६²; मै०सं० ४.१४.१५², २४०.७
शुचिर् देवेष्व् अर्पिता। ऋ०वे० १.१४२.९¹
शुचिर् धिया पवते सोम इन्द्र ते। ऋ०वे० ९.७२.४⁴, ८६.१३⁴
शुचिर् यती गिरिभ्य आ समुद्रात्। ऋ०वे० ७.९५.२²; मै०सं० ४.१४.७², २२६.२
शुचिर् यो धर्णिर् एषाम्। ऋ०वे० १.१२७.७⁵
शुचिर् वां स्तोमो भुरणाव् अजीगः। ऋ०वे० १०.२९.१²; अ०वे० २०.७६.१²
शुचिर् विप्रः शुचिः कविः। ऋ०वे० ८.४४.२१²; तै०सं० १.३.१४.८², ५.५.३²; मै०सं० १.५.१², ६६.१८; का०सं० ४०.१४²; श०ब्रा० १२.४.४.५²
शुचिः शुक्रे अहन्य् ओजसीना। (मै०सं० अहन्न् ओजसीने; का०सं० अहन्य् ओजस्ये; आ०श्रौ०सू० ऽहन्य् ओजसीनाम्) तै०सं० ४.४.१२.१²;
मै०सं० ३.१६.४², १८८.२; का०सं० २२.१४²; आ०श्रौ०सू० ४.१२.२²
शुचिः शुक्रो अर्यो रोरुचानः। ऋ०वे० ४.१.७⁴
शुचिष् ट्वम् असि प्रियो न मित्रः। ऋ०वे० १.९१.३³
शुचिष् पावक इत्यादि। (देखें- शुचिः पावक इत्यादि)
शुचिः ष्म यस्मा अत्रिवत्। ऋ०वे० ५.७.८¹
शुचिस् तपिष्ठस् तपसा तपैनम्। अ.वे. ११.१.१६²
शुचि हिरण्यम्। ऋ०वे० ४.१०.६³; तै०सं० २.२.१२.७³; मै०सं० ४.१२.४³, १९०.४
शुची उप प्रशस्तये। ऋ०वे० ४.५६.५³; सा०वे० २.९४६³; आ०ब्रा०५.२१.११
शुची ते चक्रे यात्याः। ऋ०वे० १०.८५.१२¹; अ०वे० १४.१.१२¹. प्रतीकः शुची ते चक्रे। शा० गृ० १.१५.४
शुचीद् अयन् दीधितिम्। (अ०वे० दीध्यत) उक्थशासः। ऋ०वे० ४.२.१६³; अ०वे० १८.३.२१³; वा०सं० १९.६९³; तै०सं० २.६.१२.४³
शुची रोचत (मै०सं० रोचता) आहुतः। ऋ०वे० ८.४४.२१³; तै०सं० १.३.१४.८³, ५.५.३³; मै०सं० १.५.१³, ६६.१९; का०सं० ४०.१४³; श०ब्रा०
१२.४.४.५³
शुची वो हव्या मरुतः शुचीनाम्। ऋ०वे० ७.५६.१२¹; मै०सं० ४.१४.१८¹, २४७.६; तै०ब्रा० २.८.५.५¹; आ०श्रौ०सू० ३.७.१२; बौ०ध०सू० १.६.१३.३. प्रतीकः शुची वः। शा० श्रौ० ६.१०.८
शुचेर् मित्रस्य व्रत्या अभूम। तै०सं० १.८.१०.२³; मै०सं० २.६.१२³, ७१.७; का०सं० १५.८³; तै०ब्रा० १.७.४.३
शुचे स्वाहा। वा०सं० ३९.११; तै०सं० १.४.३५.१; का०सं०अश्व० ५.६; तै०आ० ३.२०.१
शुच्य् ऊधो अतृणन् न गवाम्। ऋ०वे० ४.१.१९³
शुण्ठास् त्रयो वैष्णवाः। तै०सं० ५.६.१६.१; का०सं०अश्व० ९.६
शुतुद्रि स्तोमं सचता परुष्ण्य् आ। (तै०आ० परुष्णिय्)। ऋ०वे० १०.७५.५²; तै०आ० १०.१.१३²; महाना०उप०५.४²; नि० ९.२६²
शुद्ध आशीर्वान् ममत्तु। ऋ०वे० ८.९५.७⁴ (देखें-शुद्धैर् इत्यादि)
शुद्धं शुद्धेन साम्ना। ऋ०वे० ८.९५.७²; सा०वे० १.३५०², २.७५२²
शुद्धं स्विष्टम् इदम् हविः। तै० ब्रा० ३.७.५.६⁴; आप०श्रौ०सू० ३.१.२⁴
शुद्धवालः सर्वशुद्धवालो मणिवालस् त आश्विनाः। वा०सं० २४.३; तै०सं० ५.६.१३.१; मै०सं० ३.१३.४, १६९.५; का०सं०अश्व० ९.३
शुद्धः शुद्धाभिर् ऊतिभिः। ऋ०वे० ८.९५.८²; सा०वे० २.७५३²
शुद्धहस्तौ ब्राह्मणस्यानिहत्य। अ०वे० १२.३.४४³
शुद्धा अपः सुप्रपाणे पिबन्तीः। ऋ०वे० ६.२८.७²; अ०वे० ४.२१.७², ७.७५.१²; मै०सं० ४.१.१, २.३; तै०ब्रा० २.८.८.१२²; आप०श्रौ०सू० १.२.८¹;
मा०श्रौ०सू० १.१.१.२०¹
शुद्धाः पूता भवत (तै०आ० भवथ; मा०श्रौ०सू०सू० भवन्तु) यज्ञियासः। ऋ०वे० १०.१८.२⁴; तै०आ० ६.१०.२⁴; मा०श्रौ०सू०सू० २.१.१३⁴
शुद्धाः पूता योषितो यज्ञिया इमाः। अ०वे० ६.१२२.५¹, ११.१.१७¹, २७¹. प्रतीकः शुद्धाः पूताः। कौ० सू० २.८, ६१.३४, ६३.४
शुद्धा त्वं यज्ञिया भूत्त्वा। अ०वे० १०.९.३³
शुद्धा न आ पस् तन्वे क्षरन्तु। अ०वे० १२.१.३०¹. प्रतीकः शुद्धा न आपः। वै० सू० १२.६; कौ० सू० ५८.७
शुद्धा भवत यज्ञियाः। अ०वे० १२.२.२०⁴ (तुल०- अगला)
शुद्धा भवन्तः शुचयः (नि० भवन्तो यज्ञियासः) पावकाः। अ०वे० ६.६२.३², १२.२.११², २८²; नि० ६.१२ (देखें- रोथ का‘ त्ष्टलूील्हुाह, पृ० ८०.
तुल०- पूर्व का)
शुद्धा यचामि सुकृताम् उ लोकम्। ऋ०वे०खि० ९.६७.१५⁴
शुद्धा वयं परिविष्टाः (मै०सं० सुपरिविष्ठाः) परिवेष्टारो वो भूयास्म। तै०सं० १.३.८.२; मै०सं० १.१.११, ७.५, १.२.१६, २६.६; का०सं० ३.६ (देखें-
सुपरिविष्टा)
शुद्धाश् चरित्राः। तै०सं० १.३.९.१; आप०श्रौ०सू० ७.१८.१० (देखें-चरित्राङ्स्)
शुद्धाः सतीस् आ उ शुम्भन्त एव। अ०वे० १२.३.२६³
शुद्धैर् आसीर्वान् ममत्तु. सा०वे० १.३५०⁴, २.७५२⁴ (देखें-शुद्ध आशीर्वान्)
शुद्धैर् उक्थैर् वावृध्वाङ्सम्। ऋ०वे० ८.९५.७³; सा०वे० १.३५०³, २.७५२³
शुद्धैः शफैर् आ क्रमतां प्रजानन्। अ०वे० ९.५.३³
शुद्धो देवानाम् उप याति निष्कृतम्। ऋ०वे० ९.७८.१⁴
शुद्धो ममद्धि सोम्यः। (सा०वे० सोम्य)। ऋ०वे० ८.९५.८⁴; सा०वे० २.७५३⁴
शुद्धो रत्नानि दाशुषे। ऋ०वे० ८.९५.९²; सा०वे० २.७५४²
शुद्धो रयिं नि धारय। ऋ०वे० ८.९५.८³; सा०वे० २.७५३³
शुद्धो वाजं सिषाससि। ऋ०वे० ८.९५.९⁴; सा०वे० २.७५४⁴
शुद्धो वृत्राणि जिघ्नसे। ऋ०वे० ८.९५.९³; सा०वे० २.७५४³
शुनं वद दक्षिणतः। कौ० सू० ४६.५४¹
शुनं वरत्रा बध्यन्ताम्। ऋ०वे० ४.५७.४³; अ०वे० ३.१७.६³; तै०आ० ६.६.२³
शुनं वाहाः शुनं नरः। (तै०आ० नाराः)। ऋ०वे० ४.५७.४¹; अ०वे० ३.१७.६¹; तै०आ० ६.६.२¹. प्रतीकः शुनं वाहाः. ऋ०वि०२.१३.६ (तुल०- बृ.
दा. ५.७)
शुनं सुफाला वि तुदन्तु (वा०सं०। श०ब्रा० कृषन्तु) भूमिम्। अ.वे. ३.१७.५¹; वा०सं० १२.६९¹; मै०सं० २.७.१२¹, ९२.१; का०सं० १६.१२¹; श०ब्रा० ७.२.२.९. प्रतीकः शुनं सुफालाः। का०श्रौ० १७.२.१२; पा०गृ०सू० २.१३.४ (देखें-शुनं नः फाला)
शुनं हुवेम मघवानम् इन्द्रम्। ऋ०वे० ३.३०.२२¹, ३१.२२¹, ३२.१७¹, ३४.११¹, ३५.११¹, ३६.११¹, ३८.१०¹, ३९.९¹, ४३.८¹, ४८.५¹, ४९.५¹, ५०.५¹, १०.८९.१८¹, १०४.११¹; अ०वे० २०.११.११¹; सा०वे० १.३२९¹; का०सं० २१.१४¹; तै०ब्रा० २.४.४.३¹. प्रतीकः शुनं हुवेम। शा० श्रौ० ३.१८.१६
शुनक सृज। (हि०गृ०सू० सृज छत्)। आ०मं०ब्रा० २.१६.३⁴, ६⁴; हि०गृ०सू० २.७.२⁴
शुनं कीनाशा अभि। (अ०वे० अनु) यन्तु (मै०सं० कीनाशो अभ्य् एतु) वाहैः। (अ०वे० तै०सं० वाहान्)। ऋ०वे० ४.५७.८²; अ०वे० ३.१७.५²;
वा०सं० १२.६९²; तै०सं० ४.२.५.६²; मै०सं० २.७.१२², ९२.१; का०सं० १६.१२²; श०ब्रा० ७.२.२.९ (तुल०- बृ. दा. ५.९)
शुनं कृषतु लाङ्गलम्। ऋ०वे० ४.५७.४²; अ०वे० ३.१७.६²; तै०आ० ६.६.२²
शुनं नः फाला वि कृषन्तु (तै०सं० तुदन्तु) भूमिम्। ऋ०वे० ४.५७.८¹; तै०सं० ४.२.५.६¹; आ०श्रौ०सू० २.२०.४. प्रतीकः शुनं नः फालाः। शा० श्रौ० ३.१८.४; शा०गृ० ४.१३.४ (तुल०- बृ. दा. ५.९. देखें-शुनं सुफाला)
शुनं नरः परि षदन्न् उषासम्। ऋ०वे० ४.३.११³
शुनं नरो लाङ्गलेनानडुद्भिः। मै०सं० २.७.१२¹, ९२.३
शुनं नः सं प्र यछतु। शा० गृ० २.१०.६⁴
शुनं नो अस्तु चरितम् उत्थितं च। अ०वे० ३.१५.४⁶
शुनं नो अस्तु प्रपणो विक्रयश् च। अ०वे० ३.१५.४³
शुनम् अन्धाय भरम् अह्वयत् सा। ऋ०वे० १.११७.१८¹
शुनम् अष्ट्राम् उद् इङ्गय। ऋ०वे० ४.५७.४⁴; अ०वे० ३.१७.६⁴; तै०आ० ६.६.२⁴
शुनम् अष्ट्राव्य् अचरत् कपर्दी। ऋ०वे० १०.१०२.८¹
शुनम् अस्मभ्यम् ऊतये। ऋ०वे० १०.१२६.७¹
शुनम् अहं हिरण्यस्य। ऋ०वे०खि० १०.१२८.४¹; आ०मं०ब्रा० २.८.३¹ (आप०गृ०सू० ५.१२.९, १०); हि०गृ०सू० १.१०.६¹
शुनम् उत्तरतो वद। कौ० सू० ४६.५४²
शुनं पर्जन्यो मधुना पयोभिः। ऋ०वे० ४.५७.८³; तै०सं० ४.२.५.६³
शुनं पश्चात् कपिञ्ञल। कौ० सू० ४६.५४⁴
शुनं पुरस्तान् नो वद। कौ० सू० ४६.५४³
शुनं म इष्टं शुनं शान्तं (पढें- श्रान्तं?) शुनं कृतं भूयात्। मै०सं० १.४.११, ६०.७ (देखें-स्वं म इत्यादि)
शुनश् चिच् छेपं निदितं सहस्रात्। ऋ०वे० ५.२.७¹; आ०ब्रा०७.१७.१; शा०श्रौ०सू० १५.२३
शुनश् चेन्द्रसखा चरन्। अ०वे० ४.५.२⁴
शुनःशेपो यम् अह्वद् गृभीतः। ऋ०वे० १.२४.१२³
शुनःशेपो ह्य् अह्वद् गृभीतः। ऋ०वे० १.२४.१३¹
शुनहोत्रेषु मत्सरः। ऋ०वे० २.४१.१४²
शुनहोत्रेषु मत्स्व। ऋ०वे० २.४१.१७³
शुनां कपिर् इव दूषणः। अ०वे० ३.९.४³
शुनाम् अग्रं सुवीरिणः। (आ०मं०ब्रा० सुबीरणः)। आ०मं०ब्रा० २.१६.३², ६²; हि०गृ०सू० २.७.२¹
शुनासीरम् इन्द्रम् अद्या हुवेम। मै०सं० ४.१०.६⁴, १५८.९
शुनासीरा कृणुतं धान्यं नः। मै०सं० २.७.१२⁴, ९२.४
शुनासीरा प्रकृषतम्। मै०सं० २.७.१२¹, ९२.५
शुनासीराव् इमां वाचं जुषेथाम्। ऋ०वे० ४.५७.५¹; तै०आ० ६.६.२¹; आ०श्रौ०सू० २.२०.४; नि० ९.४१¹. प्रतीकः शुनासीराव् इमाम्। शा० श्रौ०
३.१८.४ (तुल०- बृ. दा. ५.९. तुल०- शुनासीरेह)
शुनासीराव् ऋतुभिः संविदानौ। तै० ब्रा० २.४.५.७³; शा०श्रौ०सू० ३.१८.१४³
शुनासीरा शुनम् अस्मासु धत्तम्। ऋ०वे० ४.५७.८⁴; तै०सं० ४.२.५.६⁴; तै०आ० ६.६.२⁵
शुनासीरा हविषा तोशमाना। अ०वे० ३.१७.५³; वा०सं० १२.६९³; मै०सं० २.७.१२³, ९२.२ (देखें-अगला)
शुनासीरा हव्यजुष्टिं जुषाणा। का०सं० १६.१२³ (देखें-पूर्व का)
शुनासीरी हविर् इदम् जुषस्व। तै० ब्रा० २.५.८.३⁴; शा०श्रौ०सू० ३.१८.१५⁴; आप०श्रौ०सू० ८.२०.५⁴
शुनासीरेह स्म मे जुषेथाम्। अ.वे. ३.१७.७¹. प्रतीकः शुनासीरेह। वै० सू० ९.२७ (तुल०- शुनासीराव् इमां)
शुनि किलासम् अजे पलितं तृणे ज्वरः। कौ० सू० १३.१२
शग्ने क्रोष्टद्रे मा शरीराणि कर्तम्। अ.वे. ११.२.२¹
शग्ने जराय्व् अत्तवे। अ०वे० १.११.४⁴; पा०गृ०सू० १.१६.२²; आ०मं०ब्रा० २.११.२०²
शग्ने पेष्ट्रम् इवावक्षामम्। अ.वे. ६.३७.३³
शुनो दिव्यस्य यन् महः। अ०वे० ६.८०.१³, ३³
शुनो विशसनेन। तै०सं० ५.७.२३.१; का०सं०अश्व० १३.१३
शुन्द्धि (पा०गृ०सू०। मा०श्रौ०सू०सू० शुन्धि) शिरो मास्यायुः प्र मोषीः। आ०गृ०सू० १.१७.१६³; पा०गृ०सू० २.१.१९³; आ०मं०ब्रा० २.१.७³;
मा०श्रौ०सू०सू० १.२१.७³ (नीचे देखें- वर्चया मुखं)
शुन्द्धि शिरोमुखं मास्यायुः प्र मोषीः। आ०गृ०सू० १.१८.५ (पूर्व का ऊह तुल०- शुन्धि मुखम्)
शुन्धतां लोकः पितृषदनः। तै०सं० १.३.१.१, ६.१; आप०श्रौ०सू० ७.९.१० (देखें-शुन्धन्तां लोकाः तथा शुम्भन्तां लोकाः)
शुन्धध्वं दैव्याय कर्मणे। (तै०सं० तै०ब्रा जोडें देवयज्यायै) तै०सं० १.१.३.१, ५.१; मै०सं० १.१.३, २.५, ४.१.३, ४.१०; तै०ब्रा० ३.२.३.१, ५.५;
आप०श्रौ०सू० १.११.१०, १९.३. प्रतीकः शुन्धध्वम्। मा०श्रौ०सू० १.१.३.१५ (देखें-दैव्याय कर्मणे)
शुन्धन्तां लोकाः पितृषदनाः। वा०सं० ५.२६, ६.१; मै०सं० १.२.११, २०.१४, १.२.१४, २३.१०; का०सं० २.१२, ३.३, २५.१०, २६.५; श०ब्रा०
३.६.१.१३, ७.१.६; मा०श्रौ०सू० १.८.२.७. प्रतीकः शुन्धन्ताम्। का०श्रौ० ६.२.१७ (नीचे देखें- शुन्धतां लोकः)
शुन्धन्तां पात्राणि देवयज्यायै। का०सं० १.५, ३१.४
शुन्धन्तां पितरः। आ०श्रौ०सू० २.६.१४; आप०श्रौ०सू० १.७.१३, ८.१६.४; मा०श्रौ०सू० १.१.२.१६
शुन्धन्तां पितामहाः। आ०श्रौ०सू० २.६.१४; मा०श्रौ०सू० १.१.२.१६
शुन्धन्तां प्रपितामहाः। आ०श्रौ०सू० २.६.१४; मा०श्रौ०सू० १.१.२.१६
शुन्धन्तु शुचयः शुचिम्। आप०श्रौ०सू० ७.९.९⁴ (देखें-पुनन्तु इत्यादि)
शुन्ध सोमम् आपन्नं निरस्य। मै०सं० ३.७.४, ७९.११; मा०श्रौ०सू० २.१.३.५४
शुन्धि मुखम्। मा०श्रौ०सू०सू० १.२१.१४ (तुल०- पा०गृ०सू० २.१.२०. शुन्धि शिरो का ऊह। तुल०- शुन्द्धि शिरोमुखम्)
शुन्धि शिरो इत्यादि। (देखें- शुन्द्धि शिरो इत्यादि)
शुन्धो अज्रा उन्दतीः सुफेनाः। मै०सं० २.४.७², ४४.६ (नीचे देखें- उन्दतीस्)
शुन्ध्युर् (वा०सं० तै०सं० शुन्ध्यूर्) असि मार्जालीयः। वा०सं० ५.३२; तै०सं० १.३.३.१; मै०सं० १.२.१२, २१.१३; का०सं० २.१३; पं०वि०ब्रा० १.४.८; शा०श्रौ०सू० ६.१२.२१. प्रतीकः शुन्ध्युः। ला०श्रौ०सू० २.२.१९
शुन्ध्युर् अस्य् उपसद्यः। शा० श्रौ० ६.१२.२२
शुन्ध्यूर् असि मार्जालीयः। (देखें- पूर्व का एक छो़डकर)
शुन्याश् च चतुरक्ष्याः। अ०वे० ४.२०.७²
शुभं यच् छुभ्रा उषसश् चरन्ति। ऋ०वे० ४.५१.६³
शुभं यतीर् उस्रियाः सोमवर्चसः। अ०वे० १४.१.३२³
शुभंयवो नाञ्ञिभिर् व्य् अश्वितन्। ऋ०वे० १०.७८.७²
शुभं याताम् अनु रथा अवृत्सत। ऋ०वे० ५.५५.१⁴-९⁴; तै०सं० २.४.८.२⁴; का०सं० ११.९⁴, ३०.४⁴ (देखें-शुभे कम् अनु)
शुभंयावानो विदथेषु जग्मयः। ऋ०वे० १.८९.७²; वा०सं० २५.२०²; का०सं० ३५.१²; आप०श्रौ०सू० १४.१६.१²
शुभंयावाप्रतिष्कुतः। ऋ०वे० ५.६१.१३³
शुभं गमिष्ठौ (का०सं० ०ष्ठा) सुयमेभिर् अश्वैः। तै०सं० ४.७.१५.३²; मै०सं० ३.१६.५², १९१.६; का०सं० २२.१५²; तै०ब्रा० ३.१.२.१०²
शुभं पृक्षम् इषम् ऊर्जं वहन्ता। ऋ०वे० ६.६२.४³
शुभस् पती आ गतम् सूर्यया सह। तै०आ० १.१०.२⁴
शुभस् पती ता यामन् रुद्रवर्तनी। ऋ०वे० ८.२२.१४²
शुभा यासि रिणन्न् अपः। अ०वे० १३.१.२१³ (देखें-यान्ति शुभ्रा)
शुभिके शिर (हि०गृ०सू० शुभम्) आ रोह। आ०मं०ब्रा० २.८.९¹ (आप०गृ०सू० ५.१२.११); हि०गृ०सू० १.११.४¹
शुभे कं यान्ति रथतूर्भिर् अश्वैः। ऋ०वे० १.८८.२²
शुभे कम् अनु रथा अवृत्सत। मै०सं० २.४.७⁴, ४५.२ (देखें-शुभं याताम्)
शुभे निमिश्लां विदथेषु पज्राम्। ऋ०वे० १.१६७.६²
शुभे पुष्टिम् ऊहथुः सूर्यायाः। ऋ०वे० ६.६३.६²
शुभे मखा अमिता जायवो रणे। ऋ०वे० १.११९.३²
शुभे यद् उग्राः पृषतीर् अयुग्ध्व ऋ०वे० ५.५७.३⁴ (देखें-युधे यद्)
शुभे यद् युयुजे तविषीवान्। ऋ०वे० १०.१०५.३³
शुभे रुक्मं न दर्शतं निखातम्। ऋ०वे० १.११७.५³
शुभे वपम्। वा०सं० ३०.७; तै०ब्रा० ३.४.१.३
शुभे सखिभ्यो अमृतत्वं अस्तु नः। अ०वे० ७.१०६.१⁴
शुभे संमिश्लाः पृषतीर् अयुक्षत। ऋ०वे० ३.२६.४²
शुभ्रं वज्रं बह्वोर् दधानाः। ऋ०वे० २.११.४²
शुभ्रं हिन्वन्ति धीतिभिः। ऋ०वे० ९.१०७.२४²
शुभ्रं नु ते शुष्मं वर्धयन्तः। ऋ०वे० २.११.४¹
शुभ्रम् अन्धो देववातम्। ऋ०वे० ९.६२.५¹; सा०वे० २.३५९¹
शुभ्रस् त्वं इन्द्र वावृधानः। ऋ०वे० २.११.४³
शुभ्रा असृग्रम् इवोवः। ऋ०वे० ९.६३.२६²; सा०वे० २.१०५१²
शुभ्राः कन्या युवतयः सुपेशसः। तै० ब्रा० ३.१.२.४¹
शुभ्रा व्य् अञ्ञत श्रिये। ऋ०वे० ८.७.२५³
शुभ्रा सिषासतं धियः। ऋ०वे० १०.१४३.३²
शुभ्रा हिरण्यखादयः। शा० श्रौ० ३.५.११³, ८.२३.१
शुभ्रेभिः शुभ्रशस्तमः। ऋ०वे० ९.६६.२६²; सा०वे० २.६६१²
शुभ्रो न मामृजे युवा। ऋ०वे० ९.१४.५²
शुभ्रो वः शुष्मः क्रुध्मी मनांसि। ऋ०वे० ७.५६.८¹
शुम्भनी द्यावापृथिवी। अ०वे० ७.११२.१¹, १४.२.४५¹. प्रतीकः शुम्भनी। कौ० सू० ३२.३, ७८.१० (निर्देशित जैसे- शुम्भनी (जाँचें- ऋक्) कौ० सू० ७८.१३, ७९.२५
शुम्भन्तां लोकाः पितृषदनाः। अ०वे० १८.४.६७¹ (नीचे देखें- शुन्धतां लोकः)
शुम्भन्ति वह्निं (सा०वे० विप्रं) मरुतो गणेन। ऋ०वे० ९.९६.१७²; सा०वे० २.५२५²
शुम्भन्ति विप्रं धीतिभिः। ऋ०वे० ९.४०.१³; सा०वे० १.४८८³, २.२७४³
शुम्भन्तो जेन्यं यथा। ऋ०वे० १.१३०.६⁴
शुम्भन्त्य् अश्वराधसः। ऋ०वे० ५.१०.४², १०.२१.२²
शुम्भमान ऋतायुभिः। ऋ०वे० ९.३६.४¹ (तुल०- अगला)
शुम्भमाना ऋतायुभिः। ऋ०वे० ९.६४.५¹; सा०वे० २.३८५¹ (तुल०- पूर्व का)
शुम्भं मुखं मा न आयुः पर मोषीः। अ०वे० ८.२.१७³ (नीचे देखें- वर्चया मुखं)
शुम्भानस् तन्वं (तै०ब्रा तनुवं) स्वाम्। ऋ०वे० ८.४४.१२²; सा०वे० २.१०६१²; मै०सं० ४.१०.१², १४२.१५; तै०ब्रा० ३.५.६.१² (देखें-स्तम्भानस्) शुशुक्वांसो नाग्नयः। ऋ०वे० ५.८७.६⁵
शुशोच सूर्य ऋतजातया गिरा। ऋ०वे० १०.१३८.२⁴
शुशोच हि द्यौः क्षा न भीषाँ अद्रिवः। ऋ०वे० १.१३३.६²
शुश्रुवांसा चिद् अश्विना पुरूणि। ऋ०वे० ७.७०.५¹
शुश्रूयातम् इमं हवम्। ऋ०वे० ५.७४.१०², ८.७३.५²
शुश्रूषमाणस् तन्वा समर्ये। ऋ०वे० ४.३८.७², ७.१९.२²; अ०वे० २०.३७.२²
शुश्रूषमाणाय स्वाहा। वा०सं० २२.८; तै०सं० ७.१.१९.२; मै०सं० ३.१२.३, १६१.४; का०सं०अश्व० १.१०
शुश्रूषेण्यां मनुष्येभ्यः स्वधावतीं पितृभ्यः प्रतिष्ठां विश्वस्मै भूताय। शा० श्रौ० १.४.५ (देखें-स्वधावतीं)
शुष्काद् यद् देवो जीवो जनिष्ठाः। ऋ०वे० १.६८.३²
शुष्कास्याभि सर्प मा। अ०वे० ३.२५.४²
शुष्के स्थले अपायति। अ०वे० १९.४९.१०⁶
शुषं यद् धन्न् अमानुषः। ऋ०वे० १०.२२.७⁴
शुष्णम् अनन्तैः परियासि वधैः। ऋ०वे० १.१२१.९⁴
शुष्णम् अशुषं कुयवं कुत्साय। ऋ०वे० २.१९.६²
शुष्णं परि प्रदक्षिणित्। ऋ०वे० १०.२२.१४³
शुष्णं पिप्रुं कुयवं वृत्रम् इन्द्र। ऋ०वे० १.१०.३.८¹
शुष्णस्य चित् परि माया अगृभ्णाः। ऋ०वे० ५.३१.७³
शुष्णस्य चित् परिहितं यद् ओजः। ऋ०वे० १.१२१.१०³
शुष्णस्य चिद् व्रन्दिनो रोरुवद् वना। ऋ०वे० १.५४.५²; नि० ५.१६
शुष्णस्याण्डानि भेदति। ऋ०वे० ८.४०.१०⁴ (तुल०- आण्डा शुष्णस्य)
शुष्म इयर्ति प्रभृतो मे अद्रिः। ऋ०वे० १.१६५.४²; वा०सं० ३३.७८²; मै०सं० ४.११.३², १६८.१२; का०सं० ९.१८²
शुष्मदा यूयं स्यन्दध्वम् उपहूताः। अ०वे० १९.४०.२³
शुष्मं त एना हविषा विधेम। ऋ०वे० ८.९६.८⁴
शुष्मम् आ वन्न् उत क्रतुम्। ऋ०वे० ८.७.२४²
शुष्मम् उग्रं मरुतां शिमीवतं। ऋ०वे० ८.२०.३²
शुष्मा इन्द्रम् अवाता अह्रुतप्सवः। ऋ०वे० १.५२.४⁴
शुष्माच् चिद् अस्य पर्वता भयन्ते। ऋ०वे० २.१२.१३²; अ०वे० २०.३४.१४²
शुष्मा यद् अस्य प्रत्नथोदीरते। ऋ०वे० २.१७.१²
शुष्मासो ये ते अद्रिवः। ऋ०वे० ५.३८.३¹
शुष्मिणं तुविराधसं जरित्रे। ऋ०वे० ७.२३.५²; अ०वे० २०.१२.५²
शुष्मिन्तमं यं चाकनाम देव। ऋ०वे० २.११.१३³
शुष्मिन्तमं न ऊतये। ऋ०वे० ३.३७.८¹; अ०वे० २०.२०.१¹, ५७.४¹; आ०श्रौ०सू० ७.४.३; वै० सू० २७.२५, ३१.२२ शुष्मिन्तमो जायसे देवतातये। ऋ०वे० १.१२७.९²
शुष्मिन्तमो हि ते मदः। ऋ०वे० १.१२७.९⁴, १७५.५¹
शुष्मिन्तमो हि शुष्मिभिः। ऋ०वे० १.१३३.६⁴
शुष्मी राजा वृत्रहा सोमपावा। ऋ०वे० ५.४०.४²; अ०वे० २०.१२.७²; तै०सं० १.७.१३.४²
शुष्मी शर्धो न मारुतं पवस्व। ऋ०वे० ९.८८.७¹; सा०वे० २.८२३¹
शुष्मेण तस्थाव् अभि वीर्येण। ऋ०वे० ४.५०.७²; आ०ब्रा०८.२६.२
शुष्मेभिः शुष्मिणो नरः। ऋ०वे० ५.१०.४³
शुष्मे लोमशवक्षणे। अ०वे० ५.५.७²
शुष्मो रोदसी बद्बधे महित्वा। ऋ०वे० ७.६१.४²
शुष्यतु मयि ते हृदयम्। अ.वे. ६.१३९.२¹
शूकाराय स्वाहा। वा०सं० २२.८; तै०सं० ७.१.१३.१; मै०सं० ३.१२.३, १६१.१; का०सं०अश्व० १.४
शूकृताय स्वाहा। वा०सं० २२.८; तै०सं० ७.१.१३.१; मै०सं० ३.१२.३, १६१.२; का०सं०अश्व० १.४
शूद्रकृता राजकृता। अ०वे० १०.१.३¹
शूद्रान्नं श्राद्धसूतकम्। बौ०ध०सू० ३.६.५²; वि० स्मृ० ४८.२१²
शूद्राम् इछ प्रफर्व्यम्। अ.वे. ५.२२.७³
शूद्राय चार्याय च। अ०वे० १९.३२.८³; वा०सं० २६.२⁴ (नीचे देखें- उत शूद्र)
शूद्रा यद् अर्यजारा। वा०सं० २३.३०³; तै०सं० ७.४.१९.३³; मै०सं० ३.१३.१³, १६८.८; का०सं०अश्व० ४.८³; श०ब्रा० १३.२.९.८; तै०ब्रा० ३.९.७.३; शा०श्रौ०सू० १६.४.४³
शूद्रार्याव् (वा०सं०काण्व० मै०सं० का०सं० शूद्रार्या) असृज्येताम्। वा०सं० १४.३०; वा०सं०काण्व० १५.९.३; तै०सं० ४.३.१०.२; मै०सं० २.८.६, ११०.१४; का०सं० १७.५; श०ब्रा० ८.४.३.१२
शूद्रो यद् अर्यायै जारः। वा०सं० २३.३१³
शूद्रोऽसि शूद्रजन्माग्नेयो वै द्विरेताः। पा०गृ०सू० ३.१५.६
शूने भूम कदा चन। ऋ०वे० १.१०५.३⁴
शून्यैषी र्निऋते. याजगन्थ। अ०वे० १४.२.१९³
शूर आ जति सत्वभिः। ऋ०वे० ८.४५.३²; सा०वे० २.६९०²
शूर इव धृष्णुश् च्यवनः सुमित्रः। ऋ०वे० १०.६९.५³
शूर इव धृष्णुश् च्यवनो जनानाम्। ऋ०वे० १०.६९.६³
शूरग्रामः सर्ववीरः सहावान्। ऋ०वे० ९.९०.३¹; सा०वे० २.७५९¹
शूर स्याम सुगोपाः। ऋ०वे० ५.३८.५⁴
शूरस्येव त्वेषथाद् ईषते वयः। ऋ०वे० १.१४१.८⁴
शूरस्येव प्रसितिः क्षातिर् अग्नेः। ऋ०वे० ६.६.५³
शूरस्येव युध्यतो अन्तमस्य। ऋ०वे० ३.५५.८¹
शूरः सत्राषाड् जनुषेम् अषाढः। ऋ०वे० ७.२०.३²
शूरः सर्गम् अकृणोद् इन्द्र एषाम्। ऋ०वे० ७.१८.११⁴
शूरा अनाधृष्टरथाः। शा० श्रौ० ८.२३.१
शूरा इव प्रयुधः प्रोत युयुधुः। ऋ०वे० ५.५९.५²
शूरा इवेद् युयुधयो न जग्मयः। ऋ०वे० १.८५.८¹
शूराणां शविष्ठा ता हि भूतम्। ऋ०वे० ६.६८.२²
शूरा मंहिष्ठा पितरेव शंभू। ऋ०वे० ४.४१.७⁴
शूरा यह्वीष्व् ओषधीषु विक्षु। ऋ०वे० ७.५६.२२²; का०सं० ८.१७²
शूरासो ये तनूत्यजः। (तै०आ० तनु०)। ऋ०वे० १०.१५४.३²; अ०वे० १८.२.१७²; तै०आ० ६.३.२.२ (तुल०- नलोपाख्यान. २.१६)
शूरेभ्यश् चिच् छूरतरः। अ०वे० ९.६६.१७²
शूरो जेतापराजितः। मै०सं० ४.१२.५³, १९१.१४
शूरो न गोषु तिष्ठति। ऋ०वे० ९.१६.६³, ६२.१९³
शूरो न धत्त आयुधा गभस्त्योः। ऋ०वे० ९.७६.२¹; सा०वे० २.५७९¹
शूरो न मित्रावरुणा गविष्टिषु। ऋ०वे० ५.६३.५² (देखें-सूरो इत्यादि)
शूरो न युध्यन्न् अव नो निद स्पः। ऋ०वे० ९.७०.१०⁴
शूरो न रथो भुवनानि विश्वा। ऋ०वे० ९.९४.३²
शूरो नाज्म पतयद्भिर् एवैः। ऋ०वे० १.१५८.३⁴
शूरो निर् युधाधमद् दस्यून्। ऋ०वे० १०.५५.८⁴
शूरो नृसाता शवसश् (सा०वे० मै०सं० श्रवसश्) चकानः। (सा०वे० च कामः)। ऋ०वे० ७.२७.१³; सा०वे० १.३१८³; तै०सं० १.६.१२.१³;
मै०सं० ४.१२.३³, १८५.१
शूरो मघा च मंहते। ऋ०वे० ९.१.१०³
शूरो मदाय प्रति धत् पिबध्यै। ऋ०वे० ४.२७.५⁵
शूरो यच् छक्र वि दुरो गृणीषे। ऋ०वे० ६.३५.५²
शूरो यन्न् इव सत्वभिः। ऋ०वे० ९.३.४²; सा०वे० २.६०८²
शूरो युत्सु प्रथमः पृछते गाः। ऋ०वे० ९.८९.३³
शूरो यो गोषु गच्छति। ऐ०आ० ४.९⁴; महानाम्न्याः. १०⁴
शूरो यो युत्सु तन्वं परिव्यत। ऋ०वे० २.१७.२³
शूरो रथेभिर् आशुभिः। ऋ०वे० ९.१५.१²; सा०वे० २.६१६²
शूरो वा पृत्सु कासु चित्। ऋ०वे० ८.३१.१५²; तै०सं० १.८.२२.४²; मै०सं० ४.११.२², १६४.१२; का०सं० ११.१२²
शूरो वा शूरं वनते शरीरैः। ऋ०वे० ६.२५.४¹
शूर्र्पं-शूर्पं भजेमहि। अ०वे० २०.१३६.९⁴; शा०श्रौ०सू० १२.२४.२.६⁴
शूलपाणये स्वाहा। ष०ब्रा० ५.११; अ० ब्रा० ११
शूलहस्तान् कपालपान्। आ०मं०ब्रा० २.१४.१²; हि०गृ०सू० २.३.७²
शूषं सरस्वती भिषक्। वा०सं० २१.३६⁴; मै०सं० ३.११.२⁴, १४२.६; तै०ब्रा० २.६.११.६⁴
शुषं न मध्ये नाभ्याम्। (मै०सं० नाभ्याः)। वा०सं० २१.५४³; मै०सं० ३.११.५³, १४७.१२; तै०ब्रा० २.६.१४.४³
शूषम् इन्द्रे वयो दधत्। वा०सं० २८.४१⁴ (देखें-बलम् इन्द्रे)
शूषस्य धुरि धीमहि। ऋ०वे० १.१३१.२⁵; अ०वे० २०.७२.१⁵
शूषाय स्वाहा। वा०सं० २२.३०; मै०सं० ३.१२.११, १६३.१६; का०सं० ३५.१०; तै०ब्रा० ३.१०.७.१; आप०श्रौ०सू० १४.२५.११
शूषे-भिर् वृधो जुषाणो अकैः। ऋ०वे० १०.६.४¹
शूषो नामास्य् अमृतो मर्त्येषु। तै० ब्रा० ३.१०.८.४
शृङ्गं धमन्त आसते। अ०वे० २०.१२९.१०; शा०श्रौ०सू० १२.१८.९
शृङ्गाणीवेच् छृङ्गिणां सं ददृश्रे। (तै०ब्रा० आप०श्रौ०सू० ददृश्रिरे)। ऋ०वे० ३.८.१०¹; का०ब्रा० १०.२; तै०ब्रा० २.४.७.११¹; आप०श्रौ०सू०
७.२८.२¹
शृङ्गाभ्यां रक्ष ऋषति। अ०वे० ९.४.१७¹ (तुल०- अगला)
शृङ्गाभ्यां रक्षो नुदते। अ०वे० १९.३६.२¹ (तुल०- पूर्व का)
शृङ्गे उत्पन्ने। अ०वे० २०.१३०.१३
शृङ्गेभिर् दशभिर् दिशन्। सा०वे० २.१००६³;। जै०ब्रा० २.१४४³
शृङ्गेव नः प्रथमा गन्तम् अर्वाक्। ऋ०वे० २.३९.३¹
शृङ्गे शिशानो अर्षति। ऋ०वे० ९.५.२²
शृङ्गे शिशानो हरिणार् विचक्षणः। ऋ०वे० ९.७०.७²
शृणवाम शरदः शतम्। तै०आ० ४.४२.५; आ०मं०ब्रा० २.५.१८ (आप०गृ०सू० ४.११.१८); हि०गृ०सू० १.७.१० (देखें-शृणुयाम इत्यादि)
शृणाति वीडु रुजति स्थिराणि। ऋ०वे० १०.८९.६⁴
शृणातु ग्रीवाः प्र शृणातूष्णिहाः। अ०वे० ६.१३४.१³
शृणात्व् अघम्। कौ० सू० ८६.१२
शृणाम्य् अस्य पृष्टीः। अ०वे० २.३२.२³, ५.२३.९³
शृणीहि विश्वतः प्रति। (सा०वे० विश्वतस् परि)। ऋ०वे० १०.८७.२५²; सा०वे० १.९५²
शृणुतं वृषणा हवम्। ऋ०वे० १.९३.१²; तै०सं० २.३.१४.२²; मै०सं० १.५.१², ६७.३; का०सं० ४.१६²
शृणुतं हवं यदि मे जुजोषथः। ऋ०वे० ७.८२.८²
शृणुतं जरितुर् हवम्। ऋ०वे० ७.९४.२¹, ८.८५.४¹; सा०वे० २.२६७¹ (तुल०- अगले दो छो़डकर)
शृणुतं म इमं हवम्। ऋ०वे० ८.७३.१०² (तुल०- अगला)
शृणुता म इमं हवम्। ऋ०वे० २.४१.१३², ६.५२.७²; वा०सं० ७.३४²; का०ब्रा० २४.२ (तुल०- पूर्व का)
शृणुधी जरितुर् हवम्। ऋ०वे० ८.१३.७² (तुल०- पूर्व के दो छो़डकर)
शृणुयाम शरदः शतम्। वा०सं० ३६.२४; मै०सं० ४.९.२०, १३६.५; पा०गृ०सू० १.६.३⁴, ११.९⁶, १६.१७⁶; मा०श्रौ०सू०सू० १.२२.१¹ (देखें-
शृणवाम इत्यादि)
शृणुष्व सुश्रवस्तमः। ऋ०वे० १.१३१.७⁵
शृणोत ग्रावाणो विदुषो नु यज्ञम्। तै०सं० १.३.१३.१³; मै०सं० १.३.१³, २९.७, ४.५.२, ६४.१२; का०सं० ३.९³ (देखें-श्रोता इत्यादि)
शृणोत नः सुमतिं यज्ञियासः। मै०सं० ४.१४.९⁴, २२८.२
शृणोति कश् चिद् एषम्। ऋ०वे० १.३७.१३³
शृणोति भद्रं कर्णाभ्याम्। अ०वे० ९.४.१७³
शृणोतु देवः सविता हवं मे। वा०सं० ६.२६⁴; तै०सं० १.३.१३.२⁴; मै०सं० १.३.१⁴, २९.७, ४.५.२, ६४.१३; का०सं० ३.९⁴; श०ब्रा० ३.९.३.१४ शृणोतु न ऊर्जां पतिर् गिरः सः। ऋ०वे० ५.४१.१२¹
शृणोतु नः पृथिवी द्यौर् उतापः। ऋ०वे० ३.५४.१९³
शृणोतु नः सुभगा बोधतु त्मना। ऋ०वे० २.३२.४²; अ०वे० ७.४८.१²; तै०सं० ३.३.११.५²; मै०सं० ४.१२.६², १९४.१६; का०सं० १३.१६²;
सा०मं०ब्रा० १.५.३²; आ०मं०ब्रा० २.११.१०²; नि० ११.३१²
शृणोतु नो दम्येभिर् अनीकैः। ऋ०वे० ३.५४.१³; आ०ब्रा०१.२८.८ (तुल०- रक्षा च नो)
शृणोतु नो दैव्यं शर्धो अग्निः। ऋ०वे० ७.४४.५³
शृणोतु नो हवं रुद्रो मरुत्वान्। ऋ०वे० १.११४.११²
शृणोतु पृथिवी हवम्। ऋ०वे० ८.५४ (वा० ६).४⁴
शृणोतु मित्रो अर्यमा भगो नः। (का०सं० मे)। ऋ०वे० २.२७.१³; वा०सं० ३४.५४³; का०सं० ११.१२³; नि० १२.३६³
शृणोतु यज्ञम् उशती नो अद्य। अ०वे० ७.४७.२³
शृणोतु शक्र आशिषम्। ऋ०वे० ८.९३.१८³; सा०वे० १.१४०³
शृणोत्व् अग्निर् दिव्यैर् अजस्रः। ऋ०वे० ३.५४.१⁴; आ०ब्रा०१.२८.८
शृणोत्व् अग्निः समिधा हवं मे। वा०सं० ६.२६¹; तै०सं० १.३.१३.१¹, ६.४.३.२; मै०सं० १.३.१¹, २९.६, ४.५.२, ६४.९; का०सं० ३.९¹; श०ब्रा०
३.९.३.१४; आप०श्रौ०सू० १२.५.१; मा०श्रौ०सू० २.३.२.८. प्रतीकः शृणोत्व् अग्निः। का०श्रौ० ९.३.१
शृण्व एषां प्रोथथो अर्वताम् इव। ऋ०वे० १०.९४.६⁴
शृण्वते नमः। का०सं० २६.१२; आप०श्रौ०सू० २०.१.१७
शृण्वते स्वाहा। वा०सं० २२.८; तै०सं० ७.१.१९.२, ५.१२.१; मै०सं० ३.१२.३, १६१.४; का०सं०अश्व० १.१०, ५.३
शृण्वतो देवा अवसे स्वस्तये। ऋ०वे० १०.६३.११⁴
शृण्वतो वो वरुण मित्र देवाः। ऋ०वे० २.२९.१³
शृण्वन्तं जातवेदसम्। ऋ०वे० ८.४३.२३²
शृण्वन्तम् अग्निं घृतपृष्ठम् उक्षणम्। ऋ०वे० १०.१२२.४³
शृण्वन्तम् इन्द्रं महयन्न् अभि ष्टुहि। ऋ०वे० १.५४.२²
शृण्वन्तम् उग्रम् ऊतये समत्सु। ऋ०वे० ३.३०.२२³; अ०वे० २०.११.११³; सा०वे० १.३२९³; का०सं० २१.१४³; तै०ब्रा० २.४.४.३³
शृण्वन्तं पूषणं वयम्। ऋ०वे० ६.५४.८¹
शृण्वन्ता वाम् अवसे जोहवीमि। ऋ०वे० १.३४.१२³
शृण्वन्ति विश्वे अमृतस्य पुत्राः। तै०सं० ४.१.१.२³; श्वेत०उप०२.५² (देखें-शृण्वन्तु इत्यादि)
शृण्वन्ति श्रोणाम् अमृतस्य गोपाम्। तै० ब्रा० ३.१.२.५¹
शृण्वन्तु नो दिव्याः पार्थिवासः। ऋ०वे० ७.३५.१४³; अ०वे० १९.११.४³
शृण्वन्तु नो वृषणः पर्वतासः। ऋ०वे० ३.५४.२०¹
शृण्वन्तु मरुतो हवम्। ऋ०वे० ८.५४ (वा० ६).३⁴
शृण्वन्तु मे श्रद्दधानस्य देवाः। अ०वे० ४.३५.७⁴
शृण्वन्तु विश्वे अमृतस्य पुत्राः। (अ०वे० अमृतास एतत्)। ऋ०वे० १०.१३.१³; अ०वे० १८.३.३९⁴; वा०सं० ११.५³; मै०सं० २.७.१³, ७४.३;
का०सं० १५.११³; श०ब्रा० ६.३.१.१७ (देखें-शृण्वन्ति इत्यादि)
शृण्वन्तु विश्वे महिषा अमूराः। ऋ०वे० ७.४४.५⁴
शृण्वन्तु स्तोमं मरुतः सुदानवः। ऋ०वे० १.४४.१४¹
शृण्वन्त्य् आपो अध क्षरन्तीः। ऋ०वे० ७.३४.२² (देखें-शृण्वन्त्व् आपोऽधः)
शृण्वन्त्व् अमृतस्य ये। ऋ०वे० ६.५२.९²; सा०वे० २.९४५²; वा०सं० ३३.७७²; का०सं० २६.११²; तै०ब्रा० २.४.६.३²
शृण्वन्त्व् आपः पुरो न शुभ्राः। ऋ०वे० ५.४१.१२³
शृण्वन्त्व् आपोऽधः क्षरन्तीः। पं०वि०ब्रा० १.२.९², ६.६.१७² (देखें-शृण्वन्त्य् आपो)
शृण्वन्त्व् आपो धिषणाश् च देवीः। (मै०सं० ४.५.२, धिषणा च देवी)। वा०सं० ६.२६²; तै०सं० १.३.१३.१²; मै०सं० १.३.१², २९.६, ४.५.२,
६४.१०; का०सं० ३.९²; श०ब्रा० ३.९.३.१४
शृण्वन् विप्रस्य सुष्टुतिम्। ऋ०वे० ६.१६.६³
शृण्वे यामेषु संतनिः। ऋ०वे० ५.७३.७²
शृण्वे रथस्य कच् चन। ऋ०वे० १.७४.७²
शृण्वे वीर उग्रम्-उग्रं दमायन्। ऋ०वे० ६.४७.१६¹
शृण्वे वीरो विन्दमानो वसूनि। ऋ०वे० ३.५५.२०³
शृण्वे वृष्टेर् इव स्वनः। ऋ०वे० ९.४१.३¹; सा०वे० २.२४४¹
शृत उत्स्नाति (मा०श्रौ०सू० उत्स्नातु) जनिता मतीनाम्। तै० ब्रा० ३.७.५.३²; आप०श्रौ०सू० २.१०.६²; मा०श्रौ०सू० १.२.६.२०²
शृतं यदा करसि जातवेदः। ऋ०वे० १०.१६.२¹; अ०वे० १८.२.४³; तै०आ० ६.१.४¹
शृतं हविर् मधु हविर् अश्वावते। वै० सू० १४.७ (छन्दोवृद्ध)
शृतं हविः शमिताच्ः। (मै०सं० मा०श्रौ०सू० शमिता; तै०सं० आप०श्रौ०सू० हवी३ः शमितः) तै०सं० ६.३.१०.१; मै०सं० ३.१०.२, १३२.४;
श०ब्रा० ३.८.३.४, ५; का०श्रौ० ६.८.१, ४; आप०श्रौ०सू० ७.२३.३, १३.११.३; मा०श्रौ०सू० १.८.५.१०
शृतं हि। श०ब्रा० ३.८.३.४; का०श्रौ० ६.८.१
शृतंकर्तारम् उत यज्ञियं च। तै०सं० ३.१.४.४²; मा०श्रौ०सू० १.८.४.२५²
शृतं कृण्वन्त इह माव चिक्षिपन्। अ०वे० १८.४.१२³, १३⁵
शृतं त्वा हव्यम् उप सीदन्तु दैवाः। अ०वे० ११.१.२५¹. प्रतीकः शृतं त्वा हव्यम्। कौ० सू० ६३.३
शृतम्। मै०सं० ३.१०.२, १३२.६; श०ब्रा० ३.८.३.४, ५; का०श्रौ० ६.८.१; आप०श्रौ०सू० ७.२३.४; मा०श्रौ०सू० १.८.५.१०
शृतम् अजं शृतया प्रोर्णहि त्वचा। अ०वे० ४.१४.९¹. प्रतीकः शृतम् अजम्। कौ० सू० ६४.२२
शृतम् असि तेजो मे श्रीणाहि। आप०श्रौ०सू० १२.१९.५
शृतम् असि पशून् मे श्रीणाहि। आप०श्रौ०सू० १२.१९.५
शृतं भगवः। श०ब्रा० ३.८.३.४; का०श्रौ० ६.८.१
शृतं मयि श्रयताम्। तै० ब्रा० ३.७.६.१२; आप०श्रौ०सू० ४.८.३
शृतं मे चक्षुः। आप०श्रौ०सू० १२.१९.५
शृतं मे श्रोत्रम्। आप०श्रौ०सू० १२.१९.५
शृतं मे हविः। आप०श्रौ०सू० १२.१९.५
शृतस् त्वं शृतोऽहम्। आप०श्रौ०सू० १२.१९.५ (देखें-श्रीतस् त्वं)
शृता प्रचर। श०ब्रा० ३.८.२.२३; का०श्रौ० ६.६.१९
शृता मे ग्रहाः। आप०श्रौ०सू० १२.१९.५