04 9.4

शाकलम्‌। (जाँचें- तर्पयामि)। आ०गृ०सू० ३.४.४ (देखें-शकल्यम्‌)
शाकी भव यजमानस्य चोदिता। ऋ०वे० १.५१.८³
शाक्तस्येव वदति शिक्षमाणः। ऋ०वे० ७.१०३.५²
शाक्मना शाको अरुणः सुपर्णः। ऋ०वे० १०.५५.६¹; सा०वे० २.११३३¹; शा०श्रौ०सू० १८.१.७
शाक्वरं रैवतं साम। का०सं० ३९.७ (देखें-शाक्वररैवते सामनी)
शाक्वररैवताभ्यां विश्वकर्मर्षिः। तै०सं० ४.३.२.३ (नीचे देखें- विश्वकर्म ऋषिः)
शाक्वररैवताभ्यां नमः। का०सं०अश्व० ११.५
शाक्वररैवते शीर्षण्ये। (ला०श्रौ०सू० तिरश्ची) आ०ब्रा०८.१७.२; ला०श्रौ०सू० ३.१२.६
शाक्वररैवते सामनी। वा०सं० १०.१४; तै०सं० १.८.१३.२; मै०सं० २.६.१०, ७०.२, २.७.२०, १०५.१८; का०सं० १५.७ (देखें-शाक्वरं रैवतं)
शाक्वररैवते सामनी प्रतिष्ठित्या अन्तरिक्षे। (तै०सं० ०क्षाय; का०सं० ०क्षम्‌)। वा०सं० १५.१४; तै०सं० ४.४.२.३; मै०सं० २.८.९, ११४.९; का०सं०
१७.८; श०ब्रा० ८.६.१.९
शाक्वराय त्वा गृह्णामि। तै०सं० १.२.१०.२. प्रतीकः शाक्वराय त्वा। वै० सू० १३.१६; शाक्वराय। तै०सं० ६.२.२.३; गो०ब्रा० २.२.३
शाक्वरा वृषभा ये स्वराजः। अ०वे० ९.१.९² (देखें-ये शाक्वरा)
शाखाभ्यः (वा०सं० तै० सं० ०भ्यां) स्वाहा। वा०सं० २२.२८; तै०सं० ७.३.२०.१; मै०सं० ३.१२.७, १६३.२; का०सं०अश्व० ३.१०
शाखां मधुमतीम्‌ इव। अ०वे० १.३४.४⁴
शाङ्‌कुरस्य नितोदिनः। अ०वे० ७.९०.३⁴
शाङ्खायनम्‌। (जाँचें- तर्पयामि)। आ०गृ०सू० ३.४.४; शा०गृ० ४.१०.३
शाचिगो शाचिपूजन। ऋ०वे० ८.१७.१२¹; अ०वे० २०.५.६¹; सा०वे० २.७६¹
शाण्डदूर्वा व्यल्कशा। अ०वे० १८.३.६⁴ (देखें-पाकदूर्वा)
शाण्डीकेर उलूखलः। हि०गृ०सू० २.३.७² (नीचे देखें- शण्डेरथश्‌)
शाण्डो दाद्‌ धिरणिनः स्मद्दिष्टीन्‌। ऋ०वे० ६.६३.९³
शातवनेये शतिनीभिर्‌ अग्निः। ऋ०वे० १.५९.७³
शातवारो अयं मणिः। अ०वे० १९.३६.५²
शादं दद्भिः। वा०सं० २५.१; मै०सं० ३.१५.१, १७७.७; का०सं०अश्व० १३.१; श०ब्रा० १३.३.४.१; मा०श्रौ०सू० ९.२.५; मा०श्रौ०सू०सू० १.२३.१८
(तुल०- का०श्रौ० २०.८.४)
शान्तः पुरुषरेषणः। अ०वे० ३.२१.९²
शान्तं शिवम्‌ अन्तरिक्षम्‌। गौ०ध०सू० २०.११² (देखें-शान्तम्‌ इदम्‌ तथा तुलना शान्ता पृथिवी)
शान्तं चक्षुर्‌ उत वायसीनाम्‌। कौ० सू० ११७.२¹
शान्तं तपः। तै०आ० १०.८.१; महाना०उप०८.१
शान्तं नो अस्तु कृताकृतम्‌। अ.वे. १९.९.२²
शान्तम्‌ अघम्‌। कौ० सू० ८५.१६
शान्तम्‌ इदम्‌ उर्व्‌ अन्तरिक्षम्‌। अ.वे. १९.९.१² (देखें-शान्तं शिवम्‌)
शान्तं भूतं च भव्यं च। अ०वे० १९.९.२³
शान्तयोनिं शमीगर्भम्‌। तै० ब्रा० १.२.१.८³; आप०श्रौ०सू० ५.१.४³
शान्तः शन्तेर्‌ इहा गहि। आ०श्रौ०सू० ३.१४.१३²; आप०श्रौ०सू० ९.१६.११²
शान्तः संवत्सरः। तै०सं० ७.५.२०.१; का०सं०अश्व० ५.१७
शान्ता उदन्वतीर्‌ आपः। अ०वे० १९.९.१³
शान्ता द्यौः शान्ता पृथिवी। अ०वे० १९.९.१¹;। गौ०ध०सू० २०.११¹
शान्ता नः सन्त्व्‌ ओषधीः। अ०वे० १९.९.१⁴ (तुल०- शिवा अस्मभ्यम्‌ ओषधीः)
शान्तानि पूर्वरूपाणि। अ०वे० १९.९.२¹
शान्ता पृथिवी शिवम्‌ अन्तरिक्षम्‌। आ०गृ०सू० १.२.११¹ (च्‌रित्‌. नोतेस्‌); २.४.१४¹; पा०गृ०सू० ३.३.६¹; मा०गृ०सू० २.८.६¹ (तुल०- शान्तं
शिवम्‌)
शान्ताय नमः। आप०श्रौ०सू० २०.१.१७
शान्तिं स्वस्तिम्‌ अकुर्वत। ऋ०वे०खि० ७.३४.५⁴
शान्तिर्‌ असि। मै०सं० ४.९.२७, १३९.१; का०ब्रा० ६.१४; आ०श्रौ०सू० २.३.५; शा०श्रौ०सू० ४.७.९; पा०गृ०सू० ३.१६.१
शान्तिरेव शान्तिः। वा०सं० ३६.१७; वा०सं०काण्व० ३५.५८; तै०आ० ४.४२.५
शान्तिर्‌ नो अस्तु। मै०सं० ४.९.२७, १३९.१ (देखें-अगला एक छो़डकर तथा सा मा शान्तिर्‌)
शान्तिर्‌ बभूव। मै०सं० ४.९.२७, १३९.१
शान्तिर्‌ मे अस्तु शान्तिः। तै०आ० ४.४२.५ (द्वितीयांश) (नीचे देखें- पूर्व का एक छो़डकर)
शान्तिः शान्तिभिः। अ०वे० १९.९.१४
शान्तिः शान्तिः शान्तिः। तै०आ० ५.१ (आरम्भ), ५.१२ (अन्त); आ०गृ०सू० १.२.१२ (समालोचक टीका) (देखें-ओम्‌ शान्तिः)
शान्तिः सर्वशान्तिः। मै०सं० ४.९.२७, १३८.१५ (देखें-सर्वं शान्तिः)
शान्तो अग्निः क्रव्यात्‌। अ.वे. ३.२१.९¹
शान्त्यर्थं त्वं द्विजातीनाम्‌। ऋ०वे०खि० १०.१२७.६¹
शापं सिन्धूनाम्‌ अकृणोद्‌ अशस्तीः। ऋ०वे० ७.१८.५⁴
शामा (पढें- श्यामा) सरूपंकरणी। अ०वे० १.२४.४¹
शाम्बरं वसु प्रत्य्‌ अग्रभीष्म। ऋ०वे० ६.४७.२२⁴
शाम्यतश्‌ चास्य चक्षुषी। तै०आ० १.३.४²
शाम्यत्व्‌ अघम्‌। कौ० सू० ८३.६, ८५.१५ (नीचे देखें- माघं भूत्‌)
शाम्यन्तु सर्पाः स्वशया भवन्तु। मा०श्रौ०सू०सू० २.७.४¹
शायकाद्‌ उत नग्नकात्‌। अ.वे. ८.६.२१²
शारदेन ऋतुना (का०सं० तै०ब्रा ०र्तना) देवाः। वा०सं० २१.२६¹; मै०सं० ३.११.१२¹, १५९.७; का०सं० ३८.११¹; तै०ब्रा० २.६.१९.२¹
शारिशाकेव पुष्यत। अ०वे० ३.१४.५²
शार्कोटम्‌ अरसं विषम्‌। अ.वे. ७.५६.७⁴
शार्गः सृजयः शयाण्डकस्‌ ते मैत्राः। वा०सं० २४.३३; मै०सं० ३.१४.१४, १७५.६ (देखें-आ खुः सृजया)
शार्दलाय राज्ञे गौरः। तै०सं० ५.५.११.१; का०सं०अश्व० ७.१ (देखें-अगला)
शार्दलाय रोहित्‌। वा०सं० २४.३०; मै०सं० ३.१४.११, १७४.८ (देखें-पूर्व का)
शार्दलो वृकः पृदाकुस्‌ ते मन्यवे। वा०सं० २४.३३; मै०सं० ३.१४.१४, १७५.७
शार्यातस्य प्रभृता येषु मन्दसे। ऋ०वे० १.५१.१२²
शालान्तरे गौर्‌ इव नष्टवत्सा। आप० श्रौ० सं०२.७.१७.८⁴
शालापतये च कृण्मः। अ०वे० ९.३.१२²
शालां मानस्य पत्नीम्‌। अ.वे. ९.३.२१⁴
शालायाः प्रस्कन्द। कौ० सू० २५.२८ (अथवा शायद शणशुल्बेन जिह्वां निर्मृजानः शालायाः इत्यादि), .व्‌)
शालायां कृत्यां यां चक्रुः। अ०वे० ५.३१.५³
शालाया देव्या द्वारम्‌। अ.वे. १४.१.६३³
शालाया विश्ववारायाः। अ०वे० ९.३.१³
शाले परि व्ययामसि। ऋ०वे०खि० १०.१४२.१²; अ०वे० ६.१०६.३² (देखें-अग्ने परि इत्यादि)
शाले प्रैम्य्‌ अहिंसतीम्‌। अ.वे. ९.३.२२²
शाश्वतं शिवम्‌ अच्युतम्‌। तै०आ० १०.११.१²; महाना०उप०११.३²
शावतीभ्यः समाभ्यः। वा०सं० ४०.८⁵; तै०ब्रा० ३.३.११.४⁴; ईशो उप०८⁵ (देखें-शश्वतीभ्यः)
शाश्वतेन हविषेष्ट्‌वा। तै० ब्रा० २.५.५.२⁴
शास इत्था महाँ असि। ऋ०वे० १०.१५२.१¹; अ०वे० १.२०.४¹; शा०श्रौ०सू० १८.१८.१४; शा०गृ० ४.६.५, ६.५.६. प्रतीकः शास इत्था। शा० गृ०
३.१.१३; शासः। आ०ब्रा० ८.१०.४; आ०गृ०सू० ३.१२.१३ (तुल०- बृ. दा. ८.५९)
शासद्‌ वह्निर्‌ दुहितुर्‌ नप्त्यं गात्‌। ऋ०वे० ३.३१.१¹; आ०ब्रा०६.१८.२, १९.४; गो०ब्रा० २.५.१५, ६.१ (द्वितीयांश); नि० ३.४¹. प्रतीकः शासद्‌
वह्निः। आ०ब्रा० ६.१८.५; आ०श्रौ०सू० ७.४.८, ५.२०; शा०श्रौ०सू० १२.५.१६ (तुल०- बृ. दा. ४.१११)
शासम्‌ आ हर। श०ब्रा० ३.८.१.४; का०श्रौ० ६.४.११
शासस्‌ तम्‌ इन्द्र मर्त्यम्‌। ऋ०वे० १.१३१.४⁴; अ०वे० २०.७५.२⁴
शासा मित्रं दुर्धरीतुम्‌। ऋ०वे० १०.२०.२²
शासाम्‌ उग्रो मन्यमानो जिघांसति। ऋ०वे० २.२३.१२²; का०सं० ४.१६²
शासेन विशिशासिषत्‌। (आ०ब्रा० ०शासिषुः) आ०ब्रा०७.१७.५²; शा०श्रौ०सू० १५.२५²
शास्त्रे अन्यस्य रण्यति। ऋ०वे० ८.३३.१६²
शिंशवृक्षफलं यथा। ऋ०वे०खि० १.१९१.६⁴; महाभा० १.५८.२६⁴
शिंशुमारा अजगराः पुरीकयाः। अ०वे० ११.२.२५¹
शिक्षन्तो नोप शेकिम। अ०वे० ६.११४.२⁴, ३⁴; तै०ब्रा० २.४.४.९⁴ (देखें-आ शिक्षन्तो)
शिक्षा ण इन्द्र राय आ। ऋ०वे० ८.९२.९¹; सा०वे० २.९९४¹
शिक्षा णो (तै०सं० नो) अस्मिन्‌ पुरुहूत यामनि। ऋ०वे० ७.३२.२६³; अ०वे० १८.३.६७³, २०.७९.१³; सा०वे० १.२५९³, २.८०६³; तै०सं० ७.५.७.४³; का०सं० ३३.७³; आ०ब्रा०४.१०.३³
शिक्षानरः प्रदिवो अकामकर्शनः। ऋ०वे० १.५३.२³; अ०वे० २०.२१.२³
शिक्षानरः समिथेषु प्रहावान्‌। ऋ०वे० ४.२०.८³
शिक्षा नो अस्मिन्‌ इत्यादि। (देखें- शिक्षा णो अस्मिन्‌ इत्यादि)
शिक्षा वयोधो वसवे सु चेतुना। (पढें- सुचेतुना?)। ऋ०वे० ९.८१.३³
शिक्षा वस्वो अन्तमस्य। ऋ०वे० १.२७.५³; सा०वे० २.८४९³
शिक्षा विभिन्दो अस्मै। ऋ०वे० ८.२.४१¹ (तुलना- बृ. दा. ६.४२)
शिक्षा शचिष्ठ गातुवित्‌। ऋ०वे० ८.६६.१४⁴
शिक्षा शचीनां पते। ऐ०आ० ४.१³; महानाम्न्याः. ७³
शिक्षा शचीवः शचीभिः। ऋ०वे० ८.२.१५³; सा०वे० २.११५६³ (तुल०- अगला एक छो़डकर)
शिक्षा शचीवस्‌ तव ता उपष्टुत्‌। ऋ०वे० ९.८७.९⁴
शिक्षा शचीवस्‌ तव नःशचीभिः। ऋ०वे० १.६२.१२⁴ (तुल०- पूर्व का एक छो़डकर)
शिक्षा सखिभ्यः पुरुहूत नृभ्यः। ऋ०वे० ७.२७.२²; तै०ब्रा० २.८.५.८²
शिक्षा सखिभ्यो हविषि (मै०सं० का०सं० हविषा) स्वधावः। ऋ०वे० १०.८१.५³; वा०सं० १७.२१³; तै०सं० ४.६.२.५³; मै०सं० २.१०.२³, १३३.१२; का०सं० १८.२³
शिक्षा स्तोतृभ्यो माति धग्‌ भगो नः। ऋ०वे० २.११.२१³; नि० १.७³
शिक्षेण्यां वदसि वाचम्‌ एनाम्‌। वै० सू० ३७.२³
शिक्षेयम्‌ अस्मै दित्सेयम्‌। ऋ०वे० ८.१४.२¹; सा०वे० २.११८५¹; अ०वे० २०.२७.२¹
शिक्षेयम्‌ इन्‌ महयते दिवे-दिवे। ऋ०वे० ७.३२.१९¹; अ०वे० २०.८२.२¹; सा०वे० २.११४७¹; का०ब्रा० २२.४
शिक्षो शिक्षसि दाशुषे। ऋ०वे० ८.५२ (वा० ४).८²
शिखण्डेभ्यः स्वाहा। तै०सं० ७.३.१६.२; का०सं०अश्व० ३.६
शिखा प्रस्तरः। आप०श्रौ०सू० ६.२०.२
शिखायै वषट्‌ वरद। प० उप० २.२ (देखें-ओम्‌ शिखायै)
शिखिभ्यः स्वाहा। अ०वे० १९.२२.१५
शितां गभस्तिम्‌ अशनीम्‌ पृतन्यसि। ऋ०वे० १.५४.४⁴
शितिककुच्‌ छितिपृष्ठः शितिभसत्‌ त आ इन्द्राबार्हस्पत्याः। तै०सं० ५.६.१४.१; का०सं०अश्व० ९.४ (तुल०- उन्नतः शिति०)
शितिककुदे स्वाहा। तै०सं० ७.३.१७.१; का०सं०अश्व० ३.७
शितिज्ञवे स्वाहा। का०सं०अश्व० ३.७
शितिपदी सं द्यतु। अ०वे० ११.१०.६¹
शितिपदी सं पततु। अ०वे० ११.१०.२०¹
शितिपदे स्वाहा। तै०सं० ७.३.१७.१; का०सं०अश्व० ३.७
शितिपाच्‌ छित्योष्ठः शितिभ्रुस्‌ त ऐन्द्रावैष्णवाः। तै०सं० ५.६.१४.१; का०सं०अश्व० ९.४
शितिपान्‌ नोप दस्यति। अ०वे० ३.२९.२⁴, ६⁴
शितिपृष्ठाय स्वाहा। तै०सं० ७.३.१७.१; का०सं०अश्व० ३.७
शितिपृष्ठा वहतां मध्वो अन्धसः। ऋ०वे० ८.१.२५³; सा०वे० २.७४२³
शितिपृष्ठो बार्हस्पत्यः। वा०सं० २९.५८; तै०सं० ५.५.२२.१; का०सं०अश्व० ८.१
शितिपृष्ठौ बार्हस्पत्यौ। तै०सं० ५.५.२३.१; का०सं०अश्व० ८.२
शितिबहुर्‌ अन्यतःशितिबाहुः समन्तशितिबाहुस्‌ ते बर्हस्पत्याः। (तै०सं०। का०सं०अश्व० ते ऐन्द्रवायवाः)। वा०सं० २४.२; तै०सं० ५.६.१३.१;
मै०सं० ३.१३.३, १६९.२; का०सं०अश्व० ९.३
शितिभसदे स्वाहा। तै०सं० ७.३.१७.१; का०सं०अश्व० ३.७
शितिभ्रवे स्वाहा। तै०सं० ७.३.१७.१; का०सं०अश्व० ३.७
शितिभ्रवो (मै०सं० शितिभ्रुवो) वसूनाम्‌। वा०सं० २४.६; मै०सं० ३.१३.७, १७०.१
शित्रन्ध्रय स्वाहा। तै०सं० ७.३.१७.१; का०सं०अश्व० ३.७
शितिरन्ध्रोऽन्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस्‌ ते सावित्राः। (तै०सं०। का०सं०अश्व० मैत्रावरुणाः)। वा०सं० २४.२; तै०सं० ५.६.१३.१; मै०सं०
३.१३.३, १६९.३; का०सं०अश्व० ९.३
शित्यंसाय स्वाहा। तै०सं० ७.३.१७.१; का०सं०अश्व० ३.७
शित्योष्ठाय स्वाहा। तै०सं० ७.३.१७.१; का०सं०अश्व० ३.७
शिपिविष्ट आसादितः। (का०सं० ०विष्ट उरा आसाद्यमानः) तै०सं० ४.४.९.१; का०सं० ३४.१४ (देखें-विष्णुः शिपि०)
शिप्राः शीर्षन्‌ हिरण्ययीः। ऋ०वे० ८.७.२५² (तुल०- अगला)
शिप्राः शीर्षसु वितता हिरण्ययीः। ऋ०वे० ५.५४.११⁴ (तुल०- पूर्व का)
शिप्रिन्न्‌ ऋषीवः शचीवः। ऋ०वे० ८.२.२८³
शिप्रिन्‌ वाजानां पते। ऋ०वे० १.२९.२¹; अ०वे० २०.७४.२¹; का०सं० १०.१२¹; तै०ब्रा० २.४.४.८¹
शिप्रे वाजाय हरिणी दविध्वतः। ऋ०वे० १०.९६.९²; अ०वे० २०.३१.४²
शिमाः (का०सं०अश्व० शिमां) कृण्वन्तु शिम्यन्तः। तै०सं० ५.२.१२.१⁴; का०सं०अश्व० १०.६⁴ (देखें-सिमाः कृण्वन्तु)
शिमिद्वते त्वा वाताय स्वाहा। मै०सं० ४.९.८, १२८.७; तै०आ० ४.९.१ (तुल०- अशिमिदाय)
शिमीभिः शिम्यन्तु त्वा। तै०सं० ५.२.१२.१⁴; का०सं०अश्व० १०.६⁴ (देखें-शमीभिः इत्यादि)
शिमीवति क्रन्दसि प्राव सातये। ऋ०वे० १०.३८.१²
शिमीवतो भामिनो दुर्हृणायून्‌। ऋ०वे० १.८४.१६²; अ०वे० १८.१.६²; सा०वे० १.३४१²; तै०सं० ४.२.११.३²; मै०सं० ३.१६.४², १९०.४;
का०सं०अश्व० ५.२१²; नि० १४.२५²
शिम्बलं चिद्‌ वि वृश्चति। ऋ०वे० ३.५३.२२²
शिर इन्द्रोद्‌ अवर्तयः। ऋ०वे० ८.१४.१३²; अ०वे० २०.२९.३²; सा०वे० १.२११²; वा०सं० १९.७१²; श०ब्रा० १२.७.३.४²
शिर एषां वि पातय। अ०वे० १९.२८.४⁴
शिरः। वि० स्मृ० ५५.९; वा०ध०शा० २१.६-८, २५.१३; बौ०ध०सू० ४.१.२८; या०ध०सू० १.२३। (आपो ज्योती रसो इत्यादि) तथा ओम्‌ आपो इत्यादि मंत्रों का निर्देशन, व्‌)
शिरःपाणिपादपार्श्वपृष्ठोरूदरजङ्‌घशिश्नोपस्थपायवो (महाना०उप० पृष्ठोदरजङ्‌घा०) मे शुध्यन्ताम्‌। तै०आ० १०.५३.१; तै० आ० आ० १०.६५; महाना०उप०२०.१७. प्रतीकः शिरःपाणि०। बौ०ध०सू० ३.८.१२)
शिरः-शिरः प्रति सूरी वि चष्टे। तै०सं० ४.२.५.४⁴; आप०श्रौ०सू० १६.१६.१⁴ (देखें-शिरो देवी)
शिरसा धारयिष्यामि। (महाना०उप० धारिता देवि)। तै०आ० १०.१.८⁴; महाना०उप०४.४⁴
शिरसे स्वाहा. वरद पू० उप० २.२ (देखें-ओम्‌ शिरसे)
शिरसोऽनुप्रवेशिनः। सा०मं०ब्रा० २.५.१²
शिरस्‌ ततस्योर्वराम्‌। ऋ०वे० ८.९१.५³;। जै०ब्रा० १.२२१³
शिरस्‌ तपस्य्‌ आहितम्‌। तै० ब्रा० १.५.५.१³, ३³, ५³, ७³; आप०श्रौ०सू० ८.४.२³; मा०श्रौ०सू० १.७.२.२३³
शिरिणायां चिद्‌ अक्तुना महोभिः। ऋ०वे० २.१०.३³
शिमिबिठस्य सत्वभिः। अ०वे० १०.१५५.१³; नि० ६.३०³
शिरो अन्नम्‌ अथो मनः। अ०वे० १०.२.२७⁴; शिरस०सुप.६⁴
शिरो अपश्यं (वा०सं०काण्व० अपश्यन्‌) पथिभिः सुगेभिः। ऋ०वे० १.१६३.६³; वा०सं० २९.१७³; वा०सं०काण्व० ३१.२९³; तै०सं० ४.६.७.३³;
का०सं०अश्व० ६.३³
शिरो दासस्य नमुचेर्‌ मथायन्‌। ऋ०वे० ५.३०.८², ६.२०.६²
शिरो दासस्य सं पिणक्‌ वधेन। ऋ०वे० ४.१८.९⁴
शिरो देवी प्रति सूरिर्‌ विचष्टे। का०सं० ३८.१३⁴ (देखें-शिरः-शिरः)
शिरो न्व्‌ अस्य राविषम्‌। ऋ०वे० १०.८६.५³; अ०वे० २०.१२६.५³
शिरो बिभसो वृष्णिना। ऋ०वे० ८.६.६³; अ०वे० २०.१०७.३³; सा०वे० २.१००२²
शिरो भरद्‌ दासस्य स्वधावान्‌। ऋ०वे० २.२०.६⁴
शिरोमिम्‌ उपबर्हणे। मा०श्रौ०सू०सू० २.१.१०² (देखें-शीर्षक्तिम्‌ उप०)
शिरो मे वीव हृष्यति। ऋ०वे० १०.८६.७⁴; अ०वे० २०.१२६.७⁴
शिरो मे श्रीर्‌ यशो मुखम्‌। वा०सं० २०.५¹; मै०सं० ३.११.८¹, १५१.१६; का०सं० ३८.४¹; तै०ब्रा० २.६.५.३¹; मा०श्रौ०सू० ५.२.११.२५. प्रतीकः शिरो मे श्रीर्‌ यशः। मा०श्रौ०सू० ११.२; शिरो मे श्रीः। आप०श्रौ०सू० १९.१०.२; शिरो मे। का०श्रौ० १९.४.२१
शिरो यज्ञस्य प्रतिधार्यताम्‌। आप०श्रौ०सू० १४.३३.८¹
शिरो यज्ञस्य यो विद्यात्‌। अ.वे. १०.१०.२³; गो०ब्रा० १.२.१६
शिरो यज्ञस्याहं वेद। अ०वे० १०.१०.३³
शिरो यद्‌ अस्य त्रैतनो वितक्षत्‌। ऋ०वे० १.१५८.५³
शिरोऽव त्वचो भरः। ऋ०वे० १०.१७१.२²
शिरो हस्ताव्‌ अथो मुखम्‌। अ.वे. ११.८.१४², १५¹
शिला भूमिर्‌ अश्मा पांसुः। अ०वे० १२.१.२६¹
शिल्पा वैश्वदेवी। (वा०सं० ०देव्यः)। वा०सं० २४.५; मै०सं० ३.१३.६, १६९.१२ (देखें-अगला)
शिल्पास्‌ त्रयो वैश्वदेवाः। तै०सं० ५.६.२०.१; का०सं०अश्व० ९.१० (देखें-पूर्व का)
शिल्पो वैश्वदेवः। वा०सं० २९.५८; तै०सं० ५.५.२२.१; का०सं०अश्व० ८.१
शिव ऋतस्य इत्यादि। (देखें- शिवा रुतस्य इत्यादि)
शिवः कपोत इषितो नो अस्तु। ऋ०वे० १०.१६५.२¹; अ०वे० ६.२७.२¹; मा०श्रौ०सू०सू० २.१७.१¹
शिवः प्रजाभ्य इह रयो नो अस्तु। मा०श्रौ०सू० १.५.२.१३⁴
शिवं यत्‌ सन्तम्‌ अशिवो जहामि। ऋ०वे० १०.१२४.२³
शिवं रात्रिम्‌ अन्व्‌ असूर्यं च। अ०वे० १९.४९.५¹
शिवं वास्तु शिवं वास्तु। आ०गृ०सू० २.९.९
शिवं शग्मं शंयोः-शंयोः। आ०श्रौ०सू० २.५.१७
शिवं-शिवम्‌। शा०श्रौ०सू० ४.१७.१३
शिवं चक्षुर्‌ उत घोषः शिवानाम्‌। कौ० सू० ११७.२³
शिवतमास्‌ तुभ्यं भवन्तु सिन्धवः। वा०सं० ३५.९²; श०ब्रा० १३.८.३.५²
शिवं तद्‌ देवः सवित कृणोतु। कौ० सू० १२४.४³
शिवं ते तन्वे तत्‌ कृण्‌मः। अ०वे० ८.२.१६³
शिवं दक्षिणतस्‌ कृधि। ऋ०वे०खि० २.४३.४²
शिवं नक्षत्रं प्रियम्‌ अस्य धाम। तै० ब्रा० ३.१.१.२²
शिवम्‌ असौ तपन्‌। तै०सं० ७.५.२०.१; का०सं०अश्व० ५.१७
शिवम्‌ आघ्राय नसिका। अ०वे० १९.८.५³
शिवम्‌ आयन्तम्‌ अभ्य्‌ अत्र युष्माः। (तै०सं० मै०सं० का०सं० युष्मान्‌)। वा०सं० ११.४७²; तै०सं० ४.१.४.४²; मै०सं० २.७.५², ७९.१०; का०सं०
१६.४², १९.५; श०ब्रा० ६.४.४.१६
शिवम्‌ आयुर वपुर्‌ अनामयं शान्तिम्‌ अरिष्टिम्‌ अक्षितिम्‌ ओजस्‌ तेजो यशो बलं ब्रह्मवर्चसं कीर्तिम्‌ आयुः प्रजां पशून्‌ नमो नमस्कृता वर्धयन्तु। शा०
गृ० ६.६.१६
शिवम्‌ आ वाहयाम्य्‌ अहम्‌। मै०सं० २.९.१⁴, ११९.६
शिवम्‌ ईशानाय स्वाहा. प्राणा० उप० १⁴
शिवं प्रजाभ्योऽहिंसन्तं पृथिव्याः सधस्थाद्‌ (तै०सं० मै०सं० का०सं० ०स्थे) अग्निं (तै०सं० ऽग्निं) पुरीष्यम्‌ अङ्गिरस्वत्‌ खनामः। (तै०सं० ०मि)। वा०सं० ११.२८; तै०सं० ४.१.३.१; मै०सं० २.७.२, ७६.१३; का०सं० १६.३; श०ब्रा० ६.४.१.२. प्रतीकः शिवं प्रजाभ्योऽहिंङ्‌सन्तम्‌। तै०सं०
५.१.४.१; मै०सं० ३.१.४, ५.१८
शिवं प्रजायै शिवम्‌ अस्तु मह्यम्‌। तै० ब्रा० ३.१.२.३⁴
शिवं प्रपद्ये। पा०गृ०सू० ३.४.६
शिवं बभूव ते धनुः। तै०सं० ४.५.१.१²; मै०सं० २.९.२², १२२.७; का०सं० १७.११²; नीलरुद्र उप० ७² (देखें-हस्ते बभूव)
शिवं मह्यम्‌। कौ० सू० ४९.१२ (शायद अगले का प्रतीक)
शिवं मह्यं मधुमद्‌ अस्त्व्‌ अन्नम्‌। अ.वे. ६.७१.३⁴ (देखें-स्योनम्‌ अन्नं)
शिवया तन्वोप स्पृशत त्वचं मे। (आ०मं०ब्रा० स्पृशन्तु त्वचं ते)। अ०वे० १.३३.४², १६.१.१२²; तै०सं० ५.६.१.२²; मै०सं० २.१३.१², १५२.५;
आ०ब्रा०८.६.१०²; आ०मं०ब्रा० १.२.५²
शिवलिङ्गाय नमः। तै० आ० आ० १०.१६
शिवः शग्मो भवासि नः। तै० ब्रा० ३.७.४.१३⁴; आप०श्रौ०सू० १.६.७⁴ (तुल०- शिवा च मे)
शिवः शिवाभिर्‌ ऊतिभिः। ऋ०वे० १.१८७.३²; का०सं० १७.१९⁴, ४०.८²
शिवस्‌ तोकाय तन्वो न एहि। (का०सं० मा०श्रौ०सू० पाठभेद- ’एधि‘) का०सं० १३.१५⁴; मा०श्रौ०सू० १.६.४.२५⁴; कौ० सू० ७४.१९⁴ (तुल०-
शं तोकाय)
शिवस्‌ त्वष्टर्‌ इहा गहि। ऋ०वे० ५.५.९¹; तै०सं० ३.१.११.२¹. प्रतीकः शिवस्‌ त्वष्टः। शा० श्रौ० ९.२७.७
शिवा अभि क्षान्तु त्वा। अ०वे० ८.२.१४³
शिवा अरिष्टा पतिलोकं गमेयम्‌। सा०मं०ब्रा० १.१.८
शिवा अरिष्टा पतिलोकं गम्याः। सा०मं०ब्रा० १.१.९
शिवा अस्मभ्यं जातवेदो नि यछ। अ०वे० ७.११५.३⁴
शिवा अस्मभ्यम्‌ ओषधीः। का०सं० १३.१५³; तै०ब्रा० २.४.८.७³; आप०श्रौ०सू० ६.३०.१०³; मा०श्रौ०सू० १.६.४.२६³; सा०मं०ब्रा० २.१.१५³;
पा०गृ०सू० ३.१.४³ (तुल०- शान्ता नः)
शिवा आपः सन्तु। मा०श्रौ०सू० ११.९.४; कर्म०उप०१.४.५
शिवाः कृत्वा दिशः सर्वाः। वा०सं० १२.१७³, ५९³; तै०सं० ४.१.९.३³, २.१.५³, ५.१³; मै०सं० २.७.८³, ८६.४, २.७.११³, ९०.१०; का०सं० १६.८³,
११³
शिवाः पीता भवत यूयम्‌ आपः। मै०सं० १.२.३¹, १२.१; आप०श्रौ०सू० १०.१७.११¹. प्रतीकः शिवः पीता भवत। मा०श्रौ०सू० २.१.३.७
शिवां स्योनाम्‌ अनु चरेम विश्वहा। अ०वे० १२.१.१७³
शिवां गिरित्र (मै०सं० गिरिश) तां कुरु। (नीलरुद्र उप० कृणु)। वा०सं० १६.३³; तै०सं० ४.५.१.२³; मै०सं० २.९.२³, १२१.२; का०सं० १७.११³;
नीलरुद्र उप० ५³; श्वेत०उप०३.६³
शिवा च मे शग्मा चैधि। तै० ब्रा० ३.७.६.६; आप०श्रौ०सू० ४.६.२ (तुल०- शिवः शग्मो)
शिवा जनेषु सह वाहनेषु। मा०श्रौ०सू०सू० १.१२.४⁴
शिवा ज्ञातिभ्यो भूयासम्‌। शा० गृ० १.१४.१³
शिवा त्वं मह्यम्‌ एधि। हि०गृ०सू० १.२४.५⁵ (तुल०- शिवा न)
शिवा दिशः प्रदिश उद्दिशो (मा०श्रौ०सू०सू० आदिशो) नः। आ०गृ०सू० १.२.११³ (टीका सार), २.४.१४³; मा०श्रौ०सू०सू० २.८.६³ (नीचे देखें- शं नो दिशः)
शिवा देवीर्‌ अशिपदा भवन्तु। ऋ०वे० ७.५०.४⁴
शिवा देवी सुभगे मेखले मा रिषाम। मा०श्रौ०सू०सू० १.२२.१०⁴ (नीचे देखें- प्रिया देवानां सुभगा)
शिवा न इहैधि। अ०वे० ३.२८.३⁴ (तुल०- शिवा त्वं)
शिवा नः पुनर्‌ आयन्तु वाचः। मै०सं० १.२.३, १२.१४ (देखें-शिवा नस्‌ ताः पुनर्‌)
शिवा नः प्रदिशो। तै०आ० १.९.७⁵ (नीचे देखें- शं नो दिशः)
शिवान्‌ अग्नीन्‌ अप्सुषदो हवामहे। अ०वे० १६.१.१३¹ (देखें-सर्वाँ अग्नीञ्‌)
शिवा नः शंतमा भव। अ०वे० ७.६८.३¹; ऐ०आ० (प्रस्तावना)१¹; तै०आ० ४.४२.१³; आ०श्रौ०सू० ८.१४.१८¹; ला०श्रौ०सू० ५.३.२¹. प्रतीकः शिवा नः संतमा। तै०आ० १.३२.३; शिवा नः। कौ० सू० ९.२.४ (तुल०- अगला)
शिवा नः संतमा भवन्तु। तै०आ० १.१.३¹, २१.३¹, ३१.६¹ (तुल०- पूर्व का)
शिवा नः शाले भव। शा० गृ० ६.६.९³
शिवा नस्‌ ताः पुनर्‌ आयन्तु वाचः। आप०श्रौ०सू० १०.१२.४ (देखें-शिवा नः पुनर्‌)
शिवा नस्‌ ताः सन्तु यास्‌ त्वं सृजसि वृत्रहन्‌। पा०गृ०सू० ३.१५.१८
शिवा नस्‌ ताः सुहावा भवन्तु। आप०श्रौ०सू० ४.६.१⁴
शिवा नः सख्या सन्तु भ्रात्रा। ऋ०वे० ४.१०.८¹
शिवा नः सन्तु प्रदिशश्‌ चतस्रः। तै० ब्रा० १.२.१.१³; आप०श्रौ०सू० ५.४.१³
शिवा नः सन्तु वार्षिकीः। अ०वे० १.६.४³
शिवा नः सन्तु हेतयः। पा०गृ०सू० २.१७.९⁴, ३.१५.१८
शिवा नः सन्त्व्‌ आयुषे। अ०वे० १९.४०.३³
शिवा नस्‌ सुयमा भव सत्याशीर्‌ यजमानाय स्वाहा। जै०ब्रा० १.८२
शिवा नाम स्थ। शा० गृ० २.६.१
शिवा नारीयम्‌ अस्तम्‌ आगन्‌। अ०वे० १४.२.१३¹
शिवा नो अस्त्व्‌ अदितेर्‌ (तै०सं० का०सं० अदितिर्‌) उपस्थे। तै०सं० ४.४.१२.५⁴; मै०सं० ३.१६.४⁴, १९०.२; का०सं० २२.१४⁴; आ०श्रौ०सू०
४.१२.२⁴
शिवा नो भवत (आप०श्रौ०सू० भवथ) जीवसे। मै०सं० १.२.३⁴, १२.२; आप०श्रौ०सू० १०.१७.११⁴
शिवा नो भवथ संस्पृशे। हि०गृ०सू० १.९.११
शिवा नो वर्षा अभयाश्‌ चिरं नः। मा०श्रौ०सू०सू० २.८.६² (नीचे देखें- वर्षाः शिवा)
शिवा नो वर्षाः सन्तु। पा०गृ०सू० ३.२.१२³, १५.१८ (देखें-सुवर्षाः सन्तु)
शिवा नो वाता इह वान्तु भूमौ। अ०वे० १२.३.१२²
शिवान्‌ वयम्‌। (अ०वे० स्योनान्‌) उत्‌ तरेमाभि वाजान्‌। ऋ०वे० १०.५३.८⁴; अ०वे० १२.२.२७⁴; वा०सं० ३५.१०⁴; श०ब्रा० १३.८.४.३⁴; तै०आ०
६.३.२⁴; कौ० सू० १३५.९⁴ (देखें-अनमीवान्‌)
शिवा पशुभ्यः (आ०मं०ब्रा० पतिभ्यः) सुमनाः। (अ०वे० सुयमा) सुवर्चाः। ऋ०वे० १०.८५.४४²; अ०वे० १४.२.१८²; सा०मं०ब्रा० १.२.१७²;
आ०मं०ब्रा० १.१.४²; पा०गृ०सू० १.४.१६²; हि०गृ०सू० १.२०.२²; मा०श्रौ०सू०सू० १.१०.६²
शिवा पुत्रेभ्य उत मह्यम्‌ अस्तु। अ०वे० १२.३.११²
शिवा भर्तः श्वशुरस्यावदाय। मा०श्रौ०सू०सू० १.१२.३³
शिवा भवन्तु मातरः। अ०वे० १९.४०.३⁴
शिवा भव पुरुषेभ्यो। अ०वे० ३.२८.३¹
शिवा भव सुकुलोह्यमान। मा०श्रौ०सू०सू० १.१२.४³
शिवाभिर्‌ अद्य परि पाहि नो गयम्‌। (वा०सं०काण्व० तै०सं० वृधे)। अ०वे० ७.८४.१⁴; वा०सं०काण्व० २९.७⁴; तै०सं० ४.१.७.३⁴ (देखें-शिवेभिर्‌
अद्य)
शिवाभिर्‌ असचद्विषः। ऋ०वे० ८.२०.२४⁴
शिवाभिर्‌ न स्मयमानाभिर्‌ आगात्‌। ऋ०वे० १.७९.२³; तै०सं० ३.१.११.५³; मै०सं० ४.१२.५³, १९३.१०; का०सं० ११.१३³
शिवाभिः शंतमो भव। अ०वे० १७.१.१०²
शिवाभिष्‌ टे हृदयं तर्पयामि। अ०वे० २.२९.६¹
शिवाम्‌ अजस्रां शिवां शान्तां सुहेमन्ताम्‌ उत्तराम्‌-उत्तरां समां क्रियासम्‌। मा०श्रौ०सू०सू० २.७.४
शिवाम्‌ अस्मभ्यं कृणुतं गृहेषु। तै०आ० ४.३१.१⁴; हि०गृ०सू० १.१७.१⁴
शिवा मा तनूर्‌ आविश। हि०गृ०सू० १.१०.५
शिवा मानस्य पत्नि नः। अ०वे० ९.३.६⁴
शिवाय नमः। तै० आ० आ० १०.१६
शिवा रुतस्य (वा०सं०काण्व० शिव ऋतस्य; तै०सं० मै०सं० पाठभेद- ’शिवा रुद्रस्य‘) भेषजी। (मै०सं० भेषजा)। वा०सं० १६.४९³;
वा०सं०काण्व० १७.८.३; तै०सं० ४.५.१०.१³; मै०सं० २.९.९³, १२७.१२; का०सं० १७.१६³
शिवा वर्षा अभया शरन्‌ नः। पा०गृ०सू० ३.२.२² (नीचे देखें- वर्षाः शिवा)
शिवा विश्वाह भेषजी। (तै०सं० विश्वाहभेषजी; वा०सं० विश्वाहा भेषजी; मै०सं० विश्वाह भेषजा)। वा०सं० १६.४९²; तै०सं० ४.५.१०.१²; मै०सं० २.९.९², १२७.११; का०सं० १७.१६²
शिवा शरव्या या तव। तै०सं० ४.५.१.१³; का०सं० १७.११³; नीलरुद्र उप० ७³
शिवाः शिवाभिः समसृक्षतापः। मै०सं० १.१.९⁴, ५.४, ४.१.९, ११.३
शिवा सखिभ्य उत मह्यम्‌ आसीत्‌। ऋ०वे० १०.३४.२²
शिवा सखीभ्यो भव सर्वाभ्यः। मा०श्रौ०सू०सू० १.१२.४²
शिवासः सन्तो अशिवा अभूवन्‌। ऋ०वे० ५.१२.५²
शिवास्‌ त आप ओषधयः सन्तु। आ०मं०ब्रा० २.१४.११-१४; हि०गृ०सू० २.५.३ (तुल०- शिवास्‌ ते सन्त्व्‌)
शिवास्‌ ते एका अशिवास्‌ त एकाः। अ०वे० ७.४३.१¹
शिवास्‌ ता मह्यं चरतो भवन्तु। मै०सं० ४.१४.११³, २३३.१७ (देखें-स्योनास्‌ ता इत्यादि)
शिवास्‌ ते अस्यै वध्वै भवन्तु। आ०मं०ब्रा० १.७.८³ (देखें-स्योनास्‌ ते इत्यादि)
शिवास्‌ ते सन्तु प्रजन्व इह या इमाः। अ०वे० ९.४.६³
शिवास्‌ ते सन्त्व्‌ ओषधयः। अ०वे० ८.२.१५¹; प्रतीकः शिवास्‌ ते। कौ० सू० ४६.१ (तुल०- शिवास्‌ त आ प)
शिवास्मै सर्वस्मै क्षेत्राय। अ०वे० ३.२८.३³
शिवा स्योना पतिलोके वि राज। अ०वे० १४.१.६४⁴
शिवाः सतीर्‌ उप नो गोष्ठम्‌ आकः। ऋ०वे० १०.१६९.४³; तै०सं० ७.४.१७.२³
शिवे क्षेत्रे अनमित्रे विराजे। मा०श्रौ०सू० १.६.१.२१⁴
शिवे ते द्यावापृथिवी उभे इमे। (अ०वे० स्ताम्‌)। अ०वे० २.१०.१⁴, ८⁶, ३.४.५²; तै०ब्रा० २.५.६.२⁴; आ०मं०ब्रा० २.१२.६⁴; हि०गृ०सू० २.३.१०⁴
(तुल०- अगला तथा सिवे नो द्यावापृथिवी उभे)
शिवे ते स्तां द्यावापृथिवी। अ०वे० ८.२.१४¹. प्रतीकः शिवे ते स्ताम्‌। कौ० सू० ५४.१७, ५८.१८ (तुल०- नीचे पूर्व का)
शिवेन त्वा चक्षुष पश्यन्त्व्‌ आपः। आ०मं०ब्रा० १.२.५¹ (आप०गृ०सू० २.४.८) (देखें-अगला एक छो़डकर)
शिवेन मनसा सह भक्षयत। आप०श्रौ०सू० ५.२५.२०⁴
शिवेन मा चक्षुषा पश्यतापः। अ०वे० १.३३.४¹, १६.१.१२¹; तै०सं० ५.६.१.२¹; मै०सं० २.१३.१¹, १५२.५; आ०ब्रा०८.६.१०¹. प्रतीकः शिवेन मा
चक्षुषा पश्यत। तै० ब्रा० २.८.९.३ (देखें-पूर्व का एक छो़डकर)
शिवेन मे सं तिष्ठस्व। तै० ब्रा० ३.७.६.१९; तै० आ० आ० १०.७७; आप०श्रौ०सू० ४.१२.१० (देखें-शिवे मे सं तथा स्योनेन मे)
शिवेन वचसा त्वा। वा०सं० १६.४¹; तै०सं० ४.५.१.२¹; मै०सं० २.९.२, १२१.३; का०सं० १७.११¹; नीलरुद्र उप० ६¹
शिवेन वैश्वानर इडयास्याग्रतः। मा०गृ०सू० १.१३.१८
शिवेनाविद्विषावता। हि०गृ०सू० १.२४.३²
शिवेनास्माकं समे शान्त्या सहायुषा समायै स्वाहा। कौ० सू० १०२.३
शिवेनास्योपवर्तये। तै० ब्रा० १.५.५.२⁴, ३⁴, ५⁴, ७⁴; आप०श्रौ०सू० ८.४.२⁴; मा०श्रौ०सू० १.७.२.२३⁴
शिवे नो द्यावापृथिवी अनेहसा। ऋ०वे० ६.७५.१०²; वा०सं० २९.४७²; तै०सं० ४.६.६.४²; का०सं०अश्व० ६.१² (देखें-अगला)
शिवे नो द्यावापृथिवी उभे इमे। (मै०सं० स्ताम्‌)। मै०सं० ३.१६.३², १८६.१५; तै०ब्रा० ३.७.९.९²; आप०श्रौ०सू० १३.२५.३² (देखें-पूर्व तथा
तुलना नीचे शिवे ते द्यावा०)
शिवेभिः पाहि पायुभिः। ऋ०वे० ८.६०.८⁴ (तुल०- अगले दो छो़डकर)
शिवेभिर्‌ अद्य परि पाहि नो गयम्‌। (मै०सं०। वा०सं० २७.७⁴; का०सं० १८.१६⁴, वृधे)। ऋ०वे० ६.७१.३²; वा०सं० २७.७⁴, ३३.६९², ८४²; तै०सं० १.४.२१.१²; मै०सं० १.३.२७², ३९.१३, २.१२.५⁴, १४९.७; का०सं० ४.१०², १८.१६⁴; तै०ब्रा० २.४.४.७² (देखें-शिवाभिर्‌ अद्य)
शिवेभिर्‌ अर्चिभिष्‌ ट्‌वम्‌। (तै०सं० अर्चिभिस्‌ त्वं)। वा०सं० १२.३२²; तै०सं० ४.२.३.१²; मै०सं० २.७.१०², ८७.११; का०सं० १६.१०²; श०ब्रा०
६.८.१.९
शिवेभिर्‌ नः पायुभिः पाहि शग्मैः। ऋ०वे० १.१४३.८² (तुल०- पूर्व के दो छो़डकर)
शिवे मे द्यावापृथिवी अभूताम्‌। अ.वे. १९.१४.१² (देखें-स्योने मे इत्यादि)
शिवे मे सं तिष्ठस्व। वा०सं०काण्व० २.६.२ (नीचे देखें- शिवेन मे)
शिवेयं रज्जुर्‌ अभिधानी। तै० ब्रा० ३.७.४.१३³; आप०श्रौ०सू० १.१२.८³
शिवो अग्ने संवरणे भवा नः। अ०वे० २.६.३²; वा०सं० २७.३²; तै०सं० ४.१.७.१²; मै०सं० २.१२.५², १४८.१५; का०सं० १८.१६²
शिवो अर्कस्य होमनि। ऋ०वे० ८.६३.४³
शिवो अस्य निषङ्गतिः। नीलरुद्र उप० १५⁴ (देखें-आभुर्‌ अस्य)
शिवो गोभ्य उत पुरुषेभ्यो नो अस्तु। अ०वे० ६.२७.३³ (देखें-शं नो गोभ्यश्‌)
शिवो दूतो विवस्वतः। ऋ०वे० ८.३९.३⁵
शिवो न एधि सुमना भव। मै०सं० २.९.९², १२७.१५ (देखें-अगला दो)
शिवो नः संभुर्‌ आभरः। नीलरुद्र उप० १४⁴ (नीचे देखें- पूर्व का)
शिवो नः सुमना भव। वा०सं० १६.१३⁴, ५१²; तै०सं० ४.५.१.४⁴, १०.४²; मै०सं० २.९.२⁴, १२२.२; का०सं० १७.११⁴, १६²; आ०गृ०सू० २.३.६;
हि०गृ०सू० १.१६.१८⁴ (नीचे देखें- शिवो न एधि)
शिवो नामासि। वा०सं० ३.६३; आ०मं०ब्रा० २.७.३ (आप०गृ०सू० ५.१२.३). प्रतीकः शिवो नाम। का०श्रौ० ५.२.१७; पा०गृ०सू० २.१.११,
३.१५.१९ (तुल०- शिवेऽसि)
शिवो नियुद्भिः शिवाभिः। वा०सं० २७.३१³; का०सं० १०.१२³; तै०ब्रा० २.४.७.६³; शा०श्रौ०सू० ७.१०.९³
शिवो नो अस्तु भरतो रराणः। कौ० सू० ७१.६²
शिवो नो विश्वैर्‌ भुवनेभिर्‌ अस्तु। आप०श्रौ०सू० ४.५.५⁴
शिवो भव प्रजाभ्यः। वा०सं० ११.४५¹; तै०सं० ४.१.४.२¹, ५.१.५.६; मै०सं० २.७.४¹, ७९.३, ३.१.६, ७.१७; का०सं० १६.४¹, १९.५; श०ब्रा०
६.४.४.४. (मूल त्रुटिपूर्ण- ’शिवा‘); आप०श्रौ०सू० १६.३.११; मा०श्रौ०सू० ६.१.१. प्रतीकः शिवो भव। का०श्रौ० १६.३.९
शिवो भव शिवो भव। हि०गृ०सू० २.९.७
शिवो भूत्त्वा मह्यम्‌ अग्ने। वा०सं० १२.१७¹; तै०सं० ४.१.९.३¹, २.१.५¹; मै०सं० २.७.८¹, ८६.३; का०सं० १६.८¹; श०ब्रा० ६.७.३.१५
शिवो मा विशाप्रदाहाय। तै०आ० १०.३४.१(क्विंक); तै० आ० आ० १०.६९ (क्विंक); महाना०उप०१५.९ (क्विंक); बौ०ध०सू० २.७.१२.३
शिवो मा शिवम्‌ आ विश। तै० ब्रा० ३.७.७.९; आप०श्रौ०सू० १०.३.८
शिवो मे सप्तर्षीन्‌ (का०श्रौ० मा०श्रौ०सू० सप्त ऋषीन्‌) उप तिष्ठस्व। (वै० सू० मा०श्रौ०सू० तिष्ठ) तै०सं० ३.२.५.३³; वै० सू० १९.१८³; का०श्रौ०
९.१२.४²; मा०श्रौ०सू० २.४.१.३५³
शिवो मोप तिष्ठस्व। आ०मं०ब्रा० २.७.२६²
शिवो वो गोष्ठो भवतु। अ०वे० ३.१४.५¹
शिवोऽसि। जै०ब्रा० १.३६१ (तुल०- शिवो नामासि)
शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु। अ०वे० ९.५.१२⁴
शिवौ कृणु जातवेदः। अ०वे० ६.१४०.१⁴
शिवौ ते स्तां व्रीहियवौ। अ०वे० ८.२.१८¹. प्रतीकः शिवौ ते स्ताम्‌। कौ० सू० ५८.१९
शिवौ भवतम्‌ अद्य नः। वा०सं० ५.३⁴, १२.६०⁴; तै०सं० १.३.७.२⁴, ४.२.५.२⁴; मै०सं०१.१.१३, ८.८, १.२.७⁴, १६.९; का०सं० ३.४⁵, १६.११,
२६.७; श०ब्रा० ३.४.१.२४⁴; तै०ब्रा० २.४.२.५⁴; कौ० सू० १०८.२⁵
शिशानो अग्निः क्रतुभिः समिद्धः। ऋ०वे० १०.८७.१³; अ०वे० ८.३.१³; तै०सं० १.२.१४.६³
शिशानो वृषभो यथा। ऋ०वे० ८.६०.१३¹
शिशिर इन्‌ नु रन्त्यः। आ०सं० ४.२⁴
शिशिरः प्र दृश्यते। तै०आ० १.६.१²
शिशिरं जीवनाय कम्‌। नि० १.१०⁴
शिशिरं प्रतिष्ठानम्‌। मै०सं० ४.९.१८, १३५.९
शिशिराय विककरान्‌। (का०सं०अश्व० विकारान्‌; आप०श्रौ०सू० विकिरान्‌)। वा०सं० २४.२०; का०सं०अश्व० १०.४; आप०श्रौ०सू० २०.१४.५
शिशीत तेजोऽयसे न धाराम्‌। ऋ०वे० ६.३.५²; मै०सं० ४.१४.१५², २४०.११
शिशीतम्‌ इन्द्रापर्वता युवं नः। ऋ०वे० १.१२२.३³; तै०सं० २.१.११.१³; का०सं० २३.११³
शिशीते ध्मातरी यथा। ऋ०वे० ५.९.५⁵
शिशीते नूनं परशुं स्वायसम्‌। ऋ०वे० १०.५३.९³
शिशीते यूथ्यो वृषा। ऋ०वे० ९.१५.४²; सा०वे० २.६२१²
शिशीते वज्रं तेजसे न वंसगः। ऋ०वे० १.५५.१⁴
शिशीते शक्रः पिशुनेभ्यो वधम्‌। ऋ०वे० ७.१०४.२०³; अ०वे० ८.४.२०³
शिशीते शृङ्गे रक्षसे। (अ०वे० रक्षोभ्यो) विनिक्षे। (का०सं० ०नक्षे)। ऋ०वे० ५.२.९⁴; अ०वे० ८.३.२४⁴; तै०सं० १.२.१४.७⁴; का०सं० २.१५⁴; नि०
४.१८
शिशीहि नः सूनुमतः। ऋ०वे० ३.२४.५³; तै०सं० २.२.१२.६³; मै०सं० ४.१२.२³, १८०.६; का०सं० ६.१०³
शिशीहि प्रास्य्‌ उदरम्‌। ऋ०वे० १.४२.९²
शिशीहि मा शिशयं त्वा शृणोमि। ऋ०वे० १०.४२.३²; अ०वे० २०.८९.३²
शिशीहि राय आ भर। ऋ०वे० १.८१.७⁵; अ०वे० २०.५६.४⁵; मै०सं० ४.१२.४⁵, १८९.१६; का०सं० १०.१२⁵; तै०ब्रा० २.४.४.७⁵
शिशुं रिहन्ति मतयः पनिप्नतम्‌। ऋ०वे० ९.८५.११³, ८६.३१⁴ (तुल०- अंशुं रिहन्ति)
शिशुं जज्ञानं हरिं मृजन्ति। ऋ०वे० ९.१०९.१२¹; सा०वे० २.६८४¹ (तुल०- अगला)
शिशुं जज्ञानं हर्यतं मृजन्ति। ऋ०वे० ९.९६.१७¹; सा०वे० २.५२५¹; पं०वि०ब्रा० १४.७.१. प्रतीकः शिशुं जज्ञानम्‌. वृ०हा०सं० ८.५८ (तुल०- पूर्व
का)
शिशुं जातं न बिभ्रति। ऋ०वे० ६.१६.४०²; तै०सं० ३.५.११.४²; मै०सं० ४.१०.३², १४८.७; का०सं० १५.१२² (खण्ड बिभ्रति मा०श्रौ०सू०
५.१.३.२)
शिशुं न गावस्‌ तरुणं रिहन्ति। ऋ०वे० १.१८६.७²
शिशुं न जातम्‌ अभ्य्‌ आरुर्‌ अश्वाः। ऋ०वे० ३.१.४³
शिशुं न त्वा जेन्यं वर्धयन्ती। ऋ०वे० १०.४.३¹
शिशुं वेदीनां हरिम्‌ अद्रिबुध्नम्‌। (तै०सं० अद्रिबुद्धम्‌)। वा०सं० १३.४२³; तै०सं० ४.२.१०.१³; मै०सं० २.७.१७³, १०२.३; का०सं० १६.१७³; श०ब्रा० ७.५.२.१८
शिशुं न देवा अभि सं नवन्ते। ऋ०वे० ६.७.४²; सा०वे० २.४९१²
शिशुं न पिप्युषीव वेति सिन्धुः। ऋ०वे० १.१८६.५²
शिशुं न यज्ञैः परि भूषत श्रिये। ऋ०वे० ९.१०४.१³; सा०वे० १.५६८³, २.५०७³
शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः। ऋ०वे० ९.१०५.१³; देखें-अगला एक छो़डकर)
शिशुं न विप्रा मतिभी रिहन्ति। ऋ०वे० १०.१२३.१⁴; वा०सं० ७.१६⁴; तै०सं० १.४.८.१⁴; मै०सं० १.३.१०⁴, ३४.२; का०सं० ४.३⁴; श०ब्रा०
४.२.१.१०⁴; नि० १०.३९⁴
शिशुं न हव्यैः स्वदयन्त गूर्तिभिः। सा०वे० १.५६९³, २.४४८³ (देखें-पूर्व का एक छो़डकर)
शिशुं मृजन्त्य्‌ आयवो न वासे। ऋ०वे० ५.४३.१४⁴
शिशुर्‌ जनधायाः। मै०सं० ४.९.१०, १३१.७; तै०आ० ४.११.४
शिशुर्‌ न क्रीडन्‌ पवमानो अक्षाः। ऋ०वे० ९.११०.१०²
शिशुर्‌ न जातोऽव चक्रदद्‌ वने। ऋ०वे० ९.७४.१¹
शिशुर्‌ नामासि। वा०सं० २२.१९; श०ब्रा० १३.१.६.१
शिशू क्रीडन्तौ परि यातो अध्वरम्‌। (अ०वे० ७.८१.१², १४.१.२३², ऽर्णवम्‌; अ०वे० १३.२.११², अर्णवम्‌)। ऋ०वे० १०.८५.१८²; अ०वे० ७.८१.१², १३.२.११², १४.१.२३²; मै०सं० ४.१२.२², १८१.३; तै०ब्रा० २७.१२.२², ८.९.३²
शिशूला न क्रीडयः सुमातरः। ऋ०वे० १०.७८.६³
शिश्नैर्‌ यद्‌ अनृतं चकृमा वयम्‌। तै० ब्रा० ३.७.१२.३³; तै०आ० २.३.१³
शिष्टाः पत्नीभिर्‌ वहतेह युक्ताः। अ०वे० ५.२६.४²
शिष्टान्‌ अशिष्टन्‌ नि तिरामि वाचा। अ०वे० २.३१.३³
शिष्टाय स्वाहा। तै०सं० ७.३.२०.१; का०सं० ३.१०
शीकायते स्वाहा। वा०सं० २२.२६; तै०सं० ७.५.११.२; का०सं०अश्व० ५.२
शीकायिष्वते स्वाहा। तै०सं० ७.५.११.२; का०सं०अश्व० ५.२
शीकिताय स्वाहा। तै०सं० ७.५.११.२; का०सं०अश्व० ५.२
शीघ्रं वर्षते स्वाहा। वा०सं० २२.२६
शीघ्रं वहन्तीभ्यः स्वाहा। तै०सं० ७.४.१४.१; का०सं०अश्व० ४.३
शीघ्रपाणये स्वाहा। ष०ब्रा० ५.८; अ० ब्रा० ८
शीतपाणये स्वाहा। ष०ब्रा० ५.९; अ० ब्रा० ९
शीतलासु विशेषतः। वि० स्मृ० ८५.६५⁴
शीतह्रदा हि नो भुवः। ऋ०वे०खि० १०.१४२.१³; अ०वे० ६.१०६.३³
शीताय स्वाहा। तै०सं० ७.१.१७.१; का०सं०अश्व० १.८
शीताः सन्तो हृदयं निर्‌ दहन्ति। ऋ०वे० १०.३४.९⁴
शीतिके शीतिकावति। ऋ०वे० १०.१६.१४¹; अ०वे० १८.३.६०³; तै०आ० ६.४.१¹; आ०गृ०सू० ४.५.४
शीतेनाव्यथयन्न्‌ इव। तै०आ० १.३.४³
शीते वाते पुनन्न्‌ इव। (आ०श्रौ०सू० ला०श्रौ०सू० तथा वै० सू० की पाण्डुलिपि पुनर्‌निव)। वा०सं० २३.२६⁴, २७⁴; तै०सं० ७.४.१९.२⁴; मै०सं०
३.१३.१⁴, १६८.२; का०सं०अश्व० ४.८⁴; श०ब्रा० १३.२.९.५; तै०ब्रा० ३.९.७.२; आ०श्रौ०सू० १०.८.१२⁴, १३⁴; शा०श्रौ०सू० १६.४.२⁴; वै० सू० ३६.३१⁴; ला०श्रौ०सू० ९.१०.३⁴, ४⁴
शीतोष्णाभिर्‌ अभिर्‌ अबर्थं कुर्वाणोऽक्षण्वन्‌ कुशलीर्‌ कुरु। आ०गृ०सू० १.१७.१७ (तुल०- अक्षण्वन्‌)
शीनं वसया। वा०सं० २५.९; मै०सं० ३.१५.८, १८०.२ (देखें-श्यां)
शीपुद्रुर्‌ अभिचक्षणम्‌। अ.वे. ६.१२७.२⁴ (इसलिए चीपुद्रुर्‌ इत्यादि के लिए भाषान्तर, व्‌)
शार्भं राजन्‌ सुपथा याह्य अर्वाङ्‌। ऋ०वे० १०.४४.२³; अ०वे० २०.९४.२³
शार्भं वहन्तीभ्यः स्वाहा। तै०सं० ७.४.१४.१; का०सं०अश्व० ४.३
शीरं पावकशोचिषं विवक्‌शसे। (सा०वे० वि वो मदे)। ऋ०वे० १०.२१.१⁴; सा०वे० १.४२०³; आ०श्रौ०सू० ७.११.१४⁴, १७⁴ (देखें-अगला) शीरं पावकशोचिषम्‌। ऋ०वे० ३.९.८², ८.४३.३१², १०२.११¹; नि० ४.१४ (देखें-पूर्व का)
शीर्षक्तिं शीर्षामयम्‌। अ.वे. ९.८.१¹. प्रतीकः शीर्षक्तिम्‌। कौ० सू० ३२.१८
शीर्षतिं उपबर्हणे। अ०वे० १२.२.१९⁴, २०² (देखें-शिरोमिम्‌)
शीर्षणि द्यां महिना प्रत्य्‌ अमुञ्चत। ऋ०वे० २.१७.२⁴
शीर्षण्वती नस्वती कर्णिनी। अ०वे० १०.१.२¹
शीर्षण्वते स्वाहा। तै०सं० ७.५.१२.१; का०सं०अश्व० ५.३
शीर्षतो जातं मनसा विमृष्टम्‌। ऋ०वे० १०.८८.१६²
शीर्षन्न्‌ इन्द्रस्य क्रतवो निरेके। ऋ०वे० ८.९६.३³
शीर्षशोकं तृतीयकम्‌। अ.वे. १९.३९१०¹ (संशोधित)
शीर्षामयम्‌ उपहत्याम्‌। अ.वे. ५.४.१०¹
शीर्षा यातुमतीनाम्‌। ऋ०वे० १.१३३.२²
शीर्षे केशाँ अकल्पयत्‌। अ.वे. १४.१.५५²
शीर्ष्णः क्षीरं दुह्रते गावो अस्य। ऋ०वे० १.१६४.७³; अ०वे० ९.९.५³
शीर्ष्णः-शीर्ष्णो जगतस्‌ तस्थुषस्‌ पतिम्‌। ऋ०वे० ७.६६.१५¹
शीर्ष्णस्‌ ते असिताः परि। अ०वे० ६.१३७.२⁴, ३⁴
शीर्ष्णः (आ०मं०ब्रा० शीर्ष्ण) स्रजम्‌ इवोन्मुच्य। सा०मं०ब्रा० १.१.१४³; आ०मं०ब्रा० १.४.११³; हि०गृ०सू० १.१९.७³ (देखें-वृक्षाद्‌ इव)
शीर्ष्णा गिरौ (का०सं० शिरो) वक्षसा वक्ष एजयन्‌। का०सं० ३५.१४³; आप०श्रौ०सू० १४.२९.३³ (देखें-शीर्ष्णा शिरो)
शीर्ष्णा शिरः प्रति दधौ वरूथम्‌। ऋ०वे० १०.२७.१३²
शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्‌। अ०वे० ६.४९.२³ (देखें-शीर्ष्णा गिरौ)
शीर्ष्णा-शीर्ष्णोपवाच्यः। ऋ०वे० १.१३२.२⁵
शीर्ष्णा हरति धाणिकाम्‌। अ.वे. २०.१३६.१०⁴; शा०श्रौ०सू० १२.२४.२.५⁴
शीर्ष्णे-शीर्ष्णे विबभाजा विभक्ता। ऋ०वे० ७.१८.२४²
शीर्ष्णे स्वाहा। तै०सं० ७.३.१६.१; का०सं०अश्व० ३.६
शीर्ष्णो द्यौः सम्‌ अवर्तत। ऋ०वे० १०.९०.१४²; अ०वे० १९.६.८²; वा०सं० ३१.१३²; तै०आ० ३.१२.६²
शीर्ष्णो रोगम्‌ अनीनशः। अ०वे० ९.८.२२⁴
शीर्ष्णो रोगम्‌ अनीनशम्‌। अ.वे. ९.८.२१⁴
शीलायाञ्ञनीकारीम्‌। (तै०ब्रा ०कारम्‌)। वा०सं० ३०.१४; तै०ब्रा० ३.४.१.१०
शीलेषु (पाठभेद- ’शीले च‘) यच्‌ च पापकम्‌। सा०मं०ब्रा० १.३.३¹
शीष्टेषु चित्‌ ते मदिरासो अंशवः। ऋ०वे० ८.५३ (वा० ५).४³
शुकरूपा वाजिनाः कल्माषा आ ग्निमारुताः। वा०सं० २४.७; मै०सं० ३.१३.८, १७०.४
शुकान्‌ पित्तेन। तै०सं० ५.७.२३.१; का०सं०अश्व० १३.१३ (देखें-चाषान्‌)
शुकेषु मे हरिमाणम्‌। ऋ०वे० १.५०.१२¹; तै०ब्रा० ३.७.६.२२¹; आप०श्रौ०सू० ४.१५.१¹ (देखें-सुकेषु)
शुक्रः क्षीरश्रीः। वा०सं० ८.५७ (तुल०- मित्रः क्षी०)
शुक्रः पवस्व देवेभ्यः सोम। ऋ०वे० ९.१०९.५¹; सा०वे० २.५९२¹
शुक्रः पूतः। वा०सं० ८.५७
शुक्रं वहन्ति हरयो रघुष्यदः। अ०वे० १३.३.१६¹
शुक्रं वाम्‌ अन्यद्‌ रजतं वाम्‌ अन्यत्‌। तै०आ० १.१०.१¹ (तुल०- शुक्रं ते अन्यद्‌)
शुक्रं स्वासं परशुं न तिग्मम्‌। ऋ०वे० ४.६.८⁴
शुक्रं हिरण्यम्‌ आददे। ऋ०वे० ८.६५.११³
शुक्रं गाय। का०श्रौ० २६.३.१
शुक्रज्योतिश्‌ च चित्रज्योतिश्‌ च। वा०सं० १७.८०; तै०सं० १.८.१३.२, ४.६.५.५; मै०सं० २.६.६, ६७.१४, २.११.१, १४०.१; का०सं० १८.६; श०ब्रा०
९.३.१.२६; मा०श्रौ०सू० ६.२.५, ९.१.२. प्रतीकः शुक्रज्योतिः। का०श्रौ० १८.४.२३; पा०गृ०सू० २.१०.१७, १५.५
शुक्रं चेतिष्ठम्‌ अक्षभिर्‌ विवक्षसे। ऋ०वे० १०.२१.७⁴
शुक्रं ज्योतिर्‌ अजायत। तै०सं० ४.२.५.२²; तै०ब्रा० ३.७.८.१² (देखें-चित्रं इत्यादि)
शुक्रं ज्योतिर्‌ अजीजनत्‌। ऋ०वे० ९.६६.२४²
शुक्रं ज्योतिर्‌ अधारयः। ऋ०वे० ८.१२.३०²
शुक्रं ज्योतिः सनातनम्‌। ऋ०वे०खि० ९.६७.१८²
(ओम्‌) शुक्रं तर्पयामि। बौ०ध०सू० २.५.९.९
शुक्रं ते अन्यद्‌ यजतं ते अन्यत्‌। ऋ०वे० ६.५८.१¹; सा०वे० १.७५¹; तै०सं० ४.१.११.२¹; मै०सं० ४.१०.३¹, १५०.४, ४.१४.१६, २४३.१०; का०सं० ४.१५¹; आ०ब्रा०१.१९.९; का०ब्रा० ८.४; तै०आ० १.२.४¹, ४.५.६¹; आ०श्रौ०सू० २.१६.११, ३.७.८, ४.६.३; सा० वि० ब्रा० १.६.१; नि० १२.१७¹. प्रतीकः शुक्रं ते अन्यत्‌। मै०सं० ४.११.१, १६०.२; का०सं० २०.१५; तै०ब्रा० २.८.५.३; शुक्रं ते। शा० श्रौ० ३.१३.१३, ५.९.१३, ६.१०.४; मा०श्रौ०सू० ४.२.२९
(तुल०- शुक्रं वाम्‌)
शुक्रं ते शुक्र शुक्रेण चन्द्रं चन्द्रेणामृतम्‌ अमृतेन क्रीणामि देव सोम। मै०सं० १.२.५, १४.८. प्रतीकः शुक्रं ते शुक्र शुक्रेण. मा०श्रौ०सू० २.१.४.११
(देखें-चन्द्रं त्वा, अगला तथा शुक्रं त्वा शुक्रेण)
शुक्रं ते शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतम्‌ अमृतेन। तै०सं० १.२.७.१; का०सं० २.६, २४.६. प्रतीकः शुक्रं ते शुक्रेण क्रीणामि। तै०सं० ६.१.१०.३;
आप०श्रौ०सू० १०.२५.११ (नीचे देखें- पूर्व का)
शुक्रं ते शुक्रेण गृह्णामि। तै०सं० ३.३.३.२, ४.१; का०सं० ३०.६, ७; आप०श्रौ०सू० १२.७.१८ (देखें-अगलो दो)
शुक्रं त्वा शुक्र आ धूनोमि। वा०सं० ८.४८; श०ब्रा० ११.५.९.९ (एए पूर्व तथा अगला)
शुक्रं त्वा शुक्र शुक्राय गृह्णामि। मै०सं० १.३.३६, ४२.१५; मा०श्रौ०सू० ७.१.१ (देखें-पूर्व दो)
शुक्रं त्वा शुक्रायां धाम्ने-धाम्ने देवेभ्यो यजुषे-यजुषे गृह्णामि। तै०सं० १.१.१०.३. प्रतीकः शुक्रं त्वा शुक्रायाम्‌। तै० ब्रा० ३.३.४.६; आप०श्रौ०सू०
२.७.८
शुक्रं त्वा शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतम्‌ अमृतेन। वा०सं० ४.२६; श०ब्रा० ३.३.३.६. प्रतीकः शुक्रं त्वा। का०श्रौ० ७.८.८ (नीचे देखें- शुक्रं ते शुक्र)
शुक्रं दुदुह्रे अह्रयः। ऋ०वे० ९.५४.१²; सा०वे० २.१०५²; वा०सं० ३.१६²; तै०सं० १.५.५.१²; मै०सं० १.५.१², ६६.२; का०सं० ६.९²; श०ब्रा०२.३.४.१५²