02 9.2

व्य्‌ एनांसि शिश्रथो विष्वग्‌ अग्ने। ऋ०वे० ४.१२.४⁴; तै०सं० ४.७.१५.७⁴; का०सं० २.१५⁴ (देखें–एनाङ्‌सि शिश्रथो)
व्योजसा शविष्ठ शक्र नाशयध्यै। ऋ०वे० ८.९७.१४² (मंत्र शक्र द्वारा कथित हो सकते हैं)
व्योमन्न्‌ अध्य्‌ ओदन। कौ० सू० ६८.२६²
व्योमा (तै०सं० दम) सप्तदशः। वा०सं० १४.२३; तै०सं० ४.३.८.१, ५.३.३.२; मै०सं० २.८.४, १०९.३; का०सं० १७.४, २०.१२, १३; श०ब्रा०
८.४.१.११; का०श्रौ० १७.१०.९; मा०श्रौ० ६.२.१
व्य्‌ आ उछो दुहितर्‌ दिवः। ऋ०वे० ५.७९.२²; सा०वे० २.१०९१² (तुल० नीचे व्युच्छन्ती दुहिता)
व्रजं वज्री गवाम्‌ इव। ऋ०वे० १.१३०.३⁴
व्रजक्षित (मै०सं० मा०श्रौ० दतः; का०सं० दतस्‌) स्थ। (वा०सं०। श०ब्रा० स्थ राष्ट्रदाः; का०सं० ३९.१; आप०श्रौ० १६.३३.१, स्थोर्‌ध्वश्रितः)।
वा०सं० १०.४ (द्वितीयांश); तै०सं० १.८.११.१; मै०सं० २.६.७, ६८.३; का०सं० १५.६, ३९.१; श०ब्रा० ५.३.४.१५ (द्वितीयांश); तै०ब्रा० १.७.५.२; आप०श्रौ० १६.३३.१, १८.१३.६; मा०श्रौ० ९.१.२
व्रजं कृणुध्वं स हि वो नृपाणः। ऋ०वे० १०.१०१.८¹; अ०वे० १९.५८.४¹; का०सं० ३८.१३¹; आप०श्रौ० १६.१४.५¹
व्रजं गच्छ गोस्थानम्‌। (वा०सं०, श०ब्रा० तै०ब्रा दष्ठानम्‌)। वा०सं० १.२५, २६ (द्वितीयांश); तै०सं० १.१.९.१ (द्वितीयांश), २; मै०सं० १.१.१०
(तृतीयांश), ५.१४, १६, ६.३, ४.१.१०, १२.१६; का०सं० १.९ (तृतीयांश), ३१.८; श०ब्रा० १.२.४.१६, १७, १९; तै०ब्रा० ३.२.९.३; आप०श्रौ० २.१.५; मा०श्रौ० १.२.४.१. प्रतीकः व्रजं गच्छ। का०श्रौ० २.६.१७
व्रजं गोमन्तम्‌ अश्विनम्‌। (ऋ०वे० १०.२५.५⁴, अश्विनं विवक्षसे)। ऋ०वे० १०.२५.५⁴, ६२.७⁴
व्रजं गोमन्तम्‌ उशिजो वि वव्रुः। (का०सं० उशिजो अप व्रन्‌)। ऋ०वे० ४.१.१५⁴, १६.६⁴, १०.४५.११⁴; अ०वे० २०.७७.६⁴; वा०सं० १२.२८⁴;
तै०सं० ४.२.२.४⁴; मै०सं० २.७.९⁴, ८७.६; का०सं० १६.९⁴; आ०मं०पा० २.११.३०⁴
व्रजं च विष्णुः सखिवां अपोर्णुते। ऋ०वे० १.१५६.४⁴; आ०ब्रा०१.३०.१८⁴; का०ब्रा० ९.६
व्रजं दरयद्‌ वृषभेण पिप्रोः। ऋ०वे० १०.९९.११²
व्रजं न आ प्रुषायति। ऋ०वे० १०.२६.३⁴
व्रजं न गावः प्रयता अपि ग्मन्‌। ऋ०वे० ५.३.१०⁴
व्रजं न पशुवर्धनाय मन्म। ऋ०वे० ९.९४.१⁴; सा०वे० १.५३९⁴
व्रजस्य साता गव्यस्य निःसृजः। ऋ०वे० १.१३१.३²; अ०वे० २०.७२.२², ७५.१²
व्रजस्य साता गोमतो दधाति। ऋ०वे० ६.१०.३⁴
व्रजां अस्तेव गोमतः। ऋ०वे० ४.३१.१३²
व्रजा भुरन्त गोनाम्‌। ऋ०वे० ५.६.७⁴
व्रजे गावो न संयुजे। ऋ०वे० ८.४१.६⁴
व्रतं रक्षन्ति विश्वहा। अ०वे० ५.२७.७² (देखें–व्रता ददन्ते तथा तुलना व्रता रक्षन्ते विश्वाहा)
व्रतं कृणुत। (वा०सं०(का) जो़डता है व्रतं कृणु व्रतं कृणुत)। वा०सं० ४.११; वा०सं०(का) ४.५.१; तै०सं० ६.१.४.४; का०सं० २.४, २३.५;
श०ब्रा० ३.२.२.७ (द्वितीयांश); का०श्रौ० ७.४.१५; आप०श्रौ० १०.१२.४ (देखें–व्रतं चरत)
व्रतं च म ऋतवश्‌ च मे। वा०सं० १८.२३ (नीचे देखें– ऋतुश्‌ च मे)
व्रतं च मेऽव्रतं च मे तन्‌ म उभयं व्रतम्‌। आ०मं०पा० २.५.९
व्रतं चरत। मै०सं० १.२.३, ११.१५, ३.६.९, ७२.६; मा०श्रौ० २.१.२.२७ (देखें– व्रतं कृणुत)
व्रतं चरिष्यामि। आ०श्रौ० ८.१४.६
व्रतं चर्तश्‌ च संवत्सरश्‌ च तपश्‌ चाहोरात्रे ऊर्वष्टी वे बृहद्रथंतरे च मे यज्ञेन कल्पेताम्‌। का०सं० १८.११ (नीचे देखें– ऋतुश्‌ च मे)
व्रतं च श्रद्धां चोपैमि। वा०सं० २०.२४³
व्रतर्तेर्‌ इव गुष्पितम्‌। ऋ०वे० ८.४०.६²; अ०वे० ७.९०.१²
व्रतं धारयत्य्‌ उत्तरम्‌। अ०वे० १०.७.११²
व्रतपतिर्‌ असि। आप०श्रौ० ४.३.४; मा०श्रौ० १.४.१.९
व्रतपा असि। आप०श्रौ० ४.३.४; मा०श्रौ० १.४.१.९
व्रतभृद्‌ असि। मै०सं० १.५.३, ७०.६, १.५.१०, ७९.८
व्रतम्‌ अर्यमा न मिनन्ति रुद्रः। ऋ०वे० २.३८.९²
व्रतम्‌ अस्मासु धारय। मै०सं० १.२.३⁴, १२.८
व्रतम्‌ उपेहि व्रत्य। मै०सं० ३.६.६, ६७.५; मा०श्रौ० २.१.३.४
व्रतम्‌ एका रक्षति देवयूनाम्‌। तै०सं० ४.३.११.२⁴; आ०मं०पा० २.२०.३२⁴ (देखें–क्षत्रम्‌ एका)
व्रतम्‌ एतन्‌ न मे मतम्‌। आप०श्रौ० २१.१२.३⁴
व्रतं मीमाय यद्‌ अहं धरिष्ये। अ०वे० ५.११.३⁴
व्रता ते अग्ने महतो महानि। ऋ०वे० ३.६.५¹
व्रता ददन्ते अग्नेः। वा०सं० २७.१६²; तै०सं० ४.१.८.२²; मै०सं० २.१२.६², १५०.८; का०सं० १८.१७² (देखें–व्रतं रक्षन्ति)
व्रता देवस्य सवितुर्‌ मिनन्ति। ऋ०वे० २.३८.७⁴
व्रता देवानां स जनास इन्द्रः। अ०वे० २०.३४.१६⁴
व्रता देवानाम्‌ उप नु प्रभूषन्‌। ऋ०वे० ३.५५.१³
व्रता देवानां प्रथमा ध्रुवाणि। ऋ०वे० ३.५६.१²
व्रता देवानां मनुषश्‌ च धर्मभिः। ऋ०वे० ३.६०.६⁴
व्रतानां व्रतपते व्रतं चरिष्यामि। मै०सं० ४.९.२४, १३७.१२; तै०ब्रा० ३.७.४.८; तै०आ० ४.४१.४; आप०श्रौ० ४.३.२; सा०मं०ब्रा० १.६.१३. प्रतीकः
व्रतानां व्रतपते। हि०गृ०सू० १.७.८ (देखें–त्वं व्रतानां)
व्रतानां व्रतपते (कौ० सू० दपतयो) व्रतम्‌ असारिषम्‌। (मै०सं० अचार्षम्‌)। मै०सं० ४.९.२६, १३८.८; तै०आ० ४.४१.६; कौ० सू० ५६.७
व्रतानि देवः सविताभि रक्षते। ऋ०वे० ४.५३.४²
व्रतानि देवा न मिनन्ति विश्वे। ऋ०वे० ३.३२.८²
व्रतानि पानो अमृतस्य चारुणः। ऋ०वे० ९.७०.४³
व्रतानि बिभ्रद्‌ (मै०सं०, तै०ब्रा०, आप०श्रौ०। व्रता नु बिभ्रद्‌) व्रतपा अदलब्धः। (तै०ब्रा, शा० श्रौ०, आप०श्रौ०, शा०गृ० अदाभ्यः)। मै०सं० ४.११.४¹, १७२.१; आ०ब्रा०७.८.१; तै०ब्रा० २.४.१.११¹; आ०श्रौ० ३.१२.१४¹; शा०श्रौ० ३.५.९¹; आप०श्रौ० ९.४.१७¹; शा०गृ० २.१३.५¹
व्रतानि मित्रावरुणा ध्रुवाणि। ऋ०वे० ५.६९.४⁴
व्रतानि व्रतपतये। वै० सू० ४.२२; कौ० सू० ६.१९, ४२.१७¹
व्रता नु बिभ्रद्‌ इत्यादि। (देखें– व्रतानि बिभ्रद्‌ इत्यादि)
व्रतान्य्‌ अग्निर्‌ व्रतपा अरक्षत। ऋ०वे० ६.८.२²; मै०सं० ४.११.१², १६१.९
व्रतान्य्‌ अन्यो अभि रक्षते सदा। ऋ०वे० ७.८३.९²
व्रतान्य्‌ अस्य सश्चिरे। ऋ०वे० १.८४.१२³; अ०वे० २०.१०९.३³; सा०वे० २.३५७³; मै०सं० ४.१२.४³, १९०.१; का०सं० ८.१७³
व्रता पदेव सश्चिरे। ऋ०वे० ५.६७.३⁴
व्रतामिनाद्‌ अङ्गिरोभिर्‌ गृणानः। ऋ०वे० १०.१११.४²
व्रता रक्षन्ते अद्रुहः। ऋ०वे० ८.६७.१३³
व्रता रक्षन्ते अमृताः सहोभिः। ऋ०वे० १.६२.१०²
व्रता रक्षन्ते विश्वाहा। ऋ०वे० १.९०.२³ (तुल० व्रतं रक्षन्ति)
व्रता रक्षेथे असुरस्य मायया। ऋ०वे० ५.६३.७⁴
व्रता विदान आयुधा। ऋ०वे० ९.३५.४³
व्रता विश्वे धारयन्ते। ऋ०वे० ८.९४.२²
व्रते गन्धर्वां अपि वायुकेशान्‌। ऋ०वे० ३.३८.६⁴
व्रतेन त्वं व्रतपते समक्तः। अ०वे० ७.७४.४¹. प्रतीकः व्रतेन त्वं व्रतपते। वै० सू० १.१३; कौ० सू० १.३४
व्रतेन दीक्षाम्‌ आप्नोति। वा०सं० १९.३०¹
व्रतेन यं व्रतिनो वर्धयन्ति। मै०सं० ४.१४.१४¹, २३९.१३
व्रतेन स्थो ध्रुवक्षेमा। ऋ०वे० ५.७२.२¹
व्रतेभ्यो व्रतपतिभ्यो स्वाहा। कौ० सू० ५६.७
व्रतैः सीक्षन्तो अव्रतम्‌। ऋ०वे० ६.१४.३⁴
व्रतोऽसि। मै०सं० ४.६.६, ८८.२०; आप०श्रौ० १३.१६.८
व्रत्य वाचं यछ मा०श्रौ० २.२.१.४८
व्रत्य व्रतय व्रतम्‌ उपेहि। आप०श्रौ० १०.१७.८
व्रत्या आहुः प्रजापतेः। अ०वे० ४.११.११²
व्रश्‌ च द्रश्‌ चापि श्रीर्‌ मयि। अ०वे० ११.७.३⁴
व्रातं-व्रातं गणं-गणं सुशतिभिः। ऋ०वे० ३.२६.६¹, ५.५३.११²
व्रातपतं हावयेद्‌ अन्नम्‌ अग्नौ। कौ० सू० ७३.९²
व्रात्याभ्यां स्वाहा। अ०वे० १९.२३.२५
व्रीहयश्‌ च मे यवाश्‌ च मे। वा०सं० १८.१२; तै०सं० ४.७.४.२; मै०सं० २.११.४, १४२.२; का०सं० १८.९
व्रीहिणान्नानि। तै०सं० ७.३.१४.१; का०सं०(अ) ३.४
व्रीहिभ्यो गाम्‌ दीव्यत। आप०श्रौ० ५.१९.४
व्रीहिम्‌ अत्तं यवम्‌ अत्तम्‌। अ०वे० ६.१४०.२¹
व्रीहियवा अघा इति। अ०वे० २०.१२९.१६
व्रीहिर्‌ यवश्‌ च भेषजौ। अ०वे० ८.७.२०³⁵
व्रीहीणां मेध (मा०श्रौ० दधः) सुमनस्यमानः। तै० ब्रा० ३.७.५.३⁴; आप०श्रौ० २.११.१⁴; मा०श्रौ० १.२.६.२२⁴
व्रेशीनां त्वा पत्मन्न्‌ आधूनोमि। वा०सं० ८.४८; श०ब्रा० ११.५.९.८. प्रतीकः व्रेशीनाम्‌। का०श्रौ० १२.५.१७ (नीचे देखें– रेशीनां)

शं यजुर्भ्यः। (तै०आ० यजुर्भिः)। वा०सं० ३८.११; श०ब्रा० १४.२.२.१८; तै०आ० ४.९.२
शं यत्‌ स्तोतृभ्य आ पये भवाति। ऋ०वे० २.३८.११³, ७.८.६³; का०सं० १७.१९³
शं यद्‌ गवे न शाकिने। ऋ०वे० ६.४५.२२³; अ०वे० २०.७८.१³; सा०वे० १.११५³, २.१०१६³
शं याः कुम्भेभिर्‌ आभृताः। अ०वे० १९.२.२⁴ (तुल०- शम्‌ उ याह्‌)
शं योर्‌ अभि स्रवन्तु (मा०श्रौ०सू० श्रवन्तु) नः। ऋ०वे० १०.९.४³; अ०वे० १.६.१³; सा०वे० १.३३³; वा०सं० ३६.१२³; का०सं० १३.१५³,
३८.१३³; तै०ब्रा० १.२.१.१³, २.५.८.५³; तै०आ० ४.४२.४³; आप०श्रौ०सू० ५.४.१³; मा०श्रौ०सू० ६.१.५⁴; हि०गृ०सू० १.५.७³
शं योर्‌ अस्मभ्यम्‌ इदम्‌ अस्तु शस्तम्‌। ऋ०वे० ५.४७.७²; अ०वे० १९.११.६²
शंयोर्‌ ब्रूहि। श०ब्रा० १.९.२.१८, २.५.२.४४, ६.१.४७; तै०ब्रा० ३.३.८.११; शा०श्रौ०सू० १.१४.२१; का०श्रौ० ३.६.१६; आप०श्रौ०सू० ३.७.१०; मा०श्रौ०सू० १.३.४.२५ (तुल०- तच्‌ छं योर्‌ आ)
शं योर्‌ यत्‌ ते मनुर्हितं तद्‌ ईमहे। ऋ०वे० १.१०६.५²
शं राजन्न्‌ ओषधीभ्यः। ऋ०वे० ९.११.३³; सा०वे० २.३³; तै०सं० ३.२.३.१³; पं०वि०ब्रा० ६.९.९;। जै०ब्रा० १.८१³; ला०श्रौ०सू० ७.१२.५
शं रात्री (वा०सं० रात्रीः; वा०सं०काण्व०। तै०आ० रात्रिः) प्रति धार्यताम्‌। अ.वे. ७.६९.१⁴; वा०सं० ३६.११²; वा०सं०काण्व० ३६.११²; मै०सं०
४.९.२७⁴, १३८.११; तै०आ० ४.४२.१⁴
शं राये शं स्वस्तये। ऋ०वे० ५.५०.५³
शं रुद्राः शं वसवः। अ०वे० १९.९.११¹
शं रुद्रास्‌ तिग्मतेजसः। अ०वे० १९.९.१०⁴
शं रोदसी बृहती शं नो अद्रिः। ऋ०वे० ७.३५.३³; अ०वे० १९.१०.३³
शं रोदसी सुबन्धवे। ऋ०वे० १०.५९.८¹ (तुल०- बृ. दा. ७.९४)
शंवतीः पारयन्ति। ऋ०वे०खि० ७.३४.१¹ (तुल०- नीचे शं न इन्द्राग्नी)
शं वातः शं हि ते घृणिः। वा०सं० ३५.८¹; श०ब्रा० १३.८.३.५¹; तै०आ० ६.७.३¹, ९.२¹. प्रतीकः शं वातः। का०श्रौ० २१.४.८
शं वातो वातु ते हृदे। अ०वे० ८.२.१४⁴
शं वातो वात्व्‌ अरपा अप स्रिधः। ऋ०वे० ८.१८.९³; तै०ब्रा० ३.७.१०.५³; आप०श्रौ०सू० १४.२९.१³
शं वायवे। कौ० सू० ४९.१२
शं विवस्वां छम्‌ अन्तकः। अ०वे० १९.९.७²
शं विष्णुः शं प्रजापतिः। अ०वे० १९.९.६²
शंसन्ति के चिन्‌ निविदो मनानाः। ऋ०वे० ६.६७.१०²
शं सरस्वती सह धीभिर्‌ अस्तु। ऋ०वे० ७.३५.११²; अ०वे० १९.११.२²; मै०सं० ४.१४.११², २३२.५; तै०ब्रा० २.८.६.३²
शं सर्पेतरजनेभ्यः। कौ० सू० ४९.१२
शंसात्य्‌ उक्थं यजते व्य्‌ ऊ धाः। ऋ०वे० ४.६.११²
शंसात्य्‌ उक्थम्‌ उशनेव वेधाः। ऋ०वे० ४.१६.२³; अ०वे० २०.७७.२³
शंसाद्‌ अघाद्‌ अभिह्रुतः। ऋ०वे० १.१२८.५⁷
शंसा महाम्‌ इन्द्रं यस्मिन्‌ विश्वाः। ऋ०वे० ३.४९.१¹; आ०ब्रा०५.१८.११. प्रतीकः शंसा महाम्‌। आ०श्रौ०सू० ८.७.२२; शा०श्रौ०सू० १२.३.६
शंसामि गोषणो नपात्‌। ऋ०वे० ४.३२.२२²
शंसा मित्रस्य वरुणस्य धाम। ऋ०वे० ७.६१.४¹
शंसामि पित्रे असुराय शस्वम्‌। ऋ०वे० १०.१२४.३³
शंसामो दैवोम्‌। (आप०श्रौ०सू० शंसा मासो इव) आ०ब्रा०३.१२.१; आप०श्रौ०सू० १२.२७.१२ (देखें-अगला एक छो़डकर, शोङ्‌सा तथा शो
शोङ्‌सामो)
शंसावाध्वर्यो प्रति मे गृणीहि। ऋ०वे० ३.५३.३¹; नि० ४.१६
शंसावो दैव। गो०ब्रा० २.३.१० (तेर्‌); वै० सू० २०.१९; शंसावोम्‌। गो०ब्रा० २.३.१०, १६; वै० सू० २०.१५ (नीचे देखें- पूर्व किन्तु एक)
शंसिषं नु ते अपिकर्ण आ घृणे। ऋ०वे० ६.४८.१६²
शं सूर्याय। कौ० सू० ४९.१२
शंसेद्‌ उक्थं सुदानवे। ऋ०वे० ७.३१.२¹; सा०वे० २.६७¹
शं सोमः सहौषधीभिः। अ०वे० २.१०.२² (देखें-शं द्यावा०)
शंस्य पशून्‌ मेऽजुगुपस्‌ तान्‌ मे पाह्य्‌ एव। शा० श्रौ० २.१५.२ (नीचे देखें- धनं मे शंस्या०)
शंस्य पशून्‌ मे पाहि। (तै०ब्रा० आप०श्रौ०सू० गोपाय)। वा०सं० ३.३७; श०ब्रा० २.४.१.५; तै०ब्रा० १.१.१०.२, ४, २.१.२५¹; आ०श्रौ०सू० २.५.२;
शा०श्रौ०सू० २.१४.४; आप०श्रौ०सू० ५.१८.२¹ (नीचे देखें- धनं मे शंस्य)
शं स्वाहा। कौ० सू० ९१.१५
शं हृदयाय। आप०श्रौ०सू० ६.२०.२
शकटं शाकिनी गावः। नि० ६.५¹
शकटीर्‌ इव सर्जति। ऋ०वे० १०.१४६.३⁴; तै०ब्रा० २.५.५.७⁴
शकधूम त्वं कृधि। अ०वे० ६.१२८.३⁴
शकधूमं नक्षत्राणि। अ०वे० ६.१२८.१¹; कौ० सू० १००.३. प्रतीकः शकधूमम्‌। कौ० सू० ५०.१३ (तुल०- तथाकथित ’पैप्पलादमन्त्राः‘ नक्षत्रकल्प
का परिशिष्ट, अमेरिकन जाॅर्नल आॅफ फिलोसोफी भाग-७ पृ० ४८५ से आगे तक प्रकाशित।
शकधूम सदा नमः। अ०वे० ६.१२८.४⁴
शकबलिः। अ०वे० २०.१३१.१६
शकमयं धूमम्‌ आराद्‌ अपश्यम्‌। ऋ०वे० १.१४.४३¹; अ०वे० ९.१०.२५¹
शकंभ्रस्य मुष्टिहा। अ०वे० ५.२२.४³
शकल्यम्‌। (जाँचें- तर्पयामि) शा०गृ० ४.१०.३ (देखें-शाकलम्‌)
शकल्येषि यदि वा ते जनित्रम्‌। अ.वे. १.२५.२²
शका भौमी। तै०सं० ५.५.१८.१; का०सं०अश्व० ७.८
शकुना इव पप्तिम। ऋ०वे० ९.१०७.२०⁴; सा०वे० २.२७३⁴
शकुनै रुदितं च यत्‌। हि०गृ०सू० १.१६.१७² (देखें-अगला)
शकुनैर्‌ य अशाकुनम्‌। आ०मं०ब्रा० १.१३.६² (देखें-सार)
शकुन्तक प्रदक्षिणम्‌। ऋ०वे०खि० २.४३.५³ (देखें-कपिञ्ञल)
शकुन्तला नाडपिति। श०ब्रा० १३.५.४.१३¹
शकुन्तान्‌ पक्षिणो ब्रूमः। अ०वे० ११.६.८³
शकृद्‌ दासी समस्यति। अ०वे० १२.४.९²
शकेम कर्मापसा नवेन। मै०सं० ४.११.१², १६१.२ (देखें-ऋध्याम इत्यादि)
शकेम त्वा समिधं साधया धियः। ऋ०वे० १.९४.३¹; सा०वे० २.४१६¹; सा०मं०ब्रा० २.४.४¹
शकेम रायः सुधुरो यमं ते। ऋ०वे० १.७३.१०³; मै०सं० ४.१४.१५³, २४१.१४
शकेम वाजिनो यमम्‌। ऋ०वे० २.५.१⁴
शकेयं यद्‌ अनुब्रुवे। ऋ०वे०खि० १०.१५१.४²
शक्तिं कनीना खुद। अ०वे० २०.१३६.५³
शक्तिं बिभर्षि मन्तुमः। ऋ०वे० १०.१३४.६²; सा०वे० २.४४१²
शक्तिर्‌ असि। का०सं० ३९.५; आप०श्रौ०सू० १६.२९.२
शक्तार्‌ वा यत्‌ ते चकृमा विदा वा। ऋ०वे० १.३१.१८²
शक्तीवो यद्‌ विभरा रोदसी उभे। ऋ०वे० ५.३१.६³
शक्त्यै त्वा शकेयम्‌। का०सं० ३९.५; आप०श्रौ०सू० १६.२९.२
शक्नो विन्दति गास्पतिम्‌। अ.वे. १२.४.४²
शक्मन ओजिष्ठाय इत्यादि। (देखें- अक्मन्न्‌ ओजिष्ठाय)
शक्मने शाक्वराय शक्मना ओजिष्ठाय त्वा गृह्णामि। मा०श्रौ०सू० २.२.१.२. प्रतीकः शक्मने शाक्वराय। मै०सं० ३.७.१० (द्वितीयांश), ९०.१६, ९१.२
(देखें-अगला)
शक्मन्न्‌ ओजिष्ठाय त्वा गृह्णामि। तै०सं० १.२.१०.२. प्रतीकः शक्मन ओजिष्ठाय त्वा। वै० सू० १३.१६; शक्मन्न्‌ (गो०ब्रा० वै० सू० शक्मन)
ओजिष्ठाय। तै०सं० ६.२.२.३; गो०ब्रा० २.२.३ (देखें-पूर्व का)
शक्म यत्‌ ते गोः। का०सं० २.६, २४.६; मै०सं० १.२.५, १४.९ (देखें-सग्मे तथा सम्यत्‌ ते गोः)
शक्यं मानम्‌ अकुर्वतः. वा०ध०शा० २.१२⁴
शक्र। (जाँचें- आगच्छ रोहितव इत्यादि ला०श्रौ०सू० १.४.४ के समान) ला०श्रौ०सू० १.४.५
शक्र एणं पीपयद्‌ विश्वया धिया। ऋ०वे० ८.१.१९³
शक्रः प्रविद्वान्‌ प्रदिशश्‌ चतस्रः। तै०आ० ३.१२.७²
शक्रं वाचाभि ष्टुहि। अ०वे० २०.४९.२¹, ३¹
शक्रः शूरः पुरंदरः। अ०वे० ८.८.१²
शक्रस्य महतो महान्‌। अ०वे० ८.८.८²
शक्रस्य वाजिनीवतः। अ०वे० ८.८.६²
शक्रः सेनाम्‌ अपावपत्‌। अ.वे. ८.८.५⁴
शक्राय दध्रे वृषभाय वृष्णे। अ०वे० १२.१.३७⁵
शक्राय सुनवै (। जै०ब्रा० सुनवे) त्वा। ऋ०वे० ८.९१.१⁵;। जै०ब्रा० १.२२०⁴
शक्रो यथा सुतेषु णः। ऋ०वे० १.१०.५³; सा०वे० १.३६३³
शक्वरीणां पुत्रका व्रतं पारयिष्णवो भवत। गो०गृ० ३.२.९ ( ख०गृ०सू० २.५.२२)
शक्वरीर्‌ अङ्गुलयो दिशश्‌ च मे यज्ञेन कल्पन्ताम्‌। तै०सं० ४.७.९.१; मै०सं० २.११.६, १४३.१२; का०सं० १८.११ (देखें-अङ्‌गुलयः शक्वरयो)
शक्वरीषु। (जाँचें- ते शुक्र शुक्रम्‌ आ धूनोमि) तै०सं० ३.३.३.१
शक्वरी (मै०सं० मा०श्रौ०सू० ०रीः; का०सं० ०रीस्‌) स्थ। अ०वे० १६.४.७; तै०सं० १.८.११.१; मै०सं० २.६.७, ६८.४; का०सं० १५.६; तै०ब्रा०
१.७.५.४; मा०श्रौ०सू० ९.१.२ (देखें-अगला)
शक्वरी स्थ राष्ट्रदाः। वा०सं० १०.४ (द्वितीयांश); श०ब्रा० ५.३.४.१८ (द्वितीयांश) (देखें-पूर्व का)
शग्‌धि नो अस्य यद्‌ ध पौरम्‌ आविथ। ऋ०वे० ८.३.१२¹
शग्‌धि पूर्धि प्र यंसि च। ऋ०वे० १.४२.९¹
शग्‌धि महः पुरुश्चन्द्रस्य रायः। ऋ०वे० ९.८९.७³
शग्‌धि यथा रुशमं श्यावकम्‌ कृपम्‌। ऋ०वे० ८.३.१२³
शग्‌धि वाजस्य सुभग प्रजावतः। ऋ०वे० ३.१६.६¹
शग्‌धि वाजाय प्रथमं सिषासते। ऋ०वे० ८.३.११³
शग्‌धि स्तोमाय पूर्व्य। ऋ०वे० ८.३.११⁴
शग्‌धी न इन्द्र यत्‌ त्वा। ऋ०वे० ८.३.११¹
शग्‌ध्य्‌ ऊ षु शचीपते। ऋ०वे० ८.६१.५¹; अ०वे० २०.११८.१¹; सा०वे० १.२५३¹, २.९२९¹; शा०श्रौ०सू० १२.४.१९, १६.२१.२९; वै० सू० ४१.२,
४२.५
शग्मं-शग्मं शिवं-शिवं क्षेमाय वः शान्त्यै प्रपद्ये। शा० गृ० ३.५.१
शग्मां नो वाचम्‌ उशती शृणोतु। ऋ०वे० ५.४३.११⁴; तै०सं० १.८.२२.२⁴; मै०सं० ४.१०.१⁴, १४२.१०; का०सं० ४.१६⁴
शग्मा भवन्तु मरुतो नः स्योनाः। अ०वे० ४.२७.३³
शग्मा वक्षतः सखायम्‌। ऋ०वे० ८.२.२७²; सा०वे० २.१००८²
शग्मासः पुत्रा अदितेर्‌ अदब्धाः। ऋ०वे० ७.६०.५⁴
शग्मा सुशेवा सुयमा गृहेभ्यः। अ०वे० १४.२.१७²
शग्मेनास्याभिवर्तये। तै० ब्रा० १.५.५.२⁵, ३⁵, ५⁵, ७⁵; आप०श्रौ०सू० ८.४.२⁵; मा०श्रौ०सू० १.७.२.२३⁵
शंकरस्य यथा गौरी। ऋ०वे०खि० १०.८५.४³
शङ्खश्‌ च मनआयुश्‌ च देवयानौ युवं स्थः। सा०मं०ब्रा० २.६.८. प्रतीकः शंखश्‌ च। गो०गृ० ४.८.७
शङ्खेन हत्वा रक्षांसि। अ०वे० ४.१०.२³
शङ्खेनामीवाम्‌ अमतिम्‌। अ.वे. ४.१०.३¹
शङ्खेनोत सदान्वाः। अ०वे० ४.१०.३²
शङ्खो नो विश्वभेषजः। अ०वे० ४.१०.३³
शं गन्धर्वाप्सरोभ्यः। कौ० सू० ४९.१२
शंगयी (मै०सं०। श०ब्रा० शंगवी; तै०ब्रा शंगये) जीरदानत्‌। (श०ब्रा० जीवदानू)। मै०सं० ४.१३.९, २१२.१; श०ब्रा० १.९.१.५; तै०ब्रा० ३.५.१०.१; आ०श्रौ०सू० १.९.१; शा०श्रौ०सू० १.१४.४
शं गावो लोहितक्षीराः। अ०वे० १९.९.८³
शचिष्ठं विश्ववेदसम्‌। सा०वे० १.३५७⁴ (देखें-मंहिष्ठं विश्वचर्षणिम्‌)
शचीपतये स्वाहा। ष०ब्रा० ५.३; अ० ब्रा० ३
शचीपतेऽनेद्य। आ०श्रौ०सू० ७.१२.२० (वृत्रहन्न्‌ अनेद्य इन्‌ का ऊह। ऋ०वे० ८.३७.१)
शचीपते मनीषिणे। ऋ०वे० ८.१४.२²; अ०वे० २०.२७.२²; सा०वे० २.११८५²
शचीपते शचीनां वि वो मदे। ऋ०वे० १०.२४.२³
शचीभिर्‌ अप नो। (अ०वे० गलती से वो) वरत्‌। ऋ०वे० ६.४५.२४³; अ०वे० २०.७८.३³; सा०वे० २.१०१८³
शचीभिर्‌ नः शचीवसू। ऋ०वे० १.१३९.५¹; सा०वे० १.२८७¹
शचीभिर्‌ वेद्यानाम्‌। ऋ०वे० १०.२२.१४²
शचीभिः शक्र धूनुहि। ऋ०वे० १०.१३४.३³
शचीर्‌ मदन्त उत दक्षिणाभिः। ऋ०वे०खि० १०.१०६.१³; नि० १.११³
शचीव इन्द्र पुरुकृद्‌ द्युमत्तम। ऋ०वे० १.५३.३¹; अ०वे० २०.२१.३¹
शचीव इन्द्रम्‌ अवसे कृणुध्वम्‌। ऋ०वे० १०.७४.५¹
शचीवतस्‌ ते पुरुशाक शाकाः। ऋ०वे० ६.२४.४¹
शचीवस्‌ तव दंसना। ऋ०वे० १.२९.२²; अ०वे० २०.७४.२²; का०सं० १०.१२²; तै०ब्रा० २.४.४.८²
शचीवो विश्वया मते। ऋ०वे० ८.६८.२²; सा०वे० २.११२२²
शच्याकर्त चमसं देवपानम्‌। ऋ०वे० ४.३५.५²; का०सं० २३.११²
शच्याकर्त पितरा युवाना। ऋ०वे० ४.३५.५¹; का०सं० २३.११¹
शच्या पश्यन्ति सूरयः। मै०सं० १.२.१४², २४.३ (देखें-सदा पश्यन्ति)
शच्या शचिष्ठाः। शा० श्रौ० ८.२०.१
शच्या हरी धनुतराव्‌ (का०सं० ०रा) अतष्ट)। ऋ०वे० ४.३५.५³; का०सं० २३.११³
शं च नो मयश्‌ च नः। अ०वे० ६.५७.३¹; कौ० सू० ९.२, ४१.१४ (तुल०- शं च मे)
शं चन्द्राय। कौ० सू० ४९.१२
शं च म उप च म आयुश्‌ च मे भूयश्‌ च मे यज्ञ शिवो मे संतिष्ठस्व यज्ञ स्विष्टो मे संतिष्ठस्व यज्ञारिष्टो मे संतिष्ठस्व। जै०ब्रा० २.४१ (४०) (नीचे
देखें- यज्ञ नमश्‌ च)
शं च मे मयश्‌ च मे। वा०सं० १८.८; तै०सं० ४.७.३.१; मै०सं० २.११.३, १४१.८; का०सं० १८.८ (तुल०- शं च नो)
शं च योश्‌ च मयो दधे। ऋ०वे० ८.३९.४⁴
शं च वक्षि परि च वक्षि। मै०सं० ४.९.१०, १३१.८; तै०आ० ४.११.४; आप०श्रौ०सू० १५.१४.४ (नीच देखें तस्मिङ्‌ छं)
शं जनाय शम्‌ अर्वते। ऋ०वे० ९.११.३²; सा०वे० २.३²; तै०सं० ३.२.३.१²; पं०वि०ब्रा० ६.९.८;। जै०ब्रा० १.८१²; ला०श्रौ०सू० ७.१२.५
शणशुल्बेन जिह्वां निर्मृजानः शालायाः प्रस्कन्द। कौ० सू० २५.२८ (शायद पहले तीन शब्द प्रैष के भाग नहीं हैं)
शणश्‌ च मा जङ्गिडश्‌ च। अ०वे० २.४.५¹
शण्डामर्का (हि०गृ०सू० शण्डो मर्क) उपवीरः। पा०गृ०सू० १.१६.२३¹ (मूलपाठ- ’शण्डा मर्का‘); हि०गृ०सू० २.३.७¹ (देखें-अयश्‌ शण्डो)
शण्डाय (वा०सं०काण्व० षण्डाय) त्वा। वा०सं० ७.१२; वा०सं०काण्व० ७.६.१; तै०सं० १.४.८.१; मै०सं० १.३.१०, ३४.३; श०ब्रा० ४.२.१.९;
आप०श्रौ०सू० १२.१४.१४
शण्डायेन्द्राय त्वा जुष्टं गृह्णामि। का०सं० ४.३
शण्डेरथश्‌ शण्डिकेर उलूखलः। आ०मं०ब्रा० २.१३.८ (आप०गृ०सू० ६.१५.६) (देखें-शाण्डीकेर तथा शौण्डिकेय)
शण्डो मर्क इत्यादि। (देखें- शण्डामर्का इत्यादि)
शतं यक्ष्मान्‌ अपावपत्‌। अ.वे. १९.३६.४²
शतं यथेमं। (अ०वे० यथैनं) शरदो नयाति। ऋ०वे० १०.१६१.३³; अ०वे० २०.९६.८³ (देखें-इन्द्रो यथैनं)
शतं यस्य सुभ्वः (सा०वे० सुभुवः) साकम्‌ ईरते। ऋ०वे० १.५२.१²; सा०वे० १.३७७²
शतं या भेषजानि ते। अ०वे० २.३.२², ६.४४.२¹
शतं यो नः शरदो अजीतान्‌। (का०सं० ऽनयत्‌; मा०श्रौ०सू० नयत्‌; सा०मं०ब्रा० अजीजात्‌ ड!भाष्य. अजीजनत्‌; पा०गृ०सू० जीजान्‌) तै०सं०
५.७.२.३³; का०सं० १३.१५³; मा०श्रौ०सू० १.६.४.२१³; सा०मं०ब्रा० २.१.९³; पा०गृ०सू० ३.१.२³
शतं रथा हिरण्ययाः। अ०वे० २०.१३१.६
शतं रथेभिः सुभगोषा इयम्‌। ऋ०वे० १.४८.७³
शतं राज्ञो नाधमानस्य निष्कान्‌। ऋ०वे० १.१२६.२¹ (तुल०- बृ. दा. ३.१४८)
शतं राद्धीर्‌ इहा वह। ला०श्रौ०सू० ४.१.६²
शतं रोपीश्‌ च तक्मनः। अ०वे० ५.३०.१६⁴
शतं वर्चिनः सहस्रं च साकम्‌। ऋ०वे० ७.९९.५³; तै०सं० ३.२.११.३³; मै०सं० ४.१२.५³, १९२.५
शतं वर्षसहस्राणि। तै० ब्रा० ३.१२.९.२³
शतं वर्षाणि जीवतु। सा०मं०ब्रा० १.२.२² (देखें-नीचे आयुष्मान्‌ अस्तु)
शतं वहन्तु हरयः। ऋ०वे० ८.६.४२³
शतं वा यद्‌ असुर्य प्रति त्वा। ऋ०वे० १०.१०५.११¹
शतं वा यः शुचीनाम्‌। ऋ०वे० १.३०.२¹
शतं वा यस्य दश साकम्‌ आद्यः। ऋ०वे० २.१३.९¹
शतं वा यस्य प्रचरन्‌ स्वे दमे। ऋ०वे० ५.४८.३³
शतं वायोर्‌ अभीशवः। अ०वे० २०.१३१.४
शतं वीराँ अजनयत्‌। अ.वे. १९.३६.४¹
शतं वेणूङ्‌ छतं शुनः। ऋ०वे० ८.५५ (वा० ७).३¹
शतं वो अम्ब धामानि। ऋ०वे० १०.९७.२¹; वा०सं० १२.७६¹; तै०सं० ४.२.६.१¹; मै०सं० २.७.१३¹, ९३.३; का०सं० १६.१३¹; श०ब्रा० ७.२.४.२७ शतं शता अस्य (संधि के बिना) युक्ता हरीणाम्‌। तै०आ० ३.११.७¹
शतं शतानि परिवत्सराणाम्‌। गो०ब्रा० १.५.५¹ (देखें-अगला)
शतं शतानि पुरुषः समेन। श०ब्रा० १२.३.२.८¹ (देखें-सार)
शतं श्रद आयुषो जीवस्व। कौ० ब्रा० उप० २.११
शतं श्रद्भ्य आयुषे। तै० ब्रा० १.२.१.१९; आप०श्रौ०सू० ५.११.५; आ०मं०ब्रा० २.७.२६⁴
शतं शुक्राणि यत्रैकं भवन्ति। तै०आ० ३.११.१¹
शतं श्वेतास उक्षणः। ऋ०वे० ८.५५ (वा० ७).२¹
शतं सहस्रम्‌ अयुतं न्यर्बदम्‌। अ.वे. १०.८.२४¹ (तुल०- तेन शतं इत्यादि)
शतं सहस्राणि प्रयुतानि नाव्यानाम्‌। तै०आ० ३.११.१०³
शतं सहस्रा भेषजानि धत्तः। तै० ब्रा० ३.१.२.७⁴
शतं साग्रं तु सुव्रता। ऋ०वे०खि० १०.८५.१²
शतं सेना अजयत्‌ साकम्‌ इन्द्रः। ऋ०वे० १०.१०३.१⁴; अ०वे० १९.१३.२⁴; सा०वे० २.११९९⁴; वा०सं० १७.३३⁴; तै०सं० ४.६.४.१⁴; मै०सं०
२.१०.४⁴, १३५.१०; का०सं० १८.५⁴; नि० १.१५
शतं सोमस्य खार्यः। ऋ०वे० ४.३२.१७³
शतं हिमा अशीय भेषजेभिः। ऋ०वे० २.३३.२²; तै०ब्रा० २.८.६.८²
शतं हिमाः। (आप०श्रौ०सू० हिमा द्वा यू) तै०सं० १.५.६.४, ८.५, ६.६.३, ७.६.५; शा०श्रौ०सू० ४.१२.१०; का०श्रौ० ३.८.२२; आप०श्रौ०सू० ६.२६.१ (अग्ने गृहपते सुगृहपतिर्‌ सूत्र का भाग। तुल०- नीचे अस्थूरि)
शतं हिमाः सर्ववीरा मदेम। अ०वे० १२.२.२८⁴; नि० ६.१२³ (देखें- रोथ का‘ त्ष्टलूील्हुाह, पृ० ८०)
शतं हेमन्ताङ्‌। (अ०वे० ०ताङ्‌) छतम्‌ उ वसन्तान्‌। ऋ०वे० १०.१६१.४²; अ०वे० ३.११.४², २०.९६.९²; नि० १४.३६²
शतं ह्य्‌ अस्य भिषजः। अ०वे० २.९.३³ (तुल०- शतं ते राजन्‌)
शतकाण्डो दुश्च्यवनः। अ०वे० १९.३२.१¹
शतकृत्वस्‌ ते नमः। तै०आ० ४.२८.१
शतक्रतुं जवनी सूनृतारुहत्‌। ऋ०वे० १.५१.२⁴
शतक्रतुम्‌ अर्णवं शाकिनं नरम्‌। ऋ०वे० ३.५१.२¹
शतक्रतो मादयस्वा सुतेषु। ऋ०वे० ६.४१.५³; तै०ब्रा० २.४.३.१२³
शतक्रतो विचर्षणे। ऋ०वे० ८.९८.१०²
शतक्षरश्‌। (मिस्‌प्रिन्त्‌ अथवा शताक्षरश्‌) छन्दसानुष्टुभेन। आप०श्रौ०सू० ४.७.२² (देखें-शताक्षरछन्दसा)
शतं कंसाः शतं दोग्‌धारः। अ०वे० १०.१०.५¹
शतं कक्षार्वाँ असुरस्य गोनाम्‌। ऋ०वे० १.१२६.२³
शतं कुप्या हिरण्ययाः। अ०वे० २०.१३१.७
शतं कुम्भाँ असिञ्चतं सुरायाः। (ऋ०वे० १.११७.६⁴, मधूनाम्‌)। ऋ०वे० १.११६.७⁴, ११७.६⁴
शतं कृत्याकृतश्‌ च ये। अ०वे० १९.३४.२²
शतं केतेभिर्‌ इषिरेभिर्‌ आयवे। ऋ०वे० ३.६०.७³
शतं गा अथर्वभ्यः। ऋ०वे० ६.४७.२४²
शतं गोप्तारो अधि पृष्ठे अस्याः। अ०वे० १०.१०.५²
शतचक्रं योऽह्यो वर्तनिः। ऋ०वे० १०.१४४.४³
शतं चक्षाणो अक्षभिः। ऋ०वे० १.१२८.३⁴; का०सं० ३९.१५⁴
शतं च जीव (पा०गृ०सू० जीवामि) श्रदः पुरूचीः। अ०वे० २.१३.३³, १९.२४.५³, ६³; पा०गृ०सू० २.६.२०³; आ०मं०ब्रा० २.२.८³; हि०गृ०सू०
१.४.३³ (तुल०- शतं जीवन्तु तथा शतं जीवेम शरदः पुरूचीः)
शतं च जीव शरदः सुवर्चाः। सा०मं०ब्रा० १.१.६³; पा०गृ०सू० १.४.१२³; आ०मं०ब्रा० २.२.७³; हि०गृ०सू० १.४.२³
शतं च दश चैकश्‌ च। छा० उप० ७.२६.२²
शतं चन प्रहरन्तः। अ०वे० १९.४६.३¹
शतं च मे सहस्रं च। अ०वे० ५.१५.११¹
शतं चर्माणि म्‌लातानि। ऋ०वे० ८.५५ (वा० ७).३²
शतं च श्वन्वतीनाम्‌। अ.वे. १९.३६.६³
शतं च सहस्रं च। वा०सं० १७.२; मै०सं० २.८.१४, ११८.१४; का०सं० १७.१०
शतं चैका च हृदयस्य नाड्‌यः। छा० उप० ८.६.६¹; के० उप०६.१६¹
शतं जीवन्तु। (अ०वे० जीवन्तः) शरदः पुरूचीः। ऋ०वे० १०.१८.४³; अ०वे० १२.२.२३³; वा०सं० ३५.१५³; श०ब्रा० १३.८.४.१२³; तै०ब्रा०
३.७.११.३³; तै०आ० ६.१०.२³; आप०श्रौ०सू० ९.१२.४³, १४.२२.३³; आ०मं०ब्रा० २.२२.२४³ (तुल०- नीचे शतं च जीव शरदः पुरूचीः)
शतं जीव शरदो लोके अस्मिन्‌। आ०गृ०सू० १.१५.१⁴; शा०गृ० १.२४.४⁴
शतं जीव शरदो वर्धमानः। ऋ०वे० १०.१६१.४¹; अ०वे० ३.११.४¹, ७.५३.२³, २०.९६.९¹; ष०ब्रा० ५.१; अ० ब्रा० १; नि० १४.३६¹
शतं जीवाति शरदस्‌ तवायम्‌। अ.वे. १.१०.२⁴, २.२९.२⁴
शतं जीवेम शरदः पुरूचीः। तै० ब्रा० १.२.१.२²; आप०श्रौ०सू० ५.१.७²; मा०श्रौ०सू०सू० १.९.२७³ (तुल०- नीचे, शतं च जीव शरदः पुरूचीः)
शतं जीवेम शरदः सर्ववीराः। (तै०ब्रा सवीराः; आप०श्रौ०सू० सुवीराः)। अ०वे० ३.१२.६⁴; तै०ब्रा० १.२.१.२⁴, ५⁴, ३.१.२.१⁴; आप०श्रौ०सू० ५.१.७⁴, २.४⁴
शततमं वेष्यं सर्वताता। ऋ०वे० ४.२६.३³
शततमी सा तनूर्‌ मे बभूव। तै० ब्रा० २.८.८.२⁴
शतधन्यं चम्वोः सुतस्य। ऋ०वे० ४.१८.३⁴
शतधा भिद्यते मूर्ध्नि। ऋ०वे०खि० १.१९१.६³; महाभा० १.५८.२६³
शतधारं वायुम्‌ अर्कं स्वर्विदम्‌। ऋ०वे० १०.१०७.४¹; अ०वे० १८.४.२९¹
शतधारम्‌ उत्सम्‌ अक्षीयमाणम्‌। ऋ०वे० ३.२६.९¹ (तुल०- बृ. दा. ४.१०३)
शतधारा व्युन्दती। अ०वे० १८.३.७२⁴
शतं त इन्द्रो अग्निः सविता बृहस्पतिः। अ०वे० ३.११.४³ (देखें-शतम्‌ इन्द्राग्नी)
शतं तन्वो वि नश्यन्तु। कौ० सू० १००.२⁴
शतं तव प्रतानाः। अ०वे० ६.१३९.१³
शतं तुभ्यं शतं तुभ्यम्‌। ऐ०ब्रा० ८.२२.८¹
शतं ते दर्भ वर्माणि। अ०वे० १९.३०.२¹
शतं ते प्राणाः सहस्रं व्यानाः। (तै०सं० आप०श्रौ०सू० ०स्रम्‌ अपानाः)। वा०सं० १७.७१²; तै०सं० ४.६.५.३²; मै०सं० १.५.१४² (तेर्‌), ८२.१६,
८३.८, ८४.३; का०सं० ७.३², १८.४²; श०ब्रा० ९.२.३.३२; आप०श्रौ०सू० ६.२५.१०²
शतं ते भूमीर्‌ उत स्युः। तै०आ० १.७.५² (देखें-शतं भूमीर्‌)
शतं तेऽयुतं हायनान्‌। अ०वे० ८.२.२१¹
शतं ते राजन्‌ भिषजः सहस्रम्‌। ऋ०वे० १.२४.९¹; तै०सं० १.४.४५.१¹,६.६.३.२; मै०सं० १.३.३९¹, ४५.५, ४.८.५, ११२.११; का०सं० ४.१३¹, २९.३;
आप०श्रौ०सू० ८.७.२५. प्रतीकः शतं ते राजन्‌। मा०श्रौ०सू० १.७.४.३६; शतं ते। शा०श्रौ०सू० ३.१४.२० (तुल०- शतं ह्य्‌ अस्य)
शतं ते शिप्रिन्न्‌ ऊतयः सुदासे। ऋ०वे० ७.२५.३¹
शतं ते सन्त्व्‌ आवृतः। अ०वे० ६.७७.३²; मा०श्रौ०सू० ९.४.१² (तुल०- अग्ने अङ्गिरः शतं)
शतं दासान्‌ अति स्रजः। ऋ०वे० ८.५६ (वा० ८).३³
शतं दासे बल्बूथे। ऋ०वे० ८.४६.३२¹; शा०श्रौ०सू० १८.१४.५
शतं धामानि सप्त च। ऋ०वे० १०.९७.१⁴; वा०सं० १२.७५⁴; तै०सं० ४.२.६.१⁴; मै०सं० २.७.१३⁴, ९३.२; का०सं० १३.१६⁴, १६.१३⁴; श०ब्रा०
७.२.४.२६; नि० ९.२८⁴
शतं धारा अपस्युवः। ऋ०वे० ९.५६.२²
शतं धारा देवजाता असृग्रन्‌। ऋ०वे० ९.९७.२९¹
शतं न इन्द ऊतिभिः। ऋ०वे० ९.५२.५¹
शतं नियुतः परिवेद विश्वाः। तै०आ० ३.११.३¹
शतं निष्कान्‌ दश स्रजः। अ०वे० २०.१२७.३²; शा०श्रौ०सू० १२.१४.१.३²
शतं निष्का हिरण्ययाः। अ०वे० २०.१३१.८
शतं नो रास्व शरदो विचक्षे। ऋ०वे० २.२७.१०³
शतपत्राभि नो वद। ऋ०वे०खि० २.४३.५⁴; कौ० सू० ४६.५४⁴ (द्वितीयांश)
शतपवित्राः स्वधया मदन्तीः। ऋ०वे० ७.४७.३¹; नि० ५.६
शतबाहुना पुनर्‌ अजायत सुवः। महाना०उप०६.८³
शतब्रध्न इषुस्‌ तव। ऋ०वे० ८.७७.७¹
शतभिषजे स्वाहा। तै० ब्रा० ३.१.५.९
शतभिषङ्‌ नक्षत्रम्‌। तै०सं० ४.४.१०.३; मै०सं० २.१३.२०, १६६.६; का०सं० ३९.१३
शतभुजिभिस्‌ तम्‌ अभिह्रुतेर्‌ अघात्‌। ऋ०वे० १.१६६.८¹
शतभृष्टिर्‌ असि वानस्पत्यो द्विषतो वधः। तै०सं० २.६.४.१; आप०श्रौ०सू० २.३.१४
शतम्‌ अन्यान्‌ परि वृणक्तु मृत्यून्‌। अ०वे० १.३०.३⁴
शतम्‌ अश्मन्मयीनाम्‌। ऋ०वे० ४.३०.२०¹
शतम्‌ अश्वान्‌ प्रयतान्‌ सद्य आदम्‌। ऋ०वे० १.१२६.२²
शतम्‌ अश्वा यदि वा सप्त बह्वीः। अ०वे० १३.२.६⁴, ७⁴
शतम्‌ अश्वा हिरण्ययाः। अ०वे० २०.१३१.५
शतम्‌ अहं तिरिन्दिरे। ऋ०वे० ८.६.४६¹; शा०श्रौ०सू० १८.११.२१ (तुल०- बृ. दा. ६.४७)
शतम्‌ अहं दुर्णाम्नीनाम्‌। अ.वे. १९.३६.६¹
शतम्‌ आयुर विवर्धति। महाना०उप०४.२⁴
शतम्‌ इद्‌ एनं शितिपृष्ठा आ दधति। मै०सं० ४.१३.८², २१०.१३; का०सं० १९.१३²; तै०ब्रा० ३.६.१३.१²
शतम्‌ इन्द्राग्नी सविता बृहस्पतिः। ऋ०वे० १०.१६१.४³; अ०वे० २०.९६.९³; नि० १४.३६³ (देखें-शतं त इन्द्रो)
शतम्‌ इन्द्राय शरदो दुहानाः। आप०श्रौ०सू० १.२.८²; मा०श्रौ०सू० १.१.१.२०²
शतम्‌ इन्‌ नु शरदो अन्ति देवाः। ऋ०वे० १.८९.९¹; वा०सं० २५.२२¹; मै०सं० ४.१४.२¹, २१७.१३; का०सं० ३५.१¹; गो०ब्रा० १.४.१७¹; श०ब्रा० २.३.३.६¹; आप०श्रौ०सू० १४.१६.१¹; शा०गृ० ५.५.१२; आ०मं०ब्रा० २.४.३¹ (आप०गृ०सू० ४.११.६); हि०गृ०सू० १.४.१३¹. प्रतीकः शतम्‌ इन्‌ नु शरदः। तै०आ० १.२७.६ (तुल०- बृ. दा. ३.१२२)
शतम्‌ उष्ट्राँ अचिक्रदत्‌। ऋ०वे० ८.४६.३१²
शतम्‌ उष्ट्रानां ददत्‌। ऋ०वे० ८.५.३७⁴
शतमूतिं शतक्रतुम्‌। ऋ०वे० ८.९९.८² (तुल०- अगला)
शतमूते शतक्रतो। ऋ०वे० ८.४६.३² (तुल०- पूर्व का)
शतम्‌ ऊर्णावतीनाम्‌। ऋ०वे० ८.५६ (वा० ८).३²
शतमूला शताङ्कुरा। तै०आ० १०.१.७²; महाना०उप०४.१² (तुल०- अगला)
शतमूलाः शताङ्कुराः। महाना०उप०४.२² (तुल०- पूर्व का)
शतम्‌ ऋष्टीर्‌ अयस्मयीः। अ०वे० ४.३७.८²
शतम्‌ ऋष्टीर्‌ हिरण्ययीः। अ०वे० ४.३७.९²
शतं पवित्रा वितता ह्य्‌ (मै०सं० विततान्य्‌) आसु। मै०सं० १.२.१³, ९.१३; आप०श्रौ०सू० १०.६.१³; आ०मं०ब्रा० १.२.१³
शतं पुरो रुरुक्षणिम्‌। ऋ०वे० ९.४८.२³; सा०वे० २.१८७³
शतम्‌ पूर्भिर्‌ आयसीभिर्‌ नि पाहि। ऋ०वे० ७.३.७⁴
शतं पूर्भिर्‌ यविष्ठ पाह्य्‌ अर्हसः। ऋ०वे० ६.४८.८³; तै०आ० ४.७.५³ (तुल०- अगला)
शतं पूर्भिर्‌ यविष्ठय। ऋ०वे० ७.१६.१०⁴ (तुल०- पूर्व का)
शतं बद्वानि सप्त च। आ०ब्रा० ८.२३.३⁴
शतं भवास्य्‌ ऊतिभिः। (सा. वे। वा०सं० २७.४१³, ऊतये)। ऋ०वे० ४.३१.३³; अ०वे० २०.१२४.३³; वा०सं० ३६.६³; मै०सं० २.१३.९³, १५९.९,
४.९.२७³, १३९.१६; का०सं० ३९.१२³; तै०आ० ४.३२.३³; आप०श्रौ०सू० १७.७.८³
शतं भूमीर्‌ उत स्युः। ऋ०वे० ८.७०.५²; अ०वे० २०.८१.१², ९२.२०²; सा०वे० १.२७८², २.२१२²; तै०सं० २.४.१४.३²; का०सं० १२.१५²; का०ब्रा०
२२.४; जै० उ० ब्रा० १.३२.१², २; नि० १३.२² (देखें-शतं ते भूमीर्‌)
शतं महिषान्‌ क्षीरपाकम्‌ ओदनम्‌। ऋ०वे० ८.७७.१०³; मै०सं० ३.८.३³, ९५.१४
शतं मा पुर आयसीर्‌ अरक्षन्‌। ऋ०वे० ४.२७.१³; ऐ०आ० २.५.१.१४³; आ०उप० २.४.५³
शतं मे गर्दभानाम्‌। ऋ०वे० ८.५६ (वा० ८).३¹
शतं मे घ्नन्ति पापानि। महाना०उप०४.२³
शतं मे बल्बजस्तुकाः। ऋ०वे० ८.५५ (वा० ७).३³
शतं मेषान्‌ वृक्ये चक्षदानम्‌। (ऋ०वे० १.११७.१७¹, मामहानम्‌)। ऋ०वे० १.११६.१६¹, ११७.१७¹; नि० ५.२१
शतं मे सन्त्व्‌ आशिषः। तै० ब्रा० ३.७.६.११¹, १२¹; आप०श्रौ०सू० ४.८.२ (द्वितीयांश)
शतयाजं स यजते। अ०वे० ९.४.१८¹
शतरश्मे तमोनुद। मा०श्रौ०सू०सू० १.१९.४², २.१४.३१²
शतर्चिनः। (जाँचें- तृप्यन्तु)। आ०गृ०सू० ३.४.२; शा०गृ० ४.१०.३
शतवन्तं सहस्रिणम्‌। ऋ०वे० ८.५.१५², ६४.५²
शतवर्मन्‌ सुवर्म ते। अ०वे० १९.३०.१²
शतवल्शा विरोहतात्‌। वा०सं० १२.१००⁴
शतवारेण वारये। अ०वे० १९.३६.६⁴
शतवारो अनीनशत्‌। अ.वे. १९.३६.१¹, ३⁴
शतव्रजा रिपुणा नावचक्षे। ऋ०वे० ४.५८.५²; वा०सं० १७.९३²; का०सं० ४०.७²; आप०श्रौ०सू० १७.१८.१²
शतशल्याम्‌ अपब्रवत्‌। अ.वे. ६.५७.१⁴
शतशो वि भजामहै। अ०वे० ६.६६.३⁴
शतसंवत्सरं दीर्घम्‌ आयुः। ऋ०वे०खि० ५.८७.२३⁴
शतसनिर्‌ असि शतसनिं मा कुरु। सा०मं०ब्रा० १.७.७; पा०गृ०सू० २.६.१६
शतस्य धमनीनाम्‌। अ.वे. १.१७.३¹ (तुल०- नीचे इमा यास्‌ ते तथा सहस्रं धमनीर्‌)
शतहस्त समाहर। अ०वे० ३.२४.५¹
शताक्षरछन्दसा जागतेन। कौ० सू० ३.१०² (देखें-शतक्षरश्‌)
शताक्षरा सहस्राक्षरायुताक्षराच्युताक्षरा तां रक्षस्व तां गोपायस्व तां ते परिददामि तस्यां त्वा मा दभन्‌ पितरो देवता। तै०आ० ६.८.१ (तुल०-
दशाक्षरा)
शता च पञ्चविंशतिः। श०ब्रा० १३.५.४.८²
शता च शूर गोनाम्‌। ऋ०वे० ८.७८.१³
शतात्मा चन जीवति। ऋ०वे० १०.३३.९²
शतात्मानं विवाससि। ऋ०वे० ९.९८.४⁴
शतानीकः समन्तासु। श०ब्रा० १३.५.४.२१¹
शतानीकाय सुमनस्यमानाः। ऋ०वे०खि० १०.१२८.९²; अ०वे० १.३५.१²; वा०सं० ३४.५२²
शतानीका हेतयो अस्य दुष्टराः। ऋ०वे० ८.५० (वा० २)२¹; अ०वे० २०.५१.४¹
शतानीकेव प्र जिगाति धृष्णुया। ऋ०वे० ८.४९ (वा० १).२¹; अ०वे० २०.५१.२¹; सा०वे० २.१६२¹
शतानीको गोविनतेन हेजे। श०ब्रा० १३.५.४.२२⁴
शतानीको धृतराष्ट्रस्य मेध्यम्‌। श०ब्रा० १३.५.४.२२²
शतापाष्ठाद्य विषा (पढें- शतापाष्ठाघविषा) परि णो वृणक्तु। तै० ब्रा० ३.७.१३.४⁴; तै०आ० ४.२०.३⁴ (देखें-शरा वाष्टाद्‌)
शतापाष्ठां नि गिरति। अ०वे० ५.१८.७¹
शताय स्वाहा। वा०सं० २२.३४; तै०सं० ७.२.११.१, १२.१, १३.१, १४.१, १५.१, १६.१, १७.१, १८.१, १९.१, २०.१; मै०सं० ३.१२.१५, १६४.१३;
का०सं०अश्व० २.१, २, ३, ४, ५, ६, ७, ८, ९, १०; तै०ब्रा० ३.८.१५.३, १६.२
शतायुधाय शतवीर्याय। तै०सं० ५.७.२.३¹; का०सं० १३.१५¹; आप०श्रौ०सू० ६.२९.१२, १७.९.४; मा०श्रौ०सू० १.६.४.२१¹; सा०मं०ब्रा० २.१.९¹;
पा०गृ०सू० ३.१.२¹. प्रतीकः शतायुधाय। गो०गृ० ३.८.१०; ख०गृ०सू० ३.३.७
शतायुषं (सा०मं०ब्रा० शतायुषीं) कृणुत दीर्घम्‌ आयुः. सा०म०ब्रा० १.१.६²; आ०मं०ब्रा० २.२.६²; हि०गृ०सू० १.४.२² (देखें-जरामृत्युं कृणुत)
शतायुषं कृणुहि चीयमानः। वा०सं० १३.४१⁴; तै०सं० ४.२.१०.१⁴; मै०सं० २.७.१७⁴, १०२.१; का०सं० १६.१७⁴; श०ब्रा० ७.५.२.१७
शतायुषं (ला०श्रौ०सू० शतायुषीं) प्रवद देव वाण। जै०ब्रा० २.४४.(४५)२, ३.४८³ (२.४१३); ला०श्रौ०सू० ४.१.५ (जै०ब्रा० में सुगन्तुः का भाग)
शतायुषा हविषाहार्षम्‌ एनं। ऋ०वे० १०.१६१.३²; अ०वे० ३.११.३², ४⁴, २०.९६.८² (तुल०- अगला)
शतायुषा हविषेमं पुनर्‌ दुः। ऋ०वे० १०.१६१.४⁴; अ०वे० २०.९६.९⁴; नि० १४.३६⁴ (तुल०- पूर्व का)
शतायुषीं इत्यादि। (देखें- शतायुषं इत्यादि)
शतारित्रां स्वस्तये। (तै०सं० शतस्फ्याम्‌)। अ०वे० १७.१.२५², २६²; वा०सं० २१.७³; तै०सं० १.५.११.५²; का०सं० २.३³; सा०मं०ब्रा० २.५.१४⁴ शतारित्रां नावम्‌ तस्थिवांसम्‌। ऋ०वे० १.११६.५⁴
शतारुणाय स्वाहा। कौ० सू० ११६.२
शतिनीभिर्‌ नियुत्वते। ऋ०वे० १.१३५.१³
शतिनो ये सहस्रिणः। ऋ०वे० ८.१.९²
शतेन त्वा प्रवृणज्मि। मा०श्रौ०सू० ९.२.३
शतेन पाशैर्‌ अभि धेहि वरुणैनम्‌। (का०सं० पाशैर्‌ वरुणाभि धेहि)। अ०वे० ४.१६.७¹; का०सं० ४.१६¹
शतेन महयामसि। ऋ०वे० ३.३७.४²; अ०वे० २०.१९.४²; मै०सं० ४.१२.३², १८४.५
शतेन मा परि पाहि। अ०वे० ४.१९.८¹
शतेन शितिपृष्ठानाम्‌ आहितः। वा०सं० २८.१९⁴; तै०ब्रा० २.६.१०.५⁴
शतेना नो अभिष्टिभिः। ऋ०वे० ४.४६.२¹. प्रतीकः शतेना नः। शा० श्रौ० ७.२.४, ११.८.३ (तुल०- बृ०ध०पु० ५.४)
शते शरत्सु नो पुरा। अ०वे० १८.२.३८³-४४³, ४५⁴
शते सीद। का०सं० ३९.६; आप०श्रौ०सू० १६.३१.१
शतैनम्‌ अन्व्‌ अनोनवुः। ऋ०वे० १.८०.९³
शतैर्‌ अपद्रन्‌ पणय इन्द्रात्र। ऋ०वे० ६.२०.४¹
शतोतयेऽभिमातिषाहे। (पा०गृ०सू० अभि०) तै०सं० ५.७.२.३²; का०सं० १३.१५²; मा०श्रौ०सू० १.६.४.२१²; सा०मं०ब्रा० २.१.९²; पा०गृ०सू० ३.१.२²
शतोद्यामं हिरण्मयम्‌। (ऋ०वे०खि० हिरण्ययम्‌) ऋ०वे०खि० ९.६७.३²; तै०ब्रा० १.४.८.६²; आप०श्रौ०सू० १०.७.१३²
शत्रवो निधनं यान्तु। ऋ०वे०खि० १०.१४२.५³
शत्रिम्‌ अग्न उपमां केतुम्‌ अर्यः। ऋ०वे० ५.३४.९²
शत्रुंजयाय त्वा क्षात्राणाय परिददामि। कौ० सू० ५६.१३
शत्रुतूर्याय बृहतीम्‌ अमृध्राम्‌। ऋ०वे० ६.२२.१०²; अ०वे० २०.३६.१०²
शत्रुबधना (मै०सं० ०नाः; का०सं० ०नास्‌) स्थ। तै०सं० १.८.१२.३; मै०सं० २.६.९, ६९.९, ४.४.३, ५३.१०; का०सं० १५.७; तै०ब्रा० १.७.६.८;
आप०श्रौ०सू० १८.१४.११; मा०श्रौ०सू० ९.१.३
शत्रुम्‌ अन्ति न विन्दसि। ऋ०वे० १.१७६.१⁴
शत्रुर्‌ दासाय भियसं दधाति। ऋ०वे० १०.१२०.२²; अ०वे० ५.२.२², २०.१०७.५²; सा०वे० २.८३४²; ऐ०आ० १.३.४.६
शत्रुहणम्‌ अमित्रहणं भ्रातृव्यहणम्‌ असुरहणं त्वेन्द्रं (पढें- त्वैन्द्रं) वज्रं सादयामि। आप०श्रौ०सू० १६.३०.१ (देखें-अगला)
शत्रुहणम्‌ असि शत्रुहणं भ्रातृव्यहणम्‌ असुरहणं त्वैन्द्रं वज्रं सादयामि। का०सं० ३९.५ (देखें-पूर्व का)
शत्रूणां तापयन्‌ मनः। अ०वे० १९.२८.२²
शत्रून्‌ ऋभुर्‌ विगाह एषः। ऐ०आ० ५.२.१.११²
शत्रून्‌ मदे सोमस्य। अ०वे० २.५.३⁴; सा०वे० २.३०४⁴; आ०श्रौ०सू० ६.३.१⁴; शा०श्रौ०सू० ९.५.२⁴
शत्रून्‌ वैबाधदोधतः। अ०वे० ३.६.२²
शत्रून्‌ सहस ओजसा। तै० ब्रा० २.४.७.४²
शत्रूयताम्‌ अधरा वेदनाकः। ऋ०वे० १.३३.१५⁴
शत्रूयताम्‌ अभि तिष्ठा महांसि। ऋ०वे० ५.२८.३⁴; अ०वे० ७.७३.१०⁴; वा०सं० ३३.१२⁴; मै०सं० ४.११.१⁴, १५९.६; का०सं० २.१५⁴; तै०ब्रा०
२.४.१.१⁴, ५.२.४⁴; आप०श्रौ०सू० ३.१५.५⁴
शत्रूयताम्‌ आ खिदा भोजनानि। अ०वे० ४.२२.७⁴
शत्रूयताम्‌ आ भरा भोजनानि। ऋ०वे० ५.४.५⁴; अ०वे० ४.२२.६⁴, ७.७३.९⁴; मै०सं० ४.११.१⁴, १५९.४; का०सं० २.१५⁴; तै०ब्रा० २.४.१.१⁴; नि०
४.५⁴
शत्रूयतोऽधरान्‌ पादयस्व। अ०वे० ६.८८.३²
शत्रूयन्तो अभि ये नस्‌ ततस्रे। ऋ०वे० १०.८९.१५¹
शत्रूषाण्‌ नीषाड्‌ अभिमातिषाहः। अ०वे० ५.२०.११¹
शत्रूषाहः स्वग्नयः। ऋ०वे० ८.६०.६⁴
शत्रोर्‌ मिथत्या कृणवन्‌ वि नृम्णम्‌। ऋ०वे० ७.४८.३⁴
शत्रोः- शत्रोर्‌ उत्तर इत्‌ स्याम। ऋ०वे० ६.१९.१३²
शनैर्‌ अप्रतिशंसता। श०ब्रा० ११.५.५.९⁴
शनैर्‌ इव शनकैर्‌ इव। ऋ०वे० ८.९१.३³;। जै०ब्रा० १.२२०³