15 8.15

विश्वा वसून्य्‌ आ भरा त्वं नः। ऋ०वे० १०.८३.३⁴; अ०वे० ४.३२.३⁴
विश्वा वसून्य्‌ आ विश। ऋ०वे० ९.६५.२³; सा०वे० २.२५५³
विश्वा वसून्य्‌ ओजसा। ऋ०वे० ९.६४.१८²
विश्वावसो ब्रह्मणा ते नमः। अ०वे० १४.२.३५³
विश्वावसोर्‌ ब्रह्मणा। तै०आ० ४.३६.१³
विश्वा वामा जरितारो असन्वन्‌। ऋ०वे० ७.१८.१²
विश्वा वामानि धीमहि। ऋ०वे० ५.८२.६³, ८.२२.१८⁴, १०३.५⁴; । जै०ब्रा० १.१७४²; आप०श्रौ० ६.२३.१³ (यह पद्य जै०ब्रा० वामी नाम का भाग है)
विश्वा विद्वां आर्त्विज्या धीर पुष्यसि। ऋ०वे० १.९४.६³
विश्वा विश्वानि दृंह। मै०सं० १.१.८, ४.१०, ४.१.८, १०.३; मा०श्रौ० १.२.३.४ (तुल० दिशो दृंह)
विश्वा वृत्रम्‌ अमित्रिया शवोभिः। ऋ०वे० ६.१७.१⁴
विश्वा वृत्राणि जिघ्नते। ऋ०वे० ९.१.१०²
विश्वावृधम्‌ अभि ये रक्षमाणाः। तै० ब्रा० २.५.६.४²
विश्वा वेत्थ जनिमा सुप्रणीते। अ०वे० ५.११.५²
विश्वा वेद जनिमा जातवेदाः। ऋ०वे० ६.१५.१३²; मै०सं० ४.१३.१०², २१३.१४; तै०ब्रा० ३.५.१२.१² (तुल० नीचे विश्वा देवानां)
विश्वा वेद जनिमा हन्ति शुष्णम्‌। ऋ०वे० ३.३१.८² (तुल० अगला)
विश्वा वेद सवना हनित्‌ शुष्णम्‌। ऋ०वे० १०.१११.५² (तुल० सार)
विश्वा शविष्ठ शवसा। ऋ०वे० ८.७०.६²; अ०वे० २०.८१.२², ९१.२१²; सा०वे० २.२१३²; मै०सं० ४.१२.४², १८९.१
विश्वाश्‌ च देव (पा०गृ०सू० देवः) पृतना अभिष्याः। (पा०गृ०सू० दषक्‌) का०सं० २.१५²; पा०गृ०सू० ३.१.३² (देखें–विश्वा देवा)
विश्वा सनानि जठरेषु धत्ते। ऋ०वे० १.९५.१०³
विश्वा सम्पश्यन्‌ भुवना विवक्षसे। ऋ०वे० १०.२५.६⁴
विश्वासरद्‌ भोजना पूयमानः। ऋ०वे० ९.८७.६²
विश्वासां यत्‌ पुरां दर्त्नुम्‌ आ वत्‌। ऋ०वे० ६.२०.३⁴
विश्वासां विशां पतिम्‌ ऋञ्ञसे गिरा। ऋ०वे० ६.१५.१²
विश्वासां सुक्षितीनाम्‌। सा०वे० १.१५४²
विश्वासां गृहपति विशाम्‌ असि। ऋ०वे० ६.४८.८¹ (देखें–त्वं अग्ने गृहपतिर्‌)
विश्वासां तरुता पृतनानाम्‌। ऋ०वे० ८.७०.१³; अ०वे० २०.९२.१६³, १०५.४³; सा०वे० १.२७३³, २.२८३³
विश्वासां त्वा विशां पतिं हवामहे। ऋ०वे० १.१२७.८¹
विश्वासाम्‌ ऊधः स धियाम्‌ उदञ्चनः। ऋ०वे० ५.४४.१३²
विश्वासां भुवां पते। वा०सं० ३७.१८; मै०सं० ४.९.६, १२६.९; श०ब्रा० १४.१.४.११; तै०आ० ४.७.३, ५.६.७
विश्वासां मानुषीणाम्‌। तै०आ० ४.७.५² (देखें–त्वं अग्ने मानुषीणाम्‌)
विश्वासाहं शतक्रतुम्‌। ऋ०वे० ८.९२.१³; सा०वे० १.१५५³, २.६३³
विश्वासानम्‌ अवसे नूतनाय। ऋ०वे० ३.४७.५³; वा०सं० ७.३६³; तै०सं० १.४.१७.१³; मै०सं० १.३.२१³, ३७.१४; का०सं० ४.८³; श०ब्रा० ४.३.३१४³;
तै०ब्रा० २.८.३.४³
विश्वासु क्षासु जोगुवे। ऋ०वे० १.१२७.१०⁵, ५.६४.२⁴
विश्वासु गीर्ष्व आयतम्‌। ऋ०वे० ८.९२.७²; सा०वे० १.१७०², २.९९२²; आ०ब्रा०५.५.४
विश्वासु त्वा दिक्षु सादयामि। का०सं० ३९.५; आप०श्रौ० १६.३०.१ (तुल० विश्वासु दिक्षु)
विश्वासु त्वा प्रदिक्षु सादयामि। का०सं० ३९.५
विश्वासु त्वाप्सु सादयामि। का०सं० ३९.५; आप०श्रौ० १६.३०.१
विश्वासु त्वौषधीषु सादयामि। का०सं० ३९.५; आप०श्रौ० १६.३०.१
विश्वासु दस्म कृष्टिषु। ऋ०वे० ८.९२.१८³
विश्वासु दिक्षु सीद। मै०सं० १.१.८, ४.१.१; आप०श्रौ० १.२२.३; मा०श्रौ० ३.४ (तुल० विश्वासु त्वा दिक्षु)
विश्वासु धीषु वन्द्य। ऋ०वे० १.७९.७³; सा०वे० २.८७४³
विश्वासु धूर्षु वाजकृत्येषु सत्पते। ऋ०वे० १०.५०.२³
विश्वा सु नो विथुरा पिब्दना वसो। ऋ०वे० ६.४६.६³; अ०वे० २०.८०.२³
विश्वासु पृत्सु दुष्टरम्‌। ऋ०वे० १.७९.८³; सा०वे० २.८७५³; मै०सं० ४.१२.४³, १८९.१२; का०सं० १०.१२³
विश्वासु पृत्सु सदम्‌ इच्‌ छूरः। ऋ०वे० १.१२२.१०⁴
विश्वासु पृत्सु होतृषु। ऋ०वे० ८.२०.२०²
विश्वासु विक्ष्व्‌ अवितेव हव्यः। ऋ०वे० ८.७१.१५³
विश्वा सूनो सहसो मर्तभोजना। ऋ०वे० ६.१६.४³
विश्वा सोम पवमान। ऋ०वे० ९.४०.४¹
विश्वास्‌ ते स्पृधः श्नथयन्त मन्यवे। ऋ०वे० ८.९९.६³; अ०वे० २०.१०५.२³; सा०वे० २.९८८³; वा०सं० ३३.६७³
विश्वा स्तोतृभ्यो गृणते च सन्तु। ऋ०वे० ७.३.१०³
विश्वास्‌ त्वां (का०सं० त्वा) प्रजा उपावरोहन्तु। वा०सं० ६.२६; का०सं० ३.९; श०ब्रा० ३.९.३.७; आप०श्रौ० १०.३०.१५. प्रतीकः विश्वास्‌ त्वाम्‌।
का०श्रौ० ९.१.६
विश्वा स्पृध आर्येण दस्यून्‌। ऋ०वे० २.११.१९²
विश्वा स्पृधो अभिमातीर्‌ जयेम। ऋ०वे० १०.१८.९⁴; तै०आ० ६.१.३⁴ (तृतीयांश)। (देखें–विश्वा मृधो इत्यादि)
विश्वास्मभ्यं सं जयतं धनानि। ऋ०वे० १.१०८.१३²
विश्वाः सुक्षित्यः पृथक्‌। ऋ०वे० ८.४३.१८², २९²; वा०सं० १२.११६²; तै०सं० १३.१४.३²; का०सं० ३५.१७²; तै०ब्रा० ३.७.१.१²; मा०श्रौ० १.६.३.१² विश्वाः सेहानः पृतना उरु ज्रयः। ऋ०वे० ८.३६.१⁴-६⁴
विश्वा हरी धुरि धिष्वा रथस्य। ऋ०वे० २.१८.७²
विश्वाहा जुषतां विश्वकर्मणाम्‌ इदम्‌ हविः। मा०गृ०सू० १.१३.१५ (तुल० विश्वकर्मा हविर्‌)
विश्वाहा ते सदम्‌ इद्‌ भरेम। अ०वे० ३.१५.८¹. प्रतीकः विश्वाहा ते। कौ० सू० ७०.१४ (नीचे देखें– अहर्‌-अहर्‌ अप्रद)
विश्वाहा त्वा सुमनसः सुचक्षसः। ऋ०वे० १०.३७.७¹; का०ब्रा० २.५. प्रतीकः विश्वाहा त्वा सुमनसः। शा० श्रौ० ११.१३.२९
विश्वाहादस्तम्‌ अक्षितम्‌। तै०सं० ४.२.५.५⁴; का०सं० ३८.१४⁴ (देखें–सुषेकम्‌)
विश्वाहादाभ्यं हविः। वा०सं० १७.७८³; मै०सं० २.१०.६³, १३९.११; का०सं० ३९.३³; श०ब्रा० ९.२.३.४२ (देखें–विश्वाहामर्त्यं)
विश्वाहा धत्तम्‌ अनपस्फुरन्तीम्‌। ऋ०वे० ४.४२.१०⁴; वा०सं० ७.१०⁴; श०ब्रा० ४.१.४.१०⁴; आप०श्रौ० १२.१४.१२⁴ (तुल० विश्वाहा सन्त्व्‌)
विश्वाहापो विश्वाहोद्‌ एति सूर्यः। ऋ०वे० १०.३७.२⁴
विश्वाहामर्त्यं हविः। तै०सं० ४.६.२.६⁵, ५.५.४.३³ (देखें– विश्वाहादाभ्यं)
विश्वाहा वयं सुमनस्यमानाः। ऋ०वे० ६.७५.८⁴; वा०सं० २९.४५⁴; तै०सं० ४.६.६.३⁴; का०सं०(अ) ६.१⁴
विश्वाहा शत्रुम्‌ आदभुः। ऋ०वे० ३.१६.२⁴
विश्वाहा शर्म यछतु। ऋ०वे० ६.७५.१७³; वा०सं० १७.४८⁵; सा०वे० २.१२१६⁵; तै०सं० ४.६.४.५⁴ (तुल० अदितिः शर्म)
विश्वाहा शुक्रं पयो अस्य धुक्षत। ऋ०वे० १.१६०.३⁴
विश्वाहा सन्त्व्‌ अनपस्फुरन्तीः। अ०वे० १८.४.३४⁴; तै०आ० ६.७.१⁴ (तुल० विश्वाहा धत्तम्‌)
विश्वाहा सुमना दीदिहीह। अ०वे० ७.७४.४²
विश्वाहास्स्मै शरणाः सन्त्व्‌ अत्र। ऋ०वे० १०.१८.१२⁴; अ०वे० १८.३.५१⁴; तै०आ० ६.७.१⁴
विश्वाहा हन्त्य्‌ अप्रति। अ०वे० ७.५०.१²
विश्वा हि भूयाः पृतना अभिष्तीः। तै०सं० २.४.१४.२³ (देखें–विश्वा अभिष्टिः)
विश्वा हि मर्त्यत्वना। ऋ०वे० ८.९२.१३¹
विश्वा हि माया अवथः स्वधावन्तौ। तै०आ० १.१०.२³ (तुल० अगला)
विश्वा हि माया अवसि स्वधावः। (सा०वे० दवन्‌)। ऋ०वे० ६.५८.१³; सा०वे० १.७५³; तै०सं० ४.१.११.३³; मै०सं० ४.१०.३³, १५०.५; का०सं०
४.१५³; तै०आ० १.२.४³, ४.५.७³; निरुक्त १२.१७³ (तुल० सार)
विश्वा हि वो नमस्यानि वन्द्या। ऋ०वे० १०.६३.२¹
विश्वाहेद्‌ याति सुतसोमम्‌ इछन्‌। ऋ०वे० ७.९८.१⁴; अ०वे० २०.८७.१⁴
विश्वाहेन्द्रो अधिवक्ता नो अस्तु। ऋ०वे० १.१००.१९¹, १०२.११¹; मै०सं० ४.१२.४¹, १८७.५; का०सं० १२.१४¹. प्रतीकः विश्वाहेन्द्रः। का०सं० २३.११;
मा०श्रौ० ३.२.१, ५.२.१.९
विश्वा ह्य्‌ अग्ने दुरिता तर त्वं। अ०वे० २.६.५³; वा०सं० २७.६³; तै०सं० ४.१.७.३³; मै०सं० २.१२.५³, १४९.५; का०सं० १८.१६³
विश्वे अद्य मरुतो विश्व ऊती। ऋ०वे० १०.३५.१३¹; वा०सं० १८.३१¹, ३३.५२¹; तै०सं० ४.७.१२.१¹; का०सं० १८.१३¹; आ०श्रौ० ३.७.१०; शा०श्रौ० ६.१०.६ (देखें–विश्वे नो अद्य तथा अगला किन्तु तीन)
विश्वे अद्य सजोषसः। ऋ०वे० १.१३६.४⁵
विश्वे अस्या व्युषि माहिनायाः। ऋ०वे० ५.४५.८¹
विश्वे (!) आदित्या वसवश्‌ इत्यादि। पा०गृ०सू० ३.३.६¹ (विश्व इत्यादि)
विश्वे गन्त मरुतो विश्व ऊती। ऋ०वे० ५.४३.१०⁴ (तुल० पूर्व का किन्तु तीन)
विश्वे चनेद्‌ अना त्वा। ऋ०वे० ४.३०.३¹
विश्वे च नो वसवो विश्ववेदसः। ऋ०वे० ८.२७.२³
विश्वे च मे देवा इन्द्रश्‌ च मे। (वा०सं० जो़डता है यज्ञेन कल्पन्ताम्‌)। वा०सं० १८.१७; तै०सं० ४.७.६.२; मै०सं० २.११.५, १४३.२; का०सं० १८.१०
विश्वे चिद्‌ धि त्वा विहवन्त मर्ताः। ऋ०वे० ७.२८.१³
विश्वे चैनम्‌ अनुमदन्तु देवाः। मै०सं० २.१२.५⁴, १४९.९ (देखें–विश्वे एनं)
विश्वे जनासो अश्विना हवन्ते। ऋ०वे० ३.५८.४²
विश्वे जानन्ति महिना यद्‌ आगात्‌। ऋ०वे० ३.३०.१३³
विश्वे जुषन्त कामिनः। ऋ०वे० ६.१६.८³
विश्वे जुषन्त पन्थाम्‌। ऋ०वे० १.१२७.६⁷
विश्वे त इन्द्र पृतनायवो यहो। ऋ०वे० ८.४.५³
विश्वे त इन्द्र वीर्यम्‌। ऋ०वे० ८.६२.७¹; शा०श्रौ० १८.८.३
विश्वे तद्‌ देवा अभिसंगृणन्तु। कौ० सू० ११५.२⁴ (तृतीयांश)
विश्वे ते अत्र मरुतः सखायः। ऋ०वे० ५.३१.१०³
विश्वे ते अत्र मरुतः सह त्मना। ऋ०वे० १०.११३.३³
विश्वे ते देवा अधिपतयः। वा०सं० १५.१४; तै०सं० ४.४.२.२; मै०सं० २.८.९, ११४.७; का०सं० १७.८; श०ब्रा० ८.६.१.९
विश्वे ते देवा गोप्तारः। मै०सं० २.८.१४, ११७.१४ (तुल० आदित्यास्‌ ते गोप्तारः)
विश्वे ते देवाश्‌ चितिम्‌ आ पूर्यन्तु। तै० ब्रा० ३.१०.३.१, ११.६.१⁴ (देखें–आदित्यास्‌ ते चितिम्‌)
विश्वेत्‌ ता ते सधमादेषु चाकन। ऋ०वे० १.५१.८⁴
विश्वेत्‌ ता ते सवनेषु प्रवाच्या। ऋ०वे० १.५१.१३⁴, ८.१००.६¹ (तुल० बृ. दा. ६.११९. तुल० विश्वेत्‌ ता वां)
विश्वेत्‌ ता ते हरिवः शचीवः। ऋ०वे० १०.४९.११³
विश्वेत्‌ तानि वरुणस्य व्रतानि। ऋ०वे० ८.४२.१⁴; वा०सं० ४.३०⁴; तै०सं० १.२.८.१⁴; मै०सं० १.२.६⁴, १५.८, ३.७.८⁴, ८६.१०; का०सं० २.६⁴;
श०ब्रा० ३.३.४.५
विश्वेत्‌ ता वां सवनेषु प्रवाच्या। ऋ०वे० १०.३९.४⁴। (तुल० विश्वेत्‌ ता ते सवनेषु)
विश्वेत्‌ ता विष्णुर्‌ आभरत्‌। ऋ०वे० ८.७७.१०¹; मै०सं० ३.८.३¹, ९५.१३
विश्वेत्‌ ते वाम आ स्युः। ऋ०वे० १०.२०.८²
विश्वे त्वा देवा आनुष्ट्‌भेन छन्दसा निर्वपन्तु। कौ० सू० ६८.२
विश्वे त्वा देवा आनुष्टुभेन छन्दसा भक्षयन्तु। आ०गृ०सू० १.२४.१८ (तुल० अगला लेकिन तीन छो़डकर)
विश्वे त्वा देवा आनुष्टुभेन छन्दसारोहन्तु। ऐ०आ० ५.१.४.१४; शा०श्रौ० १७.१६.४; ला०श्रौ० ३.१२.८ (तुल० अगला)
विश्वे त्वा देवा आनुष्टुभेन छन्दसैकविंशेन स्तोमेन वैराजेन साम्नारोहन्तु। आ०ब्रा० ८.१२.४ (तुल० पूर्व का)
विश्वे त्वा देवा उत्तरतोऽभिषिञ्चन्त्व्‌ आ नुष्टुभेन छन्दसा। तै० ब्रा० २.७.१५.५
विश्वे त्वा देवाः प्रजापतिराजानो भक्षयन्तु। शा० श्रौ० ४.२१.१२ (तुल० पूर्व का. किन्तु तीन)
विश्वे त्वा देवा दृंहन्तु। का०सं० ३५.७
विश्वे त्वा देवा वैश्वानरा आछृन्दन्त्व्‌ आनुष्टुभेन छन्दसाङ्गिरस्वत्‌। (मै०सं० दआङ्गिरस्वद्‌ उखे)। वा०सं० ११.६५; तै०सं० ४.१.६.३; मै०सं० २.७.६,
८२.५; का०सं० १६.६; श०ब्रा० ६.५.४.१७
विश्वे त्वा देवा वैश्‌ वानराः कृण्वन्त्व्‌ (का०सं० कुर्वन्त्व्‌) आनुष्टुभेन छन्दसाङ्गिरस्वत्‌। (मै०सं० दआङ्गिरस्वद्‌ उखे)। वा०सं० ११.५८; तै०सं०
४.१.५.४; मै०सं० २.७.६, ८१.१; का०सं० १६.५; श०ब्रा० ६.५.२.६. प्रतीकः विश्वे त्वा देवा वैश्वानराः कृण्वन्तु। मा०श्रौ० ६.१.२; विश्वे त्वा। का०श्रौ० १६.३.२९
विश्वे त्वा देवा वैश्वानराः प्रच्यावयन्तु। तै०सं० ३.२.८.५; आप०श्रौ० १३.१६.१
विश्वे त्वा देवा वैश्वानरा धूपयन्त्व्‌ आनुष्टुभेन छन्दसाङ्गिरस्वत्‌। वा०सं० ११.६०; तै०सं० ४.१.६.१; का०सं० १६.५; श०ब्रा० ६.५.३.१०
विश्वे त्वा देवा वैश्वानराः सं सृजन्त्व्‌ आनुष्टुभेन छन्दसाङ्गिरस्वत्‌। तै०सं० ४.१.५.२
विश्वेत्‌ स धीभिः सुभगो जनां अति। ऋ०वे० ८.१९.१४³
विश्वेत्‌ स वामा दधते त्वोतः। ऋ०वे० ६.१.९⁴; मै०सं० ४.१३.६⁴, २०७.८; का०सं० १८.२०⁴; तै०ब्रा० ३.६.१०.४⁴
विश्वेत्‌ स वेद जनिमा पुरुष्टुतः। ऋ०वे० ८.४६.१२²
विश्वेद्‌ अग्नीः प्रति रक्षांसि सेधति। ऋ०वे० ८.२३.१३³; सा०वे० १.११४³
विश्वेद्‌ अनु रोधना अस्य पौंस्यम्‌। ऋ०वे० २.१३.१०¹
विश्वेद्‌ अस्मै सुधिना सासद्‌ इष्टिः। ऋ०वे० ४.४.७⁴; तै०सं० १.२.१४.३⁴; मै०सं० ४.११.५⁴, १७३.७; कासं० ६.११⁴
विश्वेद्‌ अह यजमानाय सुन्वते। ऋ०वे० १.९२.३⁴; सा०वे० २.११०७⁴
विश्वेद्‌ अहानि तविषीव उग्र। ऋ०वे० ७.२५.४³
विश्वेद्‌ इन्द्रस्य भक्षत। ऋ०वे० ८.९९.३²; अ०वे० २०.५८.१²; सा०वे० १.२६७², २.६६९²; वा०सं० ३३.४१²; निरुक्त ६.८²
विश्वेद्‌ इन्द्रस्य वीर्या कृतानि। ऋ०वे० ७.१८.१४⁴
विश्वेद्‌ उ ता परिभूर्‌ ब्रह्मणस्‌ पतिः। ऋ०वे० २.२४.११⁴
विश्वेद्‌ एता सन्वा तूतुमा कृषे। ऋ०वे० १०.५०.५⁴
विश्वेद्‌ एते जनिमा सं विविक्तः। ऋ०वे० ३.५४.८¹
विश्वे देवस्य नेतुः। तै०सं० १.२.२.१¹, ४.१.९.१, ५.१.९.१, ६.१.२.५; आप०श्रौ० १०.८.६, १६.८.१३ (देखें–विश्वो इत्यादि)
विश्वे देवा अंशुषु न्युप्तः। (वा०सं०(का) न्युप्यमानेषु)। वा०सं० ८.५७; वा०सं०(का) ९.७.४
विश्वे देवा अकृपन्त। ऋ०वे० १०.२४.५¹
विश्वे देवा अङ्गिरसश्‌ चिनवन्‌। का०सं० ४०.५³; आप०श्रौ० १६.३४.४³ (देखें–आदित्यास्‌ तद्‌)
विश्वे देवा अजहुर्‌ ये सखायः। ऋ०वे० ८.९६.७²; सा०वे० १.३२४²; आ०ब्रा०३.२०.१²; तै०ब्रा० २.८.३.५²
विश्वे देवा अदितिः पञ्च जनाः। ऋ०वे० १.८९.१०³; अ०वे० ७.६.१³; वा०सं० २५.२३³; मै०सं० ४.१४.४³, २२१.२; आ०ब्रा०३.३१.११; तै०आ०
१.१३.२³; जै० उ० ब्रा० १.४१.४³; निरुक्त ४.२३³
विश्वे देवा अदितिः सजोषाः। अ०वे० ३.२२.१⁴, ७.१७.३⁴ (देखें–विश्वे देवासो इत्यादि), तथा तुलना विश्वे देवाः सजोषसः)
विश्वे देवा अधारयन्‌। अ०वे० १४.२.५३²-५८²
विश्वे देवा अनमस्यन्‌ भियानाः। ऋ०वे० ६.९.७¹
विश्वे देवा अनु तत्‌ ते यजुर्‌ गुः। ऋ०वे० १०.१२.३³; अ०वे० १८.१.३२³; श०ब्रा० १०.५.४.१८
विश्वे देवा अनु तद्‌ वाम्‌ अजानन्‌। ऋ०वे० १०.८५.१४³; अ०वे० १४.१.१५³
विश्वे देवा अनु तिष्ठन्तु महे। का०सं० ४०.१०⁴ (देखें–विश्वे देवासो अधि)
विश्वे देवा अनु मा प्रसर्पत। शा० श्रौ० ६.१३.३
विश्वे देवा अनु व्रतम्‌। ऋ०वे० ८.४१.७⁵
विश्वे देवा अन्व्‌ अमन्यन्त हृद्भिः। ऋ०वे० १.११६.१७³
विश्वे देवा अभि मां आववृत्रन्‌। तै०सं० १.२.३.२, ६.१.४.७; आप०श्रौ० १०.१५.१०, १८.३ (छन्दोवद्ध)
विश्वे देवा अभि मा यन्ति पश्चात्‌। ऋ०वे० ८.१००.१²
विश्वे देवा अभि यत्‌ सं बभूवुः। वा०सं०(का) ३.९.१³
विश्वे देवा अभि रक्षन्तु त्वेह। अ०वे० ११.१.३३⁴, पक्वम्‌; ५.३.४⁴, मेह। सा०मं०ब्रा०। आ०मं०पा०। हि०गृ०सू० पश्चात्‌)। अ०वे० ५.३.४⁴,
८.१.७³, ११.१.३३⁴; सा०मं०ब्रा० १.१.१२⁵; आ०मं०पा० १.४.१०⁵; हि०गृ०सू० १९.७⁵
विश्वे देवा अमत्सत। ऋ०वे० ८.६९.११², ९.१४.३²; अ०वे० २०.९२.८²
विश्वे देवा अमर्त्याः। वा०सं० २१.१७²; मै०सं० ३.११.११², १५८.८; का०सं० ३८.१०²; तै०ब्रा० २.६.१८.३²
विश्वे देवा आदित्या यज्ञियासः। ऋ०वे० २.३.४⁴
विश्वे देवा इदम्‌ हविः। कौ० सू० ७३.१५³
विश्वे देवा इदम्‌ अद्या गमिष्ठाः। तै० ब्रा० २.४.८.५⁴
विश्वे देवा इह मादयन्ताम्‌। (का०सं० वीरयध्वम्‌) तै०सं० १.५.३.२⁴, ४.२, ६.३.३⁴, ७.१.५; का०सं० ४०.१०²; तै०ब्रा० ३.७.६.१६⁴ (देखें–विश्वे
देवास इह)
विश्वे देवा इह श्रवन्न्‌ इह सोमस्य मत्सन्‌। शा० श्रौ० ८.२१.१
विश्वे देवा उदीच्यां तु अभिषिञ्चन्तु (उदीच्यां त्वाभिके लिए) श्रेयसे ऋ०वि० ४.२२.३ (तुल० उदीच्यां त्वा दिशि विश्वे)
विश्वे देवा उपगातारः। तै०सं० ३.३.२.१
विश्वे देवा उपरिष्टात्‌। अ०वे० ८.८.१३¹
विश्वे देवा उपासते। तै०आ० १.९.६²
विश्वे देवा उर्व्‌ अन्तरिक्षम्‌। कौ० सू० १२८.४³
विश्वे देवा ऊर्जां। तै०आ० ३.८.२
विश्वे देवा ऋतावृधः। ऋ०वे० ६.५२.१०¹; तै०सं० २.४.१४.५¹; मै०सं० ४.१०.३¹, १५०.१०, ४.१२.१, १७९.६; का०सं० १३.१५¹; का०ब्रा० २६.१३;
शा०श्रौ० १०.१०.७, ११.८.३; मा०श्रौ० ५.२.७.५, ११.९.१. प्रतीकः विश्वे देवाः। तै०सं० ४.१.११.४; मै०सं० ४.१४.११, २३२.१०
विश्वे देवा ऋतावृधो हुवानाः। ऋ०वे० ६.५०.१४³; वा०सं० ३४.५३³; आप०श्रौ० ५.१९.४³; निरुक्त १२.३३³
विश्वे देवा ऋषयो येन प्राणाः। तै०ब्रा० ३.७.१४.२³; आप०श्रौ० १३.२१.३³
विश्वे देवा एतं वो ब्रह्मचारिणं परि ददामि दीर्घायुत्वाय सुप्रजास्त्वाय सुवीर्याय रायस्पोषाय सर्वेषां वेदानाम्‌ आ धिपत्याय सुश्लोक्याय स्वस्तये। शा०
गृ० २.३.१
विश्वे देवा एतद्‌ वस्‌ तृतीयसवनम्‌। आप०श्रौ० १४.२०.७
विश्वे देवा एष वो अर्घयः। मा०श्रौ० ११.९.१
विश्वे देवाः क्रन्न्‌ इह वो मनांसि। अ०वे० १४.१.३२⁴
विश्वे देवाः पवमानं जुषन्त। ऋ०वे० ९.८१.५⁴
विश्वे देवाः पुनीत मा। ऋ०वे० ९.६७.२७³
विश्वे देवाः पुष्करे त्वाददन्त। ऋ०वे० ७.३३.११⁴; निरुक्त ५.१४⁴
विश्वे देवाः प्रददुर्‌ विश्वम्‌ एजत्‌। कौ० सू० १३५.९²
विश्वे देवाः प्रावृषाह्नां स्वर्वती। (तै०सं० सुवरो) तै०सं० ४.४.१२.२²; मै०सं० ३.१६.४², १८८.६; का०सं० २२.१४²; आ०श्रौ० ४.१२.२²
विश्वे देवाः प्रीयन्ताम्‌। वि० स्मृ० ७३.२७ (देखें–विश्वे देवाश्‌ च)
विश्वे देवा जरदष्टिर्‌ यथासत्‌। अ०वे० २.२८.५⁴; तै०सं० २.३.१०.३⁴, ११.५; मै०सं० २.३.४⁴, ३१.१२; का०सं० ११.७⁴, ८, ३६.१५⁴; तै०ब्रा०
२.७.७.५⁴; तै०आ० २.५.१.⁴; शा०गृ० १.२७.७⁴; आ०मं०पा० २.४.२⁴
विश्वे देवा देवता। वा०सं० १४.२०; तै०सं० ३.१.६.३., ४.३.३.१, ७.२, ४.१०.२; मै०सं० २.६.१०, ६९.१६, २.७.२०, १०५.८, २.८.३, १०८.१८, २.१३.२०,
१६६.५; का०सं० १७.३, ३९.७; आप०श्रौ० १२.१.१४
विश्वे देवा द्वादशाक्षरया उदजयन्‌। मै०सं० १.११.१० (द्वितीयांश), १७२.५, १९; का०सं० १४.४ (द्वितीयांश) (देखें–अगला किन्तु एक)
विश्वे देवा द्वादशाक्षराम्‌। मै०सं० १.११.१०, १७१.१७; का०सं० १४.४
विश्वे देवा द्वादशाक्षरेण जगतीम्‌ उद्‌ अजयन्‌। (वा०सं० अजयंस्‌ ताम्‌ उजजेषम्‌)। वा०सं० ९.३३; तै०सं० १.७.११.२ (देखें–पूर्व का लेकिन एक
छो़डकर)
विश्वे देवा द्वादशे। वा०सं० ३९.६
विश्वे देवा नातिविध्यन्ति सर्वे। (का०सं० शूराः; आप०श्रौ० सू० सूराः)। अ०वे० ८.५.१९²; का०सं० ३८.१४²; आप०श्रौ० १६.१९.१²
विश्वे देवा निर्‌ इतस्‌ तत्‌ सुवन्तु। ऋ०वे० ७.५०.३³
विश्वे देवा नो अद्या स्वस्तये। ऋ०वे० ५.५१.१३¹; मा०गृ०सू० २.१५.६¹
विश्वे देवा बृहस्पतये। तै० ब्रा० ३.७.६.३; आप०श्रौ० ३.१८.४
विश्वे देवा मम नाथं भवन्तु। अ०वे० ९.२.७³. प्रतीकः विश्वे देवा मम। वै० सू० ८.१३
विश्वे देवा मम श्रण्वन्तु यज्ञियाः। (आ०सं० यज्ञम्‌)। ऋ०वे० ६.५२.१४¹; आ०सं० ३.९¹; शा०श्रौ० १८.१.२
विश्वे देवा मरुत इन्द्रो अस्मान्‌। अ०वे० ६.४७.२¹; तै०सं० ३.१.९.२¹; का०सं० ३०.६¹; का०श्रौ० ९.१४.१७¹; मा०श्रौ० सू० २.४.६.२६¹, ७.१.१.
प्रतीकः विश्वे देवा मरुतः। आप०श्रौ० सू० १३.८.१३
विश्वे देवा मरुत ऊर्जम्‌ आपः। अ०वे० २.२९.५⁴
विश्वे देवा मरुतस्‌ त्वा ह्वयन्तु। अ०वे० ३.४.४²
विश्वे देवा मरुतः सामार्काः। (अ०वे० मरुतो यत्‌ स्वर्काः)। अ०वे० ७.२४.१²; तै०ब्रा० ३.७.१०.२²; आप०श्रौ० १४.३१.८² (तुल० विश्वे मुञ्चन्तु
मरुतः)
विश्वे देवा मरुत मा जुनन्ति। ऋ०वे० १०.५२.२²
विश्वे देवा मरुतो यत्‌ इत्यादि। (देखें– विश्वे देवा मरुतः साद)
विश्वे देवा मरुतो विश्ववेदसः। अ०वे० ६.९३.३²
विश्वे देवा मुञ्चन्तु मरुतः स्वस्त्या। आप०श्रौ० ३.१३.१⁴, २४.१२.६⁴ (देखें–विश्वे मुञ्चन्तु मरुतः)
विश्वे देवा यजमानश्‌ च सीदत। वा०सं० १५.५४⁴, १७.७३⁴, १८.६१⁴; तै०सं० ४.६.५.३⁴, ७.१३.४⁴, ५.७.७.२⁴; मै०सं० २.१०.६⁴, १३८.१५; का०सं०
१८.४⁴, १८⁴; श०ब्रा० ८.६.३.२३, ९.२.३.३५; तै०ब्रा० ३.७.७.११⁴; आप०श्रौ० ६.१.३⁴
विश्वे देवा यद्‌ अजुषन्त पूर्वे। तै०सं० १.२.३.३², ३.१.१.४ (देखें–यत्र देवासो अजुद)
विश्वे देवा यासूर्जं मधन्ति। ऋ०वे० ७.४९.४²
विश्वे देवा वशे मम। कौ० सू० १३३.३⁴
विश्वे देवा वसवो रक्षतेमम्‌। अ०वे० १.३०.१¹. प्रतीकः विश्वे देवा वसवः। कौ० सू० ५५.१७; विश्वे देवाः। कौ० सू० ५२.१८, ५९.१, १३९.१५
विश्वे देवा विप्रहरन्ति। तै०आ० १.५.१³
विश्वे देवाश्‌ च प्रीयन्ताम्‌। या०ध०सू० १.२४४ (देखें–विश्वे देवाः प्री.द)
विश्वे देवाश्‌ चमसेषून्नीतः। वा०सं० ८.५८ (तुल० वैश्वदेव उन्नीतः)
विश्वे देवाश्‌ च सं ददुः। अ०वे० १२.१.५३⁴
विश्वे देवाः शान्तिः। वा०सं० ३६.१७; मै०सं० ४.९.२७, १३८.१४
विश्वे देवाः शास्तन मा यथेह। ऋ०वे० १०.५२.१¹; श०ब्रा० १.५.१.२६¹; आ०श्रौ० १.४.९; आप०श्रौ० २४.१३.३¹. प्रतीकः विश्वे देवाः शास्तन। शा०
श्रौ० १.६.१३
विश्वे देवाः शृणुतेमं हवं मे। ऋ०वे० ६.५२.१३¹; वा०सं० ३३.५३¹; तै०सं० २.४.१४.५¹; मै०सं० ४.१२.१¹, १७९.७; आ०ब्रा०३.३१.१५; का०ब्रा० १६.४; तै०ब्रा० २.८.६.५¹; आ०श्रौ० ३.७.१०, ५.१८.१३. प्रतीकः विश्वे देवाः शृणुतेमम्‌। शा० श्रौ० ८.३.१९; बृ०प०सं० ५.१८६; विश्वे देवाः शृणुत। शा० श्रौ०
६.१०.६; विश्वे देवाः। तै०सं० ४.१.११.४
विश्वे देवास (मै०सं० दसा) आ गत। ऋ०वे० १.३.७², २.४१.१३¹, ६.५२.७¹; वा०सं० ७.३३², ३४¹; तै०सं० १.४.१६.१²; मै०सं० १.३.१८², ३७.१;
का०सं० ४.७²; का०ब्रा० २४.२, २६.१०, १७; श०ब्रा० ४.३.१.२७²; ऐ०आ० १.१.४.११; आ०श्रौ० २.९.१४; शा०श्रौ० १०.११.८, ११.९.३; निरुक्त १२.४०². प्रतीकः विश्वे देवासः। शा० श्रौ० २.३.८, ९.२७.२ (भाष्य); या०ध०सू० १.२२९; वृ०हा०सं० ८.७१
विश्वे देवास इह वीरयध्वम्‌। (अ०वे० मादयध्वम्‌; वा०सं०। श०ब्रा० वै० सू० ला०श्रौ० मादयन्ताम्‌)। ऋ०वे० १०.१२८.५²; अ०वे० ५.३.६²; वा०सं० २.१३⁴; तै०सं० ४.७.१४.२²; श०ब्रा० १.७.४.२२; वै० सू० ४.३; ला०श्रौ० सू० ४.१२.१; आ०मं०पा० २.९.६² (देखें–विश्वे देवा इह इत्यादि)
विश्वे देवास उत सूरयो मम। ऋ०वे० १०.६६.११⁴
विश्वे देवासः परमे व्योमनि। ऋ०वे० ७.८२.२³; मै०सं० ४.१२.४³, १८७.४
विश्वे देवासः शृणवन्‌ वचांसि मे। ऋ०वे० १०.६५.१३³; निरुक्त १२.३०³
विश्वे देवासः सुहवास ऊमाः। ऋ०वे० ४.१९.१²
विश्वे देवासा इत्यादि। (देखें– विश्वे देवास इत्यादि)
विश्वे देवासो अक्रमुः। ऋ०वे० ८.९३.१४²
विश्वे देवासो अदितिः सजोषाः। तै०सं० ३.३.११.३⁴; मै०सं० ४.१२.६⁴, १९५.१५; आ०मं०पा० २.११.४⁴ (नीचे देखें– विश्वे देवा इत्यादि)
विश्वे देवासो अद्रुहः। ऋ०वे० १.१९.३², ९.१०२.५²
विश्वे देवासो अध मां अरक्षन्‌। ऋ०वे० १०.३३.१³
विश्वे देवासो अध वृष्ण्यानि ते। ऋ०वे० १०.११३.८¹
विश्वे देवासो अधि वोचता नः। (तै०सं० मे)। ऋ०वे० १०.१२८.४⁴; तै०सं० ४.७.१४.२⁴ (देखें–विश्वे देवा अनु तिष्ठन्तु)
विश्वे देवासो अनु मा रभध्वम्‌। अ०वे० २.१२.५²
विश्वे देवासो अप्तुरः। ऋ०वे० १.३.८¹
विश्वे देवासो अमदनु अनु त्वा। ऋ०वे० १.५२.१५², १०३.७⁴
विश्वे देवासो अस्रिधः। ऋ०वे० १.३.९¹; मै०सं० ४.१०.३¹, १५०.१२; मा०श्रौ० ५.२.७.५, ११.९.१
विश्वे देवासो नरां स्वगूर्ताः। ऋ०वे० ६.६८.४²
विश्वे देवासो मनुषो यति ष्ठन। ऋ०वे० १०.६३.६²
विश्वे देवासो रथस्पतिर्‌ भगः। ऋ०वे० १०.९३.७²
विश्वे देवास्‌ त्रय एकादशासः। ऋ०वे० ९.९२.४²
विश्वे देवास्‌ त्रयस्त्रिंशास्‌ त्रिर्‌ एकादशिन उत्तरोत्तरवर्त्मान उत्तरसत्वानो विश्वे वैश्वानरा विश्वे विश्वमहस इह मावत। शा० श्रौ० ४.१०.३
विश्वे देवाः सजोषसः। अ०वे० ६.११५.१⁴; मै०सं० ४.१४.१७⁴, २४४.७; तै०आ० २.३.१⁴ (तुल० नीचे विश्वे देवा अदितिः)
विश्वे देवाः सप्तदशेन वर्चः। (का०सं० मध्यम्‌) तै०सं० ४.४.१२.२³; मै०सं० ३.१६.४³, १८८.९; का०सं० २२.१४³; आ०श्रौ० ४.१२.२³
विश्वे देवाः सभासदः। आ०ब्रा० ८.२१.१४⁴; श०ब्रा० १३.५.४.६⁴; शा०श्रौ० १६.९.१६; महाभा० १२.२९.२२⁴
विश्वे देवाः समनसः सकेताः। ऋ०वे० ६.९.५³
विश्वे देवाः समनोअसो जुषन्त। (तै०सं० भवन्तु)। ऋ०वे० ७.५२.३⁴; तै०सं० २.१.११.३⁴
विश्वे देवाः समेत्य। अ०वे० ११.६.१८⁴
विश्वे देवाः सह धीभिः पुरंध्या। ऋ०वे० १०.६५.१४¹
विश्वे देवाः सूक्तवाचः। तै०सं० ३.३.२.१
विश्वे देवाः सोमस्य मत्सन्‌। शा० श्रौ० ८.२१.१
विश्वे देवाः स्वाहाकृतिम्‌। ऋ०वे० ९.५.११¹
विश्वे देवा हविर्‌ इदम्‌ जुषन्ताम्‌। अ०वे० ५.२७.१२³; वा०सं० २७.२२³; तै०सं० ४.१.८.३³; मै०सं० २.१२.६, १५१.२; का०सं० १८.१७; तै०ब्रा०
३.७.६.२१⁴; आप०श्रौ० ३.१०.१⁴; मा०श्रौ० १.३.५.१३⁴
विश्वे देवा हविषि मादयध्वम्‌। ऋ०वे० ६.५२.१७⁴
विश्वेद्‌ वामा वो अश्नवत्‌। ऋ०वे० १.४०.६⁴
विश्वेन सहसा। (अ०वे० तपसा) सह। ऋ०वे० १.५०.१३²; अ०वे० १७.१.२४²; तै०ब्रा० ३.७.६.२३²; आप०श्रौ० ४.१५.१²
विश्वे नो अद्य मरुतो विश्व ऊती। मै०सं० २.१२.१¹, १४४.४. प्रतीकः विश्वे नो अद्य मरुतः। मा०श्रौ० ६.२.५ (देखें–विश्वे अद्य मरुतो)
विश्वे नो देवा अवसा गमन्तु। ऋ०वे० १०.३५.१३³; वा०सं० १८.३१³, ३३.५२³; तै०सं० ४.७.१२.१³ (देखें–अगला तथा विश्वे मा देवा)
विश्वे नो देवा अवसा गमन्न्‌ इह। ऋ०वे० १.८९.७⁴; वा०सं० २५.२०⁴; मै०सं० २.१२.१³, १४४.५; आप०श्रौ० १४.१६.१⁴ (नीचे देखें– सार)
विश्वेन्‌ नरः स्वपत्यानि चक्रुः। ऋ०वे० ७.९१.३⁴; वा०सं० २७.२३⁴; मै०सं० ४.१४.२⁴, २१७.१; तै०ब्रा० २.८.१.१⁴
विश्वे पश्यन्ति मायिनः कृतानि। ऋ०वे० ३.३८.९⁴
विश्वे पश्यन्त्य्‌ उषसं विभातीम्‌। ऋ०वे० ७.७८.४²
विश्वे पिबत (सा०वे० पिबन्तु) कामिनः। ऋ०वे० ७.५९.३⁴; सा०वे० १.२४१⁴
विश्वे भवन्त्व्‌ अग्नयः समिद्धाः। ऋ०वे० १०.३५.१३²; वा०सं० १८.३१², ३३.५२²; तै०सं० ४.७.१२.१²; मै०सं० २.१२.१², १४४.४; का०सं० १८.१३² विश्वेभिः पातु पायुभिर्‌ नि सूरीन्‌। ऋ०वे० ७.३८.३⁴
विश्वेभिर्‌ अग्ने अग्निभिः। ऋ०वे० १.२६.१०¹; सा०वे० २.९६७¹; शा०श्रौ० २.३.११, ९.२४.९
विश्वेभिर्‌ अग्ने अग्निभिर्‌ इधानः। ऋ०वे० ६.१२.६²
विश्वेभिर्‌ अग्ने स्वयशोभिर्‌ इद्धः। ऋ०वे० १.९५.९¹
विश्वेभिर्‌ गन्त्व्‌ ओमभिर्‌ हुवानः। ऋ०वे० ५.४३.१३²
विश्वेभिर्‌ देवेभिः पृतना जयामि जागतेन छन्दसा सप्तदशेन स्तोमेन वामदेव्येन साम्ना वषट्‌कारेण वज्रेणापरजान्‌। तै०सं० ३.५.३.२ (तुल० नीचे
अग्निना देवेन पृतना)
विश्वेभिर्‌ देवेभिर्‌ देवतया जागतेन छन्दसग्नेः पुछम्‌ उपदधामि। मै०सं० २.८.११, ११५.१३
विश्वेभिर्‌ देवेभिर्‌ देवतयानुष्टुभेन त्वा छन्दसा युनज्मि। तै०सं० ७.१.१८.१; का०सं०(अ) १.९
विश्वेभिर्‌ देवैर्‌ अनुमद्यमानः। ऋ०वे० १०.९८.८³; मै०सं० ४.११.२³, १६७.११; का०सं० २.१५³
विश्वेभिर्‌ देवैर्‌ अनु शुष्मम्‌ आवताम्‌। ऋ०वे० १०.११३.१²
विश्वेभिर्‌ देवैर्‌ दत्तम्‌। अ०वे० ४.९.१³
विश्वेभिर्‌ देवैः सह संविदानः। अ०वे० ५.२९.२², ३³
विश्वेभिर्‌ धायि धातृभिः। ऋ०वे० ८.९२.२९²; अ०वे० २०.६०.२²; सा०वे० २.१७५²
विश्वेभिर्‌ नामभिर्‌ नरो हवींषि। ऋ०वे० ७.५७.६²
विश्वेभिर्‌ यद्‌ वावनः शुक्र देवैः। ऋ०वे० ४.११.२³
विश्वेभिर्‌ विश्वान्‌ ऋतुना वसो महः। ऋ०वे० २.३७.६³
विश्वेभिस्‌ तुरैर्‌ अवसे यजत्रः। ऋ०वे० १०.३१.१²
विश्वेभिः सखिभिः सह। अ०वे० ७.१०५.१⁴
विश्वेभिः सूनो सहसो यजत्रैः। ऋ०वे० ६.२१.११²
विश्वेभिः सोमपर्वभिः। ऋ०वे० १.९.१²; अ०वे० २०.७१.७²; सा०वे० १.१८०²; वा०सं० ३३.२५²
विश्वेभिः सोमपीतये। ऋ०वे० १.१४.१², ८.२१.४⁴
विश्वेभिः सोम्यं मधु। ऋ०वे० १.१४.१०¹; वा०सं० ३३.१०¹, ४७; आ०ब्रा०३.४.१२¹; का०ब्रा० १४.५; आ०श्रौ० ५.१०.१०; शा०श्रौ० ७.१०.१६
विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः। वा०सं० ७.३, ६; मै०सं० १.३.४, ३१.९; का०सं० ४.१ (द्वितीयांश); श०ब्रा० ४.१.१.२२, २.२१. प्रतीकः
विश्वेभ्य इन्द्रियेभ्यः। का०सं० २७.१, २; मा०श्रौ० २.३.३.१८ (देखें–विश्वेभ्यस्‌ त्वेन्द्रियेभ्यो)
विश्वेभ्यः कामेभ्यो देवयज्यायै। आप०श्रौ० ४.४.४; मा०श्रौ० १.२.१.१६
विश्वेभ्यस्‌ त्वा देवेभ्यः। वा०सं० ७.२१ (द्वितीयांश), ३३ (द्वितीयांश), ३४ (द्वितीयांश); ८.८ (द्वितीयांश); वा०सं०(का) ७.८.४; तै०सं० १.४.१०.१, ११.१, १६.१ (द्वितीयांश), २६.१, ३.२.१.३, १०.१, ६.४.११.२, ५.७.३; मै०सं० १.३.९, ३३.६, १.३.१३, ३५.१५, १.३.१८ (द्वितीयांश), ३७.३,
१.३.२८, ४०.२; का०सं० ४.५, ७(द्वितीयांश), १०; श०ब्रा० ४.२.२.१६ (द्वितीयांश), ३.१.२७ (द्वितीयांश), ४.१.१४ (द्वितीयांश); आप०श्रौ० १२.१५.९, १६.११, २०.५.५; मा०श्रौ० २.३.५.९, १६, ८.२१, ४.२.३५, ५.१.४४ (तुल० विश्वेभ्यो देवेभ्यस्‌ त्वा)
विश्वेभ्यस्‌ त्वा देवेभ्यः परिददामि। श०ब्रा० ११.५.४.४; कौ० सू० ५६.१३; पा०गृ०सू० २.२.२१; हि०गृ०सू० १.६.५; मा०श्रौ०सू० १.२२.५
विश्वेभ्यस्‌ त्वा देवेभ्यः प्रवृहामि जागतेन छन्दसा। का०सं० ३०.६
विश्वेभ्यस्‌ त्वा देवेभ्यो जगच्छन्दसं गृह्णामि। वा०सं० ८.४७; श०ब्रा० ११.५.९.७
विश्वेभ्यस्‌ त्वा देवेभ्यो जुष्टं प्रोक्षामि। वा०सं० २२.५; मै०सं० ३.१२.१, १६०.५; श०ब्रा० १३.१.२.८. प्रतीकः विश्वेभ्यस्‌ त्वा देवेभ्यः। तै० ब्रा०
३.८.७.२
विश्वेभ्यस्‌ त्वा देवेभ्यो भागं सोमेनातनच्मि। मा०श्रौ० १.७.१.१२ (तुल० इन्द्राय त्वा भागं)
विश्वेभ्यस्‌ त्वा भूतेभ्यः। तै०सं० ३.५.८.१, ७.१.११.१, १२.१; का०सं०(अ) १.२, ३; तै०ब्रा० ३.८.७.३ (द्वितीयांश)
विश्वेभ्यस्‌ त्वा भूतेभ्यः परिददामि। कौ० सू० ५६.१३
विश्वेभ्यस्‌ त्वेन्द्रियेभ्यो देव्येभ्यः पार्थिवेभ्यः। तै०सं० १.४.२.१, ३.१, ६.४.५.४ (देखें–विश्वेभ्य इन्द्रियेभ्यो)
विश्वेभ्यो देवेभ्य उस्राणां छागानां मेषाणां वपानां मेदसाम्‌ अनुब्रूहि। (तथा…मेदसां प्रेष्य) आप०श्रौ० २०.१९.५ (देखें–विश्वेभ्यो देवेभ्यः छागानां)
विश्वेभ्यो देवेभ्य एनोमुग्भ्यो द्वादशकपालः। (मै०सं० एनोमुग्भ्यः पुरोडाशं द्वादशकपालम्‌) तै०सं० ७.५.२२.१; मै०सं० ३.१५.११, १८१.४;
का०सं०(अ) ५.१९
विश्वेभ्यो देवेभ्यः। (जाँचें– नमः अथवा स्वाहा)। मा०श्रौ०सू० २.१२.३, ११; । गौ०ध०सू० २६.१६; बौ०ध०सू० ३.९.४; व्यास ध० सू० ३.३१;
सा०वि०ब्रा० १.२.५ (तुल० विश्वेभ्यो देवेभ्यो नमः तथा विश्वेभ्यो देवेभ्यः स्वाहा)
विश्वेभ्यो देवेभ्यः काण्डर्षिभ्यः स्वाहा। हि०गृ०सू० २.१८.३
विश्वेभ्यो देवेभ्यः पृषतान्‌। (मै०सं० ३.१४.२१, दतः)। वा०सं० २४.२७; मै०सं० ३.१४.९, १७४.३, ३.१४.२१, १७७.५ (देखें–विश्वेषां देवानां पृद)
विश्वेभ्यो देवेभ्यः (!) छागानां मेषाणाम्‌ उस्राणां वपानां मेदसोऽनुब्रूहि। (तथा….मेदसः प्रेष्य) मा०श्रौ०सू० ९.२४ (देखें–विश्वेभ्यो देवेभ्य
उस्राणां)
विश्वेभ्यो देवेभ्यस्‌ त्वा। मा०श्रौ० ११.१.१ (तुल० विश्वेभ्यस्‌ त्वा देवेभ्यः)
विश्वेभ्यो देवेभ्यः सिध्मलम्‌। तै० ब्रा० ३.४.१.१४ (देखें–विश्वेभ्यो भूतेभ्यः सिद)
विश्वेभ्यो देवेभ्यः स्वाहा। वा०सं० २२.२८, ३९.१३; मै०सं० ३.१०.१, १३०.१८, ३.१२.७, १६३.१; । जै०ब्रा० १.६२, ६३; श०ब्रा० १२.४.४.६, ७,
६.१.१९, २७, १४.९.३.८; तै०ब्रा० ३.१.५.५; तै० आ० आ० १०.६७.१; बृ० उ० ६.३.८; महाना०उप०१९.२; ला०श्रौ० ३.२.९; मा०श्रौ० १.८.४.३५, ५.२.१२.२७, ९.२.४; शा०गृ० २.१४.४; पा०गृ०सू० १.१२.३; हि०गृ०सू० १.७.१८ (देखें–देवेभ्यः स्वाहा तथा तुलना विश्वेभ्यो देवेभ्यः)
विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो द्वादशकपालः। (तै०सं०, का०सं०(अ) वैरूपेभ्यो वार्षिकेभ्यो द्वाद; मै०सं० वैरूपेभ्यो
वार्षिकेभ्यः पुरोडाशं द्वादशकपालम्‌)। वा०सं० २९.६०; तै०सं० ७.५.१४.१; मै०सं० १५.१०, १८०.९; का०सं०(अ) ५.१०
विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामि। बौ०ध०सू० ३.१.२०
विश्वेभ्यो देवेभ्यो द्वादशाक्षराय छन्दसे स्वाहा। मै०सं० १.११.१०, १७३.७
विश्वेभ्यो देवेभ्यो धान्यम्‌। तै०आ० ३.१०.३
विश्वेभ्यो देवेभ्यो नमः। का०सं०(अ) ११.४ (देखें–सर्वेभ्यो इत्यादि) तथा तुलना विश्वेभ्यो देवेभ्यः)
विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमपेभ्यो दीक्षां प्राह। मा०श्रौ० २.१.२.२३
विश्वेभ्यो भूतेभ्यः सिध्मलम्‌। वा०सं० ३०.१७ (देखें–विश्वेभ्यो देवेभ्यः सिद)
विश्वेभ्यो मे रूपेभ्यो वर्चोदाः वर्चसे पवस्व। तै०सं० ३.२.३.२. प्रतीकः विश्वेभ्यो मे रूपेभ्यः। आप०श्रौ० सू० १२.१९.२
विश्वेभ्यो यजतेभ्यः। ऋ०वे० २.५.८²
विश्वेभ्यो हि त्वा भुवनेभ्यस्‌ परि। ऋ०वे० २.२३.१७¹
विश्वे मम श्रुता हवम्‌। ऋ०वे० १.२३.८³
विश्वे मा देवा अवसागमन्न्‌ इह। का०सं० १८.१३³, ३५.१⁴ (नीचे देखें– विश्वे नो देवा अवसा गमन्तु)
विश्वे मुञ्चन्तु मरुतः स्वर्काः। का०श्रौ० २५.१.११⁴; कौ० सू० ९७.८⁴ (देखें–विश्वे देवा मुञ्चन्तु तथा तुलना विश्वे देवा मरुतः साद)
विश्वे मुञ्चन्तु मैनसः। मै०सं० ३.११.१०⁴, १५७.१२; तै०ब्रा० २.४.४.९⁴ (नीचे देखें– आपः शुन्धन्तु)
विश्वे मे देवाः शर्म यछन्तु। अ०वे० १९.९.१३¹
विश्वे मे देवाः शान्तिः। अ०वे० १९.९.१४
विश्वे यजत्रा अधि वोचतोतये। ऋ०वे० १०.६३.११¹
विश्वे यज्ञेषु यज्ञियाः। ऋ०वे० १०.९३.३⁴
विश्वे यद्‌ अस्यां रणयन्त देवाः। ऋ०वे० ३.५७.२³
विश्वे यद्‌ वां मंहना मन्दमानाः। ऋ०वे० ६.६७.५¹
विश्वे यं देवा उत मर्त्यासः। ऋ०वे० ८.४८.१³
विश्वे यस्मिन्न्‌ अमर्त्ये। सा०वे० १.८५³ (देखें–विश्वानि यो)
विश्वे ये मानुषा युगा। ऋ०वे० ५.५२.४³
विश्वे राय इषुध्यसि। तै०सं० १.२.२.१³, ४.१.९.१³,६.१.२६ (देखें–विश्वो इत्यादि)
विश्वे वर्धन्ति पौंस्यम्‌। ऋ०वे० ८.६.३१²
विश्वे विश्वासु दुर्यासु देवाः। ऋ०वे० ४.१.१८³
विश्वे वैश्वानरा उत। ऋ०वे० ८.३०.४²
विश्वे वैश्वानराः। शा० श्रौ० ८.२१.१
विश्वे वो देवा उपसंयन्तु। अ०वे० ३.८.४⁴
विश्वे शुम्भन्तु स्मैनसः। अ०वे० ६.११५.३⁴ (नीचे देखें– आपः शुन्धन्तु)
विश्वे शृण्वन्तु वाजिनो मितद्रवः। ऋ०वे० १०.६४.६²; वा०सं० ९.१७²; तै०सं० १.७.८.२²; मै०सं० १.११.२², १६२.१४; का०सं० १३.१४²; श०ब्रा०
५.१.५.२३²
विश्वेषां वः सतां ज्येष्ठतमा। ऋ०वे० ६.६७.१¹ (तुल० बृ. दा. ५.१२१)
विश्वेषां वो देवानां देवताभिर्‌ गृह्णामि। का०सं० ३९.१; आप०श्रौ० १४.१८.१, १६.३३.१
विश्वेषां ह्य्‌ अध्वराणाम्‌ अनीकम्‌। ऋ०वे० १०.२.६¹; आप०श्रौ० २४.१३.३¹
विश्वेषां कामश्‌ चरताम्‌ अमाभूत्‌। ऋ०वे० २.३८.६²
विश्वेषां तरुतारं मदच्युतम्‌। ऋ०वे० ८.१.२१³
विश्वेषां त्मना शोभिष्ठम्‌। ऋ०वे० ८.३.२१³
विश्वेषां त्वा देवानां यन्तुर्‌ यन्त्रिये दधामि। श०ब्रा० ५.२.२.१४. प्रतीकः विश्वेषां त्वा देवानाम्‌। का०श्रौ० १४.५.२५
विश्वेषां देवानां यान्य्‌ असि। मै०सं० २.८.१३, ११७.१
विश्वेषां देवानां षष्ठी। तै०सं० ५.७.१७.१ ; कां०सं० आ० ९.७
विश्वेषां देवानां समित्‌। शा० श्रौ० ८.२२.१
विश्वेषां देवानां जठरम्‌ असि। तै०सं० ३.२.३.२; आप०श्रौ० १२.१९.५; मा०श्रौ० २.३.७.१. प्रतीकः विश्वेषां देवानाम्‌। आप०श्रौ० १२.१८.२०
विश्वेषां देवानां देवयान्य्‌ असि। मै०सं० २.८.१३, ११७.२
विश्वेषां देवानां द्वादशी। तै०सं० ५.७.२१.१; का०सं०(अ) १३.११
विश्वेषां देवानाम्‌ अहं (का०सं० दषाम्‌ अहं देवानां) देवयज्यया प्राणैः (का०सं० प्राणानां) सायुज्यं (मा०श्रौ० दयज्यया प्रजातिं भूमानं) गमेयम्‌।
का०सं० ५.१, ३२.१; आप०श्रौ० ४.१०.१; मा०श्रौ० १.४.२.६
विश्वेषां देवानाम्‌ आग्नीध्रे। का०सं० ३४.१५
विश्वेषां देवानाम्‌ आदित्यानां स्थाने स्वतेजसा भानि। तै०आ० १.१५.१
विश्वेषां देवानाम्‌ आधिपत्यम्‌। वा०सं० १४.२६; तै०सं० ४.३.९.२; मै०सं० २.८.५, ११०.४; का०सं० १७.४, २१.१; श०ब्रा० ८.४.२.१२
विश्वेषां देवानाम्‌ उत्तरम्‌। वा०सं० २५.५; मै०सं० ३.१५.५, १७९.६
विश्वेषां देवानां पाथ उपेहि। का०सं० १.१२ (देखें–विश्वेषां देवानां प्रियं)
विश्वेषां देवानां पृषतः। वा०सं० २४.४० (देखें–विश्वेभ्यो देवेभ्यः पृद)
विश्वेषां देवानां प्रथमा कीकसा। वा०सं० २५.६; मै०सं० ३.१५.६, १७९.७ (तुल० वसूनां प्रथमा)
विश्वेषां देवानां प्राणस्‌ ते ते प्राणं ददतु येषां प्राणस्‌ तेभ्यो वस्‌ स्वाहा। का०सं० ११.७ (देखें–अगला)
विश्वेषां देवानां प्राणोऽसि। तै०सं० २.३.१०.१, ११.३; मै०सं० २.३.४, ३०.२० (देखें–पूर्व का)
विश्वेषां देवानां प्रियं पाथ उपेहि। (तै०सं० ३.३.३.३, पाथोऽपीहि) तै०सं० ३.३.३.१, ३ (देखें–विश्वेषां देवानां पाथ)
विश्वेषां देवानां भागधेयी (मै०सं० मा०श्रौ० दयीः; का०सं० दयीस्‌) स्थ। वा०सं० ६.२४; तै०सं० १.३.१२.१; मै०सं० १.३.१, २९.२; का०सं० ३.९,
३५.३; श०ब्रा० ३.९.२.१६; आप०श्रौ० ११.२१.५. प्रतीकः विश्वेषां देवानाम्‌। का०श्रौ० ८.९.२३; मा०श्रौ० २.२.५.३४
विश्वेषां देवानां मन्वे अधि नो ब्रुवन्तु। का०सं० २२.१५¹ (देखें–देवानां मन्वे)
विश्वेषाम्‌ अतिथिर्‌ मानुषाणाम्‌। ऋ०वे० ४.१.२०²; वा०सं० ३३.१६²; तै०ब्रा० २७.१२.५²
विश्वेषाम्‌ अदितिर्‌ यज्ञियानाम्‌। ऋ०वे० ४.१.२०¹; वा०सं० ३३.१६¹; तै०ब्रा० २.७.१२.५¹. प्रतीकः विश्वेषाम्‌ अदितिः। आप०श्रौ० २२.२७.९
विश्वेषाम्‌ अध्वराणाम्‌। ऋ०वे० ४.७.३³
विश्वेषाम्‌ अहं इत्यादि। (देखें– विश्वेषां देवानाम्‌ अहं इत्यादि)
विश्वेषाम्‌ इज्‌जनिता ब्रह्मणाम्‌ असि। ऋ०वे० २.२३.२⁴
विश्वेषाम्‌ इरज्यन्तं वसूनाम्‌। ऋ०वे० ८.४६.१६¹
विश्वेषाम्‌ इरज्यवः। ऋ०वे० १०.९३.३¹
विश्वेषाम्‌ इह स्तुहि। ऋ०वे० ८.१०२.१०¹
विश्वेषु त्वा दिव्येषु (और भी–दन्तरिक्षेषु, पार्थिवेषु तथा वनस्पतिषु) सादयामि। का०सं० ३९.५; आप०श्रौ० १६.३०.१
विश्वेषु त्वा देवेषु सादयामि। आप०श्रौ० १६.३०.१
विश्वेषु सोम धामसु। ऋ०वे० १०.२५.२²
विश्वेषु हि त्वा सवनेषु तुञ्ञते। ऋ०वे० १.१३१.२¹; अ०वे० २०.७२.१¹; वै० सू० ३१.२७. प्रतीकः विश्वेषु हि त्वा। शा० श्रौ० १०.७.७
विश्वेष्व्‌ इत्‌ सवनेषु प्रवाच्या। ऋ०वे० ४.२२.५²
विश्वेष्व्‌ एनं वृजनेषु पामि। ऋ०वे० १०.२८.२³
विश्वे सतो मघवानो म आ सन्‌। ऋ०वे० १०.२७.४²
विश्वे सतोमहान्त इत्‌। ऋ०वे० ८.३०.१³
विश्वे सन्वन्तु प्रभृथेषु वाजम्‌। ऋ०वे० १.१२२.१२⁴
विश्वे सन्वन्त्व्‌ आ वसु। ऋ०वे० ८.५३ (वाल्‌०५).४²
विश्वे साकं सरातयः। ऋ०वे० ८.२७.१४²; वा०सं० ३३.९४²
विश्वे स्तुतासो भूता यजत्राः। ऋ०वे० ६.५०.१५⁴
विश्वेह देवौ सवनाव गच्छतम्‌। ऋ०वे० ८.३५.४²-६²
विश्वे हि त्वा सजोषसः। ऋ०वे० ५.२३.३¹, ८.२३.१८¹
विश्वे हि विश्वमहसः। ऋ०वे० १०.९३.३³
विश्वे हि विश्ववेदसः। ऋ०वे० ५.६७.३¹
विश्वे हि ष्मा मनवे विश्ववेदसः। ऋ०वे० ८.२७.४¹
विश्वे ह्य्‌ अस्मै यजताय धृष्णवे। ऋ०वे० २.१६.४¹
विश्वे ह्य्‌ अस्यां महिमानो अन्तः। सा०मं०ब्रा० २.२.१५⁴
विश्वैर्‌ ऊमेभिर्‌ आ गहि। ऋ०वे० ५.५१.१²
विश्वैर्‌ देवैः पितृभिर्‌ गुप्तम्‌ अन्नम्‌। तै० ब्रा० २.८.८.२²
विश्वैर्‌ देवैः पितृभिः संविदानः। ऋ०वे० १०.१६९.४²; तै०सं० ७.४.१७.२² (तुल० अगला किन्तु तीन)
विश्वैर्‌ देवैर्‌ अनुमता (का०सं०। तै०आ० दतं) मरुद्भिः। अ०वे० ३.१७.९²; वा०सं० १२.७०²; तै०सं० ४.२.५.६²; मै०सं० २.७.१२², ९२.७; का०सं०
१६.१२²; श०ब्रा० ७.२.२.१०; तै०आ० ४.४.१²
विश्वैर्‌ देवै रातिभिः संरराणः। (मा०श्रौ०सू० देवैर्‌ ऋतुभिः संविदानः)। आ०मं०पा० १.११.४³; मा०श्रौ०सू० १.१४.१६³
विश्वैर्‌ देवैर्‌ दत्ताः। मा०श्रौ०सू० २.१४.२६
विशैर्‌ देवैर्‌ यज्ञियैः संविदानौ। (तै०सं०। का०सं०(अ) दनः) तै०सं० ५.७.२४.१²; का०सं०(अ) ४.६², ५.१६²; तै०ब्रा० २.४.३.४³, आ०श्रौ०
४.२.३³ (तुल० पूर्व का. किन्तु तीन)
विश्वैर्‌ देवैस्‌ त्रिभिर्‌ एकादशैर्‌ इह। ऋ०वे० ८.३५.३¹
विश्वैर्‌ विश्वाङ्गौः सह सं भवेम। (मा०श्रौ० भवामि)। अ०वे० १२.३.१०⁴; मा०श्रौ० २.५.४.२४⁴
विश्वैस्‌ तद्‌ देवैः सह संविदानः। अ०वे० १९.४०.१³
विश्वो देवस्य नेतुः। ऋ०वे० ५.५०.१¹; वा०सं० ४.८¹, ११.६७¹, २२.२१¹; मै०सं० १.२.२¹, १०.१५, २.७.७¹, ८२.१०, ३.६.५, ६५.८; का०सं० २.२¹,
१६.७¹, २३.२; का०सं०(अ) २३.२; आ०ब्रा०४.३२.२, ५.५.६, १९.८; का०ब्रा० २०.३, २२.२; श०ब्रा० ३.१.४.१८¹, ६.६.१.२१¹, १३.१.८.८; आ०श्रौ० ७.६.६; मा०श्रौ० २.१.२.१, ६.१.३; मा०श्रौ०सू० १.६.२, २३.६. प्‌: विश्वो देवस्य। शा० श्रौ० १०.३.११; का०श्रौ० ७.३.१८, २०.४.१० (तुल० ऋ०वि०२.१६.४. देखें–विश्वे इत्यादि)
विश्वो देवस्य मनसा। ऋ०वे० ८.३१.१२²
विश्वो मार्ताण्डो व्रजम्‌ आ पशुर्‌ गात्‌। ऋ०वे० २.३८.८³
विश्वो यस्य व्रते जनः। ऋ०वे० ९.३५.६¹
विश्वो राय इषुध्यति। ऋ०वे० ५.५०.१³; वा०सं० ४.८³, ११.६७³, २२.२१³; मै०सं० १.२.२³, १०.१६, २.७.७³, ८२.११, ३.६.५, ६५.९; का०सं० २.२³,
१६.७³; श०ब्रा० ३.१.४.१८³, ६.६.१.२१³ (देखें–विश्वे इत्यादि)
विश्वो विहाया अरतिर्‌ वसुर्‌ दधे। ऋ०वे० १.१२८.६¹; तै०ब्रा० २.५.४.४¹
विश्वो वो अज्मन्‌ भयते वनस्पतिः। ऋ०वे० १.१६६.५³
विश्वो वो यामन्‌ भयते स्वर्दृक्‌। ऋ०वे० ७.५८.२⁴
विश्वो (ऽसि) वैश्वानरो विश्वरूपः। प्राणा० उप० २¹ (देखें–अगला)
विश्वोऽसि वैश्वानरोऽसि। मै० उप० ६.९¹ (देखें–पूर्व का)
विश्वो ह्य्‌ अन्यो अरिर्‌ आजगाम। ऋ०वे० १०.२८.१¹; शा०श्रौ० १८.४.७, ५.७ (तुल० बृ. दा. ७.२९)
विषं ह्य्‌ अस्यादिषि। अ०वे० ७.५६.५³
विषं गवां यातुधानाः पिबन्तु। (अ०वे० दधाना भरन्ताम्‌)। ऋ०वे० १०.८७.१८¹; अ०वे० ८.३.१६¹
विष प्रथमम्‌ आवयत्‌। अ०वे० ४.६.३²
विषम्‌ इद्‌ वा अपृक्थाः। अ०वे० ७.८८.१
विषम्‌ एतद्‌ देवकृतम्‌। अ०वे० ५.१९.१०¹
विषम्‌ एभ्यो अस्रवो वाजिनीवति। ऋ०वे० ६.६१.३⁴
विषमेभ्यो मैनालम्‌। वा०सं० ३०.१६; तै०ब्रा० ३.४.१.२
विषवत्य्‌ एहि। अ०वे० ८.१०.२९
विषवद्‌ अन्नम्‌ अन्नकाम्या। कौ० सू० ७४.१२²
विषस्य पुष्यम्‌ अक्षन्‌। ऋ०वे० १.१९१.१२²
विषस्य रोपुषीणाम्‌। ऋ०वे० १.१९१.१३²
विषाणका नाम वा असि। अ०वे० ६.४४.३²
विषाणवर्ज्या ये खड्‌गाः। वि० स्मृ० ८०.१४³
विषाणा पाशान्‌ वि ष्याध्य्‌ अस्मत्‌। अ०वे० ६.१२१.१¹. प्रतीकः विषाणा पाशान्‌। कौ० सू० ५२.३
विषाणे वि ष्य गुष्पितम्‌। अ०वे० ३.७.२³ (देखें–अगला)
विषाणे वि ष्यैतं ग्रन्थिम्‌। मै०सं० १.२.२³, ११.८; आप०श्रौ० १०.१०.३¹, १३.७.१६³. प्रतीकः विषाणे वि ष्य. मा०श्रौ० २.१.२.१२ (देखें–पूर्व का)
विषा विषातक्य्‌ असि। अ०वे० ७.११३.२²
विषासहिं सहमानम्‌। अ०वे० १७.१.१¹-५¹; कौ० सू० ९९.३. प्रतीकः विषासहिम्‌। कौ० सू० १८.२५, ५५.१७, ५८.३, ११, २२ (निदेर्शित जैसे–
विषासहि। अ०वे० १९.२३.२७)
विषासह्यै स्वाहा। अ०वे० १९.२३.२७
वि षा होत्रा विश्वम्‌ अश्नोति वार्यम्‌। ऋ०वे० १०.६४.१५¹
वि षाह्य्‌ अग्ने गृणते मनीषाम्‌। ऋ०वे० ४.११.२¹
विषितं ते वस्तिबिलम्‌। अ०वे० १.३.८¹
विषितस्तुका रोदसी नृमणाः। ऋ०वे० १.१६७.५²
विषुद्रुहेव यज्ञम्‌ ऊहथुर्‌ गिरा। ऋ०वे० ८.२६.१५³
वि षु द्वेषो व्य्‌ अंहतिम्‌। ऋ०वे० ८.६७.२१¹
विषुरूपा यत्‌ सलक्ष्माणो भवथ। तै०सं० १.३.१०.१², ६.३.११.२ (देखें–सलक्ष्मा)
विषुरूपे अहनी द्यौर्‌ इवासि। तै०आ० १.१०.१², इव स्थः)। ऋ०वे० ६.५८.१²; सा०वे० १.७५²; तै०सं० ४.१.११.३²; मै०सं० ४.१०.३², १५०.४;
का०सं० ४.१५²; तै०आ० १.२.४², १०.१², ४.५.७²; निरुक्त १२.१७²
विषुरूपे अहनी सं चरेते। ऋ०वे० १.१२३.७²
विषुरूपे पयसि सस्मिन्न्‌ ऊधन्‌। ऋ०वे० १.१८६.४⁴
विषुवान्‌ विश्वजित्‌ तथा। आ०श्रौ० ८.१३.३१⁴
वि षु विश्वा अभियुजः। ऋ०वे० ८.४५.८¹
वि षु विश्वा अरातयः। ऋ०वे० १०.१३३.३¹; अ०वे० २०.९५.४¹; सा०वे० २.११५३¹
विषूकुहम्‌ इव (पं०वि०ब्रा० विषूकुहस्य) धन्वना। पं०वि०ब्रा० १.३.३³; आ०श्रौ० ५.३.२२³
वि षू चर स्वधा अनु। ऋ०वे० ८.३२.१९¹
विषूचः शत्रून्‌ अपबाधमानौ। तै० ब्रा० ३.१.१.१२³
विषूचीं वि वृहामसि। अ०वे० ६.९०.१⁴ (तुल० विष्वञ्चं)
विषूचीं व्य्‌ अनाशयः। ऋ०वे० ८.१४.१५²; अ०वे० २०.२९.५²
विषूचीनम्‌ अनीनशत्‌। अ०वे० ३.७.१⁴; आप०श्रौ० १३.७.१६⁴
विषूचीनान्‌ वि नाशय। अ०वे० ८.६.१०⁶
विषूचीनान्‌ (वा०सं०(का) दना) व्यस्यताम्‌। (वा०सं०(का) दतात्‌)। वा०सं० १७.६४⁴; वा०सं०(का) ३.२.७⁴; ऊए१.१.१३.१⁴,
६.४.२⁴,४.६.३.४⁴; मै०सं० १.१.१३⁴, ८.१६, ३.३.८, ४१.१३; का०सं० १.१२⁴, १८.३⁴, २१.८; श०ब्रा० ९.२.३.२२⁴
विषूचीर्‌ इन्द्र द्रुहो वि नाशय। अ०वे० १९.१५.२⁴
विषूचीर्‌ इन्द्र पातय। अ०वे० १.१९.१⁴
विषूचीर्‌ वात ईरते। अ०वे० १९.८.६²
विषूचो अश्वान्‌ युयुजान ईयते। ऋ०वे० ६.५९.५³
विषूचो अश्वान्‌ युयुजे वनेजाः। ऋ०वे० १०.७९.७¹
विषूच्य्‌ एतु कृन्तती। अ०वे० १.२७.२¹
वि षू मुञ्चा सुषुवुषो मनीषाम्‌। ऋ०वे० १०.९४.१४³; का०ब्रा० २९.१
वि षू मृधः शिश्रथो जीवसे नः। ऋ०वे० २.२८.७⁴; मै०सं० ४.१४.९⁴, २२९.६
वि षू मृधो जनुषा दानम्‌ इन्वन्‌। ऋ०वे० ५.३०.७¹
विषूवता पर एनावरेण। ऋ०वे० १.१६४.४३²; अ०वे० ९.१०.२५²
विषूवान्‌ विष्णो भवतु। तै० ब्रा० २.४.७.१²
विषूवृतं मनसा युज्यमानम्‌। ऋ०वे० २.४०.३³; मै०सं० ४.१४.१³, २१५.२; तै०ब्रा० २.८.१.५³
विषूवृद्‌ इन्द्रो अमर्तेर्‌ उत क्षुधः। ऋ०वे० १०.४३.३¹; अ०वे० २०.१७.३¹
विषेण भङ्गुरावतः। ऋ०वे० १०.८७.२३¹; अ०वे० ८.३.२३¹
विषेण हन्मि ते विषम्‌। अ०वे० ५.१३.४²
विषे विषम्‌ अपृक्थाः। (अ०वे० १०.४.२६², अप्राग्‌ अपि)। अ०वे० ७.८८.१, १०.४.२६²
विष्कन्धं येन सासहे। अ०वे० १९.३४.५³
विष्कन्धं सर्वा रक्षांसि। अ०वे० २.४.४³
विष्कन्धाद्‌ अभि रक्षताम्‌। अ०वे० २.४.५²
विष्कन्धाद्‌ अभिशोचनात्‌। अ०वे० २.४.२²
विष्कभिते अजरे भूरिरेतसा। ऋ०वे० ६.७०.१⁴; सा०वे० १.३७८⁴; वा०सं० ३४.४५⁴; मै०सं० ४.११.१⁴, १६२.१३; का०सं० १३.१५⁴
विष्कभ्नन्त स्कम्भनेना जनित्री। ऋ०वे० ३.३१.१२³
विष्टम्भनी दिशाम्‌ अधिपत्नी भुवनानाम्‌। तै०सं० ४.३.४.२ (देखें–अन्तरिक्षस्य धत्रीं)
विष्टम्भा नवधा हितः। अ०वे० १३.१.१०²
विष्टम्भाय धर्मणे स्वाहा। तै०सं० ३.२.८.१
विष्टम्भेन वृष्ट्‌या (मै०सं० वृष्ट्‌यै) वृष्टिं जिन्व। वा०सं० १५.६; मै०सं० २.८.८, ११२.७ (देखें–विष्टम्भोऽसि)
विष्टम्भो दिवो धरुणः पृथिव्याः। ऋ०वे० ९.८७.२⁴, ८९.६¹; सा०वे० २.२८⁴; तै०सं० ४.४.१२.५¹; मै०सं० ३.१६.४¹, १९०.१; का०सं० २२.१४¹;
आ०श्रौ० ४.१२.२¹. प्रतीकः विष्टम्भो दिवः। मै०सं० ४.१४.४, २२१.३
विष्टम्भो धरुणो दिवः। ऋ०वे० ९.२.५²; सा०वे० २.३९१²
विष्टम्भो वयः। वा०सं० १४.९; तै०सं० ४.३.५.१; मै०सं० २.८.२, १०७.१७; का०सं० १७.२; श०ब्रा० ८.२.३.१२; आप०श्रौ० १७.१.८
विष्टम्भोऽसि। तै०सं० ३.५.२.२, ४.४.१.१; का०सं० १७.७, ३७.१७; गो०ब्रा० २.२.१३; पं०वि०ब्रा० १.९.६; वै० सू० २१.१४. प्रतीकः विष्टम्भः। तै०सं०
५.३.६.१ (देखें–विष्टम्भेन)