14 8.14

विश्वतोधीर्‌ न ऊतये। ऋ०वे० ८.३४.६²
विश्वतो नः शकुने पुण्यम्‌ आ वद। ऋ०वे० २.४३.२⁵
विश्वतोबाहुर्‌ उत विश्वतस्पात्‌। ऋ०वे० १०.८१.३²; वा०सं० १७.१९²; महाना०उप० २.२²; श्वेत०उप० ३.३² (देखें–अगला किन्तु एक तथा यो
विश्वतस्पाणिर्‌)
विश्वतो यन्ति भानवः। (तै०आ० सूरयः)। ऋ०वे० १.९७.५²; अ०वे० ४.३३.५²; तै०आ० ६.११.१²
विश्वतोहस्त उत विश्वतस्पात्‌। (तै०आ० अशुद्ध्‌, विश्वतः स्यात्‌) तै०सं० ४.६.२.४²; मै०सं० २.१०.२², १३३.८; का०सं० १८.२²; तै०आ० १०.१.३² (नीचे देखें– पूर्व का किन्तु एक)
विश्वत्र यस्मिन्न्‌ आ गिरः समीचीः। ऋ०वे० १०.६१.२५³
विश्वदानीं सुमनसः स्याम। ऋ०वे० ६.५२.५¹
विश्वदानीम्‌ आभरन्तेः। आ०श्रौ० २.५.९¹; आप०श्रौ० ६.२.२¹, २५.७¹; मा०श्रौ० १.६.३.१२¹
विश्वदृष्टो अदृष्टहा। ऋ०वे० १.१९१.८², ९⁴; अ०वे० ५.२३.६²,६.५२.१⁴ (तुल० नीचे अदृष्टान्‌ सर्वाङ्‌)
विश्वदेवनेत्रेभ्यो देवेभ्यः पश्चात्सद्भ्यः स्वाहा। वा०सं० ९.३५; श०ब्रा० ५.२.४.५
विश्वदेवाय वायवे। ऋ०वे० १.१४२.१२²
विश्वदेवेभ्यस्‌ त्वा। तै०सं० ३.२.१०.१; मै०सं० १.३.९, ३३.५; मा०श्रौ० २.३.८.१६
विश्वदेवो अदाभ्यः। ऋ०वे० ९.१०३.४²
विश्वधा असि। वा०सं० १.२; श०ब्रा० १.७.१.११ (देखें–अगला दो)
विश्वधाया असि परमेण धाम्ना। तै०सं० १.१.३.१; तै०ब्रा० ३.२.३.२ (देखें–पूर्व का. तथा अगला)
विश्वधायाः परेण धाम्ना। का०सं० १.३, ३१.२ (देखें–सार दो)
विश्वं तद्‌ भद्रं यद्‌ अवन्ति देवाः। ऋ०वे० २.२३.१९³, २४.१६³, ३५.१५³; अ०वे० १८.३.२४³; वा०सं० ३४.५८³; मै०सं० ४.१२.१³, १७८.८; तै०ब्रा०
२.८.५.१³
विश्वन्तु (पढें– विशन्तु) त्वाम्‌ आहुतयश्‌ च सर्वाः प्रजास्‌ तत्र यत्र विश्वामृतोऽसि। मै० उप० ६.९³,⁴ (देखें–अगला)
विश्वं तु (पढें– विशन्तु) त्वाहुतयः सर्वा यत्र ब्रह्मा विश्वामृतोऽसि। प्राणा० उप० २³,⁴ (देखें–पूर्व का)
विश्वं तोकम्‌ उत त्मना। ऋ०वे० १.४१.६²
विश्वं त्मना बिभृतो यद्‌ ध नाम। ऋ०वे० १.१८५.१³; निरुक्त ३.२२³
विश्वं त्वया धार्यते जायमानम्‌। मै० उप० ६.९²; प्राणा० उप० २²
विश्वं दृढं भयत (मै०सं० दता) एजद्‌ अस्मात्‌। ऋ०वे० ४.१७.१०⁴; मै०सं० ४१४.१२⁴, २३५.६; तै०ब्रा० २.८.३.४⁴
विश्वं दृढं भयते अज्मन्न्‌ आ ते। ऋ०वे० ६.३१.२⁴
विश्वं नारायणं हरिम्‌। तै०आ० १०.११.१²; महाना०उप०११.२²
विश्वं नारायणं देवम्‌। तै०आ० १०.११.१³; महाना०उप०११.१³
विश्वं न्यस्तं विष्णुर्‌ एको विजज्ञे वरदप उप० २.३⁴
विश्वप्रिये विश्वमनोनुकूले। ऋ०वे०खि० ५.८७.२६³
विश्वप्सुं विश्ववार्यम्‌। ऋ०वे० ८.२२.१२²
विश्वप्सु ब्रह्म कृणवः। शविष्ठ। ऋ०वे० ६.३५.३²
विश्वप्सुर्‌ यज्ञो अर्वाग्‌ अयं सु वः। ऋ०वे० १०.७७.४³
विश्वप्स्निया इत्यादि। (देखें– विश्वप्‌स्‌न्या इत्यादि)
विश्वप्स्‌न्यस्य स्पृहयाय्यस्य राजन्‌। ऋ०वे० ८.९७.१५⁴
विश्वप्स्‌न्याय प्र भरन्ते भोजनम्‌। ऋ०वे० २.१३.२²
विश्वप्स्‌न्या (तै०सं० दप्‌स्निया) विश्वतस्‌ परि। वा०सं० २.११८३; वा०सं० १२.१०³, ४१³; तै०सं० १.५.३.३³, ४.२.१.३³, ३.४³; मै०सं० १.७.१³,
११०.२, १.७.४³, ११२.१५; का०सं० ८.१४³, ९.१, १६.८³; कौ० सू० ७२.१४³
विश्वभृत (मै०सं० मा०श्रौ० दतः; का०सं० दतस्‌) स्थ। (वा०सं०। श०ब्रा० स्थ राष्ट्रदाः; मै०सं० मा०श्रौ० स्थ जनभृतः)। वा०सं० १०.४
(द्वितीयांश); तै०सं० १.८.११.१; मै०सं० २.६.७, ६८.४; का०सं० १५.६; श०ब्रा० ५.३.४.२० (द्वितीयांश); तै०ब्रा० १.७.५.४; मा०श्रौ० ९.१.२ (तुल० अनाधृष्टास्‌ स्थ)
विश्वभृत्सु। (सार– ते शुक्र शुक्रम्‌ आ धूनोमि) तै०सं० ३.३.३.१
विश्वभेषजम्‌ उच्यसे। अ०वे० १९.४४.१²
विश्वभ्राड्‌ भ्राजो महि सूर्यो दृशे। ऋ०वे० १०.१७०.३³; सा०वे० २.८०५³; का०ब्रा० २५.५
विश्वम्‌ अधाग्‌ आयुधम्‌ इद्धे अग्नौ। ऋ०वे० २.१५.४²
विश्वम्‌ अन्तः समाहितम्‌। अ०वे० ११.७.१⁴
विश्वम्‌ अन्यन्‌ नि विशते यद्‌ एजति। ऋ०वे० १०.३७.२³ (तुल० विश्वम्‌ अस्यां नि)
विश्वम्‌ अन्याभिवावृधे। (अ०वे० अन्याम्‌ अभीवार)। अ०वे० १.३२.४¹; तै०ब्रा० ३.७.१०.३¹; आप०श्रौ० ९.१४.२¹
विश्वम्‌ अन्यो अभिचक्षाण एति। ऋ०वे० २.४०.५²; मै०सं०.१४.१², २१५.७; तै०ब्रा० २.८.१.६²
विश्वम्‌ अन्यो अभिचष्टे शचीभिः। अ०वे० ९.१०.२६³ (देखें–विश्वम्‌ एको)
विश्वम्‌ असि विश्वायुः। तै०सं० २.४.३.२; मै०सं० २.१.११, १३.१४; का०सं० १०.७; तै०आ० १०.२६.१; तै० आ० आ० १०.३५; महाना०उप०१५.१
विश्वम्‌ अस्तु द्रविणं वाजो (का०सं० वाजे) अस्मे। ऋ०वे० १०.३५.१३⁴; वा०सं० १८.३१⁴, ३३.५२⁴; तै०सं० ४.७.१२.१⁴; मै०सं० २.१२.१⁴, १४४.५;
का०सं० १८.१३⁴
विश्वम्‌ अस्मत्‌ प्र वहन्तु रिप्रम्‌। तै०सं० १.२.१.१³ (देखें–विश्वं हि)
विश्वम्‌ अस्य (तै०ब्रा० ३.५.१३.३, अस्याः) प्रियम्‌ उपहूतम्‌। तै०सं० २.६.७.६; तै०ब्रा० ३.५.८.३, १३.३
विश्वम्‌ अस्या नानाम चक्षसे जगत्‌। ऋ०वे० १.४८.८¹
विश्वम्‌ अस्यां नि विशते यद्‌ एजति। अ०वे० १९.४७.२² (तुल० विश्वम्‌ अन्यन्‌)
विश्व महाय मा परि देहि। शा० गृ० ३.५.१
विश्वम्‌ आदेवं जनत प्रचेतसम्‌। ऋ०वे० ४.१.१⁶
विश्वम्‌ आप्रा अन्तरिक्षं महित्वा। ऋ०वे० १.५२.१३³
विश्वम्‌ आ भाति रोचनम्‌। ऋ०वे० ३.४४.४² (तुल० अगला)
विश्वम्‌ आ भासि रोचनम्‌। (अ०वे० १३.२.१९³, रोचन)। ऋ०वे० १.४९.४², ५०.४³; आ०सं० ५.९³; अ०वे० १३.२.१९³, २०.४७.१६³; वा०सं०
३३.३६³; तै०सं० १.४.३१.१³; मै०सं० ४.१०.६³, १५८.१३; का०सं० १०.१३³; तै०आ० ३.१६.१³; महाना०उप०२०.७³ (तुल० पूर्व का)
विश्वम्‌ आयुर्‌ व्य्‌ अश्नवत्‌। ऋ०वे० १.९३.३⁴; तै०सं० ५.७.२.१⁴; मै०सं० ४.१४.१८⁴, २४८.७; तै०ब्रा० २.८.७.१०⁴; कौ० सू० ५.१⁴, २⁴ (तुल० द
सीक्वेल)
विश्वम्‌ आयुर व्य्‌ अश्नवै। (अ०वे० दवम्‌)। अ०वे० १९.५५.६⁴; वा०सं० १९.३७⁴; मै०सं० ३.११.१०⁴, १५५.७; का०सं० ३८.२⁴; तै०ब्रा० २.६.३.४⁴ (नीचे देखें– दीर्घम्‌ आयुर इत्यादि)
विश्वम्‌ आयुर व्य्‌ अश्नुतः। ऋ०वे० ८.३१.८²
विश्वम्‌ आयुर व्य्‌ अश्नुतम्‌। (अ०वे० १४.२.६४⁴, दताम्‌)। ऋ०वे० १०.८५.४२²; अ०वे० १४.१.२२², २.६४⁴; आ०मं०पा० १.८.८², ११.१०²
विश्वम्‌ आ सद्म पार्थिवम्‌। ऋ०वे० १.३८.१०²
विश्वम्‌ आ हूयते हविः। ऋ०वे० १.३६.६²
विश्वम्‌ इत्‌ सवनं सुतम्‌। ऋ०वे० १.१६.८¹
विश्वम्‌ इद्‌ धीतम्‌ (मै०सं० धितम्‌) आनशुः। (सा०वे० आशत)। ऋ०वे० ८.३.१६²; अ०वे० २०.१०.२², ५९.२²; सा०वे० २.७१३²; मै०सं०
१.३.३९², ४६.७; आप०श्रौ० १३.२१.३²
विश्वम्‌ इन्द्रं वयोधसम्‌। वा०सं० २८.२९⁴; तै०ब्रा० २.६.१७.४⁴
विश्वम्‌ एको अभि चष्टे शचीभिः। ऋ०वे० १.१६४.४४³; निरुक्त १२.२७³ (देखें–विश्वम्‌ अन्यो अभिचष्टे)
विश्वम्‌ एरिणं प्रुषायन्त सेनाः। ऋ०वे० १.१८६.९⁴
विश्वम्‌ एवेदं पुरुषः। तै०आ० १०.११.१³; महाना०उप०११.२³
विश्वं पश्यन्तो बिभृतहा तनूष्व्‌ आ। ऋ०वे० ८.२०.२६¹
विश्वं पाप्मानम्‌ अमतिं दुर्मरायुम्‌। तै० ब्रा० ३.७.६.७²; आप०श्रौ० ४.६.५²
विश्वं पुराणं तमसः परस्तात्‌। तै०आ० १०.१.१⁴; महाना०उप०१.५⁴
विश्वं पुराणम्‌ अनु पालयन्ती। तै०आ० ६.१.३³ (देखें–धर्मं पुद)
विश्वं पुष्टं ग्रामे अस्मिन्न्‌ अनातुरम्‌। ऋ०वे० १.११४.१⁴; वा०सं० १६.४८⁴; तै०सं० ४.५.१०.१⁴; मै०सं० २.९.९⁴, १२७.१०; का०सं० १७.१६⁴
विश्वं पुष्यन्ति वार्यम्‌। ऋ०वे० १.८१.९², ५.६.६²; अ०वे० २०.५६.६² (तुल० अगला)
विश्वं पुष्यसि वार्यम्‌। ऋ०वे० १०.१३३.२⁴; अ०वे० २०.९५.३⁴; सा०वे० २.११५२⁴ (तुल० पूर्व का)
विश्वं प्रतीची सप्रथा उद्‌ अस्थात्‌। ऋ०वे० ७.७७.२¹
विश्वं प्रियम्‌ आशास्ते। मै०सं० ४.१३.९, २१२.१०; तै०ब्रा० ३.५.१०.५; आ०श्रौ० १.९.५
विश्वं बिभर्ति पृथिवी। तै० ब्रा० २.४.६.८¹; आ०श्रौ० २.१०.२१¹
विश्वं बिभर्ति भुवनस्य नाभिः। तै०आ० १०.१.२⁴; महान०उप०१.६⁴
विश्वं बिभाय भुवनं महावधात्‌। ऋ०वे० ५.८३.२²; निरुक्त १०.११²
विश्वंभ्र विश्वेन मा भरसा पाहि स्वाहा। अ०वे० २.१६.५
विश्वंभरा वसुधानी प्रतिष्ठा। (मै०सं० पुरुक्षुत्‌)। अ०वे० १२.१.६¹; मै०सं० ४.१४.११¹, २३४.१; कौ० सू० १३७.२८
विश्वं भूतं समाहितम्‌। अ०वे० ११.७.२²
विश्वं भूतं (महाना०उप० भूतं भव्यं) भुवनं चित्रं बहुधा जातं जायमानं च यत्‌। तै०आ० १०.१६.१; महाना०उप०१३.२
विश्वं भूमेव पुष्यति। ऋ०वे० ८.३९.७⁴
विश्वं मृशन्तीम्‌ अभिरूपां विराजम्‌। अ०वे० ८.९.९³
विश्वरूपं हरिणं जातवेदसम्‌। मै० उप० ६.८¹; परा०उप०१.८¹
विश्वरूपं चतुरक्षम्‌। अ०वे० २.३२.२¹ (देखें–त्रिशीर्षाणं त्रिद तथा तुलना द्विशीर्षं)
विश्वरूपं धनं वसु। आप०श्रौ० ५.१८.२²
विश्वरूपम्‌ अदाभ्यम्‌। ऋ०वे० ३.६२.६²; का०सं० ४.१६²; मा०श्रौ० ३.१.२९²
विश्वरूपम्‌ उप ह्वये। ऋ०वे० १.१३.१०²; तै०सं० ३.१.११.१²; मै०सं० ४.१३.१०², २१३.३
विश्वरूपा अङ्गिरसो न सामभिः। ऋ०वे० १०.७८.५⁴
विश्वरूपां सुभगाम्‌। अ०वे० ६.५९.३¹
विश्वरूपां हस्तकृतां चिकित्सवः। अ०वे० १०.१.१²
विश्वरूपाणि वासांसि। तै०आ० १.३.४¹
विश्वरूपा धेनूः कामदुघा मे अस्तु। (अ०वे० ९.५.१०⁴, कामदुघास्य्‌ एका)। अ०वे० ४.३४.८⁴, ९.५.१०⁴
विश्वरूपा बृहती चित्रभानुः। तै० ब्रा० ३.१.१.१²
विश्वरूपाय वै नमो-नमः। (महाना०उप० वै नमः)। तै०आ० १०.१२.१⁴; महाना०उप०१२.१⁴
विश्वरूपा शबलीर्‌ (का०सं० शवल्य्‌) अग्निकेतुः। तै०सं० ४.३.११.५²; का०सं० ३९.१०²; पा०गृ०सू० ३.३.५²
विश्वरूपैर्‌ इहागताम्‌। तै०आ० १.१२.५²
विश्वरूप्यं त्रिषु योजनेषु। ऋ०वे० १.१६४.९⁴; अ०वे० ९.९.९⁴
विश्वलोप विश्वदावस्य त्वासञ्‌ जुहोमि। तै०सं० ३.३.८.२¹; गो०ब्रा० २.४.८; वै० सू० २४.१६. प्रतीकः विश्वलोप विश्वदावस्य त्वा। आप०श्रौ०
१३.२४.१६ (देखें–विश्लोक विश्वद)
विश्ववपरी प्रतरणा तरन्ता। तै० ब्रा० २.८.९.२¹
विश्ववारं गृणे धिया। ऋ०वे० १०.१५०.३²
विश्ववारस्य यजतस्य मायिनः। ऋ०वे० ५.४४.११²
विश्ववाराणि पुरुवारो अध्रुक्‌। ऋ०वे० ६.५.१⁴
विश्ववारा नभसा संव्ययन्ती। तै०आ० ६.१.२³, १२.१³
विश्ववाराभिर्‌ आ गहि प्रयज्यो। ऋ०वे० ६.२२.११²; अ०वे० २०.३६.११²
विश्ववारा वरिवोभा वरेण्या। तै० ब्रा० २.८.९.२³
विश्ववारो द्रविणोदा इव त्मन्‌। ऋ०वे० ९.८८.३³
विश्ववारो विश्वम्‌ इदम्‌ वृणाति। तै०आ० ३.११.३²
विश्वविदम्‌। (अ०वे० ददो) वाचम्‌ अविश्वमिन्वाम्‌। (अ०वे० अविश्वविन्नाम्‌)। ऋ०वे० १.१६४.१०⁴; अ०वे० ९.९.१०⁴
विश्वविन्‌ मनसस्‌ पतिः। ऋ०वे० ९.२८.१²; सा०वे० २.६३०²
विश्ववेदसो रयिभिः समोकसः। ऋ०वे० १.६४.१०¹
विश्वव्यचसम्‌ अवतं मतिनाम्‌। ऋ०वे० ३.६४.४२
विश्वविश्वव्यचसे त्वा। का०सं० ४०.४; आप०श्रौ० १७.२.६.
विश्वव्यचसे स्वाहा। मै०सं० ३.१२.१२, १६४.३.
विश्वव्यचा अदितिः सूर्यत्वक्‌। मै०सं० ४.१२.१³, १७९.१०; का०सं० ८.१७²; तै०ब्रा० २.४.२.७²
विश्वव्यचा इषयन्ती सुभूतिः। (का०सं० दता) तै०सं० ४.४.१२.५³; का०सं० २२.१४³ (देखें–व्यचस्वतीषयन्ती)
विश्वव्यचा घृतपृष्ठो भविष्यन्‌। अ०वे० १२.३.१९¹, ५३³. प्रतीकः विश्वव्यचाः। कौ० सू० ६१.२४
विश्वव्यचाः सुहवा संभृतश्रीः। अ०वे० १९.४९.१³
विश्वशंभूर्‌ अवसे साधुकर्मा। ऋ०वे० १०.८१.७⁴; वा०सं० ८.४५⁴, १७.२३⁴; तै०सं० ४.६.२.६⁴; मै०सं० २.१०.२⁴, १३३.१९; का०सं० १८.२⁴,
२१.१३⁴, ३०.५⁴; श०ब्रा० ४.६.४.५⁴
विश्वश्चन्द्रा अमित्रहन्‌। ऋ०वे० १०.१३४.३²
विश्वश्रुष्टिः सखीयते। ऋ०वे० १.१२८.१⁴
विश्वसृजः प्रथमे (तै०ब्रा० आप०श्रौ० दमाः) सत्रम्‌ आ सत। (मा०श्रौ० दते)। पं०वि०ब्रा० २५.१८.५¹; तै०ब्रा० ३.१२.९.७¹; आप०श्रौ०
२३.१४.१६¹; मा०श्रौ० ९.५.६¹
विश्वस्मा अग्निं भुवनाय देवाः। ऋ०वे० १०.८८.१२¹
विश्वस्मा इत्‌ सुकृते वारम्‌ ऋण्वति। ऋ०वे० १.१२८.६⁶; तै०ब्रा० २.५.४.४⁶
विश्वस्मा इत्‌ (सा०वे० इ) स्वर्‌ दृशे। ऋ०वे० ९.४८.४¹; सा०वे० २.१९०¹
विश्वस्मा इद्‌ इषुध्यते। (तै०ब्रा दसे)। ऋ०वे० १.१२८.६⁴; तै०ब्रा० २.५.४.४¹
विश्वस्मा इ स्वर्‌ इत्यादि। (देखें– सार, किन्तु एक)
विश्वस्मा उग्रः कर्मणे पुरोहितः। ऋ०वे० १.५५.३⁴
विश्वस्मात्‌ सीम्‌ अघायत उरुष्य। ऋ०वे० ४.२.६⁴ (देखें–दिवो विश्वस्मात्‌)
विश्वस्मात्‌ सीम्‌ अधमां इन्द्र दस्यून्‌। ऋ०वे० ४.२८.४¹
विश्वस्माद्‌ आ जनुषो वेदसस्‌ परि। ऋ०वे० २.१७.६²
विश्वस्माद्‌ इन्द्र उत्तरः। ऋ०वे० १०.८६.१⁵-२३⁵; अ०वे० २०.१२६.१⁵-२३⁵; का०सं० ८.१७⁵ (द्वितीयांश); वै० सू० ३२.१७⁵; निरुक्त ११.३८⁵,
३९⁵, १२.९⁵, २८⁵, १३.३⁵, ४⁵ (तुल० बृ०दा० २.६७, ७.१४१)
विश्वस्माद्‌ ईषतः। (मै०सं० ईषमाणः) तै०सं० १.१.११.१; मै०सं० १.१.१२, ७.१०; का०सं० १.११
विश्वस्माद्‌ एनसस्‌ परि। अ०वे० १४.२.४४⁴
विश्वस्माद्‌ देवकिल्बिषात्‌। अ०वे० ६.९६.२⁴, ७.११२.२⁴, ८.७.२८⁴; मै०सं० ३.११.१०⁴, १५७.९ (देखें–सर्वस्माद्‌ इत्यादि)
विश्वस्माद्‌ भयाद्‌ रक्ष। हि०गृ०सू० १.११.८
विश्वस्मान्‌ नो अंहसो निष्‌ पिपर्तन। ऋ०वे० १.१०६.१⁴-६⁴
स्मान्‌ नो अदितिः पात्व्‌ अंहसः। ऋ०वे० १०.३६.३¹
विश्वस्मै चक्षसे अरम्‌। ऋ०वे० ७.६६.१४⁴
विश्वस्मै प्राणाय व्यानायापानाय विश्वं ज्योतिर्‌ यछ। का०सं० १७.१० (तृतीयांश) (देखें–अगला)
विश्वस्मै प्राणायापानाय (वा०सं० श०ब्रा० जो़डते हैं व्यानाय) विश्वं ज्योतिर्‌ यछ। वा०सं० १३.२४, १४.१४; तै०सं० ४.४.६.१ (तृतीयांश); श०ब्रा०
७.४.२.२८, ८.३.२.४, ७.१.२२ (देखें–पूर्व का)
विश्वस्मै प्राणायापानाय व्यानायोदानाय (का०सं० प्राणाय व्यानायापानायोदानाय) प्रतिष्ठायै चरित्राय। वा०सं० १३.१९, १४.१२, १५.५८, ६४; तै०सं०
४.२.९.१, ३.६.१, ४.३.३; मै०सं० २.७.१६ (तृतीयांश), ९९.८, ११, १३, २.८.१४ (तृतीयांश), ११७.१७, ११८.२, ६; का०सं० ३९.३, ४०.३, ५; श०ब्रा० ७.४.२.८, ८.३.१.१०, ७.३.१९
विश्वस्मै भूतायाध्वरोऽसि। (आप०श्रौ० दध्वरो अस्तु देवाः; का०सं० मा०श्रौ० भूताय ध्रुवो अस्तु देवाः) तै०सं० ३.१.९.३³; का०सं० ३५.७³; आप०श्रौ० १४.२७.७³; मा०श्रौ० २.३.८.४³
विश्वस्य कर्ता भुवनस्य गोप्ता। मु०उप०१.१.१²
विश्वस्य केतुर्‌ भुवनस्य गर्भः। ऋ०वे० १०.४५.६¹; वा०सं० १२.२३¹; तै०सं० ४.२.२.२¹; आ०मं०पा० २.११.२६¹ (आप०गृ० ६.१५.१)
(देखें–विश्वस्य जज्ञे)
विश्वस्य जगतस्‌ पती। तै०आ० १.१०.१⁴
विश्वस्य जगतो निशाम्‌। (आ०सं० रात्री) ऋ०वे०खि० १०.१२७.३⁴; आ०सं० ३.७⁴
विश्वस्य जज्ञे भुवनस्य राजा। मै०सं० २.७.९¹, ८६.१६; का०सं० १६.९¹ (देखें–विश्वस्य केतुर्‌)
विश्वस्य जन्तोर्‌ अधमं चकार। ऋ०वे० ५.३२.७⁴ (तुल० अगला)
विश्वस्य जन्तोर्‌ अधमस्‌ पदीष्ट। ऋ०वे० ७.१०४.१६⁴; अ०वे० ८.४.१६⁴ (तुल० पूर्व का)
विश्वस्य तत्‌ प्रहृषितं वचो मे। ऋ०वे०खि० ९.६७.८³
विश्वस्य तपसस्‌ पते। तै०आ० ४.७.३
विश्वस्य तस्य भवथा नवेदसः। ऋ०वे० ५.५५.८³
विश्वस्य ते विश्वावतो वृष्ण्यावतः तवाग्ने वामीर अनु संदृशि विश्वा रेतांसि धिषार्य। तै०सं० ३.५.६.२. प्रतीकः विश्वस्य ते विश्वावतः। आप०श्रौ०
१३.१५.८ (तुल० नीचे वामी ते)
विश्वस्य दूतम्‌ अमृतम्‌। ऋ०वे० ७.१६.१⁴; सा०वे० १.४५⁴, २.९९⁴; वा०सं० १५.३२⁴, ३३¹, ३३²; तै०सं० ४.४.४.४⁴; मै०सं० २.१३.८⁴, १५७.४;
का०सं० ३९.१५⁴
विश्वस्य दूताव्‌ अमृतस्य गोपौ। तै० ब्रा० ३.१.२.११²
विश्वस्य देवी मृचयस्य (शा०श्रौ० मृशद) जन्मनः। आ०ब्रा० ४.१०.१४¹; आ०श्रौ० ६.५.१८¹; शा०श्रौ० ९.२०.२६¹
विश्वस्य नाभिं चरतो ध्रुवस्य। ऋ०वे० १०.५.३³
विश्वस्य प्र स्तोभ पुरो वा सह यदि वेह नूनम्‌। (ऐ०आ० स्तोभ विदान्‌ पुरो वा यदि वेहास नूनम्‌) सा०वे० १.४५०; ऐ०आ० ५.२.२.१६
विश्वस्य प्रियस्योपहूतस्योपहूतः। (तै०ब्रा० ३.५.१३.३, दहूता) तै०ब्रा० ३.५.८.३, १३.३
विश्वस्य ब्रह्मणस्‌ पते। मै०सं० ४.९.६, १२६.११; तै०आ० ४.७.३
विश्वस्य भर्त्री जगतः प्रतिष्ठा। तै० ब्रा० ३.१.१.४², १२.३.२²
विश्वस्य भुवनस्पते। मै०सं० ४.९.६, १२६.१०; तै०आ० ४.७.३
विश्वस्य भुवनस्याधिपत्नीम्‌। तै० ब्रा० ३.७.७.२
विश्वस्य भूतस्याधिपतिर्‌ अजनि। आ०ब्रा० ८.१२.५, १७.५
विश्वस्य मनसस्‌ पते। वा०सं० ३७.१८; मै०सं० ४.९.६, १२६.१०; श०ब्रा० १४.१.४.११; तै०आ० ४.७.३
विश्वस्य मिषतो वशी। ऋ०वे० १०.१९०.२⁴; तै०आ० १०.१.१४⁴; महान०उप० ५.६⁴
विश्वस्य मूर्धन्न्‌ अधि तिष्ठसि श्रितः। वा०सं० १८.५५¹; तै०सं० ४.७.१३.२²; मै०सं० २.१२.३⁴, १४६.१६; का०सं० १८.१५⁴; श०ब्रा० ९.४.४.१३
विश्वस्य या जायमानस्य वेद। तै०सं० ४.२.५.४³; आप०श्रौ० १६.१६.१³
विश्वस्य यामन्न्‌ आ चिता जिगत्नु। ऋ०वे० ७.६५.१⁴
विश्वस्य यो मन आयुयुवे मखः। ऋ०वे० १.१३८.१⁶
विश्वस्य राजा पवते स्वर्दृशः। ऋ०वे० ९.७६.४¹
विश्वस्य वचसस्‌ पते। वा०सं० ३७.१८; मै०सं० ४.९.६, १२६.१०; श०ब्रा० १४.१.४.११; तै०आ० ४.७.३
विश्वस्य वाचम्‌ अविदन्‌ मनायोः। ऋ०वे० १.९२.९⁴
विश्वस्य विद्वां इह पाहि सोमम्‌। ऋ०वे० १०.१६०.२⁴; अ०वे० २०.९६.२⁴
विश्वस्य शत्रोर्‌ अनमं वधस्नैः। ऋ०वे० १.१६५.६⁴; मै०सं० ४.११.३⁴, १६९.२; का०सं० ९.१८⁴; तै०ब्रा० २.८.३.५⁴
विश्वस्य स्थतुर्‌ जगतश्‌ च गोपाः। (ऋ०वे० १०.६३.८², मन्तवः)। ऋ०वे० ७.६०.२³, १०.६३.८²
विश्वस्य स्थातुर्‌ जगतो जनित्रीः। ऋ०वे० ६.५०.७⁴
विश्वस्य हि क्षयथ विश्वदेवाः। ऋ०वे० ६.५१.७³
विश्वस्य हि प्रचेतसा। ऋ०वे० ५.७१.२¹
विश्वस्य हि प्राणनं जीवनं त्वे। ऋ०वे० १.४८.१०¹
विश्वस्य हि प्रेषितो रक्षसि व्रतम्‌। ऋ०वे० १०.३७.५¹
विश्वस्य हि श्रुष्टये देव ऊर्ध्वः। ऋ०वे० २.३८.२¹
विश्वस्य होता हविषो वरेण्यः। ऋ०वे० १०.९१.१³
विश्वस्यां विशि प्रविविशिवांसम्‌ (का०सं० प्रविशानम्‌) ईमहे। तै०सं० ४.७.१५.१³; मै०सं० ३.१६.५³, १९०.७; का०सं० २२.१५³ (देखें–विशोविशः) विश्वस्यामृत भोजन। ऋ०वे० १.४४.५²
विश्वस्यायतनं महत्‌। तै०आ० १०.११.२⁴; महान०उप०११.८⁴
विश्वस्यार्थिनः सखा। ऋ०वे० १०.२६.८³
विश्वस्यावीवशन्‌ मतिम्‌। ऋ०वे० ९.३२.३²; सा०वे० २.१२०²
विश्वस्येशान ओजसा। (सा०वे० दसः)। ऋ०वे० ८.१७.९², ९.१०१.५⁴; अ०वे० २०.५.३², १३७.५⁴; सा०वे० २.२२३⁴
विश्वस्येशानं वृषभं मतीनाम्‌। तै०आ० ३.१५.१²; तै० आ० आ० १०.४९²
विश्वस्येशाना पार्थिवस्य वस्वः। ऋ०वे० १.११३.७³
विश्वस्यैक ईशिषे सास्य्‌ उक्थ्यः। ऋ०वे० २.१३.६⁴
विश्वस्यैतु प्रसितिं यातुधानः। ऋ०वे० १०.८७.१५⁴; अ०वे० ८.३.१४⁴
विश्वस्यै देवहूत्यै। ऋ०वे० ८.३९.४⁵
विश्वसं मातरम्‌ ओषधीनाम्‌। अ०वे० १२.१.१७¹
विश्वहोतुर्‌ धामन्‌ सीद। मै०सं० १.१.३, २.६
विश्वा अग्ने अभियुजो विहत्या। (अ०वे० तै०ब्रा दत्य)। ऋ०वे० ५.४.५³; अ०वे० ७.७३.९³; मै०सं० ४.११.१², १५९.४; का०सं० २.१५³; तै०ब्रा०
२.४.१.१³; निरुक्त ४.५³
विश्वा अग्ने त्वया वयम्‌। का०सं० ३५.१२¹
विश्वा अग्नेऽप दहारातीः। ऋ०वे० ७.१.७¹
विश्वा अजुर्य दयसे वि मायाः। ऋ०वे० ६.२२.९⁴; अ०वे० २०.३६.९⁴
विश्वा अदेवीर्‌ अभि सन्तु मायाः। ऋ०वे० ७.१.१०²
विश्वा अधि श्रियो दधे। ऋ०वे० २.८.५³ (तुल० अगला दो)
विश्वा अधि श्रियोऽधित। ऋ०वे० १०.१२७.१³; का०सं० १३.१६³; तै०ब्रा० २.४.६.१०³ (तुल० पूर्व का तथा अगला)
विश्वा अधि श्रियो धिषे विवक्षसे। ऋ०वे० १०.२१.३⁴ (तुल० पूर्व का. दो)
विश्वा अनुष्ठाः प्रवणेषु जिघ्नते। ऋ०वे० १.५४.१०⁴
विश्वा अप द्विषो जहि। ऋ०वे० ९.१३.८³, ६१.२८³; सा०वे० १.४७९.³, २.१२८³, ५४४³
विश्वा अपश्यद्‌ बहुधा ते अग्ने। ऋ०वे० १०.५१.१³
विश्वा अपो अजयद्‌ दासपत्निः। ऋ०वे० ५.३०.५⁴
विश्वा अपो महिना सिन्धुर्‌ अन्याः। ऋ०वे० ७.९५.१⁴; मै०सं० ४.१४.७⁴, २२६.१
विश्वा अभिष्टिः पृतना जयति। मै०सं० ४.१२.३³, १८६.१ (देखें–विश्वा हि भूयाः)
विश्वा अभीती रपसो युयोधि। ऋ०वे० २.३३.३⁴
विश्वा अभीरवः सचा। ऋ०वे० ८.४६.७²
विश्वा अमीवाः प्रमुञ्चन्‌ मानुषीभिः। (का०सं० दनुषेभ्यः)। अ०वे० ७.८४.१³; का०सं० १८.१६³ (देखें–विश्वा आसाः प्रमुञ्चन्‌ तथा व्य्‌ अमीवाः
प्रमुञ्चन्‌)
विश्वा अर्यो अरातीः। ऋ०वे० ८.३९.२⁴
विश्वा अर्षन्न्‌ अभि श्रियः। ऋ०वे० ९.१६.६², ६२.१९²; सा०वे० १.४८९²
विश्वा अर्ष परिष्टुभः। ऋ०वे० ९.६२.२४²; सा०वे० २.४१३²
विश्वा अविष्टं वाज आ पुरंधीः। ऋ०वे० ७.६७.५³
विश्वा अस्मभ्यं सुक्षितीः। ऋ०वे० ८.८४.६²; सा०वे० २.९०१²
विश्वा आदित्य प्रवतो वि भासि। अ०वे० १३.२.२८⁴
विश्वा आ भाहि प्रदिशश्‌ चतस्रः। अ०वे० २.६.१⁴; वा०सं० २७.१⁴; तै०सं० ४.१.७.१⁴, ५.१.८.६; मै०सं० २.१२.५⁴, १४८.१२, ३.४.६, ५१.१४;
का०सं० १८.१६⁴; श०ब्रा० ६.२.१.२६
विश्वा आशाः पृतनाः संजयं जयन्‌। तै० ब्रा० २.४.७.९³
विश्वा आशाः प्रति रक्षन्त्य्‌ एके। अ०वे० १०.८.३६⁴; जै०उ०ब्रा० १.३४.७⁴, ११
विश्वा आशाः प्रभूवरीः। (तै०सं०, का०सं०(अ) दसूवरीः)। वा०सं० २३.३५²; तै०सं० ५.२.११.१²; का०सं०(अ) १०.५² (देखें–दैव्या आसाः)
विश्वा आशाः प्रमुञ्चन्‌ मानुषीर्‌ भियः। वा०सं० २७.७³; तै०सं० ४.१.७.३³ (नीचे देखें– विश्वा अमीवाः)
विश्वा आशाः प्रसूवरीः इत्यादि। (देखें–सार किन्तु एक)
विश्वा आशा दक्षिणसत्‌। (आ०ब्रा०आ०श्रौ० दसात्‌; शा०श्रौ० दक्षिणतः; ला०श्रौ० दक्षिणधक्‌)। वा०सं० ३८.१०¹; मै०सं० ४.९.९¹, १२९.२;
आ०ब्रा०१.२२.७; श०ब्रा० १४.२.२.१६; तै०आ० ४.९.२, ५.८.१; आ०श्रौ०सू० ४.७.४¹; शा०श्रौ०सू० ८.१५.११¹; ला०श्रौ०सू० ५.७.३¹; आप०श्रौ० १५.१०.११. प्रतीकः विश्वा आसाः। का०श्रौ०सू० २६.६.४; मा०श्रौ० ४.३.२२
विश्वा आशा दीद्यानो (मै०सं० का०सं० दीद्यद्‌) वि भाहि। वा०सं० १७.६६³; तै०सं० ४.६.५.१³; मै०सं० १.६.२³, ८६.१९; का०सं० ७.१३³, १८.४³, २१.९; श०ब्रा० ९.२.३.२५; तै०ब्रा० १.१.७.१, २.१.२२³
विश्वा आशा मधुना संसृजामि। तै० ब्रा० २.५.३.३¹; आ०श्रौ० २.१०.१८¹; आप०श्रौ० ७.१६.७. प्रतीकः विश्वा आशाः। तै० ब्रा० ३.७.८.३, १२.१.१; आप०श्रौ० ९.१८.८
विश्वा आशा वाजपतिर्‌ भवेयम्‌। (वा०सं०(का) का०सं० जयेयम्‌)। वा०सं० १८.३३⁴; वा०सं०(का) २०.१.४⁴; तै०सं० ४.७.१२.२⁴; मै०सं० २.१२.१⁴, १४४.९; का०सं० १८.१३⁴ (तुल० सर्वा आसा इत्यादि)
विश्वा आशा व्यानशे। अ०वे० ५.७.९²
विश्वा आशास्‌ तरीषणि। ऋ०वे० ४.३७.७⁴, ५.१०.६⁴
विश्वा आस्थात्‌ प्रदिशः कल्पमानः। अ०वे० १३.२.३३⁴
विश्वा इत्‌ ते धेनवो दुह्र आ शिरम्‌। ऋ०वे० १.१३४.६⁶
विश्वा इत्‌ स्पृधो अभ्य्‌ अश्नवाव। ऋ०वे० १.१७९.३²
विश्वा इत्‌ स्पृधो मरुतो व्य्‌ अस्यथ। ऋ०वे० ५.५५.६³
विश्वा इद्‌ अर्यो अभिदिप्स्वो मृधः। ऋ०वे० २.२३.१३³
विश्वा इद्‌ अस्माद्‌ ध्वरसो वि बाधसे। ऋ०वे० २.२३.५³
विश्वा इद्‌ उस्रा स्पड्‌ उद्‌ एति सूर्यः। ऋ०वे० १०.३५.८³
विश्वा इन्द्राय तविषीर्‌ अनुत्ताः। ऋ०वे० ३.३१.१३⁴
विश्वा इन्‌ मां उषसः सूदयन्तु। ऋ०वे० ४.४०.१²
विश्वा उत क्षितयो हस्ते अस्य। ऋ०वे० ९.८९.६²
विश्वा उत त्वया वयम्‌। ऋ०वे० २.७.३¹; हि०गृ०सू० १.२०.५¹, २९.२¹, २.१.३¹; आ०मं०पा० १.५.५¹, १०, १५ (आप०गृ०सू० २.५.७, ९, १०)
विश्वा एकस्य विनुदस्‌ तितिक्षते। ऋ०वे० २.१३.३³
विश्वाः पिन्वथः (तै०ब्रा दथ) स्वसरस्य धेनाः। ऋ०वे० ५.६२.२³; मै०सं० ४.१४.१०³, २३१.१३; तै०ब्रा० २.८.६.६³
विश्वाः पृतना अभिभूतरं नरम्‌। (सा०वे० । पं०वि०ब्रा० सा० वि० ब्रा० नरः)। ऋ०वे० ८.९७.१०¹; अ०वे० २०.५४.१¹; सा०वे० १.३७०¹, २.२८०¹;
पं०वि०ब्रा० १२.१०.२; आ०श्रौ० ७.४.३; वै० सू० ४०.१४, ४१.१, ४२.५; सा० वि० ब्रा० २.२.३. प्रतीकः विश्वाः पृतना अभिभूतरम्‌। शा०श्रौ० १८.५.९; विश्वाः पृतनाः। शा० श्रौ० १२.४.९, २३
विश्वाः पृतनाः सहमानः सहोभिः। का०सं० ३८.१२³
विश्वान्‌ अग्ने पृत्सु ताञ्‌ जेषि शत्रून्‌। ऋ०वे० ३.५४.२२³; का०सं० १३.१५³
विश्वाण्‌ अग्ने सहसा प्रास्य्‌ अन्यान्‌। ऋ०वे० ५.१.८⁴
विश्वान्‌ अनु स्वधया चेतथस्‌ पथः। ऋ०वे० ४.४५.६⁴
विश्वान्‌ अयुध्य एक इत्‌। ऋ०वे० ४.३०.५²
विश्वान्‌ अर्य उपरताति वन्वन्‌। ऋ०वे० ७.४८.३²
विश्वान्‌ अर्यो विपश्चितः। ऋ०वे० ८.६५.९¹
विश्वाक्षं (महाना०उप० विश्वाख्यं) विश्वशंभुवम्‌। तै०आ० १०.११.१²; महाना०उप०११.१²
विश्वा घनिघ्नद्‌ दुरिता पवस्व। ऋ०वे० ९.९०.६²
विश्वाङ्गं रूपं युवतिर्‌ बिभर्षि। अ०वे० १९.४९.८²
विश्वाङ्‌ग्यं विसल्यकम्‌। अ०वे० ९.८.५²
विश्वा चक्रेव वावृतुः। ऋ०वे० ४.३०.२²
विश्वा चक्षाणो अर्षति। ऋ०वे० ९.५७.२²; सा०वे० २.१११२²
विश्वा च न उपमिमीहि मानुष। ऋ०वे० १.८४.२०³; सा०वे० २.१०७४³; निरुक्त १४.३७³
विश्वा च नो जरितॄन्‌ सत्पते अहा। ऋ०वे० ८.६१.१७³; सा०वे० २.८०८³
विश्वा च सोम सौभगा। ऋ०वे० ८.७८.८², ९.४.३²; सा०वे० २.३२५³, ३९८² (देखें–सोम विश्वा)
विश्वाची च घृताची चाप्सरसौ। वा०सं० १५.१८; तै०सं० ४.४.३.२; मै०सं० २.८.१०, ११५.३; का०सं० १७.९; श०ब्रा० ८.६.१.१९
विश्वाची भद्रा सुमनस्यमाना। तै०आ० १०.३९.१²; महाना०उप०१६.४²
विश्वा जातानि परि ता बभूव। ऋ०वे० १०.१२१.१०²; वा०सं० १०.२²; वा०सं०(का) २९.३६²; तै०सं० १.८.१४.२², ३.२.५.६²; मै०सं० २.६.१२²,
७२.४, ४.१४.१², २१५.९; का०सं० १५.८²; ष०ब्रा० १.६.१९²; तै०ब्रा० २.८.१.२², ३.५.७.१²; तै० आ० आ० १०.५४²; सा०मं०ब्रा० २.५.८²; आ०मं०पा० २.२२.१९²; निरुक्त १०.४३² (देखें–विश्वा रूपाणि परि ता तथा विश्वा रूपाणि परिभूर्‌)
विश्वा जातानि पस्पशे। ऋ०वे० १.१२८.४⁵
विश्वा जातानि भुवनस्य मज्मना। ऋ०वे० ७.८२.५²
विश्वा जातानि योऽबिभः। श०ब्रा० ११.३.१.८²
विश्वा जातानि शवसाभिभूर्‌ असि। ऋ०वे० ८.९७.९³
विश्वा जातान्य्‌ अभ्य्‌ असि तानि। ऋ०वे० ६.२५.५⁴
विश्वा जातान्य्‌ अभ्य्‌ अस्मि मह्ना। ऋ०वे० ८.१००.४²
विश्वा जातान्य्‌ अवराण्य्‌ अस्मात्‌। ऋ०वे० ६.९६.६²
विश्वा जातान्य्‌ एषाम्‌। ऋ०वे० ८.४१.७²
विश्वा जातान्य्‌ ओजसा। ऋ०वे० ८.६२.२⁴, १०.१५३.५²; अ०वे० २०.९३.८²
विश्वा जाताभि मज्मना। ऋ०वे० ८.८८.४²
विश्वा तनूषु भेषजानि धत्तम्‌। ऋ०वे० ६.७४.३²; अ०वे० ७.४२.२²; तै०सं० १.८.२२.५²; मै०सं० ४.११.२², १६५.७; का०सं० ११.१२²
विश्वा तमांसि दुरिताप देवी। ऋ०वे० ७.७८.२⁴
विश्वा तमांस्य्‌ अहतं निदश्‌ च। ऋ०वे० ६.७२.१⁴
विश्वा तरेम दुरिता। ऋ०वे० ७.३२.१५⁴; सा०वे० २.१०३३⁴
विश्वातारीद्‌ दुरितानि शुक्रः। अ०वे० १३.२.३४⁴, २०.१०७.१३⁴
विश्वा ते अनु जोष्या भूद्‌ गौः। ऋ०वे० १.१७३.८³
विश्वा ते अश्यां पर्य्‌ आप आयोः। ऋ०वे० १.१७८.१⁴
विश्वा ते धाम वरुण प्रियाणि। ऋ०वे० ७.८७.२⁴
विश्वात्मानं परायणम्‌। तै०आ० १०.११.१⁴; महाना०उप०११.३⁴
विश्वा त्वं भूतानुप्राण। मै०सं० ४.२.५, २६.१५
विश्वा दधान ओजसा। ऋ०वे० ९.६५.१०³; सा०वे० १.४६९³, २.१५३³; पं०वि०ब्रा० ६.१०.११
विश्वा दधासि दाशुषे विवक्षसे। ऋ०वे० १०.२१.६⁴
विश्वा दधे वार्याणि श्रवस्या। ऋ०वे० १.१४९.५²; सा०वे० २.११२६²
विश्वादम्‌ अग्निं यम्‌ उ कामम्‌ आहुः। मै०सं० २.१३.१३¹, १६३.२ (नीचे देखें– यं हुतादम्‌)
विश्वादं पुरुवेपसम्‌। ऋ०वे० ८.४४.२६²
विश्वादित्याः। मा०श्रौ०सू० १.११.१६ (देखें–विश्व आदित्या वसवश्‌)
विश्वा दिवो रोचनापप्रिवांसम्‌। ऋ०वे० १.१४६.१⁴
विश्वा देवानां जनिमा विवक्ति। अ०वे० २.२८.२⁴, ४.१.३⁴; का०सं० १०.१३² (देखें–विश्वानि देवो जनिमा तथा तुलना विश्वा वेद जनिमा तथा सर्वा
देवानां जनिमानि)
विश्वा देवा पृतना अभिष्य। तै० ब्रा० २.४.१.४²; आप०श्रौ० ९.८.८²; हि०गृ०सू० २.१७.३² (देखें–विश्वाश्‌ च)
विश्वा देवेभ्यः पुण्यगन्धाः। ऋ०वे०खि० ९.६७.१५²
विश्वा द्युम्ना वृष्ण्या मानुषाणाम्‌। ऋ०वे० ६.१९.६³
विश्वाद्‌ रिरिक्षोर्‌ उत वा निनित्सोः। ऋ०वे० १.१८९.६³
विश्वा द्वेषांसि जहि चाव चा कृधि। ऋ०वे० ८.५३ (वाल्‌०५).४¹
विश्वा द्वेषांसि तरति स्वयुग्वभिः। (सा०वे० सयुगो)। ऋ०वे० ९.१११.१²; सा०वे० १.४६३², २.९४०²
विश्वा द्वेषांसि प्र मुमुग्‌ध्य्‌ अस्मत्‌। ऋ०वे० ४.१.४⁴; वा०सं० २१.३⁴; तै०सं० २.५.१२.३⁴; मै०सं० ४.१०.४⁴, १५३.१३, ४.१४.१७⁴, २४६.१०; का०सं०
३४.१९⁴; आ०मं०पा० १.४.१४⁴
विश्वा द्वेषांसि वीतो नुदन्ताम्‌। का०सं० ३१.१४⁴ (द्वितीयांश)
विश्वा द्वेषांसि सनुतर्‌ युयोत। ऋ०वे० १०.१००.९²
विश्वा धनानि जिग्युषः। ऋ०वे० ८.१४.६², ९.६५.९²; अ०वे० २०.२७.६²
विश्वा धनानि सातये। ऋ०वे० १.१३०.६⁷
विश्वा धनान्य्‌ ओजसा। ऋ०वे० १.१३०.७⁷
विश्वा धामानि विश्वचक्ष ऋभ्वसः। ऋ०वे० ९.८६.५¹; सा०वे० २.२३८¹
विश्वा धामानि विश्ववित्‌। ऋ०वे० ९.२८.५³
विश्वा धामान्य्‌ आविशन्‌। ऋ०वे० ९.२८.२³; सा०वे० २.६३१³
विश्वाधिको (तै०आ० विपरीत पाठन विश्वा धियो) रुद्रो महर्षिः। (महाना०उप० दर्षिः)। तै०आ० १०.१०.३²; महाना०उप०१०.३²
विश्वा धियो अश्विना प्रावतं मे। ऋ०वे० १.११७.२३²
विश्वा नमन्त कृष्टयः। ऋ०वे० ८.६.४²; अ०वे० २०.१०७.१²; सा०वे० १.१३७², २.१००१²
विश्वानरस्य वस्‌ पतिम्‌। ऋ०वे० ८.६८.४¹; सा०वे० १.३६४¹; आ०ब्रा०४.३१.६, ५.१८.१०; का०ब्रा० २०.३; आ०श्रौ० ७.६.४; निरुक्त १२.२१¹. प्रतीकः
विश्वानरस्य वः। शा० श्रौ० १०.३.६
विश्वानरः सविता देव एतु। ऋ०वे० १.१८६.१²; वा०सं० ३३.३४²
विश्वानरः सविता देवो अश्रेत्‌। ऋ०वे० ७.७६.१²; निरुक्त ११.१०
विश्वानरे अक्रमत। अ०वे० ४.११.७³
विश्वान्‌ आदित्यां अहमुत्तरत्वे। अ०वे० ३.८.३²
विश्वान्‌ आदित्यान्‌ ब्रूमः। अ०वे० ११.६.५³
विश्वानि कृण्वन्‌ सुपथानि यज्यवे। ऋ०वे० ९.८६.२६²
विश्वानि च श्रवस्या। ऋ०वे० ८.१६.२²; अ०वे० २०.४४.२²
विश्वानि दाशुषो गृहे। ऋ०वे० ९.१००.२⁴, ८⁴
विश्वानि दुरिता तर। ऋ०वे० ९.५९.३²
विश्वानि दुर्गा पिपृतं तिरो नः। ऋ०वे० ७.६०.१२³
विश्वानि देव वयुनानि विद्वान्‌। ऋ०वे० १.१८९.१²; अ०वे० ४.३९.१०²; वा०सं० ५.३६², ७.४३², ४०.१६²; तै०सं० १.१.१४.३², ४.४३.१²; मै०सं०
१.२.१३², २२.६; का०सं० ३.१², ६.१०²; श०ब्रा० ३.६.३.११², ४.३.४.१२²; तै०ब्रा० २.८.२.३²; तै०आ० १.८.८² (तुल० विश्वानि देवो वयुनानि, विश्वानि विद्वान्‌ तथा विश्वान्य्‌ अग्ने वयुनानि)
विश्वानि देव सवितः। ऋ०वे० ५.८२.५¹; वा०सं० ३०.३¹; श०ब्रा० १३.४.२.१०, ६.२.९; तै०ब्रा० २.४.६.३¹; तै०आ० १०.१०.२¹, ४९.१¹; महाना०उप०९.७¹, १७.७¹; शा०श्रौ० १६.१.२१; आप०श्रौ० ६.२३.१¹, २०.२४.६
विश्वानि देवी भुवनाभिचक्ष्य। ऋ०वे० १.९२.९¹
विश्वानि देवो जनिमा विवक्ति। तै०सं० २.३.१४.६² (नीचे देखें– विश्वा देवानां)
विश्वानि देवो वयुनानि विद्वान्‌। ऋ०वे० ३.५.६² (तुल० नीचे विश्वानि देव वयुनानि)
विश्वानि धेह्य्‌ अयथा यजत्र। पा०गृ०सू० १.५.११²
विश्वानि नो दुर्गहा जातवेदः। ऋ०वे० ५.४.९¹; मै०सं० ४.१०.१¹, १४१.१५; तै०ब्रा० २.४.१.५¹; तै०आ० १०.२.१¹; महाना०उप०६.५¹. प्रतीकः
विश्वानि नः। मा०श्रौ० ५.१.१.३०; वृ०हा०सं० ८.१७; ऋ०वि०२.१५.६
विश्वानि परिभूतिभिः। ऋ०वे० ७.६६.१०⁴
विश्वानि पूरोर्‌ अप पर्षि वह्निः। ऋ०वे० १.१२९.५⁶
विश्वानि भद्रा मरुतो रथेषु वः। ऋ०वे० १.१६६.९¹
विश्वानि यो अमर्त्यः। ऋ०वे० ५.१८.१³ (देखें–विश्वे यस्मिन्न्‌)
विश्वानि विदुषे भर। ऋ०वे० ६.४२.१²; सा०वे० १.३५२², २.७९०²; तै०ब्रा० ३.७.१०.६²; आप०श्रौ० १४.२९.२²
विश्वानि विद्वान्‌ वयुनानि सुक्रतो। ऋ०वे० १०.१२२.२² (तुल० नीचे विश्वानि देव वद)
विश्वानि विश्वमनसः। ऋ०वे० ८.२४.७¹
विश्वानि विश्ववेदसः। ऋ०वे० ८.४७.३³
विश्वानि शक्रो नर्याणि विद्वान्‌। ऋ०वे० ४.१६.६¹; अ०वे० २०.७७.६¹
विश्वानि सत्याङ्गिराश्‌ चकार। ऋ०वे० ५.४५.७⁴
विश्वानि सान्त्य्‌ अभ्य्‌ अस्तु मह्ना। ऋ०वे० २.२८.१²
विश्वानि सोमः परि तान्य्‌ अर्षति। ऋ०वे० ९.८४.२²
विश्वानि सोम पार्थिवा। ऋ०वे० ९.१४.८²
विश्वानि हि सुषहा तानि तुभ्यम्‌। ऋ०वे० ९.९४.५³
विश्वान्‌ एतां सिधीमहि. । जै०ब्रा० १.१७४² (प्रतीकः वृष्णस्‌ ते वृष्ण्यावतो का भाग)
विश्वान्‌ केतां अधि महो दधाने। ऋ०वे० १.१४६.३⁴
विश्वान्‌ देवां अमृताँ अप्रयुछतः। ऋ०वे० १०.६६.१३⁴
विश्वान्‌ देवां आ पवस्वा सहस्रजित्‌। ऋ०वे० ९.८०.४⁴
विश्वान्‌ देवां आ वह सोमपीतये। ऋ०वे० १.४८.१२¹
विश्वान्‌ देवां उषर्बधः। ऋ०वे० १.१४.९²
विश्वान्‌ देवांस्‌ तर्पयत। तै० ब्रा० २.४.८.४² (तुल० अगला)
(ओम्‌ ) विश्वान्‌ देवांस्‌ तर्पयामि। बौ०ध०सू० २.५.९.५ (तुल० पूर्व का)
विश्वान्‌ देवान्‌ जगत्य्‌ आ विवेश। ऋ०वे० १०.१३०.५³
विश्वान्‌ देवान्‌। (जाँचें– प्रीणामि) वै० सू० ७.२२
विश्वान्‌ देवान्‌ अङ्गिरसो हवामहे। अ०वे० ३.२१.८³; मा०श्रौ०सू० २.१.६³
विश्वान्‌ देवान्‌ अयाड्‌ (वा०सं०(का) अयाल्‌) इह। वा०सं० ३८.१०²; वा०सं०(का) ३८.१०²; मै०सं० ४.९.९², १२९.२; श०ब्रा० १४.२.२.१६;
तै०आ० ४.९.२, ५.८.१; आ०श्रौ० ४.७.४²; आप०श्रौ० १५.१०.११; मा०श्रौ० ४.३.२३ (देखें–सर्वान्‌ इत्यादि)
विश्वान्‌ देवां आवाहयिष्यामि। मा०श्रौ० ११.९.१
विश्वान्‌ देवान्‌ इदम्‌ ब्रूमः। अ०वे० ११.६.१९¹
विश्वान्‌ देवान्‌ उपह्वये। पा०गृ०सू० ३.४.८²
विश्वान्‌ देवान्‌ हवामहे। ऋ०वे० १.२३.१०¹; शा०श्रौ० ७.१०.१४¹
विश्वान्‌ देवान्‌ हविषा वर्धयन्तीः। तै० ब्रा० ३.१.२.४³
विश्वान्नं बिभ्रती शाले। अ०वे० ९.३.१६³
विश्वान्‌ मुञ्चत्व्‌ अंहसः। वा०सं० २०.१४⁴-१६⁴; तै०सं० ३.१.४.३⁴; मै०सं० ३.११.१०⁴ (तृतीयांश), १५७.२, ४, ६; का०सं० ३८.५⁴ (तृतीयांश);
तै०ब्रा० २.६.६.१⁴ (द्वितीयांश), २⁴; का०श्रौ० २५.९.१२⁴; आप०श्रौ० ७.२१.६²; मा०श्रौ० १.८.३.३४⁴, ७.२.५²; सा०मं०ब्रा० २.२.११⁴; कौ० सू० ४४.१७⁴ विश्वान्य्‌ अग्ने दुरिताति पर्षि। ऋ०वे० ५.३.११²
विश्वान्य्‌ अग्ने वयुनानि विद्वान्‌। वा०सं० १२.१५²; तै०सं० ४.१.९.३², २.१.५²; मै०सं० २.७.८², ८५.१७; का०सं० १६.८² (तुल० नीचे विश्वानि देव
वयुनानि)
विश्वान्‌ यद्‌ यज्ञां अभिपासि मानुष। ऋ०वे० ३.९.६³
विश्वान्य्‌ अन्यो भुवना जजान। ऋ०वे० २.४०.५¹; मै०सं० ४.१४.१¹, २१५.७; तै०ब्रा० २.८.१.६¹ (तुल० विश्वान्य्‌ अर्यो)
विश्वान्य्‌ अन्यो भुवनाभिचष्टे। (मै०सं० दना विचष्टे)। ऋ०वे० १०.८५.१८³; मै०सं० ४.१२.२³, १८१.४; तै०ब्रा० २.७.१२.२³, ८.९.३³
(देखें–विश्वान्यो)
विश्वान्य्‌ अभि धामानि। वा०सं० ४.३४²; तै०सं० १.२.९.१², ६.१.११.५; मै०सं० १.२.६², १५.१३, ३.७.८, ८६.१९; का०सं० २.७², २४.७; श०ब्रा०
३.३.४.१४
विश्वान्य्‌ अभि सौभगा। ऋ०वे० ९.६२.१³; सा०वे० २.१८०³
विश्वान्य्‌ अर्यो भुवना जजान। ऋ०वे० २.३५.२⁴; का०सं० १२.१५⁴ (तुल० विश्वान्य्‌ अन्यो इत्यादि)
विश्वान्य्‌ अश्विना युवम्‌। ऋ०वे० ८.८.१०³
विश्वान्य्‌ अस्मिन्‌ संभृताधि वीर्या। ऋ०वे० २.१६.२²
विश्वान्य्‌ अस्मै सुदिनानि रायः। ऋ०वे० ४.४.६³; तै०सं० १.२.१४.३³; मै०सं० ४.११.५³, १७३.५; का०सं० ६.११³
विश्वान्य्‌ एकः शृणवद्‌ वचांसि मे। ऋ०वे० १.१४५.३²
विश्वान्यो भुवना विचष्टे। अ०वे० ७.८१.१³, १३.२.११³, १४.१.२३³ (देखें–विश्वान्य्‌ अन्यो इत्यादि)
विश्वान्‌ राजन्न्‌ अराधसः। ऋ०वे० १०.६०.६⁴
विश्वान्‌ व आ नमे महो यजत्राः। ऋ०वे० ६.५१.९⁴
विश्वाप भूतु दुर्मतिः। ऋ०वे० १.१३१.७⁷
विश्वा परि प्रिया भुवद्‌ अध द्विता। ऋ०वे० ९.१०२.१³; सा०वे० १.५७०³, २.३६३³
विश्वाबिभ्य (?) तल्पो अस्मान्‌। मा०श्रौ०सू० २.७.८²
विश्वाभिः पत्नीभिः सह। अ०वे० ११.६.१९³
विश्वाभि भुवना भुवत्‌। ऋ०वे० ८.९२.६³
विश्वाभिर्‌ गीर्भिर्‌ अभि पूर्तिम्‌ अश्याम्‌। ऋ०वे० ६.१३.६³
विश्वाभिर्‌ गीर्भिर्‌ अमृतो विचेताः। ऋ०वे० २.१०.२²
विश्वाभिर्‌ गीर्भिर्‌ आ गतम्‌। ऋ०वे० ६.५९.१०³
विश्वाभिर्‌ गीर्भिर्‌ ईमहे। ऋ०वे० ३.३७.३²; अ०वे० २०.१९.३²; मै०सं० ४.१२.३², १८४.७
विश्वाभिर्‌ देवहूतिभिः। ऋ०वे० १.१२.१२²
विश्वाभिर्‌ धीभिर्‌ उपतिष्ठमानाम्‌। ऋ०वे० ८.१०१.१६²
विश्वाभिर्‌ धीभिर्‌ भुवनेन वाजिना। ऋ०वे० ८.३५.२¹
विश्वाभिर्‌ धीभिः संभृतं दक्षिणाभिः। मै०सं० ४.९.२², १२३.३
विश्वाभिस्‌ त्वा धीभिर्‌ (मै०सं० धीभिर्‌ अछिद्राम्‌) उपदधामि। मै०सं० २.१३.२, १५३.६; का०सं० ३९.२
विश्वा भूतानि प्रतिमोदमानः। मै०सं० ४.१४.१४², २३९.७; तै०ब्रा० ३.१.२.८² (तुल० विश्वा रूपाणि प्रतिमोदमाना)
विश्वा भूतान्य्‌ आपः। तै०आ० १०.२२.१; महाना०उप०१४.१
विश्वा भूतावचाकशत्‌। अ०वे० ६.८०.१², १३.२.१२⁴ (देखें–विश्वा रूपावद तथा तुलना समुद्रम्‌ इव)
विश्वाभ्यस्‌ त्वाशाभ्य उपदधामि। (वा०सं०(का) जो़डता है द्विषतो वधाय)। वा०सं० १.१८; वा०सं०(का) १.६.४; श०ब्रा० १.२.१.१२. प्रतीकः
विश्वाभ्यः। का०श्रौ० २.४.३३
विश्वाभ्यो मा नाष्ट्राभ्यः (श०ब्रा० दभ्यस्‌; मै०सं० दंष्ट्राभ्यस्‌) पाहि। (तै०सं० तै०ब्रा० पात; पा०गृ०सू० परिपाहि सर्वतः)। वा०सं० ३७.१२;
तै०सं० १.८.१२.३; मै०सं० ४.९.३, १२४.५; श०ब्रा० १४.१.३.२४; तै०ब्रा० १.७.६.८; तै०आ० ४.५.४; पा०गृ०सू० २.६.३१. प्रतीकः विश्वाभ्यो मा। का०श्रौ० २६.३.७
विश्वाभ्यो मे प्रजाभ्यो ववर्चोद्‌ सौ वर्चसे पवेथाम्‌। वा०सं० ७.२८; वा०सं०(का) ९.१.३; श०ब्रा० ४.५.६.३. प्रतीकः विश्वाभ्यो मे। का०श्रौ० ९.७.१३
विश्वा मतीर्‌ आ ततने त्वाया। ऋ०वे० ७.२९.३³
विश्वाम्‌ अविन्दन्‌ पथ्याम्‌ ऋतस्य। ऋ०वे० ३.३१.५³
विश्वामित्र (मै०सं० दत्रा) ऋषिः। वा०सं० १३.५७; मै०सं० २.७.१९, १०४.११; का०सं० १६.१९; श०ब्रा० ८.१.२.६; तै० आ० आ० १०.३५
(देखें–वैरूपाद्‌)
विश्वामित्रं वरुण मित्र कुत्सम्‌। अ०वे० ४.२९.५²
विश्वामित्रः। (जाँचें– तृप्यतु)। आ०गृ०सू० ३.४.२; शा०गृ० ४.१०.३
विश्वामित्र जमदग्ने वसिष्ठ। अ०वे० १८.३.१६¹
विश्वामित्रस्य रक्षति। ऋ०वे० ३.५३.१२³
विश्वामित्रा अरासत। ऋ०वे० ३.५३.१३¹
विश्वामित्रा उत त इन्द्र नूनम्‌। ऋ०वे० १०.८९.१७⁴
विश्वामित्रा ऋषिः। (देखें– विश्वामित्र ऋषिः)
विश्वामित्राय ददतो मघानि। ऋ०वे० ३.५३.७³
विश्वामित्रेभिर्‌ इध्यते अजस्रः। ऋ०वे० ३.१.२१²
विश्वामित्रोऽयं जमदग्निर्‌ अत्रिः। अ०वे० १८.३.१५³
विश्वामित्रो यद्‌ अवहत्‌ सुदासम्‌। ऋ०वे० ३.५३.९³
विश्वा मृधो अभिमातीर्‌ जयेम। अ०वे० १८.२.५९⁴ (देखें–विश्वा स्पृधो)
विश्वा मृधो विचर्षणिः। ऋ०वे० ९.४०.१²; सा०वे० १.४८८², २.२७४²
विश्वा यद्‌ अजय स्पृधः। ऋ०वे० ८.१४.१३³; अ०वे० २०.२९.३³; सा०वे० १.२११³; वा०सं० १९.७१³; श०ब्रा० १२.७.३.४³
विश्वा यद्‌ गोत्रा सहसा परीवृता। ऋ०वे० २.१७.१³
विश्वा यद्‌ रूपा परियात्य्‌ (सा०वे० दस्य्‌) ऋक्वभिः। ऋ०वे० ९.१११.१⁶; सा०वे० १.४६३⁶, २.९४०⁶
विश्वा यद्‌ वाम्‌ अनु ष्टवे। ऋ०वे० ५.७३.४²
विश्वायवे नि शिश्नथः। ऋ०वे० १०.२२.१४⁴
विश्वा यश्‌ चर्षणीर्‌ अभि। ऋ०वे० १.८६.५², ४.७.४², ५.२३.१³; तै०सं० १.३.१४.६³
विश्वा यस्मिन्‌ तुविष्वणि। ऋ०वे० ५.१६.३³
विश्वाय स्वाहा। श०ब्रा० १४.९.३.५; बृ० उ० ६.३.५
विश्वायुं विश्ववेदसम्‌। ऋ०वे० १.१२८.८⁴
विश्वायुर्‌ अग्ने गुहा गुहं गाः। ऋ०वे० १.६७.६²
विश्वायुर्‌ असि। तै०सं० १.२.१२.३; मै०सं० १.२.८, १८.७, ३.८.५, १०१.८; का०सं० २.९; तै०ब्रा० २.५.७.२, ७.७.६; आप०श्रौ० ७.५.६, १९.२४.१०,
२२.२६.९; मा०श्रौ० १.७.३.३४
विश्वायुर्‌ धेहि यजथाय देव। ऋ०वे० १०.७.१²; तै०सं० ४.३.१३.२²
विश्वायुर्‌ धेह्य्‌ अक्षितम्‌। ऋ०वे० १.९.७³; अ०वे० २०.७१.१३³
विश्वायुर्‌ मे पाहि। तै०सं० ४.४.७.२
विश्वायुर्‌ यो अमृतो मर्त्येषु। ऋ०वे० ६.४.२³; मै०सं० ४.१४.१५³, २४१.७
विश्वायुर्‌ वामदेव्यम्‌। आप०श्रौ० ११.१५.१; मा०श्रौ० २.३.७.२
विश्वायुर्‌ विश्वाः सुभरा अहर्दिवि। ऋ०वे० ९.८६.४१²
विश्वायुर्‌ विश्वे अपांसि चक्रुः। ऋ०वे० १.६८.५²
विश्वायुः शर्म सप्रथा नमस्‌ पथे। वा०सं० १८.५४³; तै०सं० ४.७.१३.२³; मै०सं० २.१२.३³, १४६.१६; का०सं० १८.१५³, ३९.१
विश्वायोर्‌ विश्वे अमृता यथा नः। ऋ०वे० ४.४२.१²
विश्वा रजांसि शुशुचानो अस्थात्‌। ऋ०वे० १.१४९.४²; सा०वे० २.११२५²
विश्वाराड्‌ असि विश्वानां (आप०श्रौ० विश्वासां) नाष्ट्राणां हन्ता। तै०सं० १.३.२.१; आप०श्रौ० ११.१२.२ (देखें–सर्वराड्‌ अस्य्‌)
विश्वा रूपाणि जनयन्‌ युवा कविः। अ०वे० १३.१.११²
विश्वा रूपाणि परि ता बभूव। वा०सं० १०.२०², २३.६५²; श०ब्रा० ५.४.२.९² (देखें–अगला तथा विश्वा जातानि परि)
विश्वा रूपाणि परिभूर्‌ जजान। अ०वे० ७.७९.४², ८०.३² (देखें–पूर्व का. तथा विश्वा जातानि परि)
विश्वा रूपाणि पुष्यत। (अ०वे० १३.२.१०², पुष्यसि)। अ०वे० ७.६०.७², १३.२.१०²
विश्वा रूपाणि प्रति मुञ्चते कविः। ऋ०वे० ५.८१.२¹; वा०सं० १२.३¹; तै०सं० ४.१.१०.४¹; मै०सं० २.७.८¹, ८४.१४, ३.२.१, १४.१५; का०सं० १६.८¹;
आ०ब्रा०१.२९.१४; का०ब्रा० ९.३; श०ब्रा० ६.७.२.४; आ०श्रौ० ४.९.५; निरुक्त १२.१३¹. प्रतीकः विश्वा रूपाणि प्रति। शा० श्रौ० ५.१३.७; विश्वा रूपाणि। मै०सं० ४.१२.६, १९८.३; का०सं० १०.१२, १९.११, २०.१५, २३.१२; का०श्रौ० १६.५.६; आप०श्रौ० १६.१०.१०; मा०श्रौ० ६.१.४
विश्वा रूपाणि प्रतिमोदमाना। तै० ब्रा० ३.१.१.२² (तुल० विश्वा भूतानि)
विश्वा रूपाणि बिभ्रतः। (अ०वे० १४.२.३०², दतम्‌)। अ०वे० १.१.१², १४.२.३०²; मै०सं० ४.१२१², १७९.१४
विश्वा रूपाणि बिभ्रतीर्‌ द्‌व्यूध्नीः। आ०सं० ४.१२²
विश्वा रूपाणि वक्षणासु बिभ्रत्‌। अ०वे० ९.४.१²
विश्वा रूपाणि वसून्य्‌ आ वेशयन्ती। तै०सं० ३.५.१.१² (देखें–ऊर्जं पुष्टं वस्व्‌)
विश्वा रूपाणि संभृता। (। जै०ब्रा० दभृतम्‌) सा०वे० २.११८०²; जै०ब्रा० १.७४⁴; ष०ब्रा० १.४.१३; ला०श्रौ०सू० १.८.९
विश्वा रूपाणि हरिता कृणोषि। अ०वे० ६.२०.३² (तुल० अयं यो विश्वान्‌)
विश्वा रूपाण्य्‌ अभिचष्टे शचीभिः। मै०सं० २.७.१२², ९१.७ (देखें–विश्वा रूपाभि)
विश्वा रूपाण्य्‌ आ विशन्‌। ऋ०वे० ७.५५.१², ८.१५.१३², ९.२५.४¹; मै०सं० १.५.१३², ८२.११; कौ० सू० ४३.१३²; पा०गृ०सू० ३.४.७²; आ०मं०पा०
२.१५.२१²; निरुक्त १०.१७²
विश्वा रूपा प्रतिचक्षाणो अस्य। ऋ०वे० ९.८५.१२²
विश्वा रूपाभि चष्टे शचीभिः। ऋ०वे० १०.१३९.३²; वा०सं० १२.६६²; तै०सं० ४.२.५.४²; का०सं० १६.१२²; श०ब्रा० ७.२.१.२० (देखें–विश्वा
रूपाण्य्‌ अभिद)
विश्वा रूपाभ्य्‌ अर्षसि। ऋ०वे० ९.६४.८²; सा०वे० २.३०९²
विश्वा रूपावचाकशत्‌। ऋ०वे० १०.१३६.४² (नीचे देखें– विश्वा भूतावद)
विश्वा रोधांसि प्रवतश्‌ च पूर्वीः। ऋ०वे० ४.२२.४¹
विश्वार्चिर्‌ विश्वतोमुखः। तै०आ० १०.११.२²; महाना०उप०११.१०²
विश्वा वन्वन्न्‌ अमित्रिया। ऋ०वे० ८.३१.३³
विश्वा वः श्रीर्‌ अधि तनूषु पिपिशे। ऋ०वे० ५.५७.६⁴; मै०सं० ४.११.४⁴, १७१.९
विश्वावसुं सोम गन्धर्वम्‌ आपः। ऋ०वे० १०.१३९.४¹; मै०सं० ४.९.११¹, १३१.१२; तै०आ० ४.११.७¹. प्रतीकः विश्वावसुं सोम गन्धर्वम्‌। तै०आ०५.९.९
विश्वावसुं गन्धर्वं सचध्वे। अ०वे० २.२.४²
विश्वा वसु दधिरे वार्याणि। ऋ०वे० १०.४५.११²; वा०सं० १२.२८²; का०सं० १६.९² (देखें–विश्वा वसूनि इत्यादि)
विश्वावसुं नमसा गीर्भिर्‌ ईडे। (आ०मं०पा० ईट्‌टे)। ऋ०वे० १०.८२.२१²; आ०मं०पा० १.१०.२²
विश्वावसुर्‌ अभि तन्‌ नो गृणातु। ऋ०वे० १०.१३९.५¹; तै०आ० ४.११.७¹, ५.९.९ (देखें–वीरेभिर्‌ अधि)
विश्वावसुर्‌ असि। मै०सं० १.१.१३, ९.१; मा०श्रौ० १.३.४.१०
विश्वावसुर्‌ मूर्धन्वान्‌ सूर्यवर्चाः। तै०आ० १.९.३³
विश्वा वसु हस्तयोर्‌ आदधानः। ऋ०वे० ९.९०.१⁴; सा०वे० १.५३६⁴; मै०सं० ४.१४.९.३, २२८.६
विश्वा वसूनि दधिरे वार्याणि। तै०सं० ४.२.२.४²; आ०मं०पा० २.११.३०² (देखें–विश्वा वसु दधिरे)
विश्वा वसूनि दाशुषे व्य्‌ आ नशुः। ऋ०वे० ८.१२.२१³
विश्वा वसूनि दोहते। ऋ०वे० १.१३४.४⁵
विश्वा वसूनि बिभ्रतम्‌। ऋ०वे० ९.१०८.११³; सा०वे० १.५८१³
विश्वा वसूनि संजयन्‌। ऋ०वे० ९.२९.४¹