वि मन्युम् इन्द्र वृत्रहन्। (तै०सं० भामितः)। ऋ०वे० १०.१५२.३³; अ०वे० १.२१.३³; सा०वे० २.१२१७³; तै०सं० १.६.१२.५³; आप०श्रौ०२०.२०.७³; मा०श्रौ० ९.२.५³
वि मन्योः शर्म यछ। ऋ०वे० १०.१५२.५³ (देखें–अगला किन्तु एक)
वि ममर्श रोहितो विश्वरूपः। तै० ब्रा० २.५.२.२¹ (देखें–वि रोहितो)
वि महच् छर्म यछ। अ०वे० १.२०.३³, २१.४³ (देखें–पूर्व का. किन्तु एक)
विमा असि। तै०आ० ४.५.६ (देखें–विमासि)
वि मातरं च पुत्रं च। अ०वे० १.११.५³; तै०सं० ३.३.१०.१³; का०सं० १३.९³
विमान एष दिवो मध्य आस्ते। वा०सं० १७.५९¹; तै०सं० ४.६.३.३¹, ५.४.६.५; मै०सं० २.१०.५¹, १३७.११, ३.३.८, ४१.६; का०सं० १८.३¹; श०ब्रा०
९.२.३.१७; आप०श्रौ० १७.१४.९; मा०श्रौ० ६.२.५. प्रतीकः विमानः। का०श्रौ० १८.३.१९ (देखें–नृचक्षा एष)
विमानम् अग्निर् वयुनं वाघताम्। ऋ०वे० ३.३.४²
विमानो अह्नां भुवनेष्व् अर्पितः। ऋ०वे० ९.८६.४५²; सा०वे० २.९६६²
विमानो रजसः कविः। ऋ०वे० ९.६२.१४²
वि मा पाप्मना (वा०सं०(का) पापेन) पृङ्क्त। वा०सं० १९.११; वा०सं०(का) १०.१.६, २१.११; का०सं० ३७.१८; श०ब्रा० १२.७.३.२२; तै०ब्रा०
१.३.३.६, २.६.१.५; आप०श्रौ० १८.७.१ (देखें–वि पाप्मना)
वि मा पाप्मना पृङ्क्तम्। वा०सं० ९.४; श०ब्रा० ५.१.२.१८
वि मा यन्तु ब्रह्मचारिणः स्वाहा। तै०आ० ७.४.२; तै०उप० १.४.२
विमासि। मै०सं० ४.९.४, १२४.८ (देखें–विमा असि)
वि मित्र एवैर् अरातिम् अतारीत्। तै०सं० १.८.१०.२²; तै०ब्रा० १.७.४.३ (देखें–नि मित्रयुर्)
वि मिमीष्वा पयस्वतीं घृताचीम्। अ०वे० १३.१.२७¹. प्रतीकः वि मिमीष्व पयस्वतीम्। कौ० सू० १३७.१०; वि मिमीष्व। वै० सू० १५.७, २८.२३
(देखें–अगला)
विमिमे त्वा पयस्वतीं देवानाम्। तै० ब्रा० ३.७.७.१३¹; आप०श्रौ० ११.४.१४¹ (देखें–पूर्व का)
विमुक्ताय स्वाहा। तै०सं० ७.४.२२.१; का०सं०(अ) ५.१
वि मुच्यध्वम् अघ्न्या (तै०आ० आप०श्रौ० अघ्निया) देवयानाः। वा०सं० १२.७३¹; मै०सं० २.७.१२¹, ९२.१७; का०सं० १६.१२¹; श०ब्रा०
७.२.२.२१; तै०आ० ६.६.२¹; आप०श्रौ० १६.१९.८; मा०श्रौ० ६.१.५. प्रतीकः वि मुच्यध्वम्। का०श्रौ० १७.२.२१
वि मुच्यन्ताम् उस्रियाः। वा०सं० ३५.३; श०ब्रा० १३.८.२.९. प्रतीकः विमुच्यन्ताम्। का०श्रौ० २१.४.४
विमुच्या वयोऽवसायाश्वान्। ऋ०वे० १.१०४.१³ (खण्डः अवसायाश्वान् निरुक्त १.१७)
विमुच्या हरी इह मादयस्व। ऋ०वे० ३.३२.१⁴
वि मुञ्चामि ब्रह्मणा जातवेदसम्। कौ० सू० ६.११¹. प्रतीकः वि मुञ्चामि। वै० सू० २४.७
वि मुञ्चामि रथां इव। अ०वे० ५.१३.६⁵
वि मूर्धानम् अभिनद् अर्बदस्य। ऋ०वे० १०.६७.१२²; अ०वे० २०.९१.१२²
विमृग्वरीं पृथिवीम् आ वदामि। अ०वे० १२.१.२९¹. प्रतीकः विमृग्वरीं पृथिवीम्। कौ० सू० ९०.१५; विमृग्वरीम्। कौ० सू० ३.८, २४.२८, १३७.४०
वि मृडीकाय ते मनः। ऋ०वे० १.२५.३¹
विमृधे त्वा। श०ब्रा० ११.१.३.२
विमृधो (अथवा वि मृधो) हन्तु सूर्यः। वै० सू० १४.१⁶
वि मृधो हन्मि रक्षसः। अ०वे० ८.५.८⁴
वि मे कर्णा पतयतो वि चक्षुः। ऋ०वे० ६.९.६¹
वि मे पाप्मानं जहि। का०श्रौ० ४.१५.५ (देखें–विद्य मे)
वि मे पुरुत्रा पतयन्ति कामाः। ऋ०वे० ३.५५.३¹
वि मे मनश् चरति दूरआधीः। ऋ०वे० ६.९.६³
विमोकश् च मार्द्रपविश् च मा हासिष्टाम्। अ०वे० १६.३.४
विमोचनं वाजिनो दक्षिणावत्। ऋ०वे० ३.५३.६⁴
विमोचनं वाजिनो रासभस्य। ऋ०वे० ३.५३.५⁴
विमोचनं कृणुते तत् त्व् अस्य। ऋ०वे० ३.३०.१२⁴
वि य इनोत्य् अजरः पावकः। ऋ०वे० ६.४.३³
वि य और्णोत् पृथिवीं जायमानः। अ०वे० १३.३.२२¹
वि यः पृष्ठस्व जनिमान्य् अर्यः। ऋ०वे० १०.८९.३³
वि यक्ष्मेण सम् आयुषा। अ०वे० ३.३१.१⁴-११⁴
वियच् छन्दः। वा०सं० १५.५; तै०सं० ४.३.१२.२; मै०सं० २.८.७, १११.१६; का०सं० १७.६; श०ब्रा० ८.५.२.५
वि यत् तिरो धरुणम् अच्युतं रजः। ऋ०वे० १.५६.५¹
वि यत् ते चेत्य् अमृतस्य वर्पः। ऋ०वे० ४.१६.१४²
वि यत् पयो विश्वजिन्वा भरन्ते। ऋ०वे० ६.६७.७⁴
वि यत् पवित्रं धिषणा अतन्वत। आ०ब्रा० १.२०.४¹; का०ब्रा० ८.५; आ०श्रौ० ४.६.३¹; शा०श्रौ० ५.९.१६¹. प्रतीकः वि यत् पवित्रम्। शा० श्रौ०
७.१५.१३
वि यत् सूर्यो न रोचते बृहद् भाः। ऋ०वे० ७.८.४²; वा०सं० १२.३४²; तै०सं० २.५.१२.४², ४.२.३.२²; मै०सं० २.७.१०², ८७.१६; का०सं० १६.१०²; श०ब्रा० ६.८.१.१४
वि यद् अज्रां अजथ नाव ईं यथा। ऋ०वे० ५.५४.४³
वि यद् अस्थाद् यजतो वातचोदितः। ऋ०वे० १.१४१.७¹
वि यद् अहेर् अध त्विषः। ऋ०वे० ८.९३.१४¹
वि यद् आवश् चक्षसा सूर्यस्य। ऋ०वे० १.११३.९²
वि यद् उछसि सूनरि। ऋ०वे० १.४८.१०²
वि यद् उछान् वियोतारो अमूराः। ऋ०वे० ४.५५.२²
वि यद् यदि वात ऊहुः पुरंधिम्। ऋ०वे० ४.२७.३²
वि यद् रुक्मो न रोचस उपाके। ऋ०वे० ७.३.६²
वि यद् रोहन्ति सक्षितः। ऋ०वे० ६.४४.६⁴
वि यद् वरांसि पर्वतस्य वृण्वे। ऋ०वे० ४.२१.८¹
वि यद् वर्तन्त एन्यः। ऋ०वे० ५.५३.७⁴
वि यद् याचं कीस्तासो भरन्ते। ऋ०वे० ६.६७.१०¹
वियन्तु देवा हविषो मे अस्य। तै०सं० १.५.१०.३⁴ (देखें–व्यन्तु इत्यादि)
वियन्तु देवीर् य ऋतुर् जनिनाम्। तै० ब्रा० ३.५.१२.१⁴ (देखें–व्यन्तु इत्यादि)
वियन्त्व् आज्यस्य। (देखें– व्यन्त्व् आज्यस्य)
वि यमो यन् न संयमः। अ०वे० ४.३.७²
वि यस् तस्तम्भ रोदसी। ऋ०वे० ९.१०१.१५²; सा०वे० २.७३८² (तुल० अगला)
वि यस् तस्तम्भ रोदसी चिद् उर्वी। ऋ०वे० ७.८६.१²; का०सं० ४.१६² (तुल० पूर्व का)
वि यस् तस्तम्भ षड् इमा रजांसि। ऋ०वे० १.१६४.६³; अ०वे० ९.९.७³
वि यस्य ते ज्रयसानस्याजर। ऋ०वे० १०.११५.४¹
वि यस्य ते पृथिव्यां पाजो अश्रेत्। ऋ०वे० ७.३.४¹
वि या जानाति जसुरिम्। ऋ०वे० ५.६१.७¹
वि यातयन्ताम् अगदोऽयम् अस्तु। अ०वे० ५.२९.६⁴-९⁴
वि यात विश्वम् अत्रिणम्। ऋ०वे० १.८६.१०²
वि यात्य् अभि मानुषान्। ऋ०वे० १.४८.७⁴
वि याथन वनिनः पृथिव्याः। ऋ०वे० १.३९.३³
वियासाय स्वाहा। वा०सं० ३९.११; तै०सं० १.४.३५.१; का०सं०(अ) ५.६; तै०आ० ३.२०.१
वि या सृजति समनं व्य् अर्थिनः। ऋ०वे० १.४८.६¹
वियुग्भिर् वाय इह ता वि मुञ्च। अ०वे० ७.४.१⁴ (देखें–नियुद्भिर् वायव् इह)
वि युष्माकाभिर् ऊतिभिः। ऋ०वे० १.३९.८⁴
वि ये चृतन्त्य् ऋता सपन्तः। ऋ०वे० १.६७.८¹
वि ये ते अग्ने भेजिरे अनीकम्। ऋ०वे० ७.१.९¹
वि ये दधुः श्रदं मासम् आद् अहः। ऋ०वे० ७.६६.११¹
वि ये भ्राजन्ते सुमखास ऋष्टिभिः। ऋ०वे० १.८५.४¹
वि योक्त्रं वि नियोजनम्। अ०वे० ७.७८.१²
वि योक्त्राणि परिचर्तनानि। तै०सं० १.६.४.३²; मै०सं० १.४.१², ४८.२, २.१२.३², १४७.१; का०सं० ५.३²
वि यो जघान शमितेव चर्म। ऋ०वे० ५.८५.१³; का०सं० १२.१५³
वि योजना मिमीध्वम्। तै०सं० १.७.८.१
वि यो धृष्णो वधिषो वज्रहस्त। ऋ०वे० ६.१७.१³
वि योनिं वि गवीनिके। (तै०सं० गवीन्यौ; का०सं० परीणहम्)। अ०वे० १.११.५²; तै०सं० ३.३.१०.१²; का०सं० १३.९² वि योनिं हापयामसि। अ०वे० १.११.३²
वि यो भरिभ्रद् ओषधीषु जिह्वाम्। ऋ०वे० २.४.४³
वि यो ममे पृथिवीं सूर्येण। ऋ०वे० ५.८५.५⁴
वि यो ममे यम्या संयती मदः। ऋ०वे० ९.६८.३¹
वि यो ममे रजसी सुक्रतूयया। ऋ०वे० १.१६०.४³ (तुल० अगला)
वि यो रजांस्य् अमिमीत सुक्रतुः। ऋ०वे० ६.७.७¹ (तुल० पूर्व का)
वि यो रत्ना पुरूवसुर् दधाति। ऋ०वे० ७.३८.१⁴
वि यो रत्ना भजति मानवेभ्यः। ऋ०वे० ४.५४.१³; का०सं० ३४.१८³; गो०ब्रा० २.२.१२³; तै०ब्रा० ३.७.१३.४³; वै० सू० १६.१५³; मा०श्रौ०
२.५.४.२४³
वि यो ररप्श ऋषिभिर् नवेभिः। ऋ०वे० ४.२०.५¹
वि यो वीरुत्सु रोधन् महित्या। ऋ०वे० १.६७.९¹
वि रक्षो वि मृधो जहि। ऋ०वे० १०.१५२.३¹; अ०वे० १.२१.३¹; सा०वे० २.१२१७¹; आप०श्रौ० २०.२०.७¹; मा०श्रौ० ९.२.५¹. प्रतीकः वि रक्षः। शा०
गृ० ६.५.६ (देखें–वि शत्रून् वि)
विरजः पर आ काशात्। श०ब्रा० १४.७.२.२३¹; बृ० उ० ४.४.२३¹
विरताः स्मः। (शा०गृ० स्म भोः) शा०गृ० ४.८.१६; पा०गृ०सू० २.१२.३ (देखें–विरामो)
वि रत्नधा दयते वार्याणि। ऋ०वे० ९.९०.२⁴; सा०वे० १.५२८⁴, २.७५८⁴
विरप्शिने वज्रिणे शंतमानि। ऋ०वे० ६.३२.१³; सा०वे० १.३२२³
विरप्शिन् वि मृधो जहि रक्षस्विनीः। अ०वे० ६.२.२³
विरप्शी गोमती मही। ऋ०वे० १.८.८²; अ०वे० २०.६०.४², ७१.४²
विरम्य मारुते शीघ्रे। कौ० सू० १४१.४१¹
वि रश्मयो जनां अनु। ऋ०वे० १.५०.३²; अ०वे० १३.२.१८², २०.४७.१५²; आ०सं० ५.८²; वा०सं० ८.४०²; मै०सं० १.३.३३², ४१.७; का०सं०
४.११²; श०ब्रा० ४.५.४.११²; आप०श्रौ० १६.१२.१²
वि रश्मिभिः ससृजे सूर्यो गाः। ऋ०वे० ७.३६.१²; का०ब्रा० २५.२
विराजं गास्पतिं गवाम्। ऋ०वे० १०.१६६.१⁴
विराजं च स्वराजं च। हि०गृ०सू० १.११.१¹ (देखें–सम्राजं च विराजं)
विराजं छवो इहेन्द्रियम्। वा०सं० २८.३१⁵; तै०ब्रा० २.६.१७.६⁵ (तुल० विराट् छन्द)
विराजन्तं प्रथमम् अध्वराणाम्। अ०वे० १९.४२.४² (देखें–प्र सम्राजं प्रथमम्)
विराजम् आ तिष्ठ। तै०सं० १.८.१३.१; तै०ब्रा० १.७.७.२
विराजम् आहुर् ब्रह्मणः पितरम्। अ०वे० ८.९.७³
विराजम् ऊधो यस्याहुः। अ०वे० १०.७.१९³
विराजः श्रुष्टिः सभरा असह नः। अ०वे० ३.१७.२³ (देखें–गिरा च श्रुष्टिः)
विराज समिधं कुरु। ऋ०वे०खि० १०.१२८.१२⁵
विराजा छन्दसेन्द्रियम्। वा०सं० २८.४२⁴; तै०ब्रा० २.६.२०.४⁴
विराजा ज्योतिषा सह। वा०सं० ३८.२७⁴; मै०सं० ४.९.१३³, १३४.७; श०ब्रा० १४.३.१.३१; तै०ब्रा० ३.७.९.४³; तै०आ० ४.२१.१³; आ०श्रौ० ५.१३.६⁵;
शा०श्रौ० ७.१६.८⁵
विराजा ज्योतिष्मान्। तै०सं० ४.४.८.१
विराजानि (आ०मं०पा० दमि) जनस्य (आ०मं०पा० धनस्य) च। ऋ०वे० १०.१५९.६⁴, १७४.५⁴; अ०वे० १.२९.६⁴; आ०मं०पा० १.१६.६⁴
विराजे नमः। अ०वे० १७.१.२२, २३
विराजो अधि पूरुषः। ऋ०वे० १०.९०.५²; अ०वे० १९.६.९²; आ०सं० ४.७²; वा०सं० ३१.५²; तै०आ० ३.१२.२²
विराजो दोहम् अशीय। शा० श्रौ० ४.२१.३; आ०गृ०सू० १.२४.२१; शा०गृ० ३.७.५; पा०गृ०सू० १.३.१२; आ०मं०पा० २.९.१३; मा०श्रौ०सू० १.९.७
विराजो दोहोऽसि। शा० श्रौ० ४.२१.३; आ०गृ०सू० १.२४.२०; शा०गृ० ३.७.५; पा०गृ०सू० १.३.१२; हि०गृ०सू० १.१३.१; आ०मं०पा० २.९.१३
(आप०गृ० ५.१३.८); मा०श्रौ०सू० १.९.७
विराजो नाम कामदुघा अक्षीयमाणाः। (तै०सं० मै०सं० ददुघा अमुत्रामुष्मिन् लोके; का०सं० कामदुघाः)। वा०सं० १७.३⁴; तै०सं० ४.४.११.४;
मै०सं० २.८.१४, ११९.१; का०सं० १७.१०; श०ब्रा० ९.१.२.१९
विज्राज्ञे स्वाहा। तै० ब्रा० ३.१०.७.१
विराज्यासम् इहैकवृत्। आप०श्रौ० ६.२३.१⁶
विराट् च प्रभूश् चाग्ने ये ते तन्वौ ताभ्यां मा ऊर्जं यछ। मै०सं० १.६.२, ८७.१०. प्रतीकः विराट् च प्रभूश् च। मा०श्रौ० १.५.४.१७ (नीचे देखें– ये ते
अग्ने शिवे)
विराट् छवो इहेन्द्रियम्। (मै०सं० इन्द्रियम्)। वा०सं० २१.१९³; मै०सं० ३.११.११³, १५८.१३; का०सं० ३८.१०³; तै०ब्रा० २.६.१८.४³ (तुल० विराजं
छन्द)
विराट् छन्दः। वा०सं० १४.१०, १८; तै०सं० ३.१.६.३, ४.३.५.१, ७.१; मै०सं० २.८.२, १०७.१९, २.८.३, १०८.१४, २.१३.१४, १६३.१२; का०सं० १७.२, ३, ३९.४; श०ब्रा० ८.२.४.१२, ३.३.६; आप०श्रौ० १६.२८.१
विराट् त्रिंशः। मै०सं० २.८.४, १०९.६
विराट् पृथिवी। अ०वे० ९.१०.२४
विराट् प्रजापतिः। अ०वे० ९.१०.२४
विराट् सम्राड् विभ्वीः प्रभ्वीः। ऋ०वे० १.१८८.५¹
विराट् सृष्टा प्रजापतेः। तै० ब्रा० १.२.१.२७²; आप०श्रौ० ५.१८.२²
विराट् स्वराजम् अभ्य् एति पश्चात्। अ०वे० ८.९.९²
विराड् (वा०सं०(का) विरै) अग्ने क्षत्रभृद् दीदिहीह। अ०वे० ७.८४.१²; वा०सं० २७.७²; वा०सं०(का) २९.७²; तै०सं० ४.१.७.३²; मै०सं०
२.१२.५², १४९.६; का०सं० १८.१६²
विराड् अग्रे समभवत्। अ०वे० १९.६.९¹ (नीचे देखें– ततो विराड्)
विराड् अन्तरिक्षम्। अ०वे० ९.१०.२४
विराड् अप्रतिवाच्यः। पा०गृ०सू० ३.१३.४²
विराड् (वा०सं०(का) शा०श्रौ० विराल्) असि। वा०सं० १४.१३, १५.११; वा०सं०(का) १५.४.३, १६.३.४; तै०सं० ४.३.६.२, ४.२.१; मै०सं०
२.८.३, १०८.८, २.८.९, ११३.९; का०सं० २.११, १७.३, ८, २०.११, ३६.१५, ३७.१; श०ब्रा० ८.३.१.१४, ६.१.६; तै०ब्रा० १.४.४.९, २.७.७.२, ९.२; शा०श्रौ० ८.१७.३; आप०श्रौ० ५.११.६, ९.९.१, ११.११.८, १९.२४.२, २२.२५.२२, २८.२
विराड् असि सपत्नहा। (मै०सं० रक्षोहा) तै०सं० १.३.२.१; मै०सं० १.२.१०, २०.४; आप०श्रौ० ११.१२.२. प्रतीकः विराड् असि. मा०श्रौ० २.२.३.७
विराड् आपः। तै०आ० १०.२२.१; महाना०उप०१४.१
विराड् इन्द्रोऽभवद् वशी। अ०वे० ११.५.१६⁴
विराड् इयं सुप्रजा अत्यजैषीत्। अ०वे० १४.२.७४⁴
विराड् ईषा। अ०वे० ८.८.२३
विराडो (पढें– विराजो अथवा डाइलैवटिक) ऽस्मि नृषासहिः। मा०श्रौ० १.६.२.१७²
विराड् ज्योतिर् अधारयत्। वा०सं० १३.२४; तै०सं० ४.२.९.४; मै०सं० २.७.१६, ९९.३; का०सं० १६.१६; श०ब्रा० ७.४.२.२३, २४; आप०श्रौ०
१६.२४.३; मा०श्रौ० ६.१.७. प्रतीकः विराट्। का०श्रौ० १७.४.२२
विराड् ज्योतिषा सह। का०सं० ५.२⁴
विराड् दिशां विष्णुपत्न्य् अघोरा। का०सं० २२.१४¹ (देखें–ध्रुवा दिशां)
विराड् देवी पुरोहिता। तै० ब्रा० २.५.१.२²
विराड् येन विराजति। ऋ०वे०खि० १०.१२८.१२³; आप०श्रौ० ६.२३.१⁴
विराड् वरुणस्य। (गो०ब्रा० वै० सू० वरुणस्य पत्नी)। मै०सं० १.९.२, १३२.६; का०सं० ९.१०; गो०ब्रा० २.२.९; वै० सू० १५.३ (देखें–वरुणस्य
विराट्)
विराड् वाक्। अ०वे० ९.१०.२४
विराण् मित्रावरुणयोर् अभिश्रीः। ऋ०वे० १०.१३०.५¹
विराण् मृत्युः साध्यानाम् अद्धिराजो बभूव। अ०वे० ९.१०.२४
वि रातिं मर्त्येभ्यः। ऋ०वे० ८.९.१६⁴; अ०वे० २०.१४२.१⁴
विर् आ भरद् इषितः। (अ०वे० इषिरः) श्येनो अध्वरे। ऋ०वे० १०.११.४²; अ०वे० १८.१.२१²
विरामोऽस्तु। मा०ध०सू० २.७३; औ०ध०सू०३.३९ (देखें–विरताः तथा तुलना विसृष्टं)
वि राय और्णोद् दुरः पुरुक्षुः। ऋ०वे० १.६८.१०¹
विराल् अग्ने इत्यादि। (देखें– विराड् अग्ने इत्यादि)
विराल् अजुह्वद् ग्रामकामः। शा० गृ० ३.२.२³
विराल् असि। (देखें– विराड् असि)
विरुद्रस्य प्रस्रवणस्य सातौ। ऋ०वे० १.१८०.८²
विरूपः सर्वस्मा आसीत्। शा० श्रौ० १२.१५.१.५³ (देखें–वरूथं सर्वस्मा)
विरूपाक्षस् तृप्यतु। शा० गृ० ४.९.३, ६.६.१०
विरूपाक्षेण बभ्रूणाम्। नीलरुद्र उप० २३¹
विरूपाक्षोऽसि दन्ताञ्ञिस् तस्य ते शय्या पर्णे गृहा अन्तरिक्षे विमितं हिरण्ययं तद् देवानां हृदयान्य् अयस्मये कुम्भे अन्तः संनिहितानि तानि बलभृच्
च बलसच् च रक्षतोऽप्रमनी (भाष्य. अप्रमनीः) अनिमिषितः (प्रकरण अनिमिषतः) सत्यं यत् ते द्वादश पुत्रास् ते त्वासं वत्सरे-संवत्सरेकामप्रेण यज्ञेन
याजयित्वा पुनर् ब्रह्मचर्यम् उपयन्ति। सा०मं०ब्रा० २.४.६ (निर्देशित जैसे– वैरूपाक्ष। गो०गृ० ४.५.६, ; ख०गृ०सू० १.२.२३; गृ०स०१.९६; कर्म प०१.९.५
विरूपाय स्वाहा। तै०सं० ७.३.१८.१; का०सं०(अ) ३.८
विरूपास इद् ऋषयः। ऋ०वे० १०.६२.५¹; निरुक्त ११.१७¹
विरूपासो दिवस् परि। ऋ०वे० १०.६२.६²
विरूपाः सदृशा उत। का०सं० ३०.८²; आप०श्रौ० ७.१५.५²
विरूपाः सन्तो बहुधैकरूपाः। अ०वे० २.३४.४²; तै०सं० ३.१.४.२²; का०सं० ३०.८²; तै०आ० ३.११.११², १२² (तृतीयांश); मा०श्रौ० १.८.३.३²
वि रेभद्भिर् अरतिर् भाति विभ्वा। ऋ०वे० १०.३.६⁴
विरोकिणः सूर्यस्येव रश्मयः। ऋ०वे० ५.५५.३³; का०ब्रा० २५.९
वि रोचताम् अरुषो भानुना शुचिः। ऋ०वे० १०.४३.९³; अ०वे० २०.१७.९³
विरोचनो मयि सत्तवं अवदधातु। सा०मं०ब्रा० २.६.१४
विरोचमानः ककुभाम् अचोदते। ऋ०वे० ५.४४.२²
विरोचमानं परि सीं नयन्ति। ऋ०वे० १.९५.२⁴; तै०ब्रा० २.८.७.४⁴
विरोचमानं महिषस्य धाम। ऋ०वे० १.९५.९²
वि रोदसी अतपद् घोष एषाम्। ऋ०वे० ३.३१.१०³
वि रोदसी पथ्या याति साधन्। ऋ०वे० ६.६६.७⁴
वि रोदसी मज्मना बधते शवः। ऋ०वे० १.५१.१०²
वि रोरुवजजठरे विश्वम् उक्षते। ऋ०वे० १०.९२.५⁴
वि रोहिता पुरुमीढाय येमतुः। ऋ०वे० ५.६१.९³
वि रोहितो अमृशद् विश्वरूपम्। अ०वे० १३.१.८¹ (देखें–वि ममर्श)
विरोहेण विरोहाय विरोहं जिन्व। मै०सं० २.८.८, ११२.१५ (देखें–अगला)
विरोहोऽसि। का०सं० १७.७, ३७.१७ (देखें–पूर्व का)
विर् योना वसताव् इव। ऋ०वे० ९.६२.१५³
वि लपन्तु यातुधानाः। अ०वे० १.७.३¹
विलिप्ती या बृहस्पते। अ०वे० १२.४.४६¹ (तुल० अगला किन्तु एक)
विलिप्ती सूतवशा वशा। अ०वे० १२.४.४७²
विलिप्त्या बृहस्पते। अ०वे० १२.४.४४¹ (तुल० पूर्व का. किन्तु एक)
विलिष्टं सूदयन्तु ते। वा०सं० २३.४१⁴; तै०सं० ५.२.१२.१⁴; का०सं० (अ) १०.६⁴
विलीढ्यं ललाम्यम्। अ०वे० १.१८.४³
वि लुम्पताम् अघम्। कौ० सू० ८५.२२
विलोमाकार्षम् आत्मनः। तै० ब्रा० ३.७.५.५²; आप०श्रौ० २.१९.६²; मा०श्रौ० १.३.२.१३²
विलोहितो अधिष्ठानात्। अ०वे० १२.४.४¹
विवक्ति वह्निः स्वपस्यते मखः। ऋ०वे० १०.११.६³; अ०वे० १८.१.२३³
विवक्षणस्य पीतये। ऋ०वे० ८.१.२५⁴, ३५.२३²; सा०वे० २.७४२⁴
विवक्षणा अनेहसः। ऋ०वे० ८.४५.११³
विवक्षत इव ते मुखम्। वा०सं० २३.२३³, २५³
वि वज्रहस्तो महिना जघान। ऋ०वे० ७.२१.४⁴
वि वज्रेण परिषदो जघान। ऋ०वे० ३.३३.७³
विवधश् छन्दः। वा०सं० १५.५; तै०सं० ४.३.१२.२; श०ब्रा० ८.५.२.५ (देखें–वीवधं)
वि वर्तन्ताम् अद्रयश् चायमानाः। ऋ०वे० १०.९४.१४⁴
विवर्तमानाय स्वाहा। वा०सं० २२.८; तै०सं० ७.१.१९.३; मै०सं० ३.१२.३, १६१.३; का०सं०(अ) १.१०
विवर्तयन्तीं रजसी समन्ते। ऋ०वे० ७.८०.१³
वि वर्तेते अहनी चक्रियेव। ऋ०वे० १.१८५.१⁴; निरुक्त ३.२२⁴
वि वर्तेते रजसी वेद्याभिः। ऋ०वे० ६.९.१²; निरुक्त २.२१²
विवर्तोऽष्टाचत्वारिंशः। वा०सं० १४.२३; तै०सं० ४.३.८.१, ५.३.४.५; श०ब्रा० ८.४.१.२५ (देखें–वीवर्तो)
विवत्स्यर्ते स्वाहा। तै०सं० ७.१.१९.३; का०सं०(अ) १.१०
विवलं छन्दः। वा०सं० १४.९; तै०सं० ४.३.५.१; श०ब्रा० ८.२.४.१ (देखें–युवलं)
विवस्व आदित्यैष ते सोमपीथस् तेन मन्दस्व तेन तृप्य। (का०सं० सोमपीथस् तस्मिन् मन्दस्व) तै०सं० १.४.२२.१; का०सं० ४.१०. प्रतीकः विवस्व
आदित्यैष ते सोमपीथः। तै०सं० ६.५.६.५; का०सं० २८.६; विवस्व आदित्या। आप०श्रौ० १३.९.७ (देखें–विवस्वन्न्)
विवस्वतः सदन (मै०सं० दना) आ हि पिप्रिये। ऋ०वे० ३.५१.३³; मै०सं० ४.१२.३³, १८४.२
विवस्वतः सदने अस्य तानि। ऋ०वे० ३.३४.७³; अ०वे० २०.११.७³
विवस्वतः सदने धारयन्ते। ऋ०वे० १०.१२.७²; अ०वे० १८.१.३५²
विवस्वता चक्षसा द्यां अपश् च। ऋ०वे० १.९६.२³; मै०सं० ४.१०.६³, १५७.१५; का०सं० २१.१४³
विवस्वते त्वा। तै०सं० ४.४.६.२; मै०सं० २.८.१३, ११७.५; का०सं० २२.५
विवस्वते स्वाहा। वा०सं० २२.३०; मै०सं० ३.१२.११, १६३.१४; का०सं० ३५.१०; तै०ब्रा० ३.१०.७.१; आप०श्रौ० १४.२५.११
विवस्वत्या महि चित्रम् अनीकम्। ऋ०वे० ३.३०.१३²
विवस्वद्वाते अभि नो गृणीहि। (तै०सं० गृणाहि) तै०सं० ४.४.१२.४²; मै०सं० ३.१६.४², १८९.६; का०सं० २२.१४²; आ०श्रौ० ४.१२.२²
विवस्वन्तं हुवे यः पिता ते। ऋ०वे० १०.१४.५³; अ०वे० १८.१.५९³; तै०सं० २.६.१२.६³; मै०सं० ४.१४.१६³, २४३.१ (तुल० बृ. दा. ६.१५७)
विवस्वन्न् (वा०सं०(का) दवाङ्) आदित्यैष ते सोमपीथः। (वा०सं०, वा०सं०(का) श०ब्रा० सोमपीथस् तस्मिन् मत्स्व)। वा०सं० ८.५;
वा०सं०(का) ८.१.३; मै०सं० ४.६.९, ९२.५; श०ब्रा० ४.३.५.१८; मा०श्रौ० २.५.१.५. प्रतीकः विवस्वन्न् आदित्या। का०श्रौ० १०.४.७ (देखें–विवस्व आदि०)
विवस्व पर्वतानाम्। ऋ०वे० १.१८७.७²; का०सं० ४०.८²
विवस्वां अदितिर् देवजूतिस् ते न आदित्या आज्यं जुषाणा वियन्तु। तै०सं० १.५.३.३ (नीचे देखें– देवजूते विवस्वन्न्)
विवस्वां आदित्यैष इत्यादि। (देखें– विवस्वन्न्)
विवस्वान् नो अभयं कृणोतु। अ०वे० १८.३.६१¹. प्रतीकः विवस्वान् नः। कौ० सू० ८१.४८, ८२.३६; विवस्वान्। कौ० सू० ८६.१७ (देखें–वैवस्वतो
नो इत्यादि)
विवस्वान् नो अमृतत्वे दधातु। अ०वे० १८.३.६२¹
वि वां रथो वध्वा यादमानः। ऋ०वे० ७.६९.३³; मै०सं० ४.१४.१०³, २३०.१; तै०ब्रा० २.८.७.७³
वि वाजान् सोम गोमतः। ऋ०वे० ९.६७.५³
वि वां चिकित्सद् ऋतचिद् ध नारी। ऋ०वे० ४.१६.१०⁴
वि वातजूतो अतसेषु तिष्ठते। ऋ०वे० १.५८.४¹
वि वात वाहि यद् रपः। ऋ०वे० १०.१३७.३²; अ०वे० ४.१३.३²; तै०ब्रा० २.४.१.७²; तै०आ० ४.४२.१²
वि वारम् अव्यं समयाति याति। ऋ०वे० ९.९७.५६⁴
वि वारम् अव्यम् अर्षति। ऋ०वे० ९.६१.१७³; सा०वे० २.२४०³
वि वारम् अव्यम् आशवः। ऋ०वे० ९.१३.६³; सा०वे० २.५४१³
विवासते वार्याणि स्वध्वरः। ऋ०वे० ८.१९.२४³
विवासन विवासय। सा०मं०ब्रा० २.४.११⁴
विवाहे कृत्यां यां चक्रुः। अ०वे० १४.२.६५³
विवाहे वहतौ च यत्। अ०वे० १४.२.६६²
विविक्त्यै (तै०ब्रा विवित्यै) क्षत्तारम्। वा०सं० ३०.१३; तै०ब्रा० ३.४.१.७
विविघ्नन्न् अभिदासतः। (आ०मं०पा० दघ्नन् पृतनायतः)। हि०गृ०सू० १.१२.२⁴; आ०मं०पा० २.२१.१९⁴
वि विच्यध्वं यज्ञियासस् तुषैः। अ०वे० ११.१.१२²
विविञ्चन्ति वनस्पतीन्। ऋ०वे० १.३९.५²; तै०ब्रा० २.४.४.३²
विविटि स्वाहा। (देखें– विचिटि स्वाहा)
विवित्यै इत्यादि। (देखें– विविक्त्यै इत्यादि)
विविद्धा ककजाकृता। अ०वे० ११.१०.२५³
वि विद्युतो न वृष्टिभी रुचानाः। ऋ०वे० ७.५६.१३³; मै०सं० ४१४.१८³, २४७.१०; तै०ब्रा० २.८.५.६³
विविष्ट्यै स्वाहा। तै०आ० १०.५८.१; तै० आ० आ० १०.६६ (देखें–विचिटि)
वि वृक्षान् हन्त्य् उत हन्ति रक्षसः। ऋ०वे० ५.८३.२¹; निरुक्त १०.११¹
विवृते त्वा। वा०सं० १५.९
विवृत्तचक्रा आसीनाः। हि०गृ०सू० २.१.३³; आ०मं०पा० २.११.१२³, १३³ (देखें–अविमुक्तचक्र)
विवृत्ताय स्वाहा। वा०सं० २२.८; तै०सं० ७.१.१९.३; मै०सं० ३.१२.३, १६१.३; का०सं०(अ) १.१०
वि वृत्रं पर्वशो ययुः। (ऋ०वे० ८.६.१३² रुजन्)। ऋ०वे० ८.६.१३², ७.२३¹
वि वृत्रस्य समया पाष्यारुजः। ऋ०वे० १.५६.६⁴
वि वृत्रय हनू रुज। ऋ०वे० १०.१५२.३²; अ०वे० १.२१.३²; सा०वे० २.१२१७²; तै०सं० १.६.१२.५²; आप०श्रौ० २०.२०.७²; मा०श्रौ० ९.२.५²
वि वृत्रस्याभिनच् छिरः। ऋ०वे० ८.७६.२²; अ०वे० २०.१२८.१३⁴; शा०श्रौ० १२.१६.१.१³
वि वृथा यो अदाभ्यः। ऋ०वे० १०.२६.७⁴
विवृद् असि। वा०सं० १५.९; तै०सं० ४.४.१.३
वि वृश्चद् वज्रेण वृत्रम् इन्द्रः। ऋ०वे० १.६१.१०²; अ०वे० २०.३५.१०²
वि वृश्चन्ति मयूर्यः। अ०वे० ७.५६.७²
वि वृहामो विसल्यकम्। अ०वे० ६.१२७.३³
विवेश भूतानि चराचराणि। तै०आ० १०.१.१⁴; महाना०उप०१.४⁴
विवेष यन् मा धिषणा जजान। ऋ०वे० ३.३२.१४¹; तै०सं० १.६.१२.३¹; मै०सं० ४.१२.३¹, १८२.११, ४.१४.८, २४८.१२; का०सं० ८.१६¹, ३८.७¹.
प्रतीकः विवेष यन् मा। तै०सं० २.५.१२.५; तै०ब्रा० २.६.९.१; विवेष यत्। मा०श्रौ० ५.१.१०.४३
वि वो धमत्व् ओकसः। अ०वे० ३.२.२³
विव्यक्थ महिना वृषन्। ऋ०वे० ८.९२.२३¹; सा०वे० २.१०११¹
विव्यचद् वज्रो हरितो न रंह्या। ऋ०वे० १०.९६.४²; अ०वे० २०.३०.४²
वि व्रतानि जनानाम्। ऋ०वे० ९.११२.१²
वि व्रतानि सृजावहै। मै०सं० १.२.१३, २२.१८
विश आ क्षेति विश्यो विशं-विशम्। ऋ०वे० १०.९१.२⁴
विश आदेवीर् अभ्य् अश्नवाम। ऋ०वे० ६.४९.१५⁵ (तुल० विशो अदेवीर्)
विश आरीर् आहुतम् ऋञ्ञसानम्। ऋ०वे० १.९६.३²
विश आ रोह त्वद्योनयो याः। अ०वे० १३.१.२²
विश आविश महतः सधस्थात्। का०सं० ७.१२², ३८.१२²; आप०श्रौ० ५.९.८²; मा०श्रौ० १.५.२.१७²
विश उप ब्रुवते दस्मं आरीः। ऋ०वे० १.७७.३⁴
विशः पूर्वीः प्र चरा चर्षणिप्राः। ऋ०वे० ७.३१.१०³; अ०वे० २०.७३.३³; सा०वे० १.३२८³, २.११४३³
विशं-विशं युधये। (अ०वे० युद्धाय) सं शिशाधि। ऋ०वे० १०.८४.४²; अ०वे० ४.३१.४²
विशं-विशं हि गच्छथः। ऋ०वे० ७.७४.१⁴; सा०वे० १.३०४⁴, २.१०३⁴
विशं-विशं मघवा पर्य् अशायत। ऋ०वे० १०.४३.६¹; अ०वे० २०.१७.६¹
वि शक्रः पापकृत्यया। अ०वे० ३.३१.२²
वि शत्रून् ताढि (वा०सं०(का) ताल्हि) वि मृधो नुदस्व। ऋ०वे० १०.१८०.२⁴; अ०वे० ७.८४.३⁴; सा०वे० २.१२२३⁴; वा०सं० १८.७१⁴;
वा०सं०(का) २०.५.४⁴; तै०सं० १.६.१२.५⁴; मै०सं० ४.१२.३⁴, १८३.१५; का०सं० ८.१६⁴
वि शत्रून् वि मृधो नुद। तै०सं० १.६.१२.५¹; तै०ब्रा० २.४.७.४³ (देखें–वि रक्षो)
विशन्तु इत्यादि। (देखें– विश्वन्तु तथा विश्वं तु)
विशं त्वं पाहीन्द्रियेण। तै०सं० १.४.१०.१, ११.१; मै०सं० १.३.१३, ३५.१०, १.३.२७, ३९.१६; का०सं० ४.५ (देखें–विष्णुं त्वं)
विशं धारय। वा०सं० ३८.१४; मै०सं० ४.९.९, १२९.११; श०ब्रा० १४.२.२.३०; तै०आ० ४.१०.२; आप०श्रौ० १५.११.२
विशं पुष्टिं मे पिन्वस्व। तै० ब्रा० ३.७.६.६; आप०श्रौ० ४.६.२
विशल्यो वाणवां (तै०सं० बाणवां; मै०सं० बणावं; का०सं० बाणवान्; नीलरुद्र उप० वाणवान्) उत। वा०सं० १६.१०²; तै०सं० ४.५.१.४²; मै०सं०
२.९.२², १२२.३; का०सं० १७.११²; नीलरुद्र उप० १५²
विशश् चक्रे बलिहृतः सहोभिः। ऋ०वे० ७.६.५⁴; तै०ब्रा० २.४.७.९⁴
विशश् च यस्या अतिथिर् भवासि। ऋ०वे० ५.३.५³
विश स्तवेतातिथिः। ऋ०वे० ५.१८.१²; सा०वे० १.८५²
विशस् त्वा धर्मणा वयम् अनु क्रामाम (मै०सं० अनु परिक्रामाम) सुविताय नव्यसे। वा०सं० ३८.१९; मै०सं० ४.९.१०, १३०.१६; श०ब्रा०
१४.३.१.९; तै०आ० ४.११.३
विशस् त्वा रासन्तां प्रदिशोऽनु सर्वाः। कौ० सू० १०६.७³
विशस् त्वा सर्वा वाञ्छन्तु। ऋ०वे० १०.१७३.१³; अ०वे० ४.८.४³, ६.८७.१³; वा०सं० १२.११³; तै०सं० ४.२.१.४³, ५.२.१.४; मै०सं० २.७.८³, ८५.१२; का०सं० १६.८³, १९.११, ३५.७³, ३७.९³; श०ब्रा० ६.७.३.७; तै०ब्रा० २.४.२.८³, ७.१५.४³; कौ० सू० १४०.८
विशः संमनसस् करत्। अ०वे० ७.९४.१⁴ (देखें–विशो बलिहृतस्)
विशः सूर्येण सह्याः। ऋ०वे० १०.१४८.२²
विशां राजानम् अद्भुतम्। ऋ०वे० ८.४३.२४¹
विशां ववर्जुषीणाम्। ऋ०वे० १.१३४.६५ (तुल० विशाम् अवर्जुषीणाम्)
विशां वह्निर् न विश्पतिः। ऋ०वे० ९.१०८.१०²; सा०वे० २.३६२²
(ओम् ) विशाखं तर्पयामि। बौ०ध०सू० २.५.९.८
विशाखं (का०सं० दखा) नक्षत्रम्। मै०सं० २.१३.२०, १६६.२; का०सं० ३९.१३ (देखें–विशाखे)
विशाखाभ्यां स्वाहा। तै० ब्रा० ३.१.४.१४
विशाखे नक्षत्रं। तै०सं० ४.४.१०.२ (देखें–विशाखं इत्यादि)
विशां कविं विश्पतिं शश्वतीनाम्। ऋ०वे० ६.१.८¹; मै०सं० ४.१३.६¹, २०७.४; का०सं० १८.२०¹; तै०ब्रा० ३.६.१०.३¹ (तुल० अगला)
विशां कविं विश्पतिं मानुषीणाम्। (ऋ०वे० ३.२.१०¹, मानुषीरिषः)। ऋ०वे० ३.२.१०¹, ५.४.३¹ (तुल० पूर्व का)
विशां क्षयथो अमृतस्य मज्मना। ऋ०वे० १.११२.३²
विशां गोपा अस्य चरन्ति जन्तवः। ऋ०वे० १.९४.५¹
विशां गोपा जनिता रोदस्योः। ऋ०वे० १.९६.४³
विशां देवयतीनाम्। ऋ०वे० १.३६.१²; सा०वे० १.५९²
विशां दैवीनाम् उत पूर्वयावा। ऋ०वे० ३.३४.२⁴; अ०वे० २०.११.२⁴
विशां नक्षत्रशवसाम्। ऋ०वे० १०.२२.१०⁴
विशां न विश्वो अमृतः स्वाधीः। ऋ०वे० १.७०.४²
विशाम् अकृण्वन्न अरतिं पावकम्। ऋ०वे० १०.४६.४³
विशाम् अक्तोर् उषसः पूर्वहूतौ। ऋ०वे० ७.३९.२³; वा०सं० ३३.४४³; निरुक्त ५.२८³
विशाम् अग्निं स्वध्वरम्। ऋ०वे० ५.९.३⁴, ६.१६.४०³; तै०सं० ३.५.११.४³; मै०सं० ४.१०.३³, १४८.८; का०सं० १५.१२³; मा०श्रौ० ५.१.३.३
विशाम् अग्निम् अजरं प्रत्नम् ईड्यम्। ऋ०वे० ८.२३.२०³
विशाम् अग्निम् अतिथिं सुप्रयसम्। (का०सं० दयासम्)। ऋ०वे० २.४.१²; का०सं० ३९.१४²
विशाम् अग्निर् मानुषीणाम्। ऋ०वे० ३.११.५²; सा०वे० २.९०६² (देखें–अग्निर् विशां)
विशाम् अत्ताजनि। आ०ब्रा० ८.१२.५, १७.५
विशाम् अधायि विश्पतिर् दुरोणे। ऋ०वे० ७.७.४³
विशाम् अवर्जुषीणाम्। अ०वे० ७.५०.२² (तुल० विशां ववर्जुषीणाम्)
विशाम् आसाम् अभयानाम् अधिक्षितम्। ऋ०वे० १०.९२.१४¹
विशाम् ईशानो मघवेन्द्रो मा यशसा नयत्। आप०श्रौ० ६.२०.२ (दो पद्य रूप में)
विशां पतिर् अभवद् वाजिनीवान्। मै०सं० ४.१४.१२², २३५.१७ (देखें–दिशां इत्यादि)
विशालं छन्दः। वा०सं० १४.९, १५.५; तै०सं० ४.३.५.१, १२.३; मै०सं० २.८.२, १०८.४, २.८.७, ११२.३; का०सं० १७.२, ६; श०ब्रा० ८.२.४.२, ५.२.६ विशालाय स्वाहा। शा० गृ० ४.१८.१
विशासत। गो०गृ० ३.१०.३२
विशि क्षेमम् अदीधरन्। अ०वे० ३.३.५⁴
विशिखासः कपर्दिनः। वा०सं० १६.५९²; तै०सं० ४.५.११.१²; मै०सं० २.९.९², १२८.१७; का०सं० १७.१६²; तै०आ० १.४.२⁴
विशि मा दृंह। आप०श्रौ० १८.१८.६
विशि राजा प्रतिष्ठितः। वा०सं० २०.९⁶; मै०सं० ३.११.८², १५२.११; का०सं० ३८.४²; तै०ब्रा० २.६.५.६⁶
विशि राष्ट्रे जागृहि रोहितस्य। अ०वे० १३.१.९⁴
विशीष्णीं गृध्रशीष्णीं च। तै०आ० १.२८.१¹
वि शुष्णस्य दृङ्हिता ऐरयत् पुरः। ऋ०वे० १.५१.११⁴
वि शुष्णस्य संग्रथितम् अनर्वा। ऋ०वे० १०.६१.१३⁵
वि शृङ्गिणम् अभिनच् छुष्णम् इन्द्रः। ऋ०वे० १.३३.१२²; निरुक्त ६.१९
विशे जनाय महि शर्म यछतम्। ऋ०वे० १.९३.८⁴, ७.८२.१²; तै०सं० २.५.१२.२²; मै०सं० ४.१२.४², १८७.१, ४.१४.६², २२३.८; तै०ब्रा० २.८.४.५²,
७.१०⁴
विशे त्वा यन्त्राय धर्त्राय गृह्णामि। तै०सं० १.६.१.३
विशे-विशे यज्ञियाय। ऋ०वे० १.२७.१०²; सा०वे० १.१५², २.१०१३²; निरुक्त १०.८²
विशेषणं तु वक्ष्यामः। तै०आ० १.३.३³
विशे सम् अनमत्। तै०सं० ७.५.२३.२; का०सं०(अ) ५.२०
विशो अदेवीर् अभ्य् आ चरन्तीः। ऋ०वे० ८.९६.१५³; अ०वे० २०.१३७.९³; आ०ब्रा०६.३६.१३ (तुल० विश आ देवीर्) विशो अद्य मरुताम् अव ह्वये। ऋ०वे० ५.५६.१³
विशो दासीर् अकृणोर् अप्रशताः। ऋ०वे० ४.२८.४²
विशो न कुत्सो जरितुर् नशायथः। ऋ०वे० १०.४०.६²
विशो न युक्ता उषसो यतन्ते। ऋ०वे० ७.७९.२²
विशो बलिहृतस् करत्। ऋ०वे० १०.१७३.६⁴; का०सं० ३५.७⁴ (देखें–विशः संमनसस्)
विशो मेऽङ्गानि सर्वतः। वा०सं० २०.८⁴; मै०सं० ३.११.८⁴, १५२.६; का०सं० ३८.४⁴; तै०ब्रा० २.६.५.५⁴
विशो मे धुक्ष्व। शा० श्रौ० ४.९.२; का०श्रौ० ३.४.१३
विशो यद् अह्वे नृभिः सनीडाः। ऋ०वे० १.६९.६¹
विशो यन्त्राभ्यां विधमाम्य् एनान्। तै० ब्रा० ३.७.६.७³; आप०श्रौ० ४.५³
विशो यन्त्रे (का०सं० दत्री) नुदमाने अरातिम्। का०सं० ३१.१४¹; तै०ब्रा० ३.७.६.७¹; आप०श्रौ० ४.६.५¹
विशो यन्त्रे स्थ। तै०सं० १.१.११.२; तै०ब्रा० ३.३.६.१०; आप०श्रौ० २.९.१३
विशो येन गच्छथो देवयन्तीः। ऋ०वे० ७.६९.२³; मै०सं० ४.४.१³, २२९.१४; तै०ब्रा० २.८.७.७³ (तुल० अगला)
विशो येन गच्छथो यज्वरीर् नरा। ऋ०वे० १०.४१.२³ (तुल० पूर्व का)
विशो राजानम् उप तस्थुर् ऋग्मियम्। ऋ०वे० ६.८.४²; निरुक्त ७.२६²
विशो राजेव सीदति। ऋ०वे० ९.७.५²; सा०वे० २.४८२²
विशो-विश ईड्यम् अध्वरेषु। ऋ०वे० ६.४९.२¹
विशो-विशः प्रविशिवांसम् ईमहे। अ०वे० ४.२३.१³ (देखें–विश्व स्यां विशि)
विशो-विशो वो अतिथिम्। ऋ०वे० ८.७४.१¹; सा०वे० १.८७¹, २.९१४¹; ऐ०आ० १.१.१.५; शा०श्रौ० १७.८.१. प्रतीकः विशो-विशो वः। शा० श्रौ०
१४.५३.४, १६.१४.२ (भाष्य) (तुल० बृ. दा. ६.९४)
विशो विश्वा अनु प्रभुः। (तै०ब्रा दभु)। ऋ०वे० ८.११.८², १३.२१²; मै०सं० ४.११.४², १७१.१०; तै०ब्रा० २.४.४.४² (देखें–दिशो इत्यादि)
विश्पतिं यह्वम् अतिथिं नरः सदा। ऋ०वे० ३.३.८¹
वि श्रयन्ताम् उर्विया हूयमानाः। ऋ०वे० २.३.५¹
वि श्रयन्ताम् ऋतावृधः। ऋ०वे० १.१३.६¹, १४२.६¹; वा०सं० २८.५¹; मै०सं० ४.१३.२⁶, २००.१२; का०सं० १५.१३⁶; तै०ब्रा० ३.६.२.२⁶
विश्रयमाणो अमतिम् उरूचीम्। ऋ०वे० ७.४५.३³; मै०सं० ४.१४.६³, २२८.१९; तै०ब्रा० २.८.६.२³
वि श्रयस्व दिशो महीः। तै० ब्रा० २.७.१५.४² (देखें–वि क्रमस्व दिशो)
वि श्रवांसि वि सौभगा। ऋ०वे० ९.६७.५²
विश्रुतयो यथा पथः। शा० श्रौ० ९.६.६¹ (देखें–विस्रुतयो)
विश्रुतो बहुधा मखः। गो०ब्रा० २.२.५²
वि श्लोक एतु। (अ०वे० एति; तै०सं० श्वेत०उप० श्लोका यन्ति) पथ्येव (का०सं० पथेव) सूरेः। (अ०वे० सूरिः; तै०सं० श्वेत०उप० सूराः)।
ऋ०वे० १०.१३.१²; अ०वे० १८.३.३९³; वा०सं० ११.५²; तै०सं० ४.१.१.२²; मै०सं० २.७.१², ७४.२; का०सं० १५.११²; श०ब्रा० ६.३.१.१७; श्वेत०उप०२.५² विश्लोक विश्वदाव्ये त्वा संजुहोमि स्वाहा। मा०श्रौ० २.५.५.१९ (देखें–विश्वलोप)
विश्व आदित्या अदिते सजोषाः। (ऋ०वे० १०.६३.१७², मनीषी)। ऋ०वे० ६.५१.५³, १०.६३.१७²; मै०सं० ४.१४.११³, २३२.१२; तै०ब्रा० २.८.६.५³
विश्व आदित्या वसवश् च देवाः। (मा०श्रौ०सू० सर्वे)। आ०गृ०सू० २.४.१४¹; पा०गृ०सू० ३.३.६¹; मा०श्रौ०सू० २.८.६¹. प्रतीकः विश्व आदित्याः।
(प्रकरण विश्वादित्याः)। मा०श्रौ०सू० १.११.१६
विश्व आसोमपीतये। शा० श्रौ० ७.१०.१४⁶
विश्व एनं अनु मदन्तु देवाः। अ०वे० ७.१६.१⁴, ३५.१⁴; वा०सं० २७.८⁴; तै०सं० ४.१.७.४⁴; का०सं० १८.१६⁴ (देखें–विश्वे चैनम्)
विश्वः पूरुर् मदति हर्षमाणः। ऋ०वे० ४.३८.३²
विश्वं यशो महः। तै० ब्रा० ३.१०.५.१
विश्वं विवेष्टि द्रविणम् उप क्षु। ऋ०वे० १०.६१.१२⁴
विश्वं विव्याच पृथिवीव पुष्टम्। मै०सं० ४.११.१¹, १६१.७. प्रतीकः विश्वं विव्याच। मै०सं० ४.१४.९, २२९.१०; मा०श्रौ० ५.१.५.४०
विश्वं शत्रुं स्तृणोषि यम्। ऋ०वे० १.१२९.४⁷
विश्वं शर्धो अभितो मा नि षेद। ऋ०वे० ७.५९.७³
विश्वं शृणोति पश्यति। ऋ०वे० ८.७८.५³
विश्वं सत्यं कृणुहि विष्टम् अस्तु। ऋ०वे० ३.३०.६⁴ (देखें–विष्वकसत्यं)
विश्वं सत्यं मघवाना युवोर् इत्। ऋ०वे० २.२४.१२¹ (तुल० बृ. दा. ४.८१)
विश्वं स देव प्रति वारम् अग्ने। ऋ०वे० ६.१३.४³
विश्वं स धत्ते द्रविणं यम् इन्वसि। ऋ०वे० ५.२८.२³
विश्वं सम् अत्रिणं दह। ऋ०वे० १.३६.१४², २०⁴; का०सं० १५.१२²; मै०सं० ४.१३.१², १९९.९; आ०ब्रा०२.२.१९²; ष०ब्रा० ३.१ (द्वितीयांश);
तै०ब्रा० ३.६.१.२² (खण्ड : सम् अत्रिणं दह। मा०श्रौ० ५.२.८.९)
विश्वं सम्पश्यन् सुविदत्रो यजत्रः। अ०वे० १३.२.४४³
विश्वं स वेद वरुणो यथा धिया। ऋ०वे० १०.११.१³; अ०वे० १८.१.१८³
विश्वं सुभूतं सुविदत्रं नो अस्तु। अ०वे० १.३१.४³
विश्वं सो अग्ने जयति त्वया धनम्। ऋ०वे० १.३६.४³
विश्वं स्वाद्म संभृतम् उस्रियायाम्। ऋ०वे० ३.३०.१४³
विश्वं हि (का०सं० ह) रिप्रं प्रवहन्ति (मै०सं० दतु) देवीः। ऋ०वे० १०.१७.१०³; अ०वे० ६.५१.२³; वा०सं० ४.२³; मै०सं० १.२.१³, १०.२, ३.६.२,
६१.८; का०सं० २.१³; श०ब्रा० ३.१.२.११ (देखें–विश्वम् अस्मत्)
विश्वं ह्य् अस्यां भुवनम् आविवेश। मै०सं० १.११.१³, १६१.९ (देखें–यस्याम् इदम् विश्वं)
विश्वं ह्य् उग्र निचिकेषि द्रुग्धम्। अ०वे० १.१०.२²
विश्वकर्म ऋषिः। वा०सं० १३.५८; श०ब्रा० ८.१.२.९ (देखें–विश्वकर्मा इत्यादि। शाक्वररैवताभ्यं तथा तुलना विश्वकर्मा त)
विश्वकर्मंस् तनुपा असि। श०ब्रा० १.५.१.२५ (तुल० विश्वकर्माणौ)
विश्वकर्मणः समवर्तताधि। (वा०सं० दताग्रे)। वा०सं० ३१.१७²; मै०सं० २.७.१५², ९६.१५; का०सं० ३९.२²; तै०आ० ३.१३.१²; आप०श्रौ०
१६.२९.२²
विश्वकर्मणा विश्वदेव्यावता। ऋ०वे० १०.१७०.४⁴
विश्वकर्मणे स्वाहा। वा०सं० १२.४३; वा०सं०(का) १२.७.१८; श०ब्रा० ६.६.४.१२, १२.६.१.७; शा०गृ० ५.३.३. प्रतीकः विश्वकर्मणे। का०श्रौ० १६.७.१
विश्वकर्मन् नमस् ते पाह्य् अस्मान्। अ०वे० २.३५.४⁴ (देखें–नमो विश्वकर्मणे)
विश्वकर्मन् प्रथमजा ऋतस्य। अ०वे० ६.१२२.१² (नीचे देखें– उपस्थाय प्रथमद)
विश्वकर्मन् भौवन मां दिदासिथ। (श०ब्रा० मन्द आसिथ) आ०ब्रा०८.२१.१०²; श०ब्रा० १३.७.१.१५²; शा०श्रौ० १६.१६.३²
विश्वकर्मन् हविषा वर्धनेन। वा०सं० ८.४६¹, १७.२४¹; तै०सं० ४.३.१३.८, ६.२.६¹; मै०सं० २.१०.२¹, १३३.१४; का०सं० १८.२¹; श०ब्रा० ४.६.४.६¹.
प्रतीकः विश्वकर्मन्। मै०सं० ४.१०.५, १५५.१६; का०श्रौ० १३.२.१८
विश्वकर्मन् हविषा वावृधानः। ऋ०वे० १०.८१.६¹; सा०वे० २.९३९¹; वा०सं० १७.२२¹; वा०सं०(का) ८.२०.१¹; तै०सं० ४.३.१३.८, ६.२.६¹; मै०सं०
२.१०.२¹, १३३.१६; का०सं० १८.२¹, २१.१३¹; आ०श्रौ० २.१८.१९, ३.८.१; निरुक्त १०.२७¹
विश्वकमर्षिः। (देखें– अगला)
विश्वकर्मा ऋषिः। (का०सं० दकर्मर्षिः)। मै०सं० २.७.१९, १०४.१४; का०सं० १६.१९ (नीचे देखें– विश्वकर्म ऋषिः)
विश्वकर्मा चेद् अजनिष्ट देवः। मै०सं० २.१०.३¹, १३४.१६; का०सं० १८.१¹ (देखें–विश्वकर्मा ह्य्)
विश्वकर्माणं ते सप्तऋषिवन्तम् ऋछन्तु, ये माघायव उदीच्या दिशोऽभिदासान्। अ०वे० १९.१८.७
विश्वकर्माणौ तनूपौ मे स्थः। शा० श्रौ० १.६.११ (तुल० विश्वकर्मंस्)
विश्वकर्मा त ऋषीह्। वा०सं० १४.५; तै०सं० ४.३.४.३; का०सं० १७.१; श०ब्रा० ८.२.१.१० (तुल० नीचे विश्वकर्म ऋषिः)
विश्वकर्मा त्वादित्यैर् उत्तरतः (मै०सं० का०सं० उत्तरात्) पातु। वा०सं० ५.११; तै०सं० १.२.१२.२; मै०सं० १.२.८, १८.३; का०सं० २.९; श०ब्रा०
३.५.२.७ (देखें–विश्वकर्मा व)
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीम्। वा०सं० १४.१४; तै०सं० ४.४.६.१; मै०सं० २.७.१६, ९९.१०; का०सं० १७.१०, ४०.३;
श०ब्रा० ८.३.२.३; आप०श्रौ० १७.१.१७. प्रतीकः विश्वकर्मा त्वा सादयतु। मा०श्रौ० ६.२.१ (द्वितीयांश); विश्वकर्मा। का०श्रौ० १७.९.३ (तुल० विश्वकर्मा सादयत्व्)
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीम्। (तै०सं० जो़डता है भास्वतीं सूरिमतीम्)। वा०सं० १४.१२; तै०सं० ४.३.६.१; श०ब्रा० ८.३.१.९. प्रतीकः विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे। आप०श्रौ० १७.१.१२
विश्वकर्मा दिशां पतिः। (का०सं० पतिः प्रजापतिः) तै०सं० ५.५.५.१; का०सं० ३९.४; आप०श्रौ० १७.७.२
विश्वकर्मा दीक्षायाम्। वा०सं० ८.५४ (तुल० धाता दीद)
विश्वकर्मा पुर एतु प्रजानन्। कौ० सू० १३७.२५³
विश्वकर्मा प्रजया संरराणः। अ०वे० २.३४.३⁴; का०सं० ३०.८⁴ (नीचे देखें– प्रजापतिः प्रजया संरराणः)
विश्वकर्मा मनसा यद् विहायाः। तै०सं० ४.६.२.१¹ (देखें–विश्वकर्मा विमना)
विश्वकर्मा मा सप्तऋषिभिर् उदीच्या दिशः पातु। अ०वे० १९.१७.७
विश्वकर्मा व आदित्यैर् उत्तरत उपदधताम्। तै०आ० १.२०.१ (देखें–विश्वकर्मा त्वादित्यैर्)
विश्वकर्मा वयः। वा०सं० १४.९; तै०सं० ४.३.५.१; मै०सं० २.८.२, १०७.१८; का०सं० १७.२; श०ब्रा० ८.२.३.१३
विश्वकर्मा विमना आ द् विहायाः। (का०सं० विमना यो व्योमा; मै०सं० विममे यो विहायाः)। ऋ०वे० १०.८२.२¹; वा०सं० १७.२६¹; मै०सं०
२.१०.३¹, १३४.३; का०सं० १८.१¹; आ०श्रौ० ३.८.१; निरुक्त १०.२६¹. प्रतीकः विश्वकर्मा। वा०सं० ३४.५८ (देखें–विश्वकर्मा मनसा)
विश्वकर्मा विश्वदेवः। का०सं० ३६.१५¹
विश्वकर्मा विश्वदेवो महां असि। ऋ०वे० ८.९८.२³; अ०वे० २०.६२.६³; सा०वे० २.३७६³
विश्वकर्मा सादयत्व् अन्तरिक्षस्य पृष्ठे। मै०सं० २.८.१४, ११८.१ (तुल० विश्वकर्मा त्वा सादयत्व्)
विश्वकर्मा हविर् इदम् जुषाणः। का०सं० ३४.१९¹; आप०श्रौ० १४.१६.१¹. प्रतीकः विश्वकर्मा। का०सं० ३५.२; आप०श्रौ० १४.१७.१ (तुल० विश्वाहा
जुषतां)
विश्वकर्मा ह्य् अजनिष्ट देवः। वा०सं० १७.३२¹; तै०सं० ४.६.२.३¹ (देखें–विश्वकर्मा चेद्)
विश्वकर्मेण धाम्ना। ऋ०वे० १०.१६६.४²
विश्वगूर्तो अरिष्टुतः। ऋ०वे० ८.१.२२⁴
विश्वचर्षणिः सहुरिः सहावान्। (अ०वे० सहीयान्)। ऋ०वे० १०.८३.४³; अ०वे० ४.३२.४³; मै०सं० ४.१२.३³, १८६.९
विश्वजनस्य छाया। (मै०सं० का०सं० मा०श्रौ०। आ०मं०पा० छायासि) तै०सं० १.३.१.२, ६.२.१०.५; मै०सं० १.२.११, २१.३, ३.८.९, १०८.९;
का०सं० २.१२, २५.१०; आप०श्रौ० ११.१०.९; मा०श्रौ० २.२.३.२५; आ०मं०पा० २.९.४ (तुल० अगला)
विश्वजनस्य छायाम्। आप०श्रौ० ५.१८.२³ (तुल० पूर्व का)
विश्वजनस्य विधृती स्थः। मै०सं० १.१.१२, ७.१६; मा०श्रौ० १.२.६.१२
विश्वजिच् चाभिजिच् च यः। अ०वे० ११.७.१२²
विश्वजिते धनजिते स्वर्जिते। ऋ०वे० २.२१.१¹; का०ब्रा० २५.७, २६.१६; शा०श्रौ० १८.१७.३. प्रतीकः विश्वजिते। आ०श्रौ० ६.४.१०; शा०श्रौ० ९.१५.३,
१०.११.७, ११.१४.१२; वृ०हा०सं० ६.५४, ८.३६
विश्वजित् कल्याण्यै मा परि देहि। अ०वे० ६.१०७.३
विश्वजित् त्रायमाणायै मा परि देहि। अ०वे० ६.१०७.१. प्रतीकः विश्वजित्। कौ० सू० .९.२, ५०.१३
विश्वजित् सोम रण्यजित्। ऋ०वे० ९.५९.१²
विश्वजिद् असि। का०सं० ३९.५; आप०श्रौ० १६.३०.१
विश्वजिद् उद्भिद् इत् सोमः। ऋ०वे० ८.७९.१²; तै०ब्रा० २.४.७.६²
विश्वजिद् द्विपाच् च सर्वं नः। अ०वे० ६.१०७.२²
विश्वजिद् धनजिद् उच्यते बृहत्। ऋ०वे० १०.१७०.३²; सा०वे० २.८०५²
विश्वजिद् विश्वदर्शतः। का०सं० ३६.१५²
विश्वज्योतिर् असि. मा०श्रौ० १.६.१.१९
विश्वज्योतिषं त्वा सादयामि। मै०सं० २.१३.१९, १६५.८
विश्वं च मे महश् च मे। वा०सं० १८.५, ७; तै०सं० ४.७.३.१; मै०सं० २.११.४, १४१.१४; का०सं० १८.८
विश्वं चिद् आयुर् जीवसे। ऋ०वे० १.३७.१५³
विश्वं जगद् अभिपित्वे मनीषा। ऋ०वे० १.१८६.१⁴; वा०सं० ३३.३४⁴
विश्वं जातं विश्वं जनित्रम्। मा०श्रौ० ८.२३¹
विश्वं जातम् अरणं दुर्हृणायुम्। का०सं० ३१.१४²
विश्वं जीवं चरसे बोधयन्ती। ऋ०वे० १.९२.९³
विश्वं जीवं तमसो निर् अमोचि। ऋ०वे० १०.१०७.१²
विश्वं जीवं प्रसुवन्ती चरायै। ऋ०वे० ७.७७.१²
विश्वं ज्योतिर् यछ। वा०सं० १३.२४, १४.१४; तै०सं० ४.४.६.१ (तृतीयांश); मै०सं० २.७.१६ (तृतीयांश), ९९.९, ११, १४; का०सं० १७.१०
(तृतीयांश); श०ब्रा० ७.४.२.२८, ८.३.२.४, ७.१.२२
विश्वतः परमं नित्यम्। (तै०आ० विपरीत पाठन)। तै०आ० १०.११.१¹; महाना०उप०११.२¹
विश्वतः परिभूर् असि। ऋ०वे० १.१.४², ९७.६²; अ०वे० ४.३३.६²; तै०सं० ४.१.११.१²; मै०सं० ४.१०.३², १४९.७; का०सं० २.१४²; तै०आ०
६.११.२²
विश्वतः पाहि रक्षसः। कौ० सू० ४७.१६²
विश्वतश्चक्षुर् उत विश्वतोमुखः। ऋ०वे० १०.८१.३¹; वा०सं० १७.१९¹; तै०सं० ४.६.२.४¹; तै०आ० १०.१.३¹; महाना०उप०२.२¹; श्वेत०उप०३.३¹.
प्रतीकः विश्वतश्चक्षुः। शा० गृ० ५.२.६ (देखें–यो विश्वचर्षणिर्)
विश्वतः सगणं वयम्। मै०सं० ४.१२.१², १७८.३
विश्वतः सोम वृष्ण्यम्। ऋ०वे० १.९१.१६², ९.३१.४²; वा०सं० १२.११२²; तै०सं० ३.२.५.३², ४.२.७.४²; मै०सं० २.७.१४², ९६.६; का०सं० १६.१४²; पं०वि०ब्रा० १.५.८²; श०ब्रा० ७.३.१.४६; कौ० सू० ६८.१०²
विश्वतोदावन् विश्वतो न आ भर। सा०वे० १.४३७¹; ऐ०आ० ५.२.२.१३¹; शा०श्रौ० १८.१५.५¹. प्रतीकः विश्वतोदावन्। शा० श्रौ० १२.२६.९; सा० वि०ब्रा० २.१.५