वाग् देवी जुषताम् इदम् हविः। तै० ब्रा० २.५.१.३⁴
वाग् देवी जुषाणा (ऐ०आ० आ०श्रौ०सू० ला०श्रौ० सू० आप०श्रौ० सू० मा०श्रौ० सू० छो़डते हैं। जुषाणा) सोमस्य तृप्यतु। (ला०श्रौ० ३.१.२२,
पिबतु)। वा०सं० ८.३७; ऐ०आ० ५.३.२.१३; आ०श्रौ० ५.६.२; शा०श्रौ० ९.६.२१; ला०श्रौ० सू० ३.१.२२, ५.१२.२५; का०श्रौ० ९.११.१९; आप०श्रौ० १२.२४.१२; मा०श्रौ० सू० २.४.२.१९, ३१, ३.१०, ६.९, ५.२.१६, ३२ (देखें–पूर्व के लेकिन दो)
वाग् देवी ब्रह्मसंशिता। अ०वे० १९.९.३² (देखें–वाग् अष्टमी)
वाग् देवी मनसा संविदाना। शा० गृ० १.२४.१०¹
वाग् देवी सोमस्य इत्यादि। (देखें– वाग् देवी जुषाणा इत्यादि)
वाग् देव्य् अभिरायसि। तै०आ० ४.३०.१²
वाग् देव्य् उषसा संविदाना। अ०वे० १६.६.५²
वाग् बहु-बहु मे भूयात्। ला०श्रौ० १.२.५
वाग् भद्रं मनो भद्रं मानो भद्रं तन् नो भद्रम्। आप०श्रौ० २१.१८.८ (देखें–वाक् सर्वं)
वाग् यज्ञेन कल्पताम्। (मै०सं० कल्पते)। वा०सं० १८.२९, २२.३३; तै०सं० १.७.९.२, ४.७.१०.२; मै०सं० १.११.३, १६३.१५; का०सं० १४.१, १८.१२
वाग् वषट्कार नमस् ते अस्तु। आप०श्रौ० २४.१४.२ (द्वितीयांश)
वाग्-वाक्। आ०ब्रा० ५.२८.७; श०ब्रा० १४.९.४.२५; बृ० उ० ६.४.२५ (तुल० वाक्)
वाग्- वाग् रोतु वाग् उपैतु वाक् सस्मैतूप मैतु वाक्। आप०श्रौ० २१.१२.९ (देखें–वाग् ऐतु)
वाग् वातस्य (मै०सं०। तै०आ० मा०श्रौ० वायोः) पत्नी। (का०सं०, तै०आ० छो़डते हैं पत्नी)। मै०सं० १.९.२, १३२.४; का०सं० ९.१०; गो०ब्रा०
२.२.९; तै०आ० ३.९.१; वै० सू० १५.३; मा०श्रौ० २.२.१.४१
वाग्वीव मन्त्रं प्र भरस्व वाचम्। ऋ०वे० ५.२०.११³
वाग् वेद हिल्लुकां (और भी–हिम्बिनीं तथा हस्तवारां) सैनां गायतु प्राणस्य वादित्, सेमान् गीत यजमानान् इहावतु। आप०श्रौ० २१.२०.२
वाग् वेदिः। मै०सं० १.९.१, १३१.१; तै०आ० ३.१.१; शा०श्रौ० १०.१४.४
वाघद्भिर् अश्विना गतम्। ऋ०वे० ८.५.१६³
वाघद्भिर् वा विहवे श्रोषमाणाः। ऋ०वे० ३.८.१०³
वाघद्भिर् वि ह्वयामहे। ऋ०वे० १.३६.१३⁴; सा०वे० १.५७⁴; वा०सं० ११.४२⁴; तै०सं० ४.१.४.२⁴; का०सं० १५.१२⁴, १६.४⁴; मै०सं० २.७.४⁴,
७८.१४; आ०ब्रा०२.२.१७; श०ब्रा० ६.४.३.१०; तै०ब्रा० ३.६.१.२⁴; महाना०उप०२०.६⁴
वाङ् नाम देवतावरोधनी। कौ० ब्रा० उप० २.३
वाङ् म आसन्। (मा०श्रौ०। पा०गृ०सू० आस्ये)। अ०वे० १९.६०.१; तै०सं० ५.५.९.२; गो०ब्रा० २.१.३; तै० आ० आ० १०.७२; वै० सू० ३.१४;
आप०श्रौ० ३.२०.२, १६.२१.१४; मा०श्रौ० ५.२.१५.२०; कौ० सू० ६६.१; पा०गृ०सू० १.३.२५; बौ०ध०सू० २.१०.१८.११
वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणरेतोबुद्धयाकूतिसंकल्पा (तै०आ० तै० आ० आ० दकूतिः संकल्पा) मे शुध्यन्ताम्। तै०आ० १०.५२.१; तै० आ० आ०
१०.६५; महाना०उप०२०.१६. प्रतीकः वाङ्मनःद। बौ०ध०सू० ३.८.१२
वाङ् मे मधुमद् दुहाम्। ऋ०वे०खि० १०.१५१.५²
वाङ् मे मनसि प्रतिष्ठिता। मा०श्रौ०सू० १.४.४, ८
वाङ् मे वाचा दीक्षताम्। का०ब्रा० ७.४ (द्वितीयांश); शा०श्रौ० ५.४.१ (देखें–वाचा मे वाग्)
वाङ् मे होता स मोपह्वयताम्। ष०ब्रा० २.६
वाङ् स्मैतु ते मन्हा। मा०श्रौ०सू० १.१४.१२²
वाच आत्मानं संतनु। का०सं० ३९.८; तै०ब्रा० १.५.७.१; आप०श्रौ० १६.३२.३
वाचं यछ। श०ब्रा० १३.४.१.७; का०श्रौ० २०.१.१०; पा०गृ०सू० २.३.२ (देखें–अगला किन्तु एक)
वाचं यछा पूर्णाहुतेः। का०श्रौ० ४.७.२४
वाचं यछा समिदाधानात्। शा० गृ० २.४.५ (देखें–पूर्व का. किन्तु एक)
वाचं वदत भद्रया। अ०वे० ३.३०.३¹
वाचं वदतु शन्तिवान्। (पढें– दवाम्)। अ०वे० ३.३०.२⁴
वाचं वदिष्यतो हतः। नीलरुद्र उप० २३²
वाचं- वाचं जरितू रत्निनीं कृतम्। ऋ०वे० १.१८२.४³
वाचं विषस्य दूषणीम्। अ०वे० ४.६.२³
वाचं विष्णुं सरस्वतीम्। वा०सं० ९.२७³; तै०सं० १.७.१०.२³; मै०सं० १.११.४³, १६४.११; श०ब्रा० ५.२.२.९³ (देखें–वातं विष्णुं तथा विष्णुं वाचं)
वाचं शुश्रुवाँ अफलाम् अपुष्पाम्। ऋ०वे० १०.७१.५⁴; निरुक्त १.२०⁴
वाचं संधत्तम्। (का०सं० तै०ब्रा० आप०श्रौ० सू० तां मे जिन्वतम् जो़डते हैं) का०सं० ४.४; तै०ब्रा० १.१.१.३; आप०श्रौ० १२.२२.८; मा०श्रौ०
२.४.१.११
वाचं सु मित्रावरुणाव् इरावतीम्। (मै०सं० दवरुणा ऋतावरीम्)। ऋ०वे० ५.६३.६¹; मै०सं० ४.१४.१२¹, २३४.७; तै०ब्रा० २.४.५.४¹
वाचं सोम मखस्युवम्। ऋ०वे० ९.६४.२६²
वाचं क्ष्णुवानो दमयन् सपत्नान्। अ०वे० ५.२०.१³
वाचं गन्धर्वाः पशवो मनुष्याः। तै० ब्रा० २.८.८.४²
वाचं जुष्टां मधुमतीम् अवादिषम्। अ०वे० ५.७.४³
वाचं त ऐन्द्रवायवः पातु। मै०सं० ४.८.७, ११५.९; आप०श्रौ० १४.२१.४ (देखें–ऐन्द्रवायवस् ते वाचं)
वाचं ते मयि जुहोम्य् असौ स्वाहा। कौ० ब्रा० उप० २.४
वाचं ते मयि दधे। कौ० ब्रा० उप० २.१५
वाचं ते मा हिंसिषम्। का०सं० ३.६ (देखें–वाचम् अस्य)
वाचं ते शुन्धामि। वा०सं० ६.१४; श०ब्रा० ३.८.२.६; का०श्रौ० ६.६.३
वाचं दीक्षाम् उपैमि। शा० श्रौ० ५.४.५
वाचं दूतो यथोहिषे। ऋ०वे० ८.५.३³
वाचं देवा उपजीवन्ति विश्वे। तै० ब्रा० २.८.८.४⁴, ४¹
वाचं देवीं मनोनेत्रां विराजम्। आ०श्रौ० ४.१३.२¹
वाचं धेहि। तै०आ० ४.२.५ (तुल० वाचं मे दाः)
वाचम् अष्टापदीम् अहम्। ऋ०वे० ८.७६.१२¹; अ०वे० २०.४२.१¹; सा०वे० २.३४०¹; ऐ०आ० २.३.६.३; वै० सू० ४१.६
वाचम् अस्मे नियछ देवायुवम्। वा०सं० ३७.१६³; श०ब्रा० १४.१.४.८ (नीचे देखें– तपोजां वाचम्)
वाचम् अस्य मा हिंसीः। मै०सं० १.२.१६, २६.७, ३.१०.१, १२८.१२; मा०श्रौ० १.८.४.४ (देखें–वाचं ते मा)
वाचम् इन्द्रे वयो दधत्। तै० ब्रा० २.६.२०.२⁴
वाचम् इव वक्तरि भुवनेष्ठाः। अ०वे० २.१.४³
वाचम् उपावधीः। आप०श्रौ० १०.२.११
वाचम् ऋचं प्रपद्ये। शा० श्रौ० ६.२.२ (देखें–ऋचं वाचं प्रद)
वाचं पर्जन्यजिन्विताम्। ऋ०वे० ७.१०३.१³; अ०वे० ४.१५.१३³; निरुक्त ९.६³
वाचं पशून् मा निर् मार्जीः। मै०सं० १.१.११, ६.१३; मा०श्रौ० १.२.५.५ (देखें–वाचं प्राणं)
वाचं पुनन्ति कवयो मनीषिणः। ऋ०वे० ९.७३.७²
वाचं प्रपद्ये। आ०श्रौ० १.४.९; शा०श्रौ० १.४.५; आप०श्रौ० २.१५.१, २४.११.२
वाचं प्राणं चक्षुः श्रोत्रं प्रजां योनिं मा निर् मृक्षम्। तै०सं० १.१.१०.१. प्रतीकः वाचं प्राणम्। आप०श्रौ० २.४.५ (देखें–वाचं पशून्)
वाचं म ऋचोऽनु दीक्षन्तां मनो यजूंषि प्राणं सामानि। जै०ब्रा० २.६५(६४) (तुल० ऋचस् त्वा दीक्षमाणम्)
वाचं मनसि संभृताम्। तै० ब्रा० २.५.६.५²
वाचं मनो हृदयं ब्रह्म मेधाम्। अ०वे० ११.५.२४⁴
वाचं मे जिन्व। मै०सं० २.८.३, १०८.११; का०सं० १७.३; शा०श्रौ० ७.१०.१५ (देखें–वाचं मे पिन्व)
वाचं मे तर्पयत। वा०सं० ६.३१; तै०सं० ३.१.८.१; मै०सं० १.३.२, ३०.८; का०सं० ३.१०; श०ब्रा० ३.९.४.७
वाचं मे त्वयि दधानि। कौ० ब्रा० उप० २.१५
वाचं मे दाः। मै०सं० ४.९.३, १२४.४ (तुल० वाचं धेहि)
वाचं मे पाहि। तै०सं० ३.२.१०.२
वाचं मे पिन्व। वा०सं० १४.१७; तै०सं० ४.३.६.२ (देखें–वाचं मे जिन्व)
वाचयित्वा सवान् सर्वान्। कौ० सू० ६८.३७¹
वाचस् पत ऋतवः पञ्च ये नः। अ०वे० १३.१.१८¹
वाचस्पतये त्वा हुतं प्राश्नामि। तै०सं० २.६.८.१, २; आप०श्रौ० ३.२.१० (तुल० वाचस्पतिना)
वाचस्पतये पवस्व (का०सं० पवस्व वाजिन्; तै०सं० पवस्व वाजिन् वृषा) वृष्णो अंशुभ्यां गभस्तिपूतः। वा०सं० ७.१; तै०सं० १.४.२.१, ६.४.५.३
(खंडों में); मै०सं० १.३.४, ३१.७; का०सं० ४.१; श०ब्रा० ४.१.१.९. प्रतीकः वाचस्पतये पवस्व वाजिन्। आप०श्रौ० १२.१०.६; वाचस्पतये पवस्व। मै०सं० ४.५.५, ७०.१६; का०सं० २७.१ (तृतीयांश); मा०श्रौ० २.३.३.१२, वाचस्पतये। का०श्रौ० ९.४.२३
वाचस्पतये स्वाहा। शा० श्रौ० १७.१२.३; वै० सू० १८.५ (देखें–स्वाहा वाचस्पतये तथा तुलना वाक्पतये)
वाचस् पतिं विश्वकर्माणम् ऊतये। ऋ०वे० १०.८१.७¹; वा०सं० ८.४५¹, १७.२३¹; तै०सं० ४.६.२.५¹; मै०सं० २.१०.२¹, १३३.१८; का०सं० १८.२¹,
२१.१३¹, ३०.५¹; श०ब्रा० ४.६.४.५¹; आप०श्रौ० २१.२१.८. प्रतीकः वाचस् पतिम्। मै०सं० ४.१०.५, १५५.१६; शा०श्रौ० ३.१५.१९; का०श्रौ० १३.२.१८; मा०श्रौ० ७.२.५
वाचस्पतिना ते हुतस्येषे प्राणाय प्राश्नामि। (शा०श्रौ० हुतस्य प्राश्नामीषे प्राणाय; श०ब्रा० हुतस्याश्नाम्य् ऊर्ज उदानाय)। श०ब्रा० १.८.१.१४; आ०श्रौ० १.७.२; शा०श्रौ० १.१०.२ (तुल० वाचस्पतये त्वा)
वाचस् पतिर् उषस् पतिना संविदानः। अ०वे० १६.६.६²
वाचस् पतिर् नि यछतु। अ०वे० १.१.३³
वाचस्पतिर् नो अद्य वाजं स्वदतु। वा०सं०(का) १०.१.१ (देखें–वाचस्पतिर् वाचं)
वाचस् पतिर् बला तेषाम्। अ०वे० १.१.१³; मै०सं० ४.१२.१³, १७९.१५
वाचस् पतिर् मखस्यते। ऋ०वे० ९.१०१.५³; अ०वे० २०.१३७.५³; सा०वे० २.२२३³
वाचस्पतिर् वाचं नः स्वदतु। तै०सं० का०सं० १३.१४, वाचम् अद्य स्वदाति नः; तै०ब्रा० स्वदाति ते; मै०सं० .स्वदातु नः)। वा०सं० ९.१, ११.७,
३०.१; तै०सं० १.७.७.१, ४.१.१.३; मै०सं० १.११.१, १६१.७; का०सं० १३.१४, १५.११; श०ब्रा० ५.१.१.१६, ६.३.१.१९; तै०ब्रा० १.३.५.१; सा०मं०ब्रा० १.१.१ (देखें–वाचस्पतिर् नो अद्य)
वाचस्पतिर् होता। मै०सं० १.९.१, १३१.२; शा०श्रौ० १०.१४.४ (देखें–वाक्पतिर् होता)
वाचस्पतिस् त्वा पुनातु। मै०सं० १२.१, १०.६, ३.६.३, ६२.१५. प्रतीकः वाचस्पतिस् त्वा। मा०श्रौ० २.१.१.४० (देखें–वाक्पतिर् मा)
वाचस्पतिः सोमम् अपात्। मै०सं० १.९.१ (द्वितीयांश), १३१.५, ८; तै०आ० ३.५.१; शा०श्रौ० १०.१४.६
वाचस्पतिः सोमं पिबतु। (तै०आ० ३.२.१, दति)। तै०आ० ३.१.१, २.१; शा०श्रौ० १०.१५.६
वाचस्पतेऽछिद्रया वाचाछिद्रया जुह्वा दिवि देवावृधं (शा०श्रौ० , अशुद्ध देवा वृधन्) होत्राम् ऐरयत् (का०श्रौ० दयन्त्; तै०आ० एरयस्व; शा०श्रौ०
आ इरयस्व) स्वाहा। ( शा०श्रौ०में चाहते हुए )। श०ब्रा० ११.७.२.६; तै०आ० ३.४.१; शा०श्रौ० १०.१६.६; का०श्रौ० ६.१.३६
वाचस् पते नि षेधेमान्। ऋ०वे० १०.१६६.३³
वाचस् पते पृथिवी नः स्योना। अ०वे० १३.१.१७¹ (निर्देशित जैसे– वाचस्पतिलिङ्गा (जाँचें– ऋक्) कौ० सू० ४१.१५
वाचस्पते यज्ञं गोपाय। का०श्रौ० २.१.२०
वाचस्पते वाचम् आश्रावयैताम् आश्रावय यज्ञं देवेषु मां मनुष्येषु। आप०श्रौ० ३.१९.३
वाचस्पते वाचो वीर्येण संभृततम् एनायक्षसे। (तै०आ० दयक्ष्यसे; शा०श्रौ० दयछसे)। मै०सं० १.९.१, १३१.४, १.९.४, १३३.५; तै०आ० ३.२.१;
शा०श्रौ० १०.१५.६. प्रतीकः वाचस्पते वाचो वीर्येण। मा०श्रौ० ५.२.१४.२
वाचस्पते विधे नामन्। (आ०श्रौ० नाम) का०सं० ९.९; आ०ब्रा०५.२५.१३; तै०आ० ३.१.१; आ०श्रौ० ८.१३.१०; शा०श्रौ० १०.१८.६ (देखें–विधे
नामन् तथा तुलना वाचस्पते हृदो)
वाचस्पते सहस्व मे। शा० श्रौ० १७.१२.४²
वाचस् पते सौमनसं मनश् च। अ०वे० १३.१.१९¹
वाचस्पते हृद्विधे नामन्। (मै०सं० मा०श्रौ० हिन्विधे)। मै०सं० १.९.१, १३१.७, १.९.४, १३३.९; तै०आ० ३.५.१; शा०श्रौ० १०.१४.६; मा०श्रौ०
५.२.१४.३ (तुल० वाचस्पते विधे)
वाचः सत्यम् अशीमहि। (वा०सं०। श०ब्रा० अशीय) ऋ०वे०खि० ५.८७.१०²; वा०सं० ३९.४²; श०ब्रा० १४.३.२.२०; तै०ब्रा० २.४.६.६²
वाचा कृतं कर्मकृतम्। महाना०उप०४.७¹; वि० स्मृ० ४८.१९¹; बौ०ध०सू० ३.६.५¹
वाचा चित् प्रयतं (आ०श्रौ० वाचा च प्रयुती) देवहेडनम्। तै० ब्रा० ३.७.११.२²; आ०श्रौ० ३.७.११.२²; आ०श्रौ० ३.१३.१८²; आप०श्रौ० ३.११.२²
वाचा त्वान्व् आरोहामि। मै०सं० २.७.१६, ९९.६; का०सं० ३९.३; आप०श्रौ० १६.२३.१०
वाचा त्वापिदधामि। पा०गृ०सू० ३.१६.१(द्वितीयांश)
वाचा त्वा भक्षयामि। का०ब्रा० १२.५; शा०श्रौ० ६.८.१४
वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्यणा मनसा ब्रह्मणा श्रोत्रेणाग्नीधैतैस् (मा०श्रौ० दग्नीध्रेणैतैस्) त्वा पञ्चभिर् दैव्यैर् (मा०श्रौ० देवैर्)
ऋत्विग्भि उद्धरामि। आप०श्रौ० ६.१.६; मा०श्रौ० १.६.१.२
वाचा त्वोपतिष्ठे। शा० श्रौ० २.१३.४
वाचा देवताः। का०सं० ३५.१५
वाचा ब्रह्म। तै०सं० ७.३.१४.१; का०सं०(अ) ३.४
वाचाम् अहं देवीं वाचम्। शा० श्रौ० ७.१०.१५¹
वाचा मेन्द्रियेणाविश। (का०सं० वाचाम् इन्द्रिद) तै०सं० १.६.२.३, १०.६; का०सं० ४.१४, ३१.१५; मा०श्रौ० १.४.१.२३
वाचा मे वाग् दीक्षतां स्वाहा। आप०श्रौ० १०.८.७ (देखें–अगला तथा वाङ् मे वाचा)
वाचा मे वाग् दीक्षताम् अग्नये समष्टवा उ. । जै०ब्रा० २.६४ (६५); आप०श्रौ० १०.१०.६ (नीचे देखें– पूर्व का)
वाचा वदामि मधुमत्। अ०वे० १.३४.३³
वाचा वाचं सरस्वतीम्। वा०सं० २१.५८⁴; मै०सं० ३.११.५⁴, १४८.४; तै०ब्रा० २.६.१४.६⁴
वाचा विप्रास् तरत वाचम् अर्यः। ऋ०वे० १०.४२.१³; अ०वे० २०.८९.१³
वाचा विरूप नित्यया। ऋ०वे० ८.७५.६²; तै०सं० २.६.११.२²; मै०सं० ४.११.६², १७५.४; का०सं० ७.१७²
वाचा वि स्रंसयामि तत्। अ०वे० ९.३.२⁴
वाचा शल्याँ अशनिभिर् दिहानः। ऋ०वे० १०.८७.४²; अ०वे० ८.३.६²
वाचा श्रोत्रेण चक्षुषा। अ०वे० १०.७.३९²
वाचा श्रोत्रेण मनसा जुहोमि। अ०वे० २.३५.५², १९.५८.५²
वाचा सरस्वती भिषक्। वा०सं० १९.१२³
वाचा सरस्वती महः। वा०सं० २१.३७⁵; मै०सं० ३.११.२⁵, १४२.९; तै०ब्रा० २.६.११.७⁵
वाचा सहस्रपाशया। सा०मं०ब्रा० २.२.८³
वाचा साढः परस्तराम्। अ०वे० ५.३०.९⁴
वाचा सोमम् अवनयामि। वा०सं० ७.२५²; श०ब्रा० ४.२.४.२३ (आह के साथ भी ऊह, गृह्णामि, अवनयामि के लिए; तुलना। का०श्रौ० १०.७.८.
नीचे देखें– अभि सोमं)
वाचास्तेनं श्रव ऋछन्तु मर्मन्। ऋ०वे० १०.८७.१५³; अ०वे० ८.३.१४³
वाचि विसृजे। का०सं० ३.१
वाचि स्वाहा। तै०सं० १.१.१३.३ (तुल० वाचे स्वाहा)
वाचीमा विश्वा भुवनान्य् अर्पिता। तै० ब्रा० २.८.८.४³
वाचे क्रौञ्चः। (वा०सं० क्रुञ्चः)। वा०सं० २४.३१; तै०सं० ५.५.१२.१; मै०सं० ३.१४.१२, १७५.१; का०सं०(अ) ७.२
वाचे त्वा। तै०सं० ५.५.५.४
वाचे नमः। का०सं० २६.१२; आप०श्रौ० २०.१.१७
वाचेन्द्रो बलेन। वा०सं० २०.८०³
वाचेऽन्नम्। तै०आ० ३.१०.३
वाचे पुरुषम् आलभते। तै० ब्रा० ३.४.१.१८
वाचे पैङ्गराजः। तै०सं० ५.५.१३.१; का०सं०(अ) ७.३
वाचे प्लुषीन्। वा०सं० २४.२९; मै०सं० ३.१४.८, १७४.१
वाचे मे ववर्चोदा वर्चसे (मा०श्रौ० मे ववर्चोदाः) पवस्व। वा०सं० ७.२७; वा०सं०(का) ९.१.१; श०ब्रा० ४.५.६.२; मा०श्रौ० २.३.७.१. प्रतीकः वाचे
मे। आप०श्रौ० १२.१८.२०; वाचे। तै०सं० ३.२.३.१
वाचे सरस्वत्यै स्वाहा। तै०आ० ४.५.१, १५.१ (देखें–सरस्वत्यै वाचे स्वाहा)
वाचे स्वाहा। वा०सं० २२.२३, ३९.३; मै०सं० ३.१२.९, १६३.९; श०ब्रा० १४.३.२.१७, ९.३.४; शा०श्रौ० १७.१२.३; वै० सू० १८.५; बृ० उ० ६.३.४ (देखें–स्वाहा वाचे तथा तुलना वाचि स्वाहा)
वाचो गाः पिपाति तत्। तै०आ० १.१०.४²
वाचो गोतमाग्नये। ऋ०वे० १.७९.१०²
वाचो जन्तुः कवीनाम्। ऋ०वे० ९.६७.१३¹
वाचो मतिं श्रुतम् अदत्तम् अग्रे। ऋ०वे० ८.५९ (भाग०११).६²
वाचो मतिं सहसः सूनवे भरे। ऋ०वे० १.१४३.१²
वाचो मधु पृथिवि धेहि मह्यम्। अ०वे० १२.१.१६²
वाचो मे विश्वभेषजः। वा०सं० २०.३४³
वाचो रसस् तेजः प्राणस्यायतनं मनसः संवेशश् चक्षुषः संभवः श्रोत्रस्य प्रतिष्ठा हृदयस्य सर्वम्। ऐ०आ० ५.३.२.१
वाचो राजन् यजामहे। शा० श्रौ० १७.१२.४¹
वाचो विग्लापनं हि तत्। श०ब्रा० १४.७.२.२३⁶; बृ० उ० ४.४.२३⁶
वाचो विधृतिम् (मै०सं० दतम्) अग्निं प्रयुजं स्वाहा। वा०सं० ११.६६; तै०सं० ४.१.९.१; मै०सं० २.७.७, ८२.८; का०सं० १६.७; श०ब्रा० ६.६.१.१८
वाचो वीर्यं तपसान्वविन्दत्। तै०आ० ३.११.२⁴
वाचो हेते ब्रह्मणो हेते। तै० ब्रा० २.४.२.१² (देखें–ब्रह्मणो हेते)
वाच्यताम्। याज्ञ० ध० शा०१.२४३; बृ०प०सं० ५.२७७
वाज आ वक्षि सुक्रतो। ऋ०वे० ८.५४ (भाग० ६).६²
वाजः पुरस्ताद् उत मध्यतो नः। वा०सं० १८.३४¹; तै०सं० ४.७.१२.२¹; मै०सं० २.१२.१¹, १४४.८; का०सं० १८.१३¹
वाजं वाजिनो जयताध्वानं (का०सं० दध्वनस्) स्कभ्नुवन्तो योजना मिमानाः। मै०सं० १.११.२, १६२.८; का०सं० १३.१४. प्रतीकः वाजं वाजिनो
जयत। मा०श्रौ० ७.१.२ (देखें–वाजिनो वाजं धावत तथा वाजिनो वाजजितोऽध्वन)
वाजं विप्राय भुरणा रदन्ता। ऋ०वे० १.११७.११²
वाजं सनुतां यजमानाय यज्ञम्। तै० ब्रा० ३.१.२.१०⁴
वाजं ससवां उपयासि भूरिभिः। ऋ०वे० १०.११.५⁴; अ०वे० १८.१.२२⁴
वाजं स्त्रोतृभ्यो गोमन्तम्। ऋ०वे० ८.२.२४³
वाजं हनुभ्यां। वा०सं० २५.१; तै०सं० ५.७.१२.१; मै०सं० ३.१५.१, १७७.८; का०सं०(अ) १३.२
वाजं गोमन्तम् अक्षरन्। ऋ०वे० ९.३३.२³, ६३.१४³; सा०वे० २.११५³
वाजं गोमन्तम् आ भर। ऋ०वे० ९.६३.१८³; वा०सं० ८.६३³
वाजं गोमन्तम् इन्वति। ऋ०वे० ९.२०.२²; सा०वे० २.३१९²
वाजजिच् च भव (वा०सं०(का) चैधि) समने च पारयिष्णुः। वा०सं० ९.९⁴; वा०सं०(का) १०.२.६⁴; श०ब्रा० ५.१.४.१०. देखें–आ जिं जय)
वाजजित्यायै (का०सं० ओजित्यै) त्वा। तै०सं० १.७.९.२; मै०सं० १.११.३, १६४.३, १.११.८, १७२.३, २.११.६, १४४.२; का०सं० १४.१; आप०श्रौ० १८.५.१७; मा०श्रौ० ७.१.३
वाजं जय। वै० सू० २.१३
वाजं जेषि श्रवो बृहत्। ऋ०वे० ९.४४.६³
वाजदावा मघोनाम्। ऋ०वे० ८.२.३४³
वाजद्रविणसो गिरः। ऋ०वे० ८.८४.६³; सा०वे० २.९०१³
वाजं त्वाग्ने जिगीवांसं ससन्वांसं (वै० सू० २.१३, जेष्यन्तं सनिष्यन्तं) संमार्ज्मि। वै० सू० २.१३, ४.२ (नीचे देखें– वाजि त्वा)
वाजं ददर्षि स किलासि सत्यः। ऋ०वे० २.१२.१५²; अ०वे० २०.३४.१८²
वाजं दर्षि सहस्रिणम्। ऋ०वे० ८.३३.३²; अ०वे० २०.५२.३², ५७.१६²; सा०वे० २.२१६²
वाजं नेदिष्ठम् ऊतये। ऋ०वे० ८.१.४⁴, ६०.१८⁴; अ०वे० २०.८५.४⁴
वाजपेयोऽतिरात्रश् च। गो०ब्रा० १.५.२३³
वाजप्रमहः सम् इषो वरन्त। ऋ०वे० १.१२१.१५²
वाजप्रसूता इषयन्त मन्म। ऋ०वे० १.७७.४⁴
वाजप्रसूता सुभगे बृहन्तम्। ऋ०वे० १.९२.८⁴
वाजम् अजैः। वै० सू० ४.२
वाजम् अर्वत्सु पय उस्रियासु। (तै०सं० पयो अघ्नियासु; मै०सं० का०सं० पयो अघ्न्यासु)। ऋ०वे० ५.८५.२²; वा०सं० ४.३१²; तै०सं० १.२.८.१²,
६.१.११.३; मै०सं० १.२.६², १५.९; का०सं० २.६², ४.९²; श०ब्रा० ३.३.४.७
वाजम् अस्मिन् निधेहि देवायुवम्। मै०सं० ४.९.६, १२६.१२ (नीचे देखें– तपोजां वाचम्)
वाजम् इन्द्रः सहस्रिणम्। ऋ०वे० १.५.९²; अ०वे० २०.६९.७²
वाजं पुरंध्या युजा। ऋ०वे० ७.३२.२०²; सा०वे० १.२३८², २.२१७²; पं०वि०ब्रा० १२.४.४²
वाजयतो रथां इव। ऋ०वे० १.१३०.५³
वाजयन्तः पुरंध्या। ऋ०वे० ३.६२.११²
वाजयन्तः पुरुप्रियम्। ऋ०वे० ८.७४.१²; सा०वे० १.८७², २.९१४²
वाजयन्तम् अवा रथम्। ऋ०वे० ५.३५.७⁴
वाजयन्तम् उप ब्रुवे शतक्रतो। (सा०वे० सहस्कृत)। ऋ०वे० ८.९८.१२²; अ०वे० २०.१०८.३²; सा०वे० २.५२१²
वाजयन्तः शतक्रतुम्। ऋ०वे० १.३०.१²; सा०वे० १.२१४²
वाजयन्तः स्व् अवसे हुवेम। ऋ०वे० ७.९०.७³
वाजयन्तीम् अवा धियम्। ऋ०वे० ३.६२.८²
वाजयन्तो भरे कृतम्। ऋ०वे० १.१३२.१⁷
वाजयन्तो रथा इव। ऋ०वे० ८.३.१५⁴, ९.६७.१७²; अ०वे० २०.१०.१⁴, ५९.१⁴; सा०वे० १.२५१, २.७१२⁴, ११६२²; मै०सं० १.३.३९⁴, ४६.६;
आप०श्रौ० १३.२१.३⁴
वाजयन्तो हवामहे। ऋ०वे० ८.११.९², ५३ (भाग० ५).२⁴; सा०वे० २.५१८²; मै०सं० ४.११.४², १७१.१२; तै०ब्रा० २.४.४.४²
वाजयन्न् इव नत् रथान्। ऋ०वे० २.८.१¹
वाजयामः शतक्रतो। ऋ०वे० १.४.९²; अ०वे० २०.६८.९²
वाजश् च प्रसवश् चापिजश् च क्रतुश् च वाक्पतिश् च वसुश् च स्वमूर्ध्नो मूर्धा वैयशनो व्यश्वान् आ न्त्योऽन्त्यो भौवनो भुवनस्य पतिः। का०सं०
१८.१२. प्रतीकः वाजश् च प्रसवश् च। का०सं० २१.११ (देखें–अगला)
वाजश् च प्रसवश् चापिजश् च क्रतुश् च सुवश् च मूर्धा च व्यश्नियश् चान्त्यायनश् चान्त्यश् च भौवनश् च भुवनश् चाधिपतिश् च। तै०सं०
१.७.९.१, ४.७.११.२. प्रतीकः वाजश् च प्रसवश् च। तै०सं० ५.४.८.६; आप०श्रौ० १८.५.१३ (देखें–पूर्व का)
वाजश् च मे प्रसवश् च मे। वा०सं० १८.१; तै०सं० ४.७.१.१; मै०सं० २.११.२, १४०.१०; का०सं० १८.७; आप०श्रौ० १७.१७.८; मा०श्रौ० ६.२.५.
प्रतीकः वाजश् च मे। का०श्रौ० १८.५.१
वाजश्रवसम् इह वृक्तबर्हिषः। ऋ०वे० ३.२.५²
वाजश्रवसो अधि धेहि पृक्षः। ऋ०वे० ६.३५.४²
वाजश्रुतासो यम् अजीजनन् नरः। ऋ०वे० ४.३६.५²
वाजसनिं रयिं अस्मे सुवीरम्। ऋ०वे० १०.९१.१५³; वा०सं० २०.७९³; मै०सं० ३.११.४³, १४६.१२; का०सं० ३८.९³; तै०ब्रा० १.४.२.२³; आप०श्रौ०
१९.३.२³
वाजसनिं पूर्भिदम् तूर्णिम् अप्तुरम्। ऋ०वे० ३.५१.२³
वाजसनिर् वरिवोविद् वयोधाः। ऋ०वे० ९.११०.११³
(ओम् ) वाजसनेयिनं याज्ञवल्क्यं तर्पयामि। बौ०ध०सू० २.५.९.१४
वाजस्य नु प्रसव आबभूव। वा०सं० ९.२५¹; श०ब्रा० ५.२.२.७¹ (देखें–अगला किन्तु तीन तथा वाजस्येदं)
वाजस्य नु प्रसवश् शिश्रिये देवी। का०सं० १४.२¹ (देखें–वाजस्येमां)
वाजस्य नु प्रसवस् सुषुवेऽग्रे। का०सं० १४.२¹ (देखें–वाजस्येमं प्रसवः)
वाजस्य नु प्रसवे मातरं महीम्। अ०वे० ७.६.४¹; वा०सं० ९.५¹ १८.३०¹; तै०सं० १.७.७.१¹; मै०सं० १.११.१¹, १६१.९, १.११.६, १६८.१; का०सं०
१३.१४¹, १४.६; श०ब्रा० ५.१.४.४; तै०ब्रा० १.३.५.२; मा०श्रौ० ७.१.२. प्रतीकःवाजस्य नु प्रसवे। का०सं० १८.१३; वै० सू० २९.२०; वाजस्य नु। का०सं० १८.१३; का०श्रौ० १८.५.५; वाजस्य। का०श्रौ० १४.३.२
वाजस्य नु प्रसवे सं बभूविम। अ०वे० ३.२०.८¹ (नीचे देखें– पूर्व का लेकिन तीन छो़डकर)
वाजस्य प्रसवं देवाः। तै०सं० ४.७.१२.१¹
वाजस्य मा प्रसवेन। (वा०सं०। श०ब्रा० दसवः)। वा०सं० १७.६३¹; तै०सं० १.१.१३.१¹, ६.४.२¹, ४.६.३.४¹, ५.४.६.६; का०सं० १.१२¹, १८.३¹,
२१.८; मै०सं० १.१.१३¹, ८.१३, २.१०.५, १३७.१८, ३.३.८, ४१.९; श०ब्रा० ९.२.३.२१¹; आप०श्रौ० ३.५.४; मा०श्रौ० १.३.४.७
वाजस्य मा प्रसवेन प्रोहामि। वा०सं० २.१५ (द्वितीयांश); श०ब्रा० १.८.३.१, २, ३; शा०श्रौ० ४.९.५
वाजस्य शतिनस् पतिः। ऋ०वे० ८.७५.४²; वा०सं० १५.२१²; तै०सं० २.६.११.१², ४.४.४.१²; मै०सं० २.७.१५², ९७.१७; का०सं० १६.१५²
वाजस्य सातौ परमस्य रायः। ऋ०वे० ७.६०.११²
वाजस्य हि प्रसवो (मै०सं० का०सं० दवे) नंनमीति। (मै०सं० का०सं० नन्नद) तै०सं० ४.७.१२.२³; मै०सं० २.१२.१³, १४४.९; का०सं० १८.१३³
(द्वितीयांश)
वाजस्याहं सवितुः सवेसत्यसवस्यबृहस्पर्तेर् उत्तमं नाकं रोहेयम्। शा० श्रौ० १६.१७.१ उसी सूत्र का ऊह, शा०श्रौ० १६.१७.२, ३, ८
वाजस्याहं प्रसवेनाग्नीषोमाभ्यां देवतयासुं प्रतिनुदे। (और……देवतयोज्जयामि) का०सं० १.१२, ३१.११
वाजस्येदं प्रसव आ बभूव। वा०सं०(का) १०.५.२¹; तै०सं० १.७.१०.१¹; मै०सं० १.११.४¹, १६५.५; का०सं० १४.२¹ (नीचे देखें– वाजस्य नु
प्रसव)
वाजस्येमं प्रसवः सुषुवेऽग्रे। वा०सं० ९.२३¹; तै०सं० १.७.१०.१¹; मै०सं० १.११.४¹, १६४.१६; श०ब्रा० ५.२.२.५¹. प्रतीकः वाजस्येमं प्रसवः सुषुवे। आप०श्रौ० १७.१९.३; वाजस्येमम्। का०श्रौ० १४.५.२३, १८.५.४ (देखें–वाजस्य नु प्रसवस्)
वाजस्येमां प्रसवः शिश्रिये दिवम्। वा०सं० ९.२४¹; तै०सं० १.७.१०.१¹; मै०सं० १.११.४¹, १६५.२; श०ब्रा० ५.२.२.६¹ (देखें–वाजस्य नु प्रसवश्)
वाजस्यैनं प्रसवेन प्रोहामि। श०ब्रा० १.८.३.२, ४
वाजस्यैनं प्रसवेनापोहामि। वा०सं० २.१५ (द्वितीयांश); श०ब्रा० १.८.३.१-४; शा०श्रौ० ४.९.५. प्रतीकः वाजस्यैनम्। का०श्रौ० ३.५.२२
वाजां अभि पवमान प्र गाहसे। ऋ०वे० ९.११०.२³; सा०वे० १.४३२³; आ०ब्रा०८.११.२³
वाजां अभि प्र गाहते। (सा०वे० दसे)। ऋ०वे० ९.९९.२²; सा०वे० २.९८१²
वाजां अभि प्र दावने। ऋ०वे० ५.६५.३⁴
वाजां अर्षसि गोमतः। ऋ०वे० ९.५४.४²
वाजां अस्मभ्यं गोमतः। ऋ०वे० ७.८१.६²
वाजां इन्द्र श्रवाय्यान्। ऋ०वे० ६.४५.१२²
वाजां इयर्ति गोमतः। ऋ०वे० १०.२५.११²
वाजां एको वज्रहस्तः। ऋ०वे० ८.२.३१²
वाजानां सत्पतिं पतिम्। ऋ०वे० १.११.१⁴; सा०वे० १.३४३⁴, २.१७७⁴; वा०सं० १२.५६⁴, १७.६१⁴; तै०सं० ४.६.३.४⁴, ५.४.६.५; मै०सं० २.१०.५⁴,
१३७.१०; का०सं० १८.३⁴, ३६.१५⁴, ३७.९⁴; श०ब्रा० ८.७.३.७; तै०ब्रा० २.७.१५.५⁴, १६.३⁴
वाजानां च वाजपतिः। सा०वे० १.२२६²; शा०श्रौ० ७.१०.१३²
वाजाय त्वा। तै०सं० १.७.९.२; मै०सं० १.११.३, १६४.३, १.११.८, १७०.२, २.११.६, १४४.२; का०सं० १४.१; आप०श्रौ० १८.५.१७; मा०श्रौ० ७.१.३
वाजाय स्वाहा। वा०सं० १८.२८, २२.३२; मै०सं० १.११.३, १६३.१७, १.११.८, १६९.२०, ३.४.२, ४६.१८; का०सं० १४.१, ८; श०ब्रा० ९.३.३.८; मा०श्रौ० ७.१.३
वाजायेट्टे मधुपाव् इषे च। ऋ०वे० १.१८०.२⁴
वाजि त्वा सपत्नसाहं सं मार्ज्मि। (मा०श्रौ० मार्ष्टि) आप०श्रौ० २.४.८; मा०श्रौ० १.२.५.७ (देखें–वाजं त्वाग्ने, वाजिनं त्वा वाजिन् तथा वाजिनं त्वा
वाजेद)
वाजिनं यम् इद् ऊ नशत्। ऋ०वे० ८.६१.१२⁴
वाजिनं शेपेन। वा०सं० २५.७ (देखें–शेषो वाजिनेन)
वाजिनं त्वा वाजिनोऽवनयामः। (मै०सं० वाजिन्य् अवनयामि)। मै०सं० ४.९.१०, १३०.९; तै०आ० ४.१२.१; आप०श्रौ० १५.१४.१०
वाजिनं त्वा वाजिन् वाजयत्यायै सं मार्ज्मि। का०सं० १.१० (नीचे देखें– वाजि त्वा)
वाजिनं त्वा वाजेध्यायै (तै०सं० सपत्नसाहं) सं मार्ज्मि। (वा०सं०(का) मार्ग्मि)। वा०सं० १.२९; वा०सं०(का) १.१०.१; तै०सं० १.१.१०.१;
श०ब्रा० १.३.१.६ (नीचे देखें– वाजि त्वा)
वाजिनम् असि। शा० श्रौ० ३.८.२७
वाजिनस्याग्ने वीहि। आ०श्रौ० २.१६.१५; शा०श्रौ० ३.८.२४; आप०श्रौ० ८.३.१०
वाजिनां वाजिनम्। मै०सं० १.१०.१ (द्वितीयांश), १४०.१०, १३
वाजिनं वाजोऽवतु भक्षो अस्मान्। वा०सं०(का) ३.९.१¹ (देखें–वाजिनां भक्षो)
वाजिनां साम गाय। आप०श्रौ० १८.४.९; मा०श्रौ० ७.१.२
वाजिनां भक्षो अवतु वाजो अस्मान्। आप०श्रौ० ८.३.१६¹ (देखें–वाजिनां वाजो)
वाजिनीं त्वा वाजिनि वाजयत्यायै सं मार्ज्मि। का०सं० १.१० (तृतीयांश) (देखें–अगला)
वाजिनीं त्वा वाजेध्यायै (तै०सं० सपत्नसाहीं) सं मार्ज्मि। (वा०सं०(का) मार्ग्मि)। वा०सं० १.२९; वा०सं०(का) १.१०.१; तै०सं० १.१.१०.१.
प्रतीकः वाजिनीं त्वा। श०ब्रा० १.३.१.६ (देखें–पूर्व का)
वाजिनीवती सूर्यस्य योषा। ऋ०वे० ७.७५.५¹
वाजिनो देवा हविर् जोषयिष्यन्ते वर्धयिष्यन्ते महो ज्यायः करिष्यन्ते। शा० श्रौ० ३.८.२२
वाजिनो मे यज्ञं वहान्। (मा०श्रौ० प्रकरण, वहानि!)। मै०सं० १.१०.९,१५०.२; का०सं० ३६.४; मा०श्रौ० १.७.२.१५
वाजिनो यज। आप०श्रौ० ८.३.८; मा०श्रौ० १.७.२.१५
वाजिनो वाजजितोऽध्वन (वा०सं०(का) वाजिनो वाजं जयताध्वन) स्कभ्नुवन्तो योजना मिमानाः काष्ठां गच्छत। वा०सं० ९.१३; वा०सं०(का)
१०.३.६; श०ब्रा० ५.१.५.१७. प्रतीकः वाजिनः। का०श्रौ० १४.३.२२ (नीचे देखें– वाजं वाजिनो)
वाजिनो वाजजितो वाजं सरिष्यन्तो (तै०सं० आप०श्रौ० सरिष्यन्तो वाजं जेष्यन्तो) बृहस्पर्तेर् भागम् अव जिघ्रत। वा०सं० ९.९; तै०सं० १.७.८.४;
श०ब्रा० ५.१.४.१५; आप०श्रौ० १८.४.१४. प्रतीकः वाजिनः। का०श्रौ० १४.३.१० (देखें–अगला किन्तु तीन)
वाजिनो वाजजितो वाजं ससृवांसो (का०सं० जिगीवांसो; तै०सं० ससृवांसो वाजं जिगिवांसो) बृहस्पर्तेर् भागम् अवजिघ्रत निमृजानाः। (का०सं०
भागे निमृजताम्; तै०सं० भागे नि मृड्ढ्वम्)। वा०सं० ९.१९; तै०सं० १.७.८.४; का०सं० १४.१; श०ब्रा० ५.१.५.२७. प्रतीकः वाजिनो वाजजितः। का०सं० १४.७; वाजिनः। का०श्रौ० १४.४.१२ (खंडः बृहस्पर्तेर् भागे नि मृड्ढ्वम्। आप०श्रौ० १८.४.१५; ससृवांसः। आप०श्रौ० १८.५.१. देखें–अगला लेकिन तीन छो़डकर)
वाजिनो वाजं जयताद। (देखें– पूर्व का किन्तु दो)
वाजिनो वाजं धावत। तै०सं० १.७.८.१; तै०ब्रा० १.३.६.५; आप०श्रौ० १८.४.१८ (नीचे देखें– वाजं वाजिनो)
वाजिनौ वाजजितौ वाजं जित्वा बृहस्पर्तेर् भागम् अवजिघ्रतम्। (का०सं० दताम्)। मै०सं० १.११.३, १६३.११, १.११.७, १६९.८; का०सं० १४.१;
मा०श्रौ० ७.१.३. प्रतीकः वाजिनौ वाजजितौ। का०सं० १४.७ (देखें–पूर्व का किन्तु तीन)
वाजिनौ वाजजितौ वाजं जित्वा बृहस्पर्तेर् भागे निमृज्येथाम्। मै०सं० १.११.३, १६३.१२, १.११.७, १६९.९; मा०श्रौ० ७.१.३ (देखें–पूर्व का किन्तु
तीन)
वाजिन्तमाय सह्यसे सुपित्र्य। ऋ०वे० १०.११५.६¹; का०ब्रा० २१.३
वाजिन् समत्सु सासहिः। सा०वे० २.४०४² (देखें–रयिं समत्सु)
वाजिन् सर्गा असृक्षत। ऋ०वे० ९.६६.१०²; सा०वे० २.७²
वाजिभ्योऽनुब्रूहि। आप०श्रौ० ८.३.८; मा०श्रौ० १.७.२.१४
वाजी ददातु वाजिनम्। ऋ०वे० ८.९३.३४³; सा०वे० १.१९९³
वाजी धुरं न यामनि। ऋ०वे० ९.४५.४²
वाजी न प्रीतो वयो दधाति। ऋ०वे० १.६६.४²
वाजी नप्रीतो विशो वि तारीत्। ऋ०वे० १.६९.५²
वाजी न सप्तिः समना जिगाति। ऋ०वे० ९.९६.९⁴
वाजी न सर्गेषु प्रस्तुभानः। ऋ०वे० ४.३.१२³
वाजी वहन् वाजिनं जातवेदः। वा०सं० २९.१³; तै०सं० ५.१.११.१³; मै०सं० ३.१६.२³, १८३.१३; का०सं०(अ) ६.२³
वाजी वाजं सिषासति। ऋ०वे० ७.३२.१४⁴; सा०वे० १.२८०⁴
वाजी वाजिने पवस्व। तै०आ० ४.६.२
वाजी वाजेषु धार्यते। ऋ०वे० ३.२७.८¹; सा०वे० २.८२८¹
वाजी विप्रः कविशस्तः सुदानुः। ऋ०वे० ३.२९.७²
वाजी शुभ्रेभिर् अंशुभिः। ऋ०वे० ९.१५.५²; सा०वे० २.६२०²
वाजी सह परि णीयते। ऋ०वे० ४.१५.१²; मै०सं० ४.१३.४², २०३.१; का०सं० १६.२१², ३८.१२²; आ०ब्रा०२.५.३; तै०ब्रा० ३.६.४.१²
वाजी सहस्रसातमः। ऋ०वे० १.१७५.१⁴; सा०वे० २.७८२⁴; मै०सं० ४.१२.५³, १९१.१६
वाजी स्तुतो विधथे दाति वाजम्। ऋ०वे० ६.२४.२⁴
वाजे अद्रिं मरुतो रभयन्तः। ऋ०वे० १.८५.५²
वाजे चित्रं हवामहे। ऋ०वे० ८.२१.१³; अ०वे० २०.१४.१³, ६२.१³ (देखें–वज्रिं चित्रं)
वाजे नाश्वाः सप्तीवन्त एवैः। ऋ०वे० १०.६.६²
वाजेभिर् उप नो हवम्। ऋ०वे० १.३०.८³; अ०वे० २०.२६.२³; सा०वे० २.९५³
वाजेभिर् दुहितर् दिवः। ऋ०वे० १.३०.२२²
वाजेभिर् नो वाजसाताव् अविड्ढि। ऋ०वे० १.११०.९¹
वाजेभिर् मा णीयथाः। सा०वे० १.२२७² (देखें–मा हृणीथा)
वाजेभिर् वाजयताम्। ऋ०वे० ६.४५.२९³
वाजेभिर् वाजिनीवती। ऋ०वे० १.३.१०², ६.६१.४²; सा०वे० १.१८९²; वा०सं० २०.८४²; तै०सं० १.८.२२.१²; मै०सं० ४.१०.१², १४२.७; का०सं०
४.१६²; तै०ब्रा० २.४.३.१²; निरुक्त ११.२६²
वाजे वाजिञ् छतक्रतो। ऋ०वे० ८.५२ (भाग० ४).४²
वाजे वाजिन्तमं युजम्। ऋ०वे० ४.३७.५²
वाजे वाजी भूयासम्। वा०सं०(का) ३.९.२; का०श्रौ० ४.४.२५
वाजे-वाजेऽवत वाजिनो नः। ऋ०वे० ७.३८.८¹; वा०सं० ९.१८¹, २१.११¹; तै०सं० १.७.८.२¹, ४.७.१२.१¹; मै०सं० १.११.२¹, १६२.१२; का०सं०
१३.१४¹; श०ब्रा० ५.१.५.२४¹; आ०श्रौ० २.१६.१४. प्रतीकः वाजे-वाजे। तै०सं० ४.१.११.४, २.११.३; मै०सं० ४.१०.३, १५१.१०; का०सं० १२.१४, २०.१५; शा०श्रौ० ३.८.२३; मा०श्रौ० ५.१.३.११; का०श्रौ० १९.७.१८; वि० स्मृ० ७३.३२; याज्ञ० ध० सं०१.२४६; बृ०प०सं० ५.२८१
वाजे-वाजे सरी भव। ऋ०वे० १.१३८.३⁷
वाजे-वाजे हवामहे। ऋ०वे० १.३०.७²; अ०वे० १९.२४.७², २०.२६.१²; सा०वे० १.१६३², २.९३²; वा०सं० ११.१४²; तै०सं० ४.१.२.१², ५.१.२.२;
मै०सं० २.७.२², ७५.५; का०सं० १६.१², १९.२²; श०ब्रा० ६.३.२.४; आ०मं०पा० १.६.३², २.४.१²
वाजे-वाजे हव्या भूत्। ऋ०वे० ६.६१.१२³
वाजेवोच्चा वयसा घर्म्येष्ठा। ऋ०वे० १०.१०६.५³
वाजेषु चित्रराधसम्। ऋ०वे० ८.११.९³; सा०वे० २.५१८³; मै०सं० ४.११.४³, १७१.१३; तै०ब्रा० २.४.४.४³
वाजेषु दधृषं कवे। ऋ०वे० ३.४२.६²; अ०वे० २०.२४.६²
वाजेषु द्युम्निनस् कृधि। ऋ०वे० १.१३८.२⁷
वाजेषु पुरुमाय्यम्। ऋ०वे० ८.६८.१०⁴
वाजेषु प्रासहां युजम्। ऋ०वे० १.१२९.४³
वाजेषु विप्र वाजिनम्। ऋ०वे० १.१३०.६³
वाजेषु सनिषामहे। ऋ०वे० ३.११.९²
वाजेषु सासहिर् भव। ऋ०वे० ३.३७.६¹; अ०वे० २०.१९.६¹; वै० सू० ३२.२
वाजेषु हवनश्रुतम्। ऋ०वे० १.१०.१०²
वाजेष्व् अर्वताम् इव। ऋ०वे० ९.४७.५²
वाजेष्व् अस्ति तरुता। ऋ०वे० ८.४६.९²
वाजेष्व् अस्ति हव्यः। ऋ०वे० ८.७०.८⁴
वाजे सुशिप्र गोमति। ऋ०वे० ८.२१.८⁴; निरुक्त ६.१७
वाजो अस्ति श्रवाय्यः। ऋ०वे० १.२७.८³; सा०वे० २.७६६³
वाजो अस्माँ अवतु वाजसातौ। ऋ०वे० ७.४८.२³; का०सं० २३.११³
वाजो देवां (मै०सं० का०सं० देवान्) ऋतुभिः कल्पयाति। वा०सं० १८.३३²; तै०सं० ४.७.१२२²; मै०सं० २.१२.१², १४४.८; का०सं० १८.१३²
वाजो देवानाम् अभवत् सुकर्मा। ऋ०वे० ४.३३.९³
वाजो देवान् ऋतुभिः इत्यादि। (देखें– पूर्व का )
वाजो देवान् हविषा वर्धयाति। वा०सं० १८.३४²; मै०सं० २.१२.१², १४४.१०; का०सं० १८.१३²
वाजो न साधुर् अतम् एष्य् ऋक्वा। ऋ०वे० ७.३७.४²
वाजो नः (मै०सं० मे; का०सं० मा) सप्त प्रदिशः। वा०सं० १८.३२¹; तै०सं० ४.७.१२.१¹; मै०सं० २.१२.१¹, १४४.६; का०सं० १८.१३¹
वाजो नु ते शवसस् पात्व् अन्तम्। ऋ०वे० ५.१५.५¹
वाजो नो (मै०सं० का०सं० मे) अद्य प्रसुवाति दानम्। वा०सं० १८.३३¹; मै०सं० २.१२.१¹, १४४.१०; का०सं० १८.१३¹. प्रतीकः वाजो नो अद्य।
पा०गृ०सू० १.१९.३
वाजो नो (का०सं० मै०सं० मा) विश्वैर् देवैः। वा०सं० १८.३२³; तै०सं० ४.७.१२.१³; मै०सं० २.१२.१³, १४४.७; का०सं० १८.१३³
वाजो मयि धेहि। शा० श्रौ० ३.८.२७
वाजो मा इत्यादि। (देखें– वाजो नः सप्त तथा वाजो नो विश्वैर्)
वाजो मे इत्यादि। (देखें– वाजो नः सप्त तथा वाजो नो अद्य)
वाजो विप्रेभिः सनित्वः। ऋ०वे० ८.८१.८²
वाजोऽसि। शा० श्रौ० ३.८.२७
वाजो हि मा सर्ववीरं चकार। वा०सं० १८.३३³, ३४³; वा०सं०(का) २०.१.४³; मै०सं० २.१२.१³, १४४.११
वाज्य् असि। वा०सं० २२.१९; तै०सं० १.७.८.१, ७.१.१२.१; मै०सं० ३.१२.४, १६१.९; का०सं०(अ) १.३; पं०वि०ब्रा० १.७.१; श०ब्रा० १३.१.६.१;
तै०ब्रा० १.३.६.४, ३.८.९.२; आ०मं०पा० २.२१.२६ (आप०गृ० ८.२२.१६)
वाज्य् असि वाजिनेना सुवेनीः। ऋ०वे० १०.५६.३¹
वाज्य् अहं वाजिनस्योपहूत उपहूतस्य भक्षयामि। वा०सं०(का) ३.९.२; का०श्रौ० ४.४.२४ (नीचे देखें– तस्य ते वाजद)
वाञ्छ मे तन्वं पादौ। अ०वे० ६.९.१¹. प्रतीकः वाञ्च मे। कौ० सू० ३५.२१
वाञ्छाक्ष्यौ वाङ्छ सक्थ्यौ। अ०वे० ६.९.१²
वाणशब्दं कुरुत। मा०श्रौ०सू० १.१०.७ (तुल० नीचे गायतम्)
वाणस्य चोदया पविम्। ऋ०वे० ९.५०.१³; सा०वे० २.५५५³
वात आ वातु भेषजम्। ऋ०वे० १०.१८६.१¹; सा०वे० १.१८४¹, २.११९०¹; गो०ब्रा० १.३.१३; ष०ब्रा० ५.१, ५.८; अ० ब्रा० १, ८; तै०ब्रा० २.४.१.८¹;
तै०आ० ४.४२.२¹; शा०श्रौ० १६.१३.४; कौ० सू० ११७.३, ४¹; सा० वि० ब्रा० ३.५.४; निरुक्त १०.३५¹. प्रतीकः वात आ वातु। वै० सू० ३८.१; ला०श्रौ० ३.५.४, ४.६.२१ (तुल० बृ. दा. १.५०, ८.८८)
वात इव वृक्षान् नि मृणीहि पादय। अ०वे० १०.१.१७¹
वातः पर्जन्य आद् अग्निः। अ०वे० ३.२१.१०³
वातः प्रहेतिः। वा०सं० १५.१८; तै०सं० ४.४.३.२; मै०सं० २.८.१०, ११५.४; का०सं० १७.९; श०ब्रा० ८.६.१.१९
वातः प्राणः। (अ०वे० ११.८.३१, प्राणम्)। अ०वे० ५.९.७, ११.८.३१; तै०सं० ५.७.२५.१; मै०सं० १.६.२, ८९.१; का०सं० ७.१४; का०सं०(अ) ५.५;
तै०ब्रा० १.१.७.१, ८.१, ४; आप०श्रौ० ५.१२.१; मा०श्रौ० १.५.५.१८ (देखें–वायुः प्राणः तथा तुलना अगला)
वातः प्राणः सूर्यश्चक्षुर् दिवस् पयः। अ०वे० १९.४४.५ (तुल० पूर्व का)
वातः प्राणाय। सा० वि० ब्रा० ३.८.२
वातः प्राणेन रक्षतु। अ०वे० १९.२७.२⁴
वातः प्राणेन संहितः। अ०वे० १९.२७.७²
वातः प्राणेनेषिरो मयोभूः (अ०वे० नभोभिः)। अ०वे० ६.६२.१²; मै०सं० ३.११.१०², १५६.७; तै०ब्रा० १.४.८.३²
वातं विष्णुं सरस्वतीम्। ऋ०वे० १०.१४१.५³; अ०वे० ३.२०.७³ (नीचे देखें– वाचं विष्णुं)
वातजवैर् बलवद्भिर् मनोजवैः। मै०सं० २.९.१³, ११९.४ (देखें–वाताजिरैर् इत्यादि)
वातजूता उप द्यवि। ऋ०वे० ८.४३.४²; वा०सं० ३३.२²
वातजूता उप युज्यन्त आशवः। ऋ०वे० १.१४०.४⁴
वातजूता वृषभस्येव ते रवः। ऋ०वे० १.९४.१०²
वातजूतो यो अभिरक्षति त्मना। ऋ०वे० १०.१७०.१³; सा०वे० २.८०३³; आ०सं० ५.२³; वा०सं० ३३.३०³; मै०सं० १.२.८³, १८.११; का०सं० २.९³;
आप०श्रौ० ७.४.५³
वातत्विषो मरुतः पर्वतच्युतः। ऋ०वे० ५.५४.३²
वातत्विषो मरुतो वरुषनिर्णिजः। ऋ०वे० ५.५७.४¹. प्रतीकः वातत्विषो मरुतः। शा० श्रौ० ३.५.११
वातध्राजिगतिं विभो। तै०आ० १.११.७⁴
वातं धूम इव सर्ध्यं। अ०वे० ६.८९.२³
वातपत्नीर् अभि सूर्यो विचष्टे। अ०वे० २.१०.४²; तै०ब्रा० २.५.६.२²; हि०गृ०सू० २.४.१²; आ०मं०पा० २.१२.८²
वातपूर् असि। अ०वे० १८.३.३७
वातप्रमियः पतयन्ति यह्वाः। ऋ०वे० ४.५८.७²; वा०सं० १७.९५²; का०सं० ४०.७²; आप०श्रौ० १७.१८.१²
वातभरजा (पढें – वाताद ?) स्तनयन्न् एति वृष्ट्या। अ०वे० १.१२.१²
वातं प्राणम् अन्ववसृजतात्। मै०सं० ४.१३.४, २०३.१०; का०सं० १६.२१; आ०ब्रा०२.६.१३; तै०ब्रा० ३.६.६.२; आ०श्रौ० ३.३.१; शा०श्रौ० ५.१७.३
वातं प्राणं मनसान्वारभामहे। तै० ब्रा० ३.७.७.२¹; तै० आ० आ० १०.४७¹; आप०श्रौ० १०.८.९¹
वातं प्राणेन। वा०सं० २५.२; मै०सं० ३.१५.२, १७८.३
वातं ब्रूमः पर्जन्यम्। अ०वे० ११.६.६¹
वातरभसो दिव्यासो अत्याः। ऋ०वे० १.१८१.२²
वातरंहा भव वाजिन् युज्यमानः। अ०वे० ६.९२.१¹; वा०सं० ९.८¹; श०ब्रा० ५.१.४.९. प्रतीकः वातरंहा भव। वै० सू० ३६.१८; वातरंहाः। का०श्रौ०
१४.३.७; कौ० सू० ४१.२१
वातवन्तो मरुड्गणाः। तै०आ० १.४.२⁴
वातवान् वर्षन् भीम रावट् स्वाहा। मै०सं० २.४.७, ४४.१ (देखें–वातावद् तथा वातावान्)
वातश् च नु च्यवन इन्दुविक्षाः। मै०सं० ४.१२.२², १८२.१
वातस् तिष्ठन्त्य् आर्पिताः। अ०वे० १०.७.१२⁴
वात (मै०सं० वातः; का०सं० वातस्) स्पृतः। वा०सं० १४.२४; मै०सं० २.८.५, १०९.१२; का०सं० १७.४; श०ब्रा० ८.४.२.६ (देखें–वाता स्पृता)
वातस्य जूतिं (तै०सं० आप०श्रौ० ध्राजिं) वरुणस्य नाभिम्। वा०सं० १३.४२³; तै०सं० ४.२.१०.१¹; मै०सं० २.७.१७¹, १०२.२; का०सं० १६.१७¹;
श०ब्रा० ७.५.२.१८. प्रतीकः वातस्य ध्राजिमाप०श्रौ० १६.२७.९; वातस्य जूतिम्। मा०श्रौ० ६.१.७
वातस्य त्वा ध्राज्यै पूष्णो रंह्या ऊष्मणो व्यथिषत्। (तै०सं० रंह्या अपाम् ओषधीनां रोहिष्यै; का०सं० रंह्या ऊष्मणोऽव्यथिष्या अपाम् ओषधीनां
रोहिष्यै; मै०सं० रंह्या ऊष्मणोऽव्यथिषेऽपाम् ओषधीनां रसः)। वा०सं० ६.१८; तै०सं० १.३.१०.१; मै०सं० १.२.१७, २७.३; का०सं० ३.७; श०ब्रा० ३.८.३.२१. प्रतीकः वातस्य त्वा ध्राज्यै। आप०श्रौ० ७.२५.५
वातस्य ध्राजिं इत्यादि। (देखें– वातस्य जूतिं इत्यादि)
वातस्य नु महिमानं रथस्य। ऋ०वे० १०.१६८.१¹ (तुल० बृ. दा. ८.७१)
वातस्य पत्मन्न् इड ईडिताः। तै०सं० ३.५.६.३ (तुल० अगला)
वातस्य पत्मन्न् ईडिता। ऋ०वे० ५.५.७¹ (तुल० पूर्व का)
वातस्य पत्मन् रथ्यस्य पुष्टौ। ऋ०वे० ५.४१.३²
वातस्य प्रवाम् उपवाम् अनु वात्य् अर्चिः। अ०वे० १२.१.५१⁵
वातस्य मेडिम् सचते निजूर्वन्। ऋ०वे० ४.७.११³; का०सं० ७.१६³
वातस्य युक्तान् सुयुजश् चिद् अश्वान्। ऋ०वे० ५.३१.१०¹
वातस्य रंहितस्यामृतस्य योनिः। कौ० सू० ४९.५
वातस्य सर्गो अभवत् सरीमणि। ऋ०वे० ३.२९.११³
वातस्यानु ध्राजिं यन्ति। ऋ०वे० १०.१३६.२³
वातस्याश्वो वायोः सखा। ऋ०वे० १०.१३६.५¹
वातस्येव प्रजवो नान्येन। ऋ०वे० ७.३३.८³; निरुक्त ११.२०³
वातस्वनसः श्येना अस्पृध्रन्। ऋ०वे० ७.५६.३²
वातः (तथा वातस्) स्पृतः। (देखें– वात स्पृतः)
वाता इव प्रसक्षिणः। ऋ०वे० ८.४९ (भाग०१).८²
वाताँ आ तस्थिमा वयम्। ऋ०वे० १०.१३६.३²
वाताजिरैर् बलवद्भिर् मनोजवैः। हि०गृ०सू० २.८.२³ (देखें–वातजवैर्)
वाताजिरैर् मम हव्याय शर्व। आ०मं०पा० २.१८.१०³ (नीचे देखें– अस्मिन् यज्ञे मम)
वाताज्जातो अन्तरिक्षात्। अ०वे० ४.१०.१¹. प्रतीकः वाताज्जातः। कौ० सू० ५.८.९
वातात् ते प्राणम् अविदम्। अ०वे० ८.२.३¹
वातात् ते प्राणान् स्पृणोमि स्वाहा। श०ब्रा० ११.८.४.६; का०श्रौ० २५.६.११
वातात् पशुभ्यो अध्य् ओषधीभ्यः। तै० ब्रा० १.२.१.२२²; आप०श्रौ० ५.१३.४² (देखें–वनस्पतिभ्यो अध्य्) वातात्मनो अग्निदूताः। शा० श्रौ० ८.२१.१
वाताद् विष्णोर् बलम् आहुः। तै०आ० १.८.३¹
वातान् विद्युतस् तविषीभिर् अक्रत। ऋ०वे० १.६४.५²
वातान् ह्य् अश्वान् धुर्य् आयुयुज्रे। ऋ०वे० ५.५८.७³
वातापर्जन्ययोः सुमतौ स्याम। अ०वे० ६.९३.३⁴
वातापर्जन्या महिषस्य तन्यतोः। ऋ०वे० १०.६६.१०²
वातापर्जन्योभा। अ०वे० १०.४.१६³
वातापे पीव इद् (का०सं० उद्) भव। ऋ०वे० १.१८७.८³-१०³; का०सं० ४०.८ (चतुर्थयांश)
वातापेर् हवनश्रुतः। का०ब्रा० २७.४ (देखें–श्रातास् त इन्द्र)
वाताप्यम् अयं जनः। ऋ०वे० १०.२६.२²
वाताय त्वा। आप०श्रौ० ६.८.१० (तुल० वायवे त्वा)
वाताय मणिम् आशवे। अ०वे० १०.६.११²-१७²
वाताय स्वाहा। वा०सं० २२.२६; का०सं० १३.११, १२; श०ब्रा० १२.६.१.३० (तुल० वायवे स्वाहा) वातावद् वर्षम् उग्रर् आ वृत् स्वाहा। तै०सं० २.४.७.१ (देखें–अगला किन्तु एक तथा वातवान्)
वाता वान्तु दिशो-दिशः। अ०वे० ४.१५.८²
वातावान् वर्षन्न् उग्र रावत् स्वाहा। का०सं० ११.९ (देखें–पूर्व का. किन्तु एक तथा वातवान्)
वातासो न ये धुनयो जिगत्नवः। ऋ०वे० १०.७८.३¹
वातासो न स्वयुजः सद्यैतयः। ऋ०वे० १०.७८.२²
वाता स्पृताः। तै०सं० ४.३.९.१, ५.३.४.२ (देखें–वात स्पृतः)
वातीकारस्य वालजेः। अ०वे० ९.८.२०²
वातीकारोऽप्य् एतु ते। नीलरुद्र उप० ३⁴
वातीकृतनाशनी। अ०वे० ६.४४.३⁴ (तुल० अगला)
वातीकृतस्य भेषजीम्। अ०वे० ६.१०९.३³ (तुल० पूर्व का)
वाते धाः। तै०सं० १.१.१३.३ (देखें–स्वाहा वाते)
वातेन प्राणान्। तै०सं० ७.३.१४.१ (देखें–वायुना प्राणाः)
वातेन स्थूलभं कृतम्। अ०वे० ६.७२.२²
वाते पर्जन्ये वरुणस्य शुष्मे। अ०वे० ६.३८.३²; तै०सं० ४.६.१.१²; का०सं० ३६.१५²; तै०ब्रा० २.७.७.२²
वातेवाजुर्या नद्येव रीतिः। ऋ०वे० २.३९.५¹
वातो अन्तरिक्षात्। ऋ०वे० १०.१५८.१²
वातो अभ्रम् इवाजतु। अ०वे० ८.६.१९⁴
वातो देवता। वा०सं० १४.२०; तै०सं० ४.३.७.२; मै०सं० २.८.३, १०८.१६; का०सं० १७.३, ३९.४; आप०श्रौ० १६.२८.१
वातो देवपुरा कृता। (आप०श्रौ० मम) का०सं० ३५.१०²; आप०श्रौ० १४.२६.१² (द्वितीयांश)
वातो देवेभ्य आचष्टे। श०ब्रा० ३.४.२.७³
वातोऽध्वर्यः। तै०आ० ३.६.१ (देखें–आपोऽध्वर्यः तथा वातोऽभिगरः)
वातो नो जूत स्तनयद्भिर् अभ्रैः। ऋ०वे० ४.१७.१२⁴
वातोपधूत (सा०वे० दजूत) इषितो (आप०श्रौ० इषिरो) वशाँ (मै०सं० वशँ) अनु। ऋ०वे० १०.९१.७¹; सा०वे० २.३३३¹; मै०सं० ४.११.४¹,
१७३.१; आप०श्रौ० ३.१५.५¹. प्रतीकः वातोपधूतः। मा०श्रौ० ५.१.७.३७
वातोऽभिगरः। मा०श्रौ० १.८.१.१ (देखें–आपोऽभिगरः तथा वातोऽध्वर्यः)
वातोऽभ्यावृत्तः। वा०सं० ५.५८ (देखें–वायुर् अधिह्रियमाणः तथा वायुर् आ वृत्तः)
वातो वा (वा०सं०(का) वा वो) मनो वा। वा०सं० ९.७¹; वा०सं०(का) १०.२.४¹; श०ब्रा० ५.१.४.८¹. प्रतीकः वातो वा। का०श्रौ० १४.३.६
(देखें–वायुर् वा त्वा)
वातो वि वात्य् अग्रम् इत्। ऋ०वे० १.२८.६²; मै०सं० २.७.१६², १००.११; आप०श्रौ० १६.२६.३²
वातो ह प्राण उच्यते। अ०वे० ११.४.१५²
वातो हात्मा बभूव ते। अ०वे० ५.५.७⁴
वातो हि रशनाकृतः। कौ० सू० १२७.५⁴
वाधूयं वासो वध्वश् च वस्त्रम्। अ०वे० १४.२.४१², ४२²
वानस्पतय उद्यतो मा जिहिंसीः। अ०वे० १२.३.१८³
वानस्पत्यम् असि। (देखें– वानस्पत्यासि)
वानस्पत्यः संभृत उस्रियाभिः। अ०वे० ५.२०.१², २१.३¹ (के भाग, के साथ)
वानस्पत्या ग्रावाणो घोषम् अक्रत। अ०वे० ३.१०.५¹ (नीचे देखें– उलूखला)
वानस्पत्यासि। (का०सं० दपत्यम् असि)। मै०सं० १.१.४, २.१५; का०सं० १.४, ३१.३; आप०श्रौ० १.१७.१; मा०श्रौ० १.२.१.२०
वानस्पत्योऽसि। पं०वि०ब्रा० १.२.४, ६.५.३; आप०श्रौ० १.१६.३; मा०श्रौ० १.२.१.९; आ०गृ०सू० ३.८.२०. प्रतीकः वानस्पत्यः। पं०वि०ब्रा० ६.५.४;
ला०श्रौ० १.९.२०
वान्यायै दुधे जुषमाणाः करम्भम्। तै० ब्रा० २.६.१६.२¹; आप०श्रौ० ८.१५.१७¹
वापीकूपतडागानां समुद्रं गच्छ स्वाहा। (ऋ०वे०खि० ५.४९.२, स्वाहाग्निं गच्छ स्वाहा) ऋ०वे०खि० ५.४९.२, ६.४८.१
वामं वरुण शंस्यम्। ऋ०वे० ८.८३.४²; का०ब्रा० २६.१३
वामं-वामं वो दिव्याय धाम्ने। ऋ०वे० १०.७६.८³
वामं-वामं त आ दुरे। ऋ०वे० ४.३०.२४¹; निरुक्त ६.३१¹। (तुल० बृ. दा. ४.१३८)
वामं शस्वम् अतिथिम् अद्विषेण्यम्। ऋ०वे० १०.१२२.१²
वामं ह्य् आवृणीमहे। ऋ०वे० ८.८३.४³
वामं गृहपतिं नय। ऋ०वे० ६.५३.२³
वामदेवः। (जांचें तृप्यतु)। आ०गृ०सू० ३.४.२; शा०गृ० ४.१०.३
वामदेवस्य मा वाजेन वाजय। का०सं० ५.२, ३२.२
वामदेवाय नमः। तै०आ० १०.४४.१; महाना०उप०१७.२
वामदेव्यं साम गाय। मै०सं० ४.९.११, १३२.१०; मा०श्रौ० ४.४.३६; वामदेव्यम्। (जाँचें गाय) का०श्रौ० ४.९.१२ (तुल० साम गाय तथा। गो०गृ०२.४.४)