09 8.9

वशां च विद्यान्‌ नारद। अ०वे० १२४.१६³
वशं चेद्‌ एनं याचेयुः। अ०वे० १२.४.४८³
वशा त्वं वशिनी गछ देवान्‌। तैत्ति०सं० ३.४२.२³; का०सं० १३.११³
वशा दुग्धा विनाङ्गुरिम्‌। अ०वे० २०.१३६.१३¹
वशा देष्ट्‌र्य्‌ अथो स्वधा। अ०वे० १०.१०.१७²
वशा द्यावापृथिवीयाः। वा०सं० २४.१४; मै०सं० ३.१३.१२: १७१.२; आप०श्रौ०सू० २०.१४.७
वशा द्यौर्‌ वशा पृथिवी। अ०वे० १०.१०.३०¹
वशानां वशतमेति। अ०वे० १२.४.४२⁴
वशां देवा उप जीवन्ति। अ०वे० १०.१०.३४¹
वशा पर्जन्यपत्नी। अ०वे० १०.१०.६³
वशा पृश्निर्‌ भूत्वा दिवं (मै०सं० मरुतो) गछ। वा०सं० २.१६; मै०सं० १.११३: ९.१, ४११४: १९.१८;शत०ब्रा० १..८.३.१५. प्रतीकः वशा पृश्निर्‌
भूत्वा। मा०श्रौ०सू० १.३.४.१६
वशा प्रददुषे दुहे। अ०वे० १२.४३५⁴, ३६²
वशा माता राजन्यस्य। अ०वे० १०.१०.१८¹, १२४.३३¹
वशा माता स्वधे तव। अ०वे० १०.१०.१८²
वशाम्‌ इन्द्रेणयाचितः। अ०वे० १२..४..५०²
वशाम्‌ एवामृतम्‌ आहुः। अ०वे० १०.१०.२६¹
वशा मेषा अवसृष्टास (का०सं० ०सृष्टा) आहुताः। ऋ०वे० १०.९१.१४²; वा०सं० २०.७८²; मै०सं० ३.११४²:१४६.१३; का०सं० ३८.९²; तै०ब्रा०
१.४.२.२²; आप०श्रौ०सू० १९.३.२²
वशा मैत्रावरुण्यः। वा०सं० २४८; मै०सं० ३.१३..९: १७०.७
वशां ब्रह्मभ्यो याचद्‌भ्यः। अ०वे० १२.४.१³
वशां मनुष्या उत। अ०वे० १०.१०.३४²
वशां मृत्युम्‌ उपासते। अ०वे० १०..१०२६²
वशा यज्ञं प्रत्यगृह्णात्‌। अ०वे० १०.१०.२५¹
वशायाः पुत्रम्‌ आ यन्ति। अ०वे० २०.१३०.१५
वशाया दुग्धम्‌ अपिबन्‌ (अ०वे० १०.१०.३१¹, दुग्धं पीत्वा)। अ०वे० १०.१०.३०³, ३१¹
वशायाम्‌ अन्तर्‌ अविशत्‌। अ०वे० १०.१०.२५³
वशाया यज्ञ आयुधम्‌। अ०वे० १०.१०.१८³
वशा विष्णुः प्रजापतिः। अ०वे० १०.१०.३०²
वशा वेहद्‌ (तै०ब्रा० वेहद्‌ गौर्‌ न) वयो दधुः। वा०सं० २१.२१⁴; मै०सं० ३.११११द्‌ : १५८.१९; का०सं० ३८.१०⁴; तै०ब्रा० २.६.१८.४⁴ (देखें-
वशां वेहतं)
वशा समुद्रम्‌ अत्यख्यत्‌ (अ०वे० १०.१०.१३³, अध्यष्ठात्‌)। अ०वे० १०.१०.१३³, १५³
वशा समुद्रे प्रानृत्यत्‌। अ०वे० १०.१०१४³
वशासि सूर्यम्‌ अधारयत्‌ का०सं० १३.११¹, १२. (देखें– त्वं तुर्रिया)
वशा सूर्यम्‌ अधारयत्‌। अ०वे० १०.१०.२५²
वशाः स्थ मै०सं० २.६.७ : ६८.३; का०सं० १५.६; मा०श्रौ०सू० ९.१२. (देखें– वाशा स्थ)
वशा हि सत्या वरुणस्य राज्ञः। अ०वे० १.१०.१²
वशिनी त्वं विदथम्‌ आ वदासि। ऋ०वे० १०.८५.२६⁴; अ०वे० १४१. २०⁴। आप०मं०पा० १.२.८⁴
वशिनी नामासि। तै०सं० ५.५.१०.२; आप०मं०पा० २१७.१९ (आप०गृ०सू० ८.२१.३)
वशिन्यै त्वा परिददामि। हिर०गृ०सू० १.६.५
वशि त्वं देव सोमेन्द्रस्य (तै०सं० मै०सं० का०सं० सोम त्रैष्टुभेन छन्दसेन्द्रस्य) प्रियं (का०सं०) पाथोऽपीहि (तै०सं० पाथो अपीहि; का०सं०
पाथ उपेहि; मै०सं० धामोपेहि)। वा०सं० ८.५०; तै०सं० ३.३.३.३; मै०सं० १.३.३.६, ४३.३; का०सं० ३०.६; शत०ब्रा० ११.५.९
वशी वशं नयस (अ०वे० नयासा) एकज त्वम्‌। ऋ०वे० १०.८४.३⁴,। अ०वे० ४.३१.३⁴
वशी सन्‌ मृडयासि नः। अ०वे० ५.२२.९², ६.२६.१²
वशी शक्रः अ०वे० ४.५; आ०श्रौ०सू० ६.२.१२, ३.१६; महानामन्यः ९
वशी हि शक्रो वशां अनु अ०वे० ४.१२
वशे चन्द्रमसा सह। अ०वे० १३.४.२८²
वशेदं सर्व अभवत्‌। अ०वे० १०.१०.२६³, ३४³
वशेर्यौम्‌ अवशेति। अ०वे० १२..४.४२²
वशैश्‌ च मकौ जरन्ते। ऋ०वे० ८.८१.८³
वषट्‌कारः (जाँचे तृप्यतु)। आ०गृ०सू० ३.४.१; शा०गृ०सू० ४.९.३
वषट्‌कार मा मां प्रमृक्षो माहं त्वां प्रमृक्षम्‌। ऐ०ब्रा० ३.८.३; गो०ब्रा० २.३.५. (देखें– अगला)
वषट्‌कार मा (र्तेत्‌ वषट्‌कारम्‌ आ ) मे प्र वाँ मो अहं त्वां बृहता मन उपह्वये। आप०श्रौ०सू० २४..१४.१२. (देखें– पूर्व का)
वषट्‌कारस्‌ त्वा भिषज्यतु विश्वाइर्‌ देवैः। आप०श्रौ०सू० १४.२०.७
वषट्‌कारस्य त्वा मात्रायं सादयामि। मै०सं० १.१.१२ : ८.२
वषट्‌कार आहुतिभिः। वा०सं० २०.१२; का०सं० ३८.४; शत०ब्रा० १२.८.३.३०; तै०ब्रा० २.६.५.८. (देखें– अगला)
वषट्‌कारास्‌ त्वाहुतिभिर्‌ अभिषिञ्चन्तु मै०सं० ३.११.८: १५१.१२. (देखें– पूर्व का)
वषट्‌कारेण त्वा छन्दसा सादयामि मै०सं० २.१३.४: १५३.१३; आप०श्रौ०सू० १७.१०.१
वषट्‌कारेण यज्ञं वर्धयन्तौ। अ०वे० ५.२६..१२³
वषट्‌कारेणर्‌द्धः (का०सं० कारेणार्धभाक्‌)। तै०सं० ४.४.८.१; का०सं० ३९.११
वषट्‌कारेण वज्रेण। तै०ब्रा० २.४.२.४³
वषट्‌कारेभिर्‌ आहुतिः। वा०सं० १९.१९⁴
वषट्‌कारे यथा यशः। अ०वे० १०.३.२२²
वषट्‌कारैः सरस्वती। वा०सं० २१.५३³; मै०सं० ३.११..५³: १४७.१०; तै०ब्रा० २.६.१४.३³
वषट्‌कारो व्रतं तपः। अ०वे० ११.७.९²
वषट्‌कृतम्‌ अत्यनूक्तं च यज्ञे। तै०ब्रा० . ३.७.११.१²; आप०श्रौ०सू० ३.११.२²
वषट्‌कृतस्ताद्‌भूतस्य दस्रा। ऋ०वे० १.१२०.४²
वषट्‌ ते पूषन्न्‌ अस्मिन्‌ सूतौ। अ०वे० १.११.१¹ प्रतीकः वषट्‌ ते पूषन्‌। कौ०सू० ३३.१
वषट्‌ ते विष्णव्‌ (का०सं० विष्ण) आस आ कृणोमि। ऋ०वे० ७.९९.७¹, १००.७¹; सा०वे० २.९७७¹; तै०सं० २.२.१२.४¹; का०सं० ६.१०¹;
आ०श्रौ०सू० ३.१३.४. प्रतीकः वषट्‌ ते विष्‌नो। शा०श्रौ०सू० १.८.८; वृहा०सं० ८.२४८
वषड्‌ अनिष्टेभ्यः स्वाहा (का०सं० ओमित्स्‌ स्वाहा) का०सं० ५.४, ३२.४; तै०ब्रा० ३.७.११३; आप०श्रौ०सू० ३.११.२; कौ०सू० ५.१३
वषड्‌ ढुतेभ्यो वषड्‌ अहुतेभ्यः। अ०वे० ७.९७.७
वषड्‌ वषड्‌ इत्य्‌ ऊर्ध्वासो अनक्षन्‌। ऋ०वे० १०.११५.९⁴
वसतिश्‌ च मामावास्यश्‌ च यज्ञः पश्चात्‌ प्राञ्चम्‌ (जाँचें उभौ कामपौ भूत्वा क्षित्या सहाविशताम्‌)। वै०सू० १२.१. प्रतीकः वसतिश्‌ च
मामावास्यश्‌ च यज्ञः पश्चात्‌ प्राञ्चम्‌ उभौ। गो०ब्रा० . १.३.२२
वसन्त इन्‌ नु रन्त्यः। अं०सं० ४.२¹
वसन्त ऋतुः (तै०सं० ऋतूणाम्‌)। वा०सं० १०.१०; तै०सं० ४.३.३.१; मै०सं० २.७.२० : १०४.१६; का०सं० ३९..७; शत०ब्रा० ५.४.१.२; मा०श्रौ०सू० ६.१.७; मा०श्रौ०सू० १.११.१५
वसन्तः प्राणायनः। वा०सं० १३.५४; तै०सं० ४.३.२.१; मै०सं० २.७.१९ : १०३.१५; का०सं० १६.१९; शत०ब्रा० ८.१.१.५
वनन्तम्‌ ऋतूनां प्रीणामि। तै०सं० १.६.२.३, ११.४; का०सं० ४.१४, ३१.१५; आप०श्रौ०सू० ४.९.७; मा०श्रौ०सू० १.४..१.२७
वसन्तस्याहं देवयज्यया तेजस्वान्‌ पयस्वान्‌ (का०सं० देवयज्ययोर्जस्वान्‌) भूयासम्‌ का०सं० ४१४; मा०श्रौ०सू० १..४.१.२७
वसन्ताय कपिञ्ञलान्‌ आलभते। वा०सं० २४.२०; मै०सं० ३.१४..१ : १७२.८; का०सं०(अ) १०.४; आप०श्रौ०सू० २०..१४.५
वसन्ताय ग्रिष्माय परि दद्मसि। अ०वे० ८.२.२२²
वसन्ताय त्वा। शत०ब्रा० १.३.२.८
वसन्ताय नमः। का०सं०(अ) ११.१
वसन्ताय स्वाहा। आप०श्रौ०सू० २०..२०.६
वसन्तेन ऋतुना(का०सं०। तै०ब्रा० तेनर्तना) देवाः। वा०सं० २१.२३¹; मै०सं० ३..११.१२¹: १५९.१; का०सं० ३८.११¹; तै०ब्रा० २.६.१९.१. प्रतीकः
वसन्तेन ऋतुना। का०श्रौ०सू० १९.७.२१
वसन्तेन त्वर्तना (का०सं०(अ) नां) हविषा दीक्षतामि। तै०सं० ७.१.१८.१; का०सं०(अ) १.९
वसन्तेनर्तना इत्यादि. : (देखें–पूर्व का एक छो़डकर)
वसन्तो अस्यासीद्‌ (वा०सं० ऽस्यासीद्‌) आज्यम्‌। ऋ०वे० १०.९०.६³; अ०वे० १९.६.१०³; वा०सं० ३१..१४³; तै०आ० ३.१२.३³
वसन्तो र्ग्रीष्मो मधुमन्ति वर्षाः का०सं० १३.१५¹, ३५.९²; आप०श्रौ०सू० . १४.२८.४²; मा०श्रौ०सू० १.६४२१¹ (देखें– नीचे र्ग्रीष्म्‌ हेमन्त उत)
वसन्तो वसुभिः सह तै०आ० १.३.२²
वनन्तोऽस्यासीद्‌ इत्यादि : (देखें– वसन्तो अस्यासीद्‌ इत्यादि)
वसन्न्‌ अरण्याण्यां सायम्‌। ऋ०वे० १०.१४६.४³; तै०ब्रा० २.५.५.७³
वसव आज्येन। तै०आ० ३.८.२
वसव एतद्‌ वः प्रातःसवनम्‌। का०श्रौ०सू० २५.१३.२६; आप०श्रौ०सू० १४.२०.७
वसवः पुनर्‌ आभरन्‌ मै०सं० १.७.१⁴: १०८.६; का०सं० ८.१४⁴. (देखें– वसवश्‌ च समाभरन्‌)
वसवः च समाभरन्‌ तै०आ० १.१२.४²
वसवः प्रयाजेषु का०सं० ३४.१६
वसवश्‌ च मा इन्द्रश्‌ च मे मै०सं० २११५: १४२..१५
वसवश्‌ च समाभरन्‌। तै०सं० १.५.३..२⁴ (देखें– वसवः पुनर्‌)
वसवश्‌ च सनाहिताः। अ०वे० १०.७.२२²
वसवः च समिन्धताम्‌। कौ०सू० ४२.१७⁴
वसवश्‌. चातिष्ठन्‌ वसुधातरश्‌ च। अ०वे० ५.२७.६² (देखें– वसुश्‌ चेतिष्ठो)
वसवस्‌ ते देवा अधिपतयः। वा०सं० १५.१०; तैत्ति०सं० ४.४.२.१; मै०सं० २८.९: ११३.५; का०सं० १७८; शत०ब्रा० ८.६.१.५
वसवस्‌ त्रयोदशक्षरया त्रयोदशं मासम्‌ उदजयन्‌ मै०सं० १.११.१० (द्वितीयांश): १७२.६, २०; का०सं० १४४ (द्वितीयांश). (देखें– अगला एक
छो़डकर)
वसवस्‌ त्रयोदशक्षराम्‌ मै०सं० १.११.१ : १७११७; का०सं० १४.४
वसवस्‌ त्रयोदशक्षरेण त्रयोदशं स्तोमम्‌ उद्‌ अजयन्‌ (वा०सं० अजयंस्‌ तम्‌ उज्‌ जेषम्‌)। वा०सं० ९.३४; तै०सं० १७११२. (देखें–पूर्व का एक
छो़डकर)
वसवस्‌ त्रिवृता स्तुतम्‌ (वा०सं० स्तुताः)। वा०सं० २१.२३²; मै०सं० ३.१११२²:१५९१; का०सं० ३८.११²; तै०ब्रा० २६.१९.१²
वसवस्‌ त्वा कृण्वन्तु (का०सं० कुर्वन्तु) गायत्रेण छन्दसाङ्गिरस्वत्‌ (मै०सं० वद्‌ ०उखे)। वा०सं० ११५८; तै०सं० ४.१.५३; मै०सं० २७.६: ८०.१३;
का०सं० १६.५; शत०ब्रा० ६.५.२.३. प्रतीकः वसवस्‌ त्वा कृण्वन्तु (का०सं० कुर्वन्तु ) गायत्रेण छन्दसा। मै०सं० ३.१.७: ८.१७; का०सं० १९६; आप०श्रौ०सू० १६४.५; वसवस्‌ त्वा कृण्वन्तु। मा०श्रौ०सू० ६.१.२; वसवस्‌ त्वा कौ०सू०१६.३.२६
वसवस्‌ त्वा गायत्रेण छन्दसा त्रिवृता स्तोमेन रथं तरेण साम्नारोहन्तु। ऐ०ब्रा० ८.१२..४. (देखें– वसवस्‌ त्वा गायत्रेण छन्दसारोहन्तु)
वसवस्‌ त्वा गायत्रेण छन्दसा निर्वपन्तु। कौ०सू० ६८.१
वसवस्‌ त्वा गायत्रेण छन्दसा पुनन्तु। पञ्च०ब्रा० ६.६७. प्रतीकः वसवस्‌ त्वा। ला०श्रौ०सू० १.१०.१७. (देखें– वसवस्‌ त्वा पुनन्तु)
वसवस्‌ त्वा गायत्रेण छन्दसा भक्षयन्तु। आ०गृ०सू० १.२४.१५. (देखें- अगला लेकिन दो छो़डकर)
वसवस्‌ त्वा गायत्रेण छन्दसारोहन्तु अ०वे० ५१.४.११; शा०श्रौ०सू० १७.१६.१; ला०श्रौ०सू० ३१२..८. (देखें– वसवस्‌ त्वा गायत्रेण छन्दसा
त्रिवृता)
वसवस्‌ त्वा गायत्रेण छन्दसा संमृजन्तु। पञ्च०ब्रा० . १.२.७. (देखें– वसवस्‌ त्वा संमृजन्तु)
वसवस्‌ त्वाग्निराजनो भक्षयन्तु। शा०श्रौ०सू० ४.२१..८. (देखें- पूर्व के लेकिन दो छो़डकर)
वसवस्‌ त्वाछृन्दन्तु गायत्रेण छन्दसाङ्गिस्वत्‌ (मै०सं० ०वद्‌ उखे)। वा०सं० ११.६५; तै०सं० ४.१.६.३; मै०सं० २.७.६ : ८२.३; का०सं० १६.६;
शत०ब्रा० ६.५.४..१७. प्रतीकः वसवस्‌ त्वाछृन्दन्तु गायत्रेण छन्दसा। मै०सं० ३.१.८ : ११.२; का०सं० १९७; आप०श्रौ०सू० १६.६१; वसवस्‌ त्वाछृन्दन्तु। मा०श्रौ०सू० ६.१.२; वसवस्‌ त्वा कौ०सू०१६४. २३
वसवस्‌ त्वाञ्ञन्तु गायत्रेण छन्दसा। वा०सं० २३.८; तै०सं० ७४.२०.१; मै०सं० . ३.१२.१९ : १६५.१४; का०सं०(अ) ४.९; शत०ब्रा० १३.२.६.४; तै०ब्रा० ३.९.४.६; आप०श्रौ०सू० २०१५.१२. झ्स्‌ : वसवस्‌ त्वाञ्ञन्तु। मा०श्रौ०सू० ९.२.३; वसवस्‌ त्वा। का०श्रौ०सू० २०.५.१५
वसवस्‌ त्वा दक्षिणतः। अ०वे० १०.९.८¹
वसवस्‌ त्वा धूपयन्ति गायत्रेण छन्दसाङ्गिरस्वत्‌ (मै०सं० धूपयन्‌त्व्‌ अङ्गिरस्वत्‌)। वा०सं० ११.६०; तै०सं० ४.१.६.१; मै०सं० २.७.६ : ८१.७;
का०सं० १६.५; शत०ब्रा० ६.५.३.१०. झ्स्‌ : वसवस्‌ त्वा धूपयन्तु गायत्रेण छन्दसा का०सं० १९.६; आप०श्रौ०सू० १६५५; वसवस्‌ त्वा धूपयन्तु। मा०श्रौ०सू० ६१.२; वसवस्‌ त्वा कौ०सू०१६४.८
वसवस्‌ त्वा परिगृह्णन्तु गायत्रेण छन्दसा (का०सं० छन्दसाङ्गिरस्वत्‌)। तैत्ति०सं० १.१९.३; मै०सं० १.१..१० : ६.५; का०सं० १.९; आप०श्रौ०सू० २.२.३. झ्स्‌ : वसवस्‌ त्वा परिगृह्णन्तु गायत्रेण छन्दसा का०सं० २५५; वसवस्‌ त्वा परिगृह्णन्तु। मा०श्रौ०सू० १.२.४.१५
वसवस्‌ त्वा पुनन्तु गायत्रेण छन्दसा सुप्रजावनिं रायस्पोषवनिम्‌। जै०ब्रा० १.७३. (देखें– वसवस्‌ त्वा गायत्रेण छन्दसा पुनन्तु)
वसवस्‌ त्वा पुरस्ताद्‌ अभिषिञ्चन्तु गायत्रेण छन्दसा। तै०ब्रा० २.७..१५.५
वसवस्‌ त्वा प्र बृहन्तु (आप०श्रौ०सू० वृहन्तु) गायत्रेण छन्दसा। तै०सं० ३.३.३.१; आप०श्रौ०सू० १२.८.१
वसवस्‌ त्वा प्रोहन्तु गायत्रेण छन्दसा। जै०ब्रा० १.७८
वसवस्‌ त्वा रुद्रैः पुरस्तात्‌ (मा०श्रौ०सू० पश्चात्‌) पान्तु। तै०सं० ५.५.९.४; आप०श्रौ०सू० १७.१०.११; मा०श्रौ०सू० ६.२.४
वसवस्‌ त्वा संमृजन्तु (जै०ब्रा० जो़डें गायत्रेण छन्दसा)। जै०ब्रा० १.८१; मा०श्रौ०सू० २.३.४.१०. (देखें– वसवस्‌ त्वा गायरेण छन्दसा संमृजन्तु) वसवस्‌ त्वा हरन्तु गायत्रेण छन्दसा मै०सं० १.२.८ : १७.९. प्रतीकः वसवस्‌ त्वा हरन्तु। मा०श्रौ०सू० १.७..३.१८
वसवस्‌ त्वोदीरयन्तु का०सं० ३५.७
वसवः समचीक्ल्पन्‌ मै०सं० १.७.१⁴ : १०८.८
वसवानं वसूजुवम्‌। ऋ०वे० ८.९९..८⁴
वसवे वा तद्‌ इद्‌ आगो अवाचि। ऋ०वे० ५.३.१२²
वसवे स्वाहा। वा०सं० ९.२०, १८.२, २२.३०; मै०सं० १११३ : १६४.१, ३.१२.११ : १६३.१४; का०सं० १४.१, ३५.८, १०; शत०ब्रा० ५.२.१२; तै०ब्रा०
३.१०.७.१; आप०श्रौ०सू० १४.२५.११, १९.१३.९
वसवो देवता। वा०सं० १४.२०; तै०सं० ४३.७.२, ४..१०..२; मै०सं० २.८.३ : १०८.१७, २.१३..२० : १६६.६; का०सं० १७३, ३९.१३; आप०श्रौ०सू०
१२१७.४
वसवो रक्षितारः का०सं० ३९.३
वसवो रुद्रा अनुव्यायन्‌। मै०सं० . २.८.६ : ११०.१९; का०सं० १७.५. (देखें– अगला एक छो़डकर)
वसवो रुद्रा अवसे न आ गमन्‌। ऋ०वे० ८.५४ (भाग० ६). ३³
वसवो रुद्रा आदित्य अनुव्यायन्‌। वा०सं० १४.३०; तै०सं० ४.३.१०.३; शत०ब्रा० ८.४.३१६. (देखें–पूर्व का एक छो़डकर)
वसवो रुद्रा आदित्या उपरिस्पृशं मा। ऋ०वे० १०.१२.८९³; वा०सं० ३४.४६³; तै०सं० ४.७.१४.४³ (देखें– आदित्या रुद्रा उपरि)
वसवो रुद्रा आदित्या एता वः पन्नेजनीः मै०सं० १.३.१ : २९..१०; का०सं० ३.९. प्रतीकः वसवो रुद्रा आदित्याः। मा०श्रौ०सू० २.३.२.२३. (देखें–
वसुभ्यो रुद्रेभ्य)
(ओं) वसवो वरुणोऽज एकपाद्‌ अहिर्‌ बुघ्न्यः पूषाश्विनौ यम इत्य्‌ एतान्य्‌ उदग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि
तर्पयामि। बौ०ध०सू० २.५.९.४
वसव्ये अधि बर्हय। सा०वे० १.२९८⁴
वसव्यैर्‌ उप गछतम्‌। ऋ०वे० ६.६०.१४²
वसां राजानं वसतिं जनानाम्‌। ऋ०वे० ५.२.६¹
वसां वसापावानः पिबत। वा०सं० ६.१९; तै०सं० १.३.१०.२; मै०सं० १.२.१७ : २७.४; का०सं० ३.७; शत०ब्रा० ३.८.३.३२
वसातिषु स्म चरथः। निरुक्त१२.२¹
वसानं हरिं मृजन्ति। ऋ०वे० ९.१०९.२१²
वसानः शर्म त्रिवरूथम्‌ अप्सु। ऋ०वे० ९.९७..४७³
वसानस्‌ तार्प्यं चर। अ०वे० १८.४.३१⁴
वसानो अग्निर्‌ नाभा पृथिव्याः। ऋ०वे० १०..१.६²
वसानो अत्कं सुरभिम्‌ दृशे कम्‌। ऋ०वे० ६.२९.३³, १०.१२३.७³; सा०वे० २.११९७³
वसानो गा अपो हरिः। ऋ०वे० ९.४२.१³
वसाव्याम्‌ इन्द्र धारयः सहस्रा। ऋ०वे० १०..७३.४³
वसिष्ठ ऋषिः। वा०सं० . १३.५४; मै०सं० २.७.१९, १०४२; का०सं० १६.१९; शत०ब्रा० ८.१.१६ (देखें– रथंतराद्‌)
वसिष्ठः (जाँचे तृप्यतु)। आ०गृ०सू० ३.४.२; शा०गृ०सू० ४.१०.३
वसिष्ठः परिमंस्ते। ऋ०वे० ७.५९३²; सा०वे० १.२४१²
वसिष्ठं याभिर्‌ अजराव्‌ अजिन्वतम्‌। ऋ०वे० १.११२.९²
वसिष्ठं रोगनाशनम्‌। अ०वे० ६४४.२⁴
वसिष्ठं वीरुधानाम्‌। अ०वे० ६.२१.२²
वसिष्ठं ह वरुणो नाव्य्‌ आधात्‌। ऋ०वे० ७.८८..४¹
वसिष्ठशफौ गाय। का०श्रौ०सू० २६.५.१३
वसिष्ठ शुक्र दीदिवः पावक। ऋ०वे० ७१.८²
वसिष्ठस्य निहवः कार्यः। आप०श्रौ०सू० १४.२०.१
वसिष्ठस्य स्तुवत इन्द्र अश्रोत्‌। ऋ०वे० ७.३३.५¹
वसिष्ठस्याप्य्‌ अरुन्धती। ऋ०वे०खिल० १०.८५.५²
वसिष्ठहनुः शिङ्गीनि कोश्याभ्याम्‌। वा०सं० ३९..८. (देखें– ओषिष्ठहनं)
वसिष्ठायै स्वाहा। शत०ब्रा० १४.९.३.४; बृ०उप० ६..३.४
वसिष्ठासः पितृवद्‌ वाचम्‌ अक्रत। ऋ०वे० १०.६६.१४¹
वसिष्ठासो अभ्य्‌ अर्चन्त्य्‌ अर्कैः। ऋ०वे० ७.२३.६²; अ०वे० २०.१२.६²; वा०सं० २०.५४²; का०सं० ८.१६²; गो०ब्रा० २.४.२
वसिष्वा हि मियेध्य। ऋ०वे० १.२६.१¹ प्रतीकः वसिष्वा हि। आ०श्रौ०सू० ४.१३.७. (तुला० । बृ०दे० ३.९९)
वसीयश्‌ च मे यशश्‌ च मे (वा०सं० मे यज्ञेन कल्पन्ताम्‌)। वा०सं० १८.८; मै०सं० २.११.३ : १४१.१०. (देखें– वस्यश्‌)
वसीयय्‌ एहि मै०सं० ४.२.५ : २६.१३, ४.२.६ : २७.७, ४.२.७ (चतुर्थांश) : २८.१०, १६, २९.२, ५; आप०श्रौ०सू० ४.१०.४; मा०श्रौ०सू० १.४.२.१०;
९.५..१ (द्वितीयांश)
वसीयान्‌ भूयासम्‌। तै०सं० १.६.६.२, ७६.४; शा०श्रौ०सू० ४..१२.९; आप०श्रौ०सू० ४.१५.५
वसुं सन्तं तनूपाम्‌। ऋ०वे० ८.७१.१३⁴
वसुं सूनुं सहसो जातवेदसम्‌। ऋ०वे० १.१२७.१²; अ०वे० २०.६७३²; वा०सं० १५.४७²; मै०सं० २.१३.८²; का०सं०२६.११², ३९.१५² (देखें– वसोः
सूनुं)
वसुकं जिन्व। वै०सू० .२६.१४; ला०श्रौ०सू० ५..११.८
वसुकाय त्वा। वै० सू० २६.१४; ला०श्रौ० ५.११.८
वसुकेन वसुकाय वसुकं जिन्व। मै०सं० २.८.८, ११३.२ (देखें–अगला)
वसुकोऽसि। तै०सं० ३.५.२.५, ४.४.१.३, ५.३.६.३; का०सं० १७.७, ३७.१७; गो०ब्रा० २.२.१४; पं०वि०ब्रा० १.१०.११; वै० सू० २६.१४; ला०श्रौ०
५.११.८ (देखें–अगला)
वसु गव्यानि धारयः। ऋ०वे० ९.२२.७²
वसुं घर्मं दिवम्‌ आ रोहतानु। (तै०सं० तिष्ठतानु)। अ०वे० ७.९७.४⁴; तै०सं० १.४.४४.३⁴ (देखें–असुं घर्मं)
वसु च मे वसतिश्‌ च मे। वा०सं० १८.१५; तै०सं० ४.७.५.२; मै०सं० २.११५, १४२.११; का०सं० १८.१०
वसु च स्थ वामं च स्थ। का०सं० ३९.१; आप०श्रौ० १६.३३.१
वसुजिति गोजिति संधनाजिति। अ०वे० १३.१.३७²
वसुत्वनाय राधसे। ऋ०वे० ८.१.६⁴; सा०वे० १.२९२⁴
वसुदावा वसुपतिः। तै०सं० ४.२.३.४²; मै०सं० २.७.१०², ८८.१७; का०सं० १६.१०² (देखें–वसुपते वसु
द)
वसुदावा विदथेषु प्रशस्तः। ऋ०वे० २.२७.१२⁴
वसु दिव्यानि पार्थिवा। ऋ०वे० ६.५९.९²
वसुदेयाय (का०सं० दधेयाय) विधते वि भाति। ऋ०वे० २.३५.७⁴; का०सं० ३५.३⁴
वसुधिती अवितारा जनानाम्‌। ऋ०वे० १.१८१.१⁴
वसुधेयाय विधते इत्यादि। (देखें– पूर्व का लेकिन एक छो़डकर)
वसुधेयाय स्वाहा। का०सं० ३५.८
वसुं न चित्रमहसं गृणीषे। ऋ०वे० १०.१२२.१¹; का०ब्रा० २२.९. प्रतीकः वसुं न चित्रमहसम्‌। आ०श्रौ० ४.१३.७; शा०श्रौ० १०.८.२०, १४.५७.४ वसुपते वसुदावन्‌। ऋ०वे० २.६.४²; वा०सं० १२.४३²; श०ब्रा० ६.८.२.९² (देखें–वसुदावा वसुद)
वसुपते वि रमय। मै०सं० ४.१२.१³, १७९.१३ (देखें–वसोष्पते)
वसुभिर्‌ देवेभिर्‌ देवतया गायत्रेण त्वा छन्दसा युनज्मि। तै०सं० ७.१.१८.१; का०सं०(अ) १.९
वसुभी रुद्रैर्‌ आदित्यैः। वा०सं० २८.४³; तै०ब्रा० २.६.७.२³
वसुभ्य ऋश्यान्‌ आ लभते। वा०सं० २४.२७; मै०सं० ३.१४.९, १७४.३
वसुभ्यः कपिञ्ञलः। मै०सं० ३.१४.१९, १७६.९ (देखें–वसूनां इत्यादि)
वसुभ्यस्‌ त्रयोदशाक्षराय छन्दसे स्वाहा। मै०सं० १.११.१०, १७३.८
वसुभ्यस्‌ त्वा। वा०सं० २.१६; तै०सं० १.१.१३.१, ३.५.२.३, ४.४.१.२; का०सं० १७.७, ३७.१७; पं०वि०ब्रा० १.१.९; श०ब्रा० १.८.३.८; तै०ब्रा० ३.३.९.२; वै० सू० २२.४; आप०श्रौ० ३.५.७. प्रतीकः वसुभ्यः। का०श्रौ० ३.५.२४
वसुभ्यः स्वाहा। वा०सं० २२.२८; मै०सं० ३.१२.७, १६२.१७; तै०ब्रा० ३.१.५.८
वसुभ्यो नमः। का०सं०(अ) ११.१
वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीर्‌ गृह्णामि। तै०सं० ३.५.६.२. प्रतीकः वसुभ्यो रुद्रेभ्य आदित्येभ्यः। आप०श्रौ० १२.५.१२,
१४ (देखें–वसवो रुद्रा आदित्या एता)
वसुम्‌ अग्निं पुरुप्रियम्‌। ऋ०वे० १.४४.३²
वसुमतस्‌ ते छायाम्‌ उपस्थेषम्‌। मै०सं० ४.१.१४, १९.९ (देखें–अगला लेकिन एक छो़डकर)
वसुमतीं रुद्रवतीम्‌ आदित्यवतीम्‌। तै० ब्रा० ३.७.७.१२²; आप०श्रौ० ११.५.१²
वसुमतीम्‌ अग्ने ते छायाम्‌ उपस्थेषम्‌। वा०सं० २.८; श०ब्रा० १.४.५.२. प्रतीकः वसुमतीम्‌। का०श्रौ० ३.१.१९ (देखें–पूर्व का लेकिन एक
छो़डकर)
वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशंसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि। (मा०श्रौ० गायत्रछन्दसोऽग्निहुत इन्द्रपीतस्य मधुमत उपहूत उपहूतं भक्षयामि) तै०सं० ३.२.५.२; मा०श्रौ० २.४.१.४४ (देखें–आप०श्रौ० १२.२४.८)
वसुमन्तं सुवर्विदम्‌। तै० ब्रा० २.४.८.४²
वसुमन्तं मा कुरु। मा०श्रौ०सू० १.२.१२
वसुमन्तो भूयाम। का०सं० ५.४
वसु मर्ताय दाशुषे। ऋ०वे० १.८४.७²; ९.९८.४²; अ०वे० २०.६३.४²; सा०वे० १.३८९², २.६९१²
वसुमान्‌ यज्ञः। अ०वे० १६.९.४; तै०सं० १.६.६.२, ७.६.४; मै०सं० १.४.१, ४८.६; का०सं० ५.४, ३२.४; आप०श्रौ० ४.१३.८, १५.५ (तुल० वसुर्‌ यज्ञः
तथा वस्योभूयाय)
वसुमान्‌ वसुभिः सह। मा०श्रौ० ९.४.१⁴ (द्वितीयांश) (देखें–प्रजया पशुभिः सह)
वसुर्‌ अग्निर्‌ वसुश्रवाः। ऋ०वे० ५.२४.२¹; सा०वे० २.४५८¹; वा०सं० ३.२५¹, १५.४८¹, २५.४७¹; तै०सं० १.५.६.३¹, ४.४.४.८¹; मै०सं० १.५.३¹, ६९.११; का०सं० ७.१¹; श०ब्रा० २.३.४.३१¹
वसुरण्वो (महाना०उप० दरण्यो) विभूर्‌ असि। तै०आ० १०.६३.१; महाना०उप० २४.२
वसु रत्ना दयमानो वि दाशुषे। ऋ०वे० ३.२.११⁴
वसुर्‌ असि। मै०सं० १.१.१३, ९.१; मा०श्रौ० १.३.४.१०
वसुरुचो दिव्या अभ्य्‌ अनूषत। ऋ०वे० ९.११०.६²; सा०वे० २.८४५²
वसुर्‌ दियानां पतिः। ऋ०वे० ८.१९.३७⁵
वसुर्‌ धीनाम्‌ अविता कारुधायाः। ऋ०वे० ६.४४.१५⁴
वसुर्‌ यज्ञः। मै०सं० १.४.१, ४८.६; का०सं० ५.४, ३२.४; आप०श्रौ० ४.१३.८; शा०श्रौ० ४.१२.९ (तुल० नीचे वसुमान्‌ यज्ञः)
वसुर्‌ वसुपतिर्‌ हि कम्‌। ऋ०वे० ८.४४.२४¹; तै०सं० १.४.४६.२¹
वसुर्‌ वसूनां क्षयसि त्वं एक इट्‌। ऋ०वे० १०.९१.३³
वसुर्‌ वसूनाम्‌ असि चारुर्‌ अध्वरे। ऋ०वे० १.९४.१३²
वसुवन एधि। सा०मं०ब्रा० २.६.६ (तृतीयांश); गो०गृ० ४.८.३; खा०गृ०सू० ३.२.९
वसुवने वसुधेयस्य नमोवाके वीहि। मै०सं० ४.१०.३, १५१.१०; का०सं० १९.१३; तै०ब्रा० ३.५.९.१, ६.१३.१, १४.३; आ०श्रौ० १.८.७
वसुवने वसुधेयस्य वियन्तु। (देखें– अगला लेकिन दो छो़डकर)
वसुवने वसुधेयस्य वीताम्‌। वा०सं० २८.१४-१७, ३७-४०; मै०सं० ३.११.५ (चतुर्थयांश), १४७.५, ७, ९, ११, ४.१०.३ (चतुर्थयांश), १५१.३
(द्वितीयांश), ४, ५, ४.१३.८, २०९.१५, २१०.१, ३ (द्वितीयांश), ६, ७, ८, ९; का०सं० १९.१३ (चतुर्थयांश), २०.१५ (चतुर्थयांश); तै०ब्रा० २.६.१०.२, ३ (द्वितीयांश), ४, २०.२ (द्वितीयांश), ३ (द्वितीयांश), ३.६.१३.१ (चतुर्थयांश), १४.१ (तृतीयांश), २; आ०श्रौ० २.१६.१२ (चतुर्थयांश); शा०श्रौ० ३.१३.२७ (चतुर्थयांश); निरुक्त ९.४२, ४३
वसुवने वसुधेयस्य वेतु। वा०सं० २८.१२, १९-२२, ३५, ४२-४५; मै०सं० ३.११.५ (क्विव), १४७.२, १४, १४८.१, ३, ७, ४.१०.३ (द्वितीयांश), १५१.२, ६, ४.१३.८ (दमूगे), २०९.१०, ११, २१०.१५, १६, १७, १८, २११.२, ३; का०सं० १९.१३ (तृतीयांश), २०.१५; तै०ब्रा० २.६.१०.१, ५, ६ (तृतीयांश),
२०.१, ४, ५ (तृतीयांश), ३.५.९.१ (द्वितीयांश), ६.१३.१ (तृतीयांश), १४.१, २ (तृतीयांश); आ०श्रौ० १.८.७ (द्वितीयांश), २.८.१४ (द्वितीयांश), ३.६.१३; शा०श्रौ० १.१३.१, २, ५.२०.४; मा०श्रौ० ५.१.२.९. प्रतीकः वसुवने वसुधेयस्य। श०ब्रा० १.८.२.१५, १६
वसुवने वसुधेयस्य व्यन्तु। (तै०ब्रा वियन्तु)। वा०सं० २१.४८-५८, २८.१३, १८, ३६, ४१; मै०सं० ३.११.५ (द्वितीयांश), १४७.३, १२, ४.१०.३ (द्वितीयांश), १५१.२, ५, ४.१३.८ (तृतीयांश), २०९.१३, १४, २१०.११, १२; का०सं० १९.१३ (द्वितीयांश), २०.१५ (द्वितीयांश); तै०ब्रा० २.६.१०.१, ५,
१४.१ (द्वितीयांश), २ (द्वितीयांश), ३ (द्वितीयांश), ४ (द्वितीयांश), ५, ६ (द्वितीयांश), २०.१.४, ३.६.१३.१ (द्वितीयांश), १४.१.२; आ०श्रौ० २.१६.१२ (द्वितीयांश); शा०श्रौ० ३.१३.२७ (द्वितीयांश)
वसु वसीय। का०सं० ५.४
वसु-वसु वः पार्थिवाय सुन्वते। ऋ०वे० १०.७६.८⁴
वसुवित्‌ पुष्टिवर्धनः। ऋ०वे० १.१८.२², ९१.१२²; वा०सं० ३.२९²; तै०सं० ४.३.१३.५²; मै०सं० १.५.४², ७०.१५, ४.१०.४², १५२.११; का०सं०
२.१४², ७.२²; श०ब्रा० २.३.४.३५², ११.४.३.१९²; का०श्रौ० ५.१२.१९²; आप०श्रौ० ६.१७.१२²; कौ० सू० ६८.३१²
वसुविदम्‌ लोकम्‌ अनुसञ्चराणि। कौ० सू० १०८.२
वसुविदम्‌ सत्राजितम्‌। मै०सं० २.७.१³, ७४.९ (देखें–सखिविदं)
वसुविदम्‌ भगम्‌ इन्द्र भरा नः। ऋ०वे० १०.४२.३⁴; अ०वे० २०.८९.३⁴
वसुश्‌ चेतिष्ठो वसुधातमश्‌ च। वा०सं० २७.१५³; तै०सं० ४.१.८.२³; मै०सं० २.१२.६³, १५०.७; का०सं० १८.७² (देखें–वसवश्‌ चातिष्ठन्‌)
वसुः शंसो नरां कारुधायाः। ऋ०वे० ६.२४.२³
वसुष्‌ कुविद्‌ वसुभिः कामम्‌ आवरत्‌। ऋ०वे० १.१४३.६²
वसु ष्टवे सहसः सूनरो नृभिः। ऋ०वे० १०.११५.७²
वसु सिन्धूनां पदे। ऋ०वे० १.४६.९²
वसु स्पार्हं तद्‌ आ भर। ऋ०वे० ८.४५.४०³-४२³; अ०वे० २०.४३.१³-३³; सा०वे० १.१३४³, २०७³, २.४२०³-४२२³
वसु स्पार्हम्‌ उत जेतोत दाता। ऋ०वे० १०.५५.६⁴; सा०वे० २.११३३⁴
वसुः सूनुः सहसो अप्सु राजा। ऋ०वे० १०.४५.५³; वा०सं० १२.२२³; मै०सं० २.७.९³, ८६.१२; का०सं० १६.९³ (देखें–वसोः सूनुः)
(ओम्‌ ) वसूंश्‌ च तर्पयामि। बौ०ध०सू० २.५.९.१
वसूंश्‌ च रुद्रान्‌ आदित्यान्‌। पा०गृ०सू० ३.४.८³ (तुल० वसून्‌ रुद्रान्‌ इत्यादि)
वसूङ्‌ (पं०वि०ब्रा० , अशुद्ध, वसून्‌) जिन्व। तै०सं० ३.५.२.३, ४.४.१.२; का०सं० १७.७, ३७.१७; पं०वि०ब्रा० १.९.९; वै० सू० २२.४
वसूनां रातौ स्याम। श०ब्रा० १.५.१.१७; शा०श्रौ० १.६.२; आप०श्रौ० २४.१२.६
वसूनां रुद्राणाम्‌ आदित्यानां सदसि सीद। तै०सं० १.१.११.२; तै०ब्रा० ३.३.६.१०; आप०श्रौ० २.९.१३ (नीचे देखें– आ त्वा वसवो)
वसूनां रुद्राणाम्‌ आदित्यानां सदोऽसि स्रुचां योनिः। (मै०सं० आदित्यानां सदनम्‌ असि)। मै०सं० १.१.१२, ७.१६; का०सं० १.१, ३१.१०. प्रतीकः
वसूनां दुराणाम्‌ आदित्यानां सदोऽसि। मै०सं० ४.१.१३, १८.६ (नीचे देखें– आ त्वा वसवो)
वसूनां रुद्राणाम्‌ आदित्यानां पन्नेजनीः स्थ। मै०सं० १.३.१, २९.१०; का०सं० ३.९. प्रतीकः वसूनं रुद्राणाम्‌। मा०श्रौ० २.३.२.२०
वसूनां रुद्राणां आदित्यानां भृगूणाम्‌ अङ्गिरसाम्‌ घर्मस्य। तपसा तप्यध्वम्‌। मै०सं० १.१.८, ४.१२, ४.१.८, १०.१०. प्रतीकः वसूनां रुद्राणाम्‌। मा०श्रौ० १.२.३.८, ६.१३ (देखें–भृगूणाम्‌ अङ्गिरसां)
वसूनां वा चर्कृष इयक्षन्‌। ऋ०वे० १०.७४.१¹
वसूनां कपिञ्ञलः। वा०सं० २४.३८; तै०सं० ५.५.१६.१; का०सं०(अ) ७.६। (देखें–वसुभ्यः इत्यादि)
वसूनां गायत्री। तै०आ० ३.९.१ (देखें–गायत्री वसूनाम्‌)
वसूनां च मज्मना। ऋ०वे० १.१२८.५⁵
वसूनां च वसुनश्‌ च दावने। ऋ०वे० १०.५०.७²
वसूनां त्वाधीतेन रुद्राणाम्‌ ऊर्म्यादित्यानां तेजसा विश्वेषां देवानां क्रतुना मरुताम्‌ एम्ना जुहोमि स्वाहा। तै० ब्रा० २.५.७.१; आप०श्रौ० १९.१३.७
(तुल० वसूनाम्‌ आधीतौ)
वसूनां त्वा वसुवीर्यस्याहोरात्रयोश्‌ च। मा०श्रौ०सू० २.११.१३
वसूनाम्‌ आदित्यानां स्थाने स्वतेजसा भानि। तै०आ० १.१५.१
वसूनाम्‌ आधीतौ रुद्राणां कर्मन्न्‌ आदित्यानां चेतसि। मै०सं० १.३.३६, ४३.१ (तुल० वसूनां त्वाधीतेन)
वसूनाम्‌ इरज्यति। ऋ०वे० १.७.९²; अ०वे० २०.७०.१५²
वसूनां पवित्रम्‌ असि शतधारं वसूनाम्‌ असि सहस्रधारम्‌। (मै०सं० शतधारं सहस्रधारम्‌ अछिद्रतनु) तै०सं० १.१.३.१; मै०सं० १.१.३, २.५. प्रतीकः
वसूनां पवित्रम्‌ असि। मै०सं० ४.१.३, ४.११; तै०ब्रा० ३.२.३.३; आप०श्रौ० १.६.९, १२.३; मा०श्रौ० १.१.३.१९ (देखें–अगला तथा वसोः इत्यादि)
वसूनां पवित्रम्‌ असि सहस्रधारम्‌। का०सं० ३१.२ (नीचे देखें– पूर्व का)
वसूनां प्रथमा कीकसा। तै०सं० ५.७.१७.१; का०सं०(अ) १३.७ (तुल० विश्वेषां देवानां प्रथमा)
वसूनां भागोऽसि। वा०सं० १४.२५; तै०सं० ४.३.९.१, ५.३.४.३; मै०सं० २.८.५, १०९.१४; का०सं० १७.४, २१.१; श०ब्रा० ८.४.२.७. प्रतीकः वसूनां
भागः। का०श्रौ० १७.१०.१५
वसूनि कृण्वन्‌ (तै०ब्रा कृण्वन्न अस्मिन्‌; आप०श्रौ० कृण्वन्न अस्मे; मा०श्रौ० कुर्वन्‌) नर्या पुरूणि। तै० ब्रा० २.५.८.८³; आ०श्रौ० ३.१०.६³;
आप०श्रौ० ६.२८.११³; मा०श्रौ० १.६.३.३³
वसूनि चर्षणिभ्य आ। ऋ०वे० १.८४.२०⁴; सा०वे० २.१०७४⁴; निरुक्त १४.३७⁴
वसूनि चारुर्‌ (सा०मं०ब्रा० चार्ये; आ०मं०पा० चार्यो; हि०गृ०सू० चाय्यो) वि भजासि (सा०मं०ब्रा० भृजासि; हि०गृ०सू० भजा स) जीवन्‌। अ०वे० १९.२४६⁴; सा०मं०ब्रा० १.१.६⁴; हि०गृ०सू० १.४.३⁴; आ०मं०पा० २.२.८⁴
वसूनि जाते जनमान (सा०वे० जातो जनिमान्य्‌) ओजसा। ऋ०वे० ८.९९.३³; अ०वे० २०.५८.१³; सा०वे० १.२६७³, २.६६९³; वा०सं० ३३.४१³;
निरुक्त ६.८³
वसूनि दस्मम्‌ ईमहे। ऋ०वे० १.४२.१०³
वसूनि नो वसुदा रासमाना। अ०वे० १२.१.४४³
वसूनि यानि शृण्विरे। ऋ०वे० १.१५.८²
वसूनि याह्य अस्मयुः। ऋ०वे० ९.१४.८³
वसूनि राजन्‌ वसुता ते अश्याम्‌। ऋ०वे० ६.१.१३²; मै०सं० ४.१३.६², २०७.१५; का०सं० १८.२०²; तै०ब्रा० ३.६.१०.५²
वसूनि राजन्‌ स्पृहयाय्‌याणि। ऋ०वे० ६.७.३⁴; का०सं० ४.१६⁴
वसूनि हस्तयोर्‌ दधे। ऋ०वे० ९.१८.४²
वसून्‌ जिन्व। (देखें– वसूञ्‌ जिन्व)
वसून्‌ देवान्‌ यज्ञेनापिप्रेम्‌। आप०श्रौ० ४.१२.३
वसून्‌ रुद्रां आदित्यान्‌ इह हुवे। ऋ०वे० ३.२०.५⁴
वसून्‌ रुद्रान्‌ आदित्यान्‌। तै० ब्रा० ३.७.४.३¹; आप०श्रौ० ४.१.८¹ (तुल० वशूंश्‌ च रुद्रान्‌)
वसून्‌ रुद्रान्‌ आदित्यान्‌ इह जिन्वतम्‌। तै०सं० ३.५.१.२²
वसून्‌ रुद्रान्‌ सवितारं सुदंसम। ऋ०वे० १०.६६.४⁴
वसत्‌ यद्‌ धेते नमसा पदे गोः। ऋ०वे० १.१५८.२²
वसूयवः सिन्धवो न क्षरन्तः। ऋ०वे० २.११.१⁴
वसूयवो मतयो दस्म दद्रुः। ऋ०वे० १.६२.११²
वसूयवो वसवे जातवेदसे। ऋ०वे० १०.९१.१२³
वसूयवो वसुपतिं शतक्रतुम्‌। ऋ०वे० ८.५२ (भाग० ४).६³, ६१.१०³
वसूयवो वसुपते वसूनाम्‌। ऋ०वे० १०.४७.१²; सा०वे० १.३१७²; मै०सं० ४.१४.५², २२१.१२; तै०ब्रा० २.८.२६²
वसूयवो हविषा बुध्यमानाः। ऋ०वे० ५.३.६²
वसूया च यजामहे। ऋ०वे० १.९७.२²; अ०वे० ४.३३.२²; तै०आ० ६.११.१²
वसूयाद्‌ डानुनस्‌ पती। ऋ०वे० ८.८.१६⁴
वसत्‌ रुद्रा पुरुमन्तत्‌ वृधन्ता। ऋ०वे० १.१५८.१¹. प्रतीकः वसत्‌ रुद्रा। शा० श्रौ० ६.६.६
वसूर्‌ जिगाय प्रथमा जनित्री। सा०मं०ब्रा० २.२.१५³
वसोः कबन्धम्‌ ऋषभो बिभर्ति। अ०वे० ९.४.३²
वसोः कुविद्‌ वनाति नः। तै० ब्रा० २.४.८१³; तै०आ० १०.१०.२²; महाना०उप० ९.५² (देखें–वस्वः इत्यादि)
वसोः पवित्रम्‌ असि। वा०सं० १.२; श०ब्रा० १.७.१.९. प्रतीकः वसोः पवित्रम्‌। का०श्रौ० ४.२.१५
वसोः पवित्रम्‌ असि शतधारं वसोः पवित्रम्‌ असि सहस्रधारम्‌। वा०सं० १.३; का०सं० १.३; श०ब्रा० १.७.१.१४. प्रतीकः वसोः पवित्रम्‌ असि
शतधारम्‌। का०सं० ३१.२; वसोः पवित्रम्‌ का०श्रौ० ४.२.२१ (नीचे देखें– वसूनां पवित्रम्‌)
वसो दधानो मतिभिः सुजात। ऋ०वे० १०.७.२⁴
वसो निरेक उक्यिनः। ऋ०वे० ८.३३.२²; अ०वे० २०.५२.२², ५७.१५²; सा०वे० २.२१५²
वसो नेषि च पर्षि चात्य्‌ अंहः। ऋ०वे० ३.१५.३³
वसो पुरुस्पृहं रयिं। ऋ०वे० २.७.१³; तै०सं० १.३.१४.४³; मै०सं० ११.४³, १७२.४
वसो पुष्टिं न पुष्यसि। ऋ०वे० ६.२१⁴; सा०वे० १.८४⁴
वसो यक्षीह रोदसी। ऋ०वे० ६.१६.२४³
वसोर्‌ अनीकं दम आ रुरोच। ऋ०वे० ४.५.१५²
वसो राधांसि चोदय। ऋ०वे० ६.४८.९²; सा०वे० १.४१², २.९७३²
वसो राशिर्‌ अजाश्व। ऋ०वे० ६.५५.३²
वसो रास्व सुमतिं विश्वजन्याम्‌। ऋ०वे० ३.५७.६⁴
वसोर्‌ इन्द्रं वसुपतिम्‌। ऋ०वे० १.९.९¹; अ०वे० २०.७१.१५¹
वसोर्‌ धारां प्रतरणीं वसूनाम्‌। पा०गृ०सू० ३.४.४² (देखें–मधोर्‌ इत्यादि) तथा तुलना अयं तल्पः)
वसोर्‌ मन्दानम्‌ अन्धसः। ऋ०वे० ८.८८.१²; अ०वे० २०.९.१², ४९.४²; सा०वे० १.२३६², २.३५²; वा०सं० २६.११²; पं०वि०ब्रा० ११.४.३²
वसोर्‌ या धारा मधुना प्रपीनाः। अ०वे० १२.३.४१¹. प्रतीकः वसोर्‌ या धाराः। कौ० सू० ६२.१८
वसोर्‌ वसुत्वा कारवोऽनेहा। ऋ०वे० १०.६१.१२³
वसोर्‌ वसो पुरुस्पृहः। सा०वे० २.५८९² (देखें–अगला किन्तु एक)
वसोर्‌-वसोर्‌ वसुदा न एधि। अ०वे० १९.५५.३³, ४³
वसो वस्वः पुरुस्पृहः। ऋ०वे० ९.९८.५² (देखें–पूर्व का लेकिन एक)
वसो विविदुषो वचः। ऋ०वे० ८.१९.१२⁴
वसोश्‌ चित्रस्य राधसः। ऋ०वे० १.२२.७²; वा०सं० ३०.४²; श०ब्रा० १०.२.६.६²
वसोष्पते नि रमय। (निरुक्त रामय)। अ०वे० १.१.२³; निरुक्त १०.१८³ (देखें–वसुपते वि)
वसो स्पार्हस्य पुरुहूत राधसः। ऋ०वे० ८.२४.८³
वसोः सूनुं सहसो जातवेदसाम्‌। सा०वे० १.४६५², २.११६३²; तै०सं० ४.४.४.८² (देखें–वसुं सूनुं)
वसोः सूनुः सहसो अप्सु राजा। तै०सं० ४.२.२.३³; आ०मं०पा० २.११.२७³ (देखें–वसुः सूनुः)
वसोः सूर्यस्य रश्मिभिः। तै०सं० १.१.५.१, १०.३, २.१.२; मै०सं० १.१.६, ३.९, १.१.९, ५.२, १.२.१, १०.९, २.६.८, ६८.१४; तै०ब्रा० ३.२.५.२, ७.४.१४,
आप०श्रौ० १.११.१०; मा०श्रौ० १.२.५.१८; आ०गृ०सू० १.३.३; शा०गृ० १.८.२१; गो०गृ० १.७.२५; ख०गृ०सू० १.२.१४
वस्तिर्‌ न शेपो हरसा तरस्वी। वा०सं० १९.८८⁴; मै०सं० ३.११.९⁴, १५४.३; का०सं० ३८३⁴; तै०ब्रा० २.६.४.४⁴
वस्तोर्‌ अस्य वृज्यते अग्रे अह्नाम्‌। ऋ०वे० १०.११०.४²; अ०वे० ५.१२.४²; वा०सं० २९.२९²; मै०सं० ४.१३.३², २०२.१; का०सं० १६.२०²; तै०ब्रा०
३.६.३.२²; निरुक्त ८.९²
वस्तोर्‌-वस्तोर्‌ यजता गच्छथो गृहम्‌। ऋ०वे० १०.४०.३²
वस्तोर्‌-वस्तोर्‌ वहमानं धिया शमि। ऋ०वे० १०.४०.१⁴
वस्तोर्‌ वृज्येत। मै०सं० ४.१३.८, २०९.९; का०सं० १९.१३; तै०ब्रा० ३.६.१३.१
वस्तोर्‌ वृतं प्राक्तोर्‌ भृतम्‌। वा०सं० २८.१२³; तै०ब्रा० २.६.१०.१³
वस्तो वयः। वा०सं० १४.९ (देखें–बस्तो)
वस्त्रम्‌ असि मम भोगाप भव। तै०सं० १.२.३.२
वस्त्रम्‌ इव ते दृशे भूयासम्‌। आ०मं०पा० २.२१.११ (आप०गृ० ८.२२.१३)
वस्त्राण्य्‌ अरुषो हरिः। ऋ०वे० ९.८.६²; सा०वे० २.५३३²
वस्त्राण्य्‌ ऊर्जां पते। ऋ०वे० १.२६.१²
वस्त्रा पुत्राय मातरो वयन्ति। ऋ०वे० ५.४७.६²
वस्त्रेणेव वासया मन्मना शुचिम्‌। ऋ०वे० १.१४०.१³
वस्त्रेव भद्रा सुकृता वसूयुः। ऋ०वे० ५.२९.१५³
वस्नेव (का०सं० वस्न इव) विक्रीणावहै। वा०सं० ३.४९³; तै०सं० १.८.४.१³; मै०सं० १.१०.२³, १४२.७; का०सं० ९.५³; श०ब्रा० २.५.३.१७³;
आ०श्रौ० २.१८.१३³
वस्यश्‌ च मे यशश्‌ च मे। तै०सं० ४.७.३.१; का०सं० १८.८ (देखें–वसीयश्‌)
वस्यष्टये त्वा। ला०श्रौ० ५.११.८ (देखें–वस्यष्ट्‌यै)
वस्यष्टिं जिन्व। वै० सू० २६.१४; ला०श्रौ० ५.११.८
वस्यष्टिर्‌ असि। तै०सं० ३.५.२.५, ४.४.१.३, ५.३.६.३; का०सं० १७.७, ३७.१७; गो०ब्रा० २.२.१४; पं०वि०ब्रा० १.१०.११; वै० सू० २६.१४; ला०श्रौ०
५.११.८ (देखें–अगला)
वस्यष्ट्‌या वस्यष्ट्‌यै वस्यष्टिं जिन्व। मै०सं० २.८.८, ११३.३ (देखें–पूर्व का)
वस्यष्ट्‌यै त्वा। वै० सू० २६.१४ (देखें–वस्यष्टये)
वस्यां इन्द्रासि मे पितुः। ऋ०वे० ८.१.६¹; सा०वे० १.२९२¹
वस्यो अस्ति पिता चन। ऋ०वे० ७.३२.१९⁴; अ०वे० २०.८२.२⁴; सा०वे० २.११४७⁴
वस्योभूयाय वसुमान्‌ यज्ञो वसु वंशिषीय वसुमान्‌ भूयासं वसु मयि धेहि। अ०वे० १६.९.४ (तुल० नीचे वसुमान्‌ यज्ञः)
वस्व एक इरज्यसि। ऋ०वे० ८.३९.१०³
वस्वः कुविद्‌ वनाति नः। ऋ०वे० ७.१५.४³; का०सं० ४०.१४³ (देखें–वसोः इत्यादि)
वस्व्‌ अस्मभ्यम्‌ आ भर। तै० ब्रा० २.४.१.२⁴; तै०आ० २.५.२⁴
वस्वी ते अग्ने संदृष्टिः। ऋ०वे० ६.१६.२५¹
वस्वीभिर्‌ अस्य धीतिभिः। ऋ०वे० ३.१३.५²
वस्वीर्‌ अनु स्वराज्यम्‌। ऋ०वे० १.८४.१०⁵-१२⁵; अ०वे० २०.१०९.१⁵-३⁵; सा०वे० १.४०९⁵, २.३५६⁵, ३५७⁵; मै०सं० ४.१२.४⁵(द्वितीयांश),
१९०.१, ३, ४.१४.१४⁵, २३८.६; का०सं० ८.१७⁵
वस्वी रन्तिः सुमनाः। मै०सं० ४.२.५, २६.१४ (तुल० नीचे रन्ती रमतिः)
वस्वीर्‌ ऊ षु वां भुजाः। ऋ०वे० ५.७४.१०³
वस्वीर्‌ नो अत्र पत्नीर्‌ आ धिये धुः। ऋ०वे० ५.४१.६⁴
वस्वि षु ते जरित्रे अस्तु शक्तिः। ऋ०वे० ७.२०.१०³
वस्वो रायः पुरुष चन्द्रस्य भूयसः। ऋ०वे० २.१२.१२³
वस्वो राशिम्‌ अभिनेतासि भूरिम्‌। ऋ०वे० ४.२०.८⁴
वस्वो वीरस्यापृचः। ऋ०वे० ८.४०.९⁴
वस्‌व्य असि। वा०सं० ४.२१; तै०सं० १.२.५.१, ६.१.८.१; मै०सं० १.२.४, १३.८, ३.७.६, ८२.१५; का०सं० २.५, २४.४; श०ब्रा० ३.३.१.२; का०श्रौ०
७.६.१६; आप०श्रौ० १०.२२.११; मा०श्रौ० २.१.३.३८; मा०श्रौ०सू० १.२.१२
वस्‌व्यै हिंकुरु। मै०सं० ४.२.४, २६.६; आप०श्रौ० १२.१७.१३; मा०श्रौ० २.३.६.८
वह काल (हि०गृ०सू० कालं) वह श्रियं माभि वह। आ०मं०पा० २.२१.३१; हि०गृ०सू० १.१२.४
वह कुत्सम्‌ इन्द्र यस्मिञ्‌ चाकन्‌। ऋ०वे० १.१७४.५¹
वहतं पीवरीर्‌ इषः। ऋ०वे० ८.५.२०³
वहतं पृणतो गृहान्‌। अ०वे० १.२७.४²
वहताम्‌ इन्द्र केशिन्वा। ऋ०वे० ३.४१.९², ८.१७.२²; अ०वे० २०.३.२², २३.९², ३८.२², ४७.८²; सा०वे० २.१७²; मै०सं० २.१३.९², १५८.१०
वहतेऽयं मघवा सर्वसेनः। ऋ०वे० ५.३०.३⁴
वहत्‌ कुत्सम्‌ आ र्जुनेयं शतक्रतुः। ऋ०वे० ८.१.११³
वह देवत्रा दिधिषो हवींषि। तै० ब्रा० ३.६.१२.१³; निरुक्त ८.२०³ (देखें–वहा इत्यादि)
वहद्‌ दिव्याभिर्‌ ऊतिभिः स्वं पेद्रवं यथा वेट्‌। मै०सं० ४.९.९, १२९.६ (छन्दोबद्ध तुल० अहर्‌ दिवाभिर्‌ तथा तं प्राव्यं)
वहन्ति देव सूर्य। ऋ०वे० १.५०.८²; अ०वे० १३.२.२३², २०.४७.२०²; आ०सं० ५.१४²; तै०सं० २.४.१४.४²; मै०सं० ४.१०.६², १५८.१०; का०सं०
९.१९²
वहन्ति यं हरितः सप्त बह्वीः। अ०वे० १३.२.४²
वह्नति यत्‌ कुहासो रथे वाम्‌। ऋ०वे० ४.४४.२⁴; अ०वे० २०.१४३.२⁴
वहन्ति सीम्‌ अरुणासो रुशन्तः। ऋ०वे० ६.६४.३¹
वहन्ति हरितो रथे। ऋ०वे० ७.६६.१५⁴
वहन्तीभ्यः स्वाहा। तै०सं० ७.४.१४.१; का०सं०(अ) ४.३
वहन्तु त्वा मनोयुजः। ऋ०वे० ४.४८.४¹
वहन्तु त्वा रथेष्ठाम्‌। ऋ०वे० ८.३३.१४¹
वहन्तु त्वा हरयो मद्रपञ्चम्‌। ऋ०वे० ७.२४.३³
वहन्तु मा दश श्येतासो अस्य। ऋ०वे० ५.३३.८³
वहन्तु सवनेद्‌ उप। ऋ०वे० १.४७.८², ८.४.१४⁴
वहन्तु सोमपीतये। ऋ०वे० ४.४६.३³, ८.१.२४⁴; १.२४५⁴, २.७४१⁴
वहन्ते अह्रुतप्सवः। ऋ०वे० ८.२०.७³
वहन्त्व्‌ अरुणप्सवः। ऋ०वे० १.४९.१³
वहन्‌ हस्तं सुभगं विदमनापसम्‌। तै० ब्रा० ३.१.१.९³
वहमाना भ्रमाणा हवींषि। (अ०वे० दमाणाः स्वा वसूनि)। अ०वे० ७.९७.४³; तै०सं० १.४.४४.३³; मै०सं० १.३.३८³, ४४.१३; का०सं० ४.१२³
(देखें–भ्रमाणा)
वह वपां जातवेदः पितृभ्यः। वा०सं० ३५.२०¹; आ०गृ०सू० २.४.१३¹; शा०गृ० ३.१३.३¹; कौ० सू० ४५.१४¹, ८४.१¹; सा०मं०ब्रा० २.३.१८¹;
गो०गृ० ४.४.२२; पा०गृ०सू० ३.३.९; आ०मं०पा० २.२०.२८¹ (आप०गृ० ८.२२.५); हि०गृ०सू० २.१५.७¹; मा०श्रौ०सू० २.९.४¹. प्रतीकः वह वपाम्‌। ख०गृ०सू० ३.४.२५ (तुल० वहाज्यं)
वह वायो नियुतो याह्य अछ। (ऋ०वे० १.१३५.२⁶, अस्मयुः)। ऋ०वे० १.१३५.२⁶, ७.९०.१³; वा०सं० ३३.७०³
वह शुष्णाय वधम्‌। ऋ०वे० १.१७५.४³
वहस्व महः पृथुपक्षसा रथे। ऋ०वे० ८.२६.२३³
वहस्वा सु स्वश्‌व्यम्‌। ऋ०वे० ८.२६.२३²
वह हव्यानि सुमनस्यमानः। ऋ०वे० १०.५१.५⁴
वहाज्यं जातवेदः पितृभ्यः। हि०गृ०सू० २.११.१¹ (तुल० वह वपां)
वहा देवत्रा दधिषो (का०सं० दिधिषो) हविंषि। मै०सं० ४.१३.७³, २०९.२; का०सं० १८.२१³ (देखें–वह इत्यादि)
वहा नो हव्यं प्रथमश्‌ चिकित्वान्‌। ऋ०वे० १०.१२.२²; अ०वे० १८.१.३०²
वहान्नम्‌। (जाँचें– जातवेदः इत्यादि)। हि०गृ०सू० २.११.२ (वहाज्यं इत्यादि का ऊह)
वहा भगतिम्‌ ऊतये। ऋ०वे० ९.६५.१७³; सा०वे० २.१८५³
वहामि स्म पूषणम्‌ अन्तरेण। ऋ०वे० १०.३३.१²
वहाय स्वाहा। तै०सं० ७.३.१६.१; का०सं०(अ) ३.६
वहासि मा सुकृताम्‌ यत्र लोकाः। का०सं० ३१.१४⁴; तै०ब्रा० ३.७.६.९⁴; आप०श्रौ० ४.७.२⁴ (देखें–ताभिर्‌ वहैनं)
वहिष्ठयोः शतावन्न्‌ अश्वयोर्‌ आ। ऋ०वे० ६.४७.९²
वहिष्ठा धुरि वोढवे। ऋ०वे० १.१३४.३³, ५.५६.६⁴
वहिष्ठेभिर्‌ वीहरन्‌ यासि (तै०ब्रा प्रकरण पाहि; भाष्य यासि) तन्तुम्‌। ऋ०वे० ४.१३.४¹; तै०ब्रा० २.४.५.४¹; का०सं० ११.१३¹; आ०श्रौ० २.१३.७;
आप०श्रौ० १६.११.१२¹ (देखें–बहिष्ठेभिर्‌)
वहिष्ठैर्‌ अश्वैः सुवृता रथेन। ऋ०वे० १०.७०.३³
वहेथे शुभ्रयावाना। ऋ०वे० ८.२६.१९³
वह्निं यशसं विदथस्य केतुम्‌। ऋ०वे० १.६०.१¹. प्रतीकः वह्निं यशसम्‌। आ०श्रौ० ४.१३.७ (तुल० बृ० दा० ३.११७)
वह्निं होतारम्‌ ईडते। ऋ०वे० ८.४३.२०³ (तुल० अग्निं इत्यादि)
वह्निं चकर्थ विदथे यजध्यै। ऋ०वे० ३.१.१²; मै०सं० ४.११.२², १६३.१२; का०सं० २.१५²
वह्निं देवा अकृण्वत। ऋ०वे० ३.११.४³; ७.१६.१२²; सा०वे० २.८६४²
वह्निम्‌ अद्या वृणीमहे। ऋ०वे० ९.६५.२८²; सा०वे० १.४९८², २.४८७²
वह्निर्‌ असि हव्यवाहनः। वा०सं० ५.३१; तै०सं० १.३.३.१; मै०सं० १.२.१२, २१.११; का०सं० २.१३; पं०वि०ब्रा० १.४.५; शा०श्रौ० ६.१२.१५. प्रतीकः
वह्निः। ला०श्रौ० २.२.१६
वह्निर्‌ आसा विदुष्टरः। ऋ०वे० ६.१६.९², ७.१६.९²
वह्निर्‌ वेधा अजायत। ऋ०वे० १.१२८.४⁷
वह्निः संतरणो (तै०आ० संपारणो) भव। वा०सं० ३५.१३⁴; तै०आ० ६.१०.१³
वह्यं श्रान्ता वधूर्‌ इव। अ०वे० ४.२०.३⁴
वाक्‌। गो०ब्रा० २.३.५; ष०ब्रा० २.२; ऐ०आ० ५.१.५.९; मा०श्रौ० ८.२१; शा०गृ० १.२४.९ (तुल० वाग्‌-वाक्‌)
वाका अपचिताम्‌ इव। अ०वे० ६.२५.१⁴-३⁴
वाकेन वाकं द्विपदा चतुष्पदा। ऋ०वे० १.१६४.२४³; अ०वे० ९.१०.२³
वाकोवाक्यम्‌ इतिहासपुराणम्‌। शा० गृ० १.२४.८
वाक्‌ च त्वा मनश्‌ च श्रीणीताम्‌। का०सं० ३५.११; तै०ब्रा० ३.७.९.२; आप०श्रौ० १३.३.३
वाक्‌ च मे मनश्‌ च मे। वा०सं० १८.२; तै०सं० ४.७.१.२; मै०सं० २.११.२, १४०.१३; का०सं० १८.७
वाक्‌ च मेष्टिश्‌ चोत्तरतो दक्षिणाञ्चम्‌ उभौ। (जाँचें– कामप्रौ भूत्त्वा क्षित्या सहाविशतम्‌) गो०ब्रा० १.३.२२. प्रतीकः वाक्‌ च मेष्टिश्‌ चोत्तरतो
दक्षिणाञ्चम्‌। वै० सू० १२.१
वाक्‌ छन्दः। वा०सं० १४.१९; तै०सं० ४.३.७.१; मै०सं० २.८.३, १०८.१५; का०सं० १७.३
वाक्‌ त आप्यायताम्‌। वा०सं० ६.१५; तै०सं० १.३.९, ६.३.९.१; श०ब्रा० ३.८.२.९; आप०श्रौ० ७.१८.७
वाक्‌ त्वा दीक्षमाणम्‌ अनुदीक्षताम्‌। तै० ब्रा० ३.७.७.८; आप०श्रौ० १०.११.१
वाक्‌ त्वाष्टु। मै०सं० १.३.५, ३२.७; मा०श्रौ० २.३.४.२८
वाक्‌ त्वा समुद्र उपदधातु प्रजावनिं रायस्पोषवनिं मह्यं वाजिनाय मही ध्रुवा सलिलासि ज्योतिष्मती सा स्वर्गं लोकं प्रजानिहि प्रजापतिः प्रजापतौ
सादयतु। का०सं० ३८.१३ (देखें–अगला)
वाक्‌ त्वा समुद्र उपदधे सुप्रजावनिं रायस्पोषवनिं मह्यं वाजिनाय। आप०श्रौ० १९.११.११ (देखें–पूर्व का)
वाक्‌ त्वा हास्यति। आप०श्रौ० १०.२.११
वाक्‌ पतंगाय धीयते। (तै०सं० शिश्रिये; मै०सं० हूयते)। ऋ०वे० १०.१८९.३²; अ०वे० २०.४८.६²; सा०वे० २.७२८²; आ०सं० ५.६²; वा०सं०
३.८²; तै०सं० १.५.३.१²; मै०सं० १.६.१², ८५.११; श०ब्रा० २.१.४.२९² (देखें–अगला)
वाक्‌ पतंगो अशिश्रियत्‌। (का०सं० दगा अशिश्रयुः)। अ०वे० ६.३१.३²; का०सं० ७.१३² (देखें–पूर्व का)
वाक्पतये स्वाहा। मै०सं० १.११.३, १६४.१; का०सं० १४.१ (तुल० वाचस्पतये स्वाहा)
वाक्पतिर्‌ मा (तै०सं० का०सं० दतिस्‌ त्वा) पुनातु। वा०सं० ४.४; तै०सं० १.२.१.२, ६.१.१.९; का०सं० २.१, २३.१; श०ब्रा० ३.१.३.२२; आप०श्रौ०
१०.७.१२ (देखें–वाचस्पतिस्‌ त्वा)
वाक्पतिर्‌ होता। तै०आ० ३.१.१ (देखें–वाचस्पतिर्‌ होता)
वाक्पतिस्‌ त्वा इत्यादि। (देखें– वाक्पतिर्‌ मा इत्यादि)
वाक्‌ परिरथ्यम्‌। अ०वे० ८.८.२२
वाक्पाभ्यां त्वा क्रतुपाभ्याम्‌ अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि। तै०सं० ३.२.१०.१
वाक्पा वाचं मे पाहि। (मै०सं० पातु) तै०सं० ३.२.१०.२; मै०सं० १.३.९, ३३.१०; आ०ब्रा०२.२७.३; आ०श्रौ० ५.६.१
वाक्‌ प्राणश्‌ चक्षुः श्रोत्रं यशो बलम्‌। पा०गृ०सू० ३.१६.१²
वाक्षट्‌। आप०श्रौ० २४.१४.११
वाक्षसद्‌ असि। तै०सं० ३.२.१०.१; आप०श्रौ० १२.२०.१९
वाक्समस्थितयज्ञः साधु छन्दांसि प्रपद्येऽहम्‌ एव मां अमुम्‌। आ०श्रौ० १.२.१
वाक्‌ सर्वं मनो ज्योतिर्‌ मानो भद्रः। ला०श्रौ० ४.१.७ (देखें–वाग्‌ भद्रं)
वाग्‌ अक्षरं प्रथमजा ऋतस्य। तै० ब्रा० २.८.८.५¹
वाग्‌ अग्रेगा अग्र एतु। आ०श्रौ० ४.१३.२; आप०श्रौ० १२.१७.४. प्रतीकः वाग्‌ अग्रेगाः। मा०श्रौ० ८.३ (देखें–अगला)
वाग्‌ अग्रेगा अग्र एत्व्‌ (मा०श्रौ० अग्रे यात्व्‌) ऋजुगा देवेभ्यो यशो मयि दधती प्राणान्‌ पशुषु प्रजां मयि च यजमाने च। तै०सं० ३.१.१०.२;
मा०श्रौ० २.३.६.४ (देखें–पूर्व का)
वाग्‌ (मै०सं० शायद अशुद्ध, वार्‌) अग्रे विप्रस्य तिष्ठति शृङ्गेभिर्‌ दशभिर्‌ दिशम्‌। (आप०श्रौ० दिशन्‌)। मै०सं० ४.२.५, २७.६; आप०श्रौ० ४.१०.४
(छन्दोबद्ध)
वाग्‌ अध्यात्मम्‌। ऋ०वे०स्य। गो०ब्रा० १.५.२५¹
वाग्‌ अष्टमी ब्रह्मणा संविदाना। श०ब्रा० १४.५.२.४⁴, ५; बृ० उ० २.२.४⁴, ५ (तुल० वाग्‌ देवी ब्रह्मद)
वाग्‌ असर्जि। आप०श्रौ० १२.१७.९
वाग्‌ असि। वा०सं० ५.३३; का०श्रौ० ९.८.१९
वाग्‌ असि जन्मना वशा। मै०सं० २.१३.१५, १६४.५
वाग्‌ अस्य्‌ आग्नेयी। आप०श्रौ० ८.८.४, १२.४
वाग्‌ अस्य्‌ आ इन्द्री सप्तनक्षयणी। तै०सं० १.६.२.२, १०.६; का०सं० ४.१४, ३१.१५; मा०श्रौ० १४.१.२३. प्रतीकः वाग्‌ अस्य्‌ आ इन्द्री। आप०श्रौ०
४.९.५
वाग्‌ आयुर्‌ विश्वायुर्‌ विश्वम्‌ आयुः। आ०ब्रा० २.३८.१३; आ०श्रौ० ५.९.१; शा०श्रौ० १७.१२.५
वाग्‌ आर्त्विज्यं करिष्यति। (आप०श्रौ० करोतु) शा०श्रौ० १.४.५; आप०श्रौ० २.१५.१, २४.११.२
वाग्‌ एषाम्‌ सुब्रह्मण्यासीत्‌। तै० ब्रा० ३.१२.९.६¹
वाग्‌ आ इतु वाग्‌ उपैतु वाग्‌ उप स्मैतु वाक्‌। आ०श्रौ० ८.१३.२७; शा०श्रौ० १०.२१.१६; वै० सू० ३४.३ (देखें–वाग्‌- वाग्‌ ऐतु)
वाग्‌ ओजः। वा०सं० ३६.१; आ०ब्रा०३.८.९; गो०ब्रा० २.३.६; आ०श्रौ० १.५.१७; वै० सू० १९.९
वाग्‌ गायर्त्र्यै। मा०श्रौ० ५.२.१५.२
वाग्‌ घुतः। वा०सं० ३९.५; का०सं० ३४.१६
वाग्‌ घोता। तै०आ० ३.६.१; मा०श्रौ० १.८.१.१
वाग्‌ जुषाणा सोमस्य तृप्यतु। जै०ब्रा० १.२०५; तै०ब्रा० ३.७.९.५, ७; ला०श्रौ० ३.१.२१; आप०श्रौ० १२.२४.११, १४.३.५ (देखें–अगले लेकिन दो)
वाग्‌ दीक्षा तया प्राणो दीक्षया दीक्षितः। तै० ब्रा० ३.७.७.७; आप०श्रौ० १०.११.१