08 8.8

वयो वर्धन्ति वृषभस्य शुष्मिणः। ऋ०वे० १०.४३.३⁴; अ०वे० २०.१७.३⁴
वयो वर्धन्ति सोमिनः। ऋ०वे० ८.६२.१⁴
वयो वहन्तु पर्णिनः। ऋ०वे० ८.५.३३²
वयो वहन्तु पीतये। ऋ०वे० ५.७५.६³
वयो वहन्त्व्‌ अरुषा अभीके। ऋ०वे० १.११८.५⁴
वयो वृकायारये जसुरये। ऋ०वे० ६.१३.५⁴
वयोवृधो अश्वयुजः परिज्रयः। ऋ०वे० ५.५४.२²
वरं वृणीष्व। आप०मं०पा० २.१६.४; हिर०गृ०सू० २.७.३. (तुला० त्रीन्‌ वरान्‌) ।
वरं वृणे यशसा भामि लोके। सा०मं०ब्रा० २.६.११³
वरणस्‌ त्वाभि रक्षतु। अ०वे० १०.३.१३¹, १४¹, १५
वरणावत्याम्‌ अधि। अ०वे० ४.७.१²
वरणन प्रव्यत्‌हिताः। अ०वे० १०.३.९¹
वरणे परिवर्जयेत्‌। आप०गृ०सू० १.३.१०², १३⁴
वरणो वारयातै। अ०वे० ६.८५.१¹, १०.३.५¹ प्रतीकः वरणः कौ०सू० २६.३३. (देखें– वरुणो वारयात्‌, और तुलना अगले से)
वरणो वारयिष्यते। अ०वे० १०.३.४⁴, ७⁴ (देखें- नीचे पूर्व का)
वरत्रायां दार्व्‌ आनह्यमानः। ऋ०वे० १०.१०२.८²
(ओं) वरदं तर्पयामि। बौ०ध०सू० २.५.९.७
वरन्त इन्द्र वीडवः। ऋ०वे० ८.८८.३²; सा०वे० १.२९६²
वरं ददामि। का०श्रौ०सू० ४.१०.६; आ०गृ०सू० १.१८.७. (देखें- अगला)
वरं ददामि जित्या अभिजित्यै विजित्यै संजित्यै। ऐ०ब्रा० ८.९५७. (देखें- पूर्व का)
वरं ददामि ब्रह्मणे। शत०ब्रा० १३.४.१.१०
वरम्‌ आमनसं कृणु। अ०वे० २.३६.६²
वरस्या याम्य्‌ अध्रिगू। ऋ०वे० ५.७३.२³
वरा इवेद्‌ रैवतासो हिरण्यैः। ऋ०वे० ५.६०.४¹
वराये ते घृतवन्तः सुतासः। ऋ०वे० १०.२९.६³; अ०वे० २०.७६.६³
वराय ते पात्रं धर्मणे तना। ऋ०वे० १०.५०.६³
वराय देव मन्यवे। ऋ०वे० ८.८४.४³; सा०वे० २८९९³
वराहम्‌ इन्द्र एमिषम्‌। ऋ०वे० ८.७७.१०⁴; मै०सं० ३.८.३⁴ ९५.१४,। निरुक्त ५.४
वराहवः स्वतपसः। तै०आ० १.९.४¹
वराहेण पृथिवी संविदाना। अ०वे० १२.१४८³
वराहो वेद वीरुधम्‌। अ०वे० ८.७.२३¹
वरिमा च मे प्रथिमा च मे। वा०सं० १८.४; तै०सं० ४.७२.१; मै०सं० २.११.२. १४१.२; का०सं० १८.७
वरिवः कृण्वन्‌ इत्यादिः (देखें– वरिवस्‌ इत्यादि)
वरिवश्‌ छन्दः। वा०सं० १५.४, ५; तै०सं० ४.३.१२.२,३, ५.३५.४; मै०सं० २.८.७ (द्वितीयांश). १११.१२, ११२.२; का०सं० १७.६ (द्वितीयांश);
शत०ब्रा० ५.२.३.५; आप०श्रौ०सू० १७.३.४
वरिवस्‌ (ऋ०वे० वरिवः) कृण्वन्‌ वृजनस्य राज। ऋ०वे० ९.९७.१०⁴; सा०वे० १.५४०⁴, २.३६९⁴
वरिवस्कृद्‌ असि। तै०सं० ४.४.७.१, ५.३.११.१; मै०सं० २.१३१८. १६४.१७, ३.५.२. ५८.९,। का०सं० ३९.९
वरिवस्यन्तो रोदसी सुमेके। ऋ०वे० ७.५६.१७²
वरिवस्यन्न्‌ उशने काव्याय। ऋ०वे० ६.२०.११²; शा०श्रौ०सू० १४.२७.१३
वरिवस्य महामह (सा०वे० ०स्या महोनाम्‌)। ऋ०वे० ८.४६.१०³; सा०वे० १.१८६³
वरिवोधातमो भव। ऋ०वे० ९.१.३¹; सा०वे० २.४१¹; शत०ब्रा०. १.३.२०
वरिवोवित्‌ परिस्रव। ऋ०वे० ९.६१.१२³; सा०वे० २.२३³,। आ०सं० १.७³; वा०सं० २६.१७³
वरिवोविद्‌ अदाभ्यः। ऋ०वे० ९.३७.५²; सा०वे० २.६४६²
वरिवोविद्‌ घृतं पयः। ऋ०वे० ९.६२.९³; सा०वे० २.३३१³
वरिष्ठं वज्रम्‌ आ जिघर्ति मायिनि। ऋ०वे० ५.४८३²
वरिष्ठं गोपयत्यम्‌। ऋ०वे० ८.२५१३²; निरुक्त ५.१
वरिष्ठाम्‌ अनु संवतम्‌। वा०सं० ११.१२²; तै०सं० ४.१२१²; मै०सं० २७.२². ७४.१९; का०सं० १६.१²; शत०ब्रा० ६.३.२.२
वरिष्ठे न इन्द्र वन्धुरे धाः। ऋ०वे० ६.४७.९¹
वरिष्ठो अस्य दक्षिणाम्‌ इयर्ति। ऋ०वे० ६३७.४¹
वर्रिय इद्‌ अप सेधन्‌त्व्‌ अद्रयः। ऋ०वे० १०.१००.८²
वर्रियः कृणुते मनः। अ०वे० ९.४.१९²
वर्रियो द्यावापृथिवी अबाधत। ऋ०वे० १०.११३.५²
वर्रियो यावया वधम्‌ (अ०वे० ७६५.१⁴ इतः)। ऋ०वे० १०.१५२.५⁴; अ०वे० १.२०.३⁴, २१.४⁴, ४.१९.७⁴, ७.६५१⁴, १२.१.३२¹
वर्रिवृजत्‌ स्थविरेभिः सुशिप्र। ऋ०वे० ७.२४.४³; का०सं० ८.१७³; तै०ब्रा० २.४.३६³, ७.१३.४³
वरुण आदित्यो राजा (आ०श्रौ०सू०। शा०श्रौ०सू० वरुण आदित्यस्‌) तस्य गन्धर्वा विशस्‌ त इम आसत अथर्वाणो (शा०श्रौ०सू० अ०वे०) वेदः
सोऽयम्‌। शत०ब्रा० १३४.३.७; आ०श्रौ०सू० १०.७.३; शा०श्रौ०सू० १६.२.७.९
वरुण आसन्द्याम्‌ आसन्नः। वा०सं० ८.५६. (देखें- अगला लेकिन दो छो़डकर)
वरुण इद्‌ इह क्षयत्‌। ऋ०वे० ८.६९.११³,। अ०वे० २०.९२.८³
वरुण उग्रः सहस्रचक्षाः। ऋ०वे० ७.३४.१०²
वरुण उपनद्धः। तै०सं० ४.४.९.१; का०सं० ३४.१४. (देखें- पूर्व का लेकिन दो छो़डकर)
वरुणः क्षत्रम्‌ इन्द्रियम्‌। वा०सं० २०.७२¹; मै०सं० ३.११.४¹ १४५.११; का०सं० ३८.९¹; तै०ब्रा० २.६.१३.३¹
वरुणः पर्षद्‌ अर्यमा। ऋ०वे० ८.६७.२²
वरुणः पस्त्यास्व्‌ आ। ऋ०वे० १.२५.१०²; वा०सं० १०२७², २०.२²; तै०सं० १.८.१६.१²; मै०सं० १.६.२². ८८.१०, २.६.१२². ७१.११, २.७.१६².
१००.१८, ४.४.६². ५६१७; का०सं० २.७², ७.१४, ८.७, १५.८, ३८.४²,। ऐ०ब्रा० ८.१३.१², १८.१²; शत०ब्रा० ५.४.४.५; शत०ब्रा० ५.४.४.५, १२.८.३.१०²; तै०ब्रा० २.६.५.१²
वरुणः प्राविता भूवत्‌। ऋ०वे० १.२३.६¹; सा०वे० २.१४५¹; वा०सं० ३३.४६¹ (तुला० । बृ०दे० ३.७९)
वरुणं यज। शत०ब्रा० २.५.२.३७, ४.४.५.१६
वरुणं वो रिशादसम्‌। ऋ०वे० ५.६४१¹ (देखें- वरु ५.६४१¹ (देखें- वरुणं च इत्यादि)
वरुणं शतवृष्ण्यम्‌। अ०वे० १.३.३²
वरुणं सोमपीतये। ऋ०वे० १.२३.४²; सा०वे० २.१४३²; ऐ०ब्रा० ६.१०.२; गो०ब्रा० २.२.२०
वरुण जरितृणाम्‌। ऋ०वे० ७.६६.३²
वरुणं च रिशादसम्‌। ऋ०वे० १.२.७²; सा०वे० २.१९७²; वा०सं० ३३.५७². (तुला० वरुणं वो)
वरुणं च वशाम्य्‌ अग्रे। ऋ०वे०खिल. १०.१४२.६³
वरुण धर्मणाम्‌ पते (शा०श्रौ०सू० धर्माणाम्‌ अधिपते)। तै०ब्रा० ३.११.४.१; शा०श्रौ०सू० ४.१०.१. (देखें– वरुणो धर्मपतीनाम्‌)
वरुणं त आदित्यवन्तम्‌ ऋछन्तु, ये माघायव एतस्या दिशोऽभिदासान्‌। अ०वे० १९.१८.४
(ओं) वरुणं तर्पयामि बौ०ध०सू० २.५.९.५
वरुणं नु देवम्‌। आ०गृ०सू० १.७.१३¹; शा०गृ०सू० १.१८.३¹; मा०श्रौ०सू० १.११.१३
वरुणपुरुषेभ्यः (जाँचे नमः)। मा०श्रौ०सू० २.१२.१४; वि०स्मृ० ६७.१७
वरुणम्‌ अभि षिञ्चतु। ऋ०वे०खिल० १०.१४२.५²
वरुण मित्र दाशुषः (ऋ०वे० ८.४७.१², ०षे)। ऋ०वे० ५.७१.३², ८.४७.१²
वरुण मित्र बर्हणा। ऋ०वे० ५.७१.१²
वरुण मित्र राजथः। ऋ०वे० ५.७१.२²
वरुण मित्र सदथः। ऋ०वे० ५.६७.२²
वरुण मित्रार्यमन्‌। ऋ०वे० ५.६७.१³, ८.६७.४², १०.१२६.२²; का०सं०११.१२³. (देखें- वरुणो मित्रो)
वरुणम्‌ इव मायिनम्‌। ऋ०वे० ६.४८.१४²
वरुणम्‌ ऋत्वा ते पराञ्चो व्यथन्ताम्‌। अ०वे० ४.४०.३³
वरुणं पुत्रम्‌ अदित्या इषिरम्‌। अ०वे० ५.१.९⁴
वरुणं भेषजं कविम्‌। वा०सं० २८.३४³; तै०ब्रा० २.६.१७.७³
वरुणश्‌ च म (मै०सं० मा) इन्द्रश्‌ च मे। वा०सं० १८.१७; तै०सं० ४.७.६.१; मै०सं० २.११.५. १४२.१४; का०सं० १८.१०
वरुणश्‌ च सधस्थ आ। ऋ०वे० ५.६४.५²
वरुणः शंस्यानाम्‌। ऋ०वे० ११७.५²
वरुणस्‌ ते अस्त्व्‌ अंशभूः। तै०ब्रा० ३.७.९.१¹; आप०श्रौ०सू० १२.१०.२¹
वरुणस्‌ ते हस्तम्‌ अग्रभीत्‌। हिर०गृ०सू० १.५.९
वरुणस्‌ त्वादित्यैः पश्चाद्‌ रोचयतु जागतेन छन्दसा। तै०आ० ४.६.१, ५.५.१
वरुणस्‌ त्वा दृंहाद्‌ धरुणे प्रतीच्याः। अ०वे० १२.३.२४³
वरुणस्‌ त्वा धूपयतु (तै०सं० मै०सं० धूपयत्व्‌ अङ्गिरस्वत्‌)। वा०सं० ११.६०; तै०सं० ४.१.६.१; मै०सं० २.७.६. ८१.८; का०सं० १६.५; शत०ब्रा०
६.५.३.१०
वरुणस्‌ त्वा धृतव्रतो धूपयतु (तै०आ० ⁰व्रत आधूपयतु) मित्रावरुणौ (तै०आ० वरुणयोर्‌) ध्रुवेण धर्मणा मै०सं० ४.९.१ . १२१.१०; तै०आ०
४.३.१
वरुणस्‌ त्वा नयतु देवि दक्षिण उत्तानायाङ्गिरसायाप्राणत्‌। का०सं० ९.९; पञ्च०ब्रा० १.८.११, . . . .दक्षिणे अग्नयेऽजम्‌। पञ्च०ब्रा० १.८.४, . . . दक्षिणे अग्नये (का०सं० ऽग्नये) हिरण्यम्‌ का०सं० ९.९; पञ्च०ब्रा० १.८.५, . . . दक्षिणे अग्नीषोमाभ्याम्‌ अजान्‌। पञ्च०ब्रा० १.८.६, . . . दक्षिणे क्षेत्रपतये
तिलमाषान्‌ तिलमाषान्‌। पञ्च०ब्रा० १.८.१५; . . . दक्षिणे त्वष्ट्रेऽविम्‌। पञ्च०ब्रा० १.८.८. . . . दक्षिणे प्रजापतये पुरुषम्‌ (पञ्च०ब्रा० जो़डे प्रजापतये हस्तिनं प्रजापतये वराहं प्रजापतये व्रीहियवान्‌) का०सं० ९.९; पञ्च०ब्रा० १.८.१४; . . . दक्षिणे बृहस्पतये वासः का०सं० ९.९; पञ्च०ब्रा० १.८.१०; . . . दक्षिणे
यमायाश्‌ वम्‌ का०सं० ९.९; . . . दक्षिणे रुद्राय गाम्‌ का०सं० ९.९; पञ्च०ब्रा० १.८.३;. . . दक्षिणे वरुणायाश्वम्‌। पञ्च०ब्रा० १.८.२;… दक्षिणे वायवे मृगम्‌। पञ्च०ब्रा० १.८.१३; . . . दक्षिणे सवित्रेऽश्वतरं वाश्वतरीं वा। पञ्च०ब्रा० १.८.१६. प्रतीकः वरुणस्‌ त्वा। ला०श्रौ०सू० २.७.१४. तुला० । ला०श्रौ०सू० २.८.१४.१७ (टिप्पणी). (देखें– नीचे अग्नये त्वा मह्यं)
वरुणस्‌ त्वोत्तभ्नातु। मै०सं० १.२.६ (द्वितीयांश). १५.१२, १६.१, ३.७.८. ८६.१४; का०सं० २.७; आप०श्रौ०सू० १०.२८.१; मा०श्रौ०सू० २.१.४.२६, ३७. (देखें- वरुणस्योत्तभनम्‌)
वरुणस्य ऋतसदनम्‌ (का०सं० वरुणस्यत०) असि। वा०सं० ४.३६; का०सं० २.७; शत०ब्रा० ३.३.४२९
वरुणस्य ऋतसदनम्‌ आ सीद। वा०सं० ४.३६; मै०सं० १.२.६, १६.५,। शत०ब्रा० ३.३.४२९; का०श्रौ०सू० ७.९.३०; मा०श्रौ०सू० २.१.५.९
वरुणस्य ऋतसदन्य्‌ (का०सं० वरुणस्यर्त) असि। वा०सं० ४.३६; शत०ब्रा० ३.३.४.२९; का०श्रौ०सू० ७.९.२८; आप०श्रौ०सू० १०.३१.२
वरुणस्य कुक्षी स्थः। का०सं० ४०.३
वरुणस्य तृतीय इत्‌। अ०वे० १०.४.१³
वरुणस्य त्वा (जाँचे व्रतपते व्रतेनादधे)। का०श्रौ०सू० ४.९.२ अमुष्य में विकार त्वा व्रतपते. (देखें– अगला)
वरुणस्य त्वा राज्ञो व्रतपते व्रतेनादधामि। तै०ब्रा० १.१.४.८; आप०श्रौ०सू० ५.११७. (देखें– पूर्व का)
वरुणस्य द्वादशी (तै०सं०। का०सं० दशमी)। वा०सं० २५४.५; तै०सं० ५.७.२१.१; मै०सं० ३.१५.४, १७९.२, ३.१५.५, १७९५; का०सं०(क०)
१३.११
वरुणस्य ध्रुवं सदः। ऋ०वे० ८.४१.९⁴
वरुणस्य पुरो गये। ऋ०वे० ८४१.७⁴
वरुणस्य भाग स्थ। अ०वे० १०.५.१०
वरुणस्यर्त : (देखें– वरुणस्य ऋत)
वरुणस्य विराट्‌। तै०आ० ३.९.१. (देखें– विराड्‌ वरुणस्य)
वरुणस्य व्रतेन ते। अ०वे० ७.९०.२⁴
वरुणस्य स्कम्भनम्‌ (का०सं० ०न्य्‌) असि। तै०सं० १.२.८.२, ९१; का०सं० २.७; महाना०उप० २.१३; आप०श्रौ०सू० १०.२८.१, २९.९. (देखें–
वरुणस्य स्कम्भो)
वरुणस्य स्कम्भसर्जनम्‌ (का०सं० ०न्य्‌) असि। तै०सं० १.२.८.२, ९.१; मै०सं० १.२.६, १६.१; का०सं० २.७; महाना०उप० २०.१३; मा०श्रौ०सू०
२.१.४.३८. (देखें– अगला)
वरुणस्य स्कम्भसर्जनी स्थः। वा०सं० ४.३६; शत०ब्रा० ३.३.४.२५. प्रतीकः वरुणस्य स्कम्भसर्जनी। का०श्रौ०सू० ७.९.२६. (देखें– पूर्व का)
वरुणस्य स्कम्भो ऽ सि मै०सं० १.२.६, १५.१२; मा०श्रौ०सू० २.१.४.२८. (देखें– वरुणस्य स्कम्भनम्‌)
वरुणस्याधिपत्यम्‌ । वा०सं० १४.२४; तै०सं० ४.३.९१; मै०सं० २.८.६, १०९.१२; का०सं० १७.४, २१.१,। शत०ब्रा० ८.४.२.६
वरुणस्याश्विनोर्‌ अग्नेः। तै०आ० १.२७.६³
वरुणस्यासि । वा०सं० १०.८; शत०ब्रा० ५.३.५.२८
वरुणस्योत्तम्भनम्‌ असि। वा०सं० ४.३६; शत०ब्रा० ३.३.४२५; ९.२१७. प्रतीकः वरुणस्योत्तम्भनम्‌। का०श्रौ०सू० ७.९.२५. (तुला० वरुणस्‌
त्वोत्तब्‌ह्‌नातु)
वरुणः सन्ति गोपाः। ऋ०वे० ८.३१.१३²
वरुणः सम्राट्‌ सम्राट्‌पतिः साम्राज्यम्‌ अस्मिन्‌ यज्ञे मयि दधातु (तै०ब्रा० यज्ञे यजमानाय ददातु) स्वाहा। शत०ब्रा० ११.४.३.१०; तै०ब्रा० २.५.७.३; का०श्रौ०सू० ५.१३.१
वरुणः सम्राट्‌ आसन्द्याम्‌ आसाद्यमानः का०सं० ३४.१४
वरुणानीं स्वस्तये। ऋ०वे० १.२२.१२², २.३२.८⁴; निरुक्त ९.३४²
वरुणानी ते माता। अ०वे० ६.४६.१
वरुणाय (जाँचे नमः)। गो०गृ०सू० ४.७.४१; मा०श्रौ०सू०२.१२.१४; वि०स्मृ० ६७.१७; सा०वि०ब्र० १.३.७, ३.३.५. (देखें– वरुणाय नमः)
वरुणाय ऋतपेशसे। ऋ०वे० ५.६६.१³
वरुणाय चक्रवाकान्‌। वा०सं० २४२२; मै०सं० ३.१४.३, १७३४
वरुणाय त्वा। तै०सं० १.२.३३; ६.१.४.८; मै०सं० १.२.३, १२१४, १.२.६, १६.६, ३.६१०. ७३१७; का०सं० २.७, २३.६; आप०श्रौ०सू० १०.१९.९;
मा०श्रौ०सू० २.१.५.१०, ११.१.१
वरुणाय त्वादित्यवते स्वाहा। तै०आ० ४.९१, ५.७.१०
वरुणाय दशक्षराय छन्दसे स्वाहा मै०सं० १.११.१०, १७३.६
वरुणाय धर्मपतये नमः शा०गृ०सू० ४.१४.२
वरुणाय नमः गोपाल उप० २. (देखें-, नमो वरुणाय, और देखें वरुणाय (जाँचे नमः)
वरुणाय नाक्रान्‌। वा०सं० २४.२१; मै०सं० ३.१४.२. १७३.२
वरुणाय मरुद्‌भ्यः। ऋ०वे० ८.४१.१², ९.३३.३², ३४.२², ६१.१२², ६५.२²; सा०वे० २.२३², ११६², ३४५²; आर०सं० १७²; वा०सं० २६१७²
वरुणाय महिषान्‌। वा०सं० २४.२८; मै०सं० ३.१४.१०. १७४.५
वरुणाय मृतभ्रजे। अ०वे० ४.४.१²
वरुणाय राज्ञे कृष्णः (का०सं० राज्ञ ऋश्यः)। तै०सं० ५.५.११.१; का०सं०(क) ७.१
वरुणाय राज्ञे त्रयो रोहितललामः (का०सं०(क) लोहित)। तै०सं० ५.६.२०.१; का०सं०(अ) ९.१०
वरुणाय रिशादसे (का०सं०(क) विदसे ?) त्रयोऽरुणललामाः। तै०सं० ५.६.२०.१; का०सं०(अ) ९.१०
वरुणाय वरुणपुरुषेभ्यः (जाँचे नमः)। वि०स्मृ० ६७.१७
वरुणाय विपा गिरा। ऋ०वे० ५६८.१²; सा०वे० २.४६३²
वरुणाय सम्‌ अनमत्‌। तै०सं० ७.५.२३.१; का०सं०(अ) ५.२०
वरुणाय स्वाहा। वा०सं० २२.६, ३९.२; तै०सं० ७.१.१४.१, १६.१; मै०सं० ३.१२.२, १६०.११; का०सं०(अ) १.५.७; शत०ब्रा० ५.५; अ०ब्रा० ५;
शत०ब्रा० १२.६११५; १३.१.३.३, १४.३.२.१४; तै०ब्रा० ३.१.५.९, ८.६.५; आप०श्रौ०सू० ९.९.१४
वरुणायानुब्रूहि । शत०ब्रा० २.५.२.३७, ४.४.५.१६
वरुणायारण्यो मेषः। वा०सं० २४.३०.३८; मै०सं० ३.१४.११, १७४.७
वरुणायाश्वम्‌ । तै०ब्रा० २.२.५.२; तै०आ० ३.१०.२
वरुणेति यद्‌ ऊचिम। अ०वे० ७.८३.२⁴, १९४४.९². (देखें– अगला)
वरुणेति शपामहे। वा०सं० ६.२२⁴, २०.१८²; तै०सं० १.३.११.१⁴; मै०सं० १.२.१८⁴ २८.५; का०सं० ३.८⁴, ३८.५²; शत०ब्रा० ३.८.५.१०⁴,
१२.९.२.४²; तै०ब्रा० २.६.६.२²; आ०श्रौ०सू० ३.६.२४⁴; शा०श्रौ०सू० ८.१२.११⁴; ला०श्रौ०सू० ५.४.६⁴ (देखें– पूर्व का)
वरुणेन दत्ताः। मा०श्रौ०सू० २.१४.२६
वरुणेन समुबिजिताम्‌। अ०वे० ९.३.१८³
वरुणो दक्षिणाः प्रतिगृह्य। मा०श्रौ०सू० ११.१.१¹
वरुणो दशमे। वा०सं० ३९.६
वरुणो दशक्षरया विराजन्‌ उदजयत्‌ मै०सं० १.११.१०(द्वितीयांश) १७२.४, १६; का०सं० १४.४ (द्वितीयांश). (देखें– अगला एक छो़डकर)
वरुणो दशक्षराम्‌ मै०सं० १.११.१०. १७१.१६; का०सं० १४.४
वरुणो दशक्षरेण विराजम्‌ उदजयत्‌ (वा०सं० जो़डें तम्‌ उज्जेषम्‌)। वा०सं० ९.३३; तै०सं० १.७११.२. (देखें–पूर्व का एक छो़डकर)
वरुणो दिशां पतिः। तैत्ति०सं० ५.५.५.१; का०सं० ३९.४
वरुणो देवता। वा०सं० १४.२०; तै०सं० १४.२०; तै०सं० ४.३.७.२; मै०सं० २.८३, १०८.१८, २.१३.१४, १६३१२, २.१३.२०. १६६.३; मै०सं० १७.३,
३९.४, १३,। आप०श्रौ०सू० १६.२८.१
वरुणो धनम्‌ अश्विना। ऋ०वे०खिल० ५.८७.१८⁴
वरुणो धर्मपतीनाम्‌ (मै०सं० का०सं० धर्मणाम्‌)। वा०सं० ९.३९; तै०सं० १.८.१०.२; मै०सं० २.६.६. ६७१२; का०सं० १५.५; शत०ब्रा० ५.३.३.११. (देखें– वरुण धर्मणाम्‌)
वरुणोऽधिपतिः। अ०वे० ३.२७.३
वरुणोऽधिपतिर्‌ आसीत्‌। वा०सं० १४.३०; तै०सं० ४.३.१०.२; मै०सं० २.८.६, ११०.१५; का०सं० १७.५; शत०ब्रा० ८.४.३.१३
वरुणो धीतिभिः सह। तै०ब्रा० १.५.५.२⁴, ४⁴; आप०श्रौ०सू० ८.८.२१⁴, १९.९⁴
वरुणोऽपाम्‌। तै०सं० ३.४.५.१; वै०सू० ८.२२; पा०गृ०सू० १.५.१०. (देखें– अगला एक छो़डकर)
वरुणोऽपाम्‌ अघमर्षणः। तै०आ० १०.११५³; महाना०उप० ५.११³
वरुणोऽपाम्‌ अधिपतिः स मावतु। अ०वे० ५.२४.४. (देखें–पूर्व का एक छो़डकर)
वरुणो मादित्यैर्‌ एतस्या दिशः पातु। अ०वे० १९.१७.४¹
वरुणो मित्रो अर्यमा। ऋ०वे० १.२६.४², ४१.१², ४.५५.१०², ५.६७.३², ८.१८.३², २८.२¹, ८३.२², १०.१२६.३².७²; सा०वे० १.१८५². (देखें- वरुण
मित्रायमन्‌)
वरुणो यश्‌ च सुक्रतुः। ऋ०वे० ८.२५.२²
वरुणो यस्य दर्शतः। ऋ०वे० ५.६५.१³
वरुणो याति वसुभिः। अ०वे० २०.१३१.३
वरुणो वः (जाँचे सर्वासं)। कौ०सू० ११६.८च्‌. ऊह इन्द्रो वः इत्यादि.
वरुणो वस्त निर्णिजम्‌। ऋ०वे० १.२५.१३²
वरुणो वा तनूनाम्‌। ऋ०वे० ५.६७.५²
वरुणो वारयात्‌। तै०आ० ६९.२¹ (देखें– वरणो वारयातै)
वरुणोऽसि। वा०सं० १०.१६; तै०सं० १.८.१६.१; मै०सं० २.६.९, ६९.१०, २.६.१२. ७१.४, ४.४.३. ५३.१५, ४.४.६. ५६.६; का०सं० १५.७.८; शत०ब्रा०
५.४.१.१६; तै०ब्रा० १.७.१०.१ (द्वितीयांश), २.६.५.१; कौ०सू० १५.५.२९; आप०श्रौ०सू० १८.१४.१४, १८१, १९.९.११; मा०श्रौ०सू० ९.१.३, ९.१.४ वरुणोऽसि धर्मपतिः। शा०श्रौ०सू० १६.१८.५
वरुणोऽधृतव्रतः (का०सं० व्रतोऽछिन्नपत्रः)। तै०सं० १.२.१०.२; मै०सं० १.२.६. १६.५; का०सं० २.७; आप०श्रौ०सू० १०.३०.१५; ३१.४; मा०श्रौ०सू० २.१.५.८
वरुणोऽविश्वौजाः मै०सं० २.६.१२.७२.१; का०सं० १५.८; मा०श्रौ०सू० ९.१.४. (देखें– अगला दो)
वरुणोऽसत्यधर्मा। तै०सं० १.८.१६.२; तै०ब्रा० १.७.१०.३, ४. (देखें– पूर्व का और अगला)
वरुणोऽसि सत्यौजाः। वा०सं० १०.२८; शत०ब्रा० ५.४.४.१०. प्रतीकः वरुणः। का०श्रौ०सू० १५.७.८. (देखें– पूर्व का)
वरुणो हेतीनां प्रतिधर्ता। वा०सं० १५.१२; तै०सं० ४.४.२.२; मै०सं० २.८.९. ११४.२; का०सं० १७.८; शत०ब्रा० ८.६.१.७
वरुत्रीर्‌ अवयन्‌ का०सं० ९.९. (देखें– नीचे धियो ऽ वयन्‌)
वरुत्रीस्‌ त्वा इत्यादि. : (देखें– नीचे वरूत्रीष्‌ त्वा)
वरूत्रयस्‌ त्वायन्‌। आप०श्रौ०सू० १४.१२.४. (देखें– नीचे धियोऽवयन्‌)
वरूत्रयो जनयस्‌ त्वा देवीर्‌ विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वत्‌ पचन्तूखे तै०सं० ४.१.६.२. अलर छन्दः वरूत्रयस्‌ त्वा, . . . जनयस्‌ त्वा .
. . अचस्‌नुत्‌। तै०सं० ५.१.७.२. (देखें– जनयस्‌, वरूत्री, त्वा, और वरूत्रीष्‌ त्वा)
वरूत्रिं त्वष्टुर्‌ वरुणस्य नाभिम्‌। तै०सं० ४.२.१०.३¹; का०सं० १६.१७¹ प्रतीकः वरूत्रिं त्वष्टुः। आप०श्रौ०सू० १६.२७.११. (देखें– नीचे त्वष्टुर्‌
वरुत्रीं)
वरूत्रि त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत्‌ पचताम्‌ उखे मै०सं० २.७.६. ८१.१३, ३.१.८. १०.८. (देखें– नीचे वरूत्रयो)
वरूत्रीं त्वष्टुर्‌ वरुणस्य नाभिम्‌। वा०सं० १३.४४¹; शत०ब्रा० ७.५.२.२०. (देखें– नीचे त्वष्टुर्‌ वरुत्रीं)
वरूत्रीं धिषणाम्‌ वह। ऋ०वे० १.२२.१०³
वरूत्रीभिः सुशरणो नो अस्तु। ऋ०वे० ७.३४.२२³
वरूत्री यद्‌ रातिषाचश्‌ च रासन्‌। ऋ०वे० ७.४०.६²
वरूत्री वा शक्रा या पायुभिश्‌ च। ऋ०वे० ५.४१.१५²
वरूत्रीष्‌ ट्‌वा (का०सं० वरुत्रीस्‌ त्वा) देवीर्‌ विश्वदेव्यावतीः पृथिव्याः सधस्थे अङ्गिरस्वच्‌ छ्रपयन्तूखे। वा०सं० ११.६१; का०सं० १६.६; शत०ब्रा०
६.५.४.६. प्रतीकः वरुत्रीस्‌ त्वा का०सं० १९.७; वरूत्रीष्‌ त्वा। का०श्रौ०सू० १६.४.१४. (देखें– नीचे वरूत्रयो)
वरूर्त्य्‌ एकधेनुभिर्‌ नि पातु। ऋ०वे० ७.३८.५⁴
वरूथं सर्वस्मा आसीत्‌। अ०वे० २०.१२८.१२³ (देखें– विरूपः)
वरूथं तन्वे मम। ऋ०वे० १.२३.२१², १०.९.७²; अ०वे० १.६.३²; का०सं० १२.१५²
वरूथम्‌ अस्ति दाशुषे। ऋ०वे० ८.६७.३²
वरूथम्‌ अस्ति यच्‌ छर्दिः। ऋ०वे० ८.६७.६²
वरूथम्‌ आदधर्षति। ऋ०वे० ८.२७.९⁴
वरूथ्यं (सा०वे० वरूत्थ्ये) वरुणे छन्द्यं वचः। ऋ०वे० ८.१०१.५³; सा०वे० १.२५५³
वरूथ्यं वरुणो मित्रो अर्यमा। ऋ०वे० ५.४६.५⁴
वरूत्थ्या मनामहे। ऋ०वे० ८.४७.३⁴
वरूत्थ्ये इत्यादि. : देखें– वरूथ्यं वरुणे इत्यादि.
वरेण्यक्रतूर्‌ (अ०वे० तुर्‌) अहम्‌। ऋ०वे०खिल० १०.९.१³; अ०वे० ६.२३.१³ (देखें– ईडेन्यक्रतूर्‌)
वरेण्यस्य तेऽवसः। ऋ०वे० ५.२२.३³
वरेण्यो होताधायि विक्षु। ऋ०वे० १.६०.४²
वरेथे अग्निम्‌ आतपः। ऋ०वे० ८.७३.८¹
वरेभिर्‌ वरां अभि षु प्र सीदतः (आप०मं०पा० ०त)। ऋ०वे० १०.३२.१²; आप०मं०ब्रा० १.१.१²
वरेयं सूर्याम्‌ उप। ऋ०वे० १०.८५.१५²; अ०वे० १४.१.१५²
वरेयवो न मर्या घृतप्‌रुषः। ऋ०वे० १०.७८.४³
वरो न योनिम्‌ आसदम्‌। ऋ०वे० ९.१०१.१४⁴; सा०वे० २.७३७⁴
वरो म आगमिष्यति। कौ०सू० २४.३७
वर्गोऽसि। कौ०ब्रा०उप० २.७
वर्च आ धाद्‌ बृहस्पतिः। अ०वे० २.२९.१⁴
वर्च आ देहि मे तन्वम्‌ (का०सं० धायि मे तनूः)। अ०वे० १९.३७.२¹; का०सं० ४०.३¹
वर्चया मुखं मा न आयुः प्रमोषीः। हिर०गृ०सू० १.९.१६³ (देखें– शुन्द्द्धि शिरो, और शुम्भं मुखं)
वर्चसा द्रविणेन च। मा०श्रौ०सू० १.६.२.१७¹
वर्चसा मां सम्‌ अनक्त्व्‌ अग्निः। अ०वे० १८.३.११¹
वर्चसा म जिन्वत्व्‌ अप्रयावन्‌। अ०वे० ३.५.१⁴
वर्चसा माञ्ञीः। तै०आ० ४.१०.४, ५, ५.८.१० (द्वितीयांश); आप०श्रौ०सू० १५.१२.७.
वर्चसा माभ्युदिहि। अ०वे० ३.२०.१०², १७.१.६², ७²
वर्चसा मां पितरः सोम्यासः। अ०वे० १८.३.१०¹ प्रतीकः वर्चसा माम्‌। कौ०सू० ८१.४७, ८६.१७, ८७.४
वर्चसा मित्रावरुणाव्‌ अभि। अ०वे० १३.१.२०²
वर्चसा सं पिपृग्धि मा का०सं० ३६.१५⁴ (तुला० तेजसा इत्यादि)
वर्चसे जीवात्वै पुण्याय। तै०ब्रा० १.२.१.१९; आप०श्रौ०सू० ५.११.५; आप०मं०पा० २.७.२६¹
वर्चसे त्वा। अ०वे० १९.२६.३; वा०सं० १४.२१; तै०सं० ४.३.७.२; मै०सं० २.८.३, १०८.१९; का०सं० १७.३, ४०.२; शत०ब्रा० ८.३.४.८. (देखें-
वर्चसे वाम्‌)
वर्चसे भगाय च। आप०मं०पा० २.८.११⁴
वर्चसे मे (मा०श्रौ०सू० , मे वर्चोदाः) पवस्व। पञ्च०ब्रा० १.२.९, ६.६.१७; मा०श्रौ०सू० २.३.७.१ (तृतीयांश). (देखें– वर्चोदा मे)
वर्चसे वाम्‌ का०सं० ३९.१; आप०श्रौ०सू० १६.३३.१. (देखें- वर्चसे त्वा)
वर्चसो द्यावआपृथिवी। अ०वे० १९.५८.३¹
वर्चस्वच्‌ छिरो अस्तु मे का०सं० ३६..१५². (देखें- तेजस्वच्‌)
वर्चस्वद्‌ अस्तु मे मुखम्‌ का०सं० ३६.१५¹ (देखें- तेजस्वद्‌ इत्यादि)
वर्चस्वान्‌ विश्वतः प्रत्यङ्‌ का०सं० ३६.१५³ (देखें- तेजस्वन्‌)
वर्चःसद्‌ असि। का०सं० ३९.५; आप०श्रौ०सू० १६.२९.२
वर्चः सोमो बृहस्पतिः (अ०वे० पतिर्‌ धाता)। अ०वे० १९.५८.२⁴; तै०सं० ३.३.३.३²; मा०श्रौ०सू० ७.१.१²
वर्चो अस्थेयसाम्‌ इव। आप०मं०पा० १.१६.५⁴ (देखें– राधो इत्यादि)
वर्चो अस्मासु धत्त (आ०श्रौ०सू० देहि)। अ०वे० १०.५.७. १४; आ०श्रौ०सू० ५.१९.५. (देखें– वर्चो मयि, और वर्चो मे)
वर्चो गृहीत्वा पृथिवीम्‌ अनुसंचरेम। अ०वे० १९.५८.३¹
वर्चो जग्राह पृथिव्य्‌ अन्तरिक्षम्‌। अ०वे० १९.५८.२³
वर्चोदा अग्नेऽसि। वा०सं० ३.१७; तै०सं० १.५.५.४, ७४; शत०ब्रा० २.३.४.१९; शा०श्रौ०सू० २.११.३; पा०गृ०सू० २.४.८. (देखें– वर्चोधा अग्ने)
वर्चोदा असि। वा०सं० २.२६.३, ४.३; शत०ब्रा० १.९.३.१६, ३.१.३.९; शा०श्रौ०सू० ४.१२.१०. प्रतीकः वर्चोदाः। का०श्रौ०सू० ३.८.१८. (देखें–
वर्चोधा असि)
वर्चोदां त्वा वर्चसि (मै०सं० का०सं० वर्चसि सादयामि)। तै०सं० ४.४.६.२; मै०सं० २.१३.१८. १६५.१; का०सं० ३९.९
वर्चोदा मे वर्चसे पवस्व। तै०सं० ३.२.३.२. (देखें– वर्चसे मे)
वर्चोदा लोकजिद्‌ भव। आप०श्रौ०सू० २०.१५.१३⁴ (तृतीयांश)
वर्चोदा वरिवोदाः (तै०आ० वरिवोदा द्रविणोदाः)। वा०सं० १७१५²; तैत्ति०सं० ५.४.५.३; का०सं० १७.१७², २१.७; शत०ब्रा० ९.२.१.७; तै०आ०
४.७.४². (देखें– चक्षुर्दा वर्चो, और वर्चोधा इत्यादि)
वर्चोदास्‌ त्वम्‌ असि सूर्यस्य। तै०आ० १०६३१; महाना०उप० २४.२
वर्चो द्रविणम्‌। वा०सं० १०.१४, १५.३; तै०सं० १.८.१३२, ४.३.३.२, १२.१; मै०सं० २.८७. १११.८, ३.२.१०. ३११२; का०सं० १५.७, १७.६; शत०ब्रा० ५.४.१.७, ८.५.१.११; मा०श्रौ०सू० ६.२.२
वर्चो द्वाविंशः। वा०सं० १४.२३; तै०सं० ४.३.८.१, ५.३.३.३; मै०सं० २.८.७. १०९४; का०सं० १७.४, २०.१३; शत०ब्रा० ८.४.१.१६
वर्चोधसे यशसे सूनृतावते। अ०वे० ३.२१.५³
वर्चोधा अग्नेऽसि मै०सं० १.५.२. ६७१७, १.५.९.७७.१. (देखें– वर्चोदा अग्ने)
वर्चोधा असि। अ०वे० २.११.४; तै०सं० १.२.१.१; ६.६.१; मै०सं० १.२.१. १०.४, ३.६.२, ४.७.१. ९५.१; का०सं० २.१, २९.२, पं०वि०ब्रा०१३.१०;
जै०ब्रा० १.७८ (द्वितीयांश); आप०श्रौ०सू० १०६.१२; मा०श्रौ०सू० २.१.१.३६. (देखें– वर्चोदा असि)
वर्चोधा असि ध्रुव मै०सं० ४.६.६: ८८१९; का०सं० ३५७; आप०श्रौ०सू० १४.२७.६
वर्चोधां यज्ञवाहसम्‌ (वा०सं०(का) का०सं० विश्वधायसम्‌)। वा०सं० ४.११³; वा०सं०(क) ४.५.२³; तै०सं० १.२.३.१³; मै०सं० १.२.३³ ११.१७; का०सं० २.४³; शत०ब्रा० ३.२.२.१७³
वर्चो धा यज्ञवाहसे (वा०सं०। शत०ब्रा० सि)। ऋ०वे० ३.८.३⁴, २४.१⁴; वा०सं० ९.६७⁴; मै०सं० ४.१३.१⁴ १९९.५; का०सं० १५.१२⁴; ऐ०ब्रा० २.२.८; तै०ब्रा० ३.६.१.१⁴; शत०ब्रा० ५.२.४.१६
वर्चोधा वरिवोधाः मै०सं० २.१०.१². १३२.१३; ३.३.६. ३९.१४. (देखें– चक्षुर्दा वर्चो, और वर्चोदा इत्यादि)
वर्चो नु अस्यै सं दत्त। अ०वे० १४.२.२९³
वर्चो म इन्द्रो न्य्‌ अनक्तु हस्तयोः। अ०वे० १८.३.१२³
वर्चो मयि देहि। वा०सं० १०.२५; तै०सं० १.२.१.१, ६.६१, ८.१५.२; पञ्च०ब्रा० १.३.१०; शत०ब्रा० ५.४.३.२५; तै०ब्रा० १.७.९.५; आप०श्रौ०सू०
६.२१.१. (देखें– वर्चो अस्मासु)
वर्चो मा मा हासीत्‌ मै०सं० ४.७३. ९६.१०
वर्चो मे दाः मै०सं० ४.२.७. २८.१४; मा०श्रौ०सू० ७.२.६. (देखें– नीचे वर्चो अस्मासु)
वर्चो मे देहि। वा०सं० २.२६, ३.१७, ४.३; तै०सं० १.५.५.४, ७.४; शत०ब्रा० १.९.३.१६, २.३.४.१९, ३१.३.९; शा०श्रौ०सू० २.११.३, ४.१२.१०;
पा०गृ०सू० २.४.८. (देखें– नीचे वर्चो अस्मासु)
वर्चो मे धत्तम्‌ अश्विना। तै०सं० ३.३.३.३⁴; मा०श्रौ०सू० ७.१.१⁴
वर्चो मे धाः। तै०आ० ४.५.४. (देखें– उन्द्रे वर्चो अस्मासु)
वर्चो मे धेहि। वा०सं०(का) ११.७.५; मै०सं० १.२.१. १०.४, १.५.२. ६७.१७, १.५.९. ७७.२, २.६.१२. ७१.३, ३.६.२. ६२.४, ४.४.६. ५६.४, ४६.६.
८८.१९, ४.७१: ९५.९, का०सं० २.१, १५.८, २९२, ३५.७; जै०ब्रा० १.७८ (द्वितीयांश); आप०श्रौ०सू० १४.२७.६. (देखें– नीचे वर्चो अस्मासु)
वर्चो मे यछ मै०सं० १.८.४: १२०.११; का०सं० ६.५, ७.१४; आप०श्रौ०सू० ६.१०.११; मा०श्रौ०सू० १.६.१.३८. (देखें– नीचे वर्चो अस्मासु)
वर्चो मे विश्वे देवाः। तै०सं० ३.३.३.३³; मा०श्रौ०सू० ७.१.१³
वर्चो विज्ञानम्‌ आ ददे। अ०वे० ७.१२.३²
वर्चोऽसि। वा०सं० १०.२५; तै०सं० १.८.१५.२; मै०सं० २.६.१२: ७१.३, ४.४.६: ५६३; का०सं० १५.८; शत०ब्रा० ५.४.३.२५; तै०ब्रा० १.७.९.५;
आप०श्रौ०सू० ६२१.१
वर्चोऽसि तन्‌ मे नियच्छ तत्‌ ते नियछामि का०सं० ३६.१५
वर्जयित्वा सबर्हिषः। कौ०सू० ७३.१३³
वरयेत्‌ पूर्वतोऽश्वत्थम्‌। गो०गृ०सू० ४.७.२२¹
वर्णं देहि का०सं० ३१६ (तुला० वर्णं मे, और वर्णवति. १०६.२
वर्णं पवित्रं (मा०श्रौ०सू० पुराणं) पुनती म ( शा०गृ०सू० न) आगात्‌ शा०गृ०सू० २.२.१²; सा०मं०ब्रा० १..६.२७²; पा०गृ०सू० . २.२८²; श्उ
१.२२८²; मा०श्रौ०सू० १.२२..१०². (देखें– शर्म वरूथं पुनती)
वर्णं पुनाना यशसं सुवीरम्‌। ऋ०वे० २.३.५⁴
वर्णं पुराणम्‌ इत्यादिः (देखें– वर्णं पवित्रं इत्यादि)
वर्णं मे यछ। शा०श्रौ०सू० ७.१०.१५. (तुला० नीचे वर्णं)
वर्णवति वर्णं मे देहि। मा०श्रौ०सू० २.१४..३०. (तुला० नीचे वर्णं देहि)
वर्णाय हिरण्यकारम्‌। वा०सं० ३०..१७; तै०ब्रा० ३.४.१.१४
वर्णायान्‌रुधम्‌। वा०सं० ३०.९; तै०ब्रा० ३.४.१.४
वर्तयत तपुषा चक्रियाभि तम्‌। ऋ०वे० २.३४.९³
वर्तिर्‌ अश्विना परि यातम्‌ अस्मयू। ऋ०वे० ८.२६१४³
वर्तिर्‌ यज्ञं परियन्‌ सुक्रतूयसे (का०सं० सि)। ऋ०वे० १०.१२२.६⁴; का०सं० १२.१४⁴
वर्तिर्‌ यातम्‌ अदाभ्या। ऋ०वे० ५.७५.७⁴; _ ३.२०
वर्तिर्‌ याति नृराय्यम्‌। ऋ०वे० ८.९.१८⁴; अ०वे० २०.१४२.३⁴
वर्तिर्‌ याथस्‌ तनयाय त्मने च। ऋ०वे० १.१८३.३⁴, ६.४९.५⁴
वर्तिर्‌ यासिष्टं मधुपातमा नरा। ऋ०वे० ८.२२.१७²
वर्तिस्‌ तोकाय तनयाय यातम्‌। ऋ०वे० ८.९.११³; अ०वे० २०.१४१.१³
वर्ती रुद्र नृपाय्‌यम्‌। ऋ०वे० २.४१.७³; वा०सं० २०.८१³
वर्त्मान्य्‌ एषाम्‌ अनु र्रियते घृतम्‌। ऋ०वे० १.८५.३⁴
वत्रं वेशन्त्या इव। अ०वे० १.३.७²
वर्धतां च ते यज्ञपतिर्‌ आ च प्यायताम्‌। आप०श्रौ०सू० ३.४.६
वर्धतां भूतिर्‌ दध्ना घृतेन मै०सं० ४.८.९: ११८.८; आप०श्रौ०सू० ९.१०.१५. झ्: वर्धतां। मा०श्रौ०सू० २.३.६.३, ३.५.१
वर्धद्‌ उक्थैर्‌ वचोभिर्‌ आ हि नूनम्‌। ऋ०वे० १०.६१.२६³
वर्धनं पुरुनिष्षिधे (सा०वे० निःषिधे)। ऋ०वे० १.१०.५²; सा०वे० १.३६३²
वर्धन्तां द्यावो गिरश्‌ चन्द्राग्राः। ऋ०वे० ५.४१.१४³
वर्धन्ति विप्रा महो अस्य सादने। ऋ०वे० १०.४३.७³; अ०वे० २०.१७.७³
वर्धन्ति शूरा ब्रह्माणि। ऋ०वे० ८.९८.८²; अ०वे० २०.१००२²; सा०वे० २.६१²
वर्धन्तीम्‌ आपः पन्वा सुशिश्विम्‌। ऋ०वे० १.६५.४¹
वर्धन्तु त्वा सुष्टुतयो गिरो मे। ऋ०वे० ७.९९..७³; सा०वे० २.९७७³; तै०सं० २.२.१२.५³; का०सं० ६.१०³
वर्धन्तु त्वा सोमपेयाय धृष्णो। ऋ०वे० ३.५२.८⁴
वर्धन्तो अस्य वीर्यम्‌। ऋ०वे० ९..८.१³; सा०वे० २.५२८³
वर्धमानं स्‌वे दमे। ऋ०वे० १..१.८³; वा०सं० ३.२३³; तै०सं० १.५..६.२³; मै०सं० १.५..३च्‌: ६९.९; का०सं० ७.१³; शत०ब्रा० २.३.४.२९³
वर्धमानो (तै०सं० नं) महां (तै०सं० मै०सं० मह) आ च पुष्करे (तै०सं० ०रम्‌)। वा०सं० ११.२९³, १३.२³; तै०सं० ४.१.३.१³, २.८.१³; मै०सं०
२.७.३³: ७६.१७; का०सं० १६.३³, १५³, २०.५; शत०ब्रा० ६.४.१.८, ७.४.१.९
वर्धय चास्मान्‌ प्रजया पशुभिः। आ०श्रौ०सू० १.१०.१२³; हिर०गृ०सू० १.२.११³
वर्धयतम्‌ अश्विना वीरम्‌ अस्मे। ऋ०वे० १.११८.२⁴; का०सं० १७१८⁴
वर्धयतम्‌ ओषधीः पिन्वतं गाः। ऋ०वे० ५.६२.३³
वर्धयामो वचोविदः। ऋ०वे० १.९१.११²; मै०सं० ४१०.१²: १४२.१७; का०सं० २.१४²; पं०वि०ब्रा०१.५.७²; तै०ब्रा० ३.५.६.१²
वर्धया वाचं जनया पुरंधिम्‌। ऋ०वे० ९.९७.३६⁴; सा०वे० २.२११⁴
वर्धयैनं महते सौभगाय। वा०सं० २७.८³; तै०सं० ४.१.७.३³; मै०सं० २.१२५³: १४९.९; का०सं०. १८.१६³ (देखें– ज्योतयैनं)
वर्ध शुभ्रे स्तुवते रासि वाजान्‌। ऋ०वे० ७.९५.६³; मै०सं० ४.१४.७³ २२६.८; कौ०ब्रा०. २६.११
वर्धस्व पत्नीर्‌ अभि जीवो अध्वरे। ऋ०वे० ५.४४.५⁴
वर्धस्व प्रथयस्व च। अ०वे० ६.१०१.१²
वर्धस्वानेन मन्मना। ऋ०वे० ८.४४.२²
वर्धस्वा सु पुरुष्टुत। ऋ०वे० ८.१३.२५¹
वर्धाद्‌ ब्रह्म गिर उक्था च मन्म। ऋ०वे० ६.३८.४²
वर्धाद्‌ यं यज्ञ उत सोम इन्द्रम्‌। ऋ०वे० ६.३८.४¹
वर्धा नो अमवच्‌ छवः। ऋ०वे० ८..७५.१३³; तै०सं० २.६.११.३³; मै०सं० ४.११.६च्‌: १७६.७
वर्धान्‌ काण्वस्य मन्मभिः। ऋ०वे० ८७.१९³
वर्धान्‌ नः शंसं मर्यो अभिष्टौ। ऋ०वे० ५.४१.९⁴
वर्धान्‌ मासाः शरदो द्याव इन्द्रम्‌। ऋ०वे० ६.३८.४⁴
वर्धान्‌ यं विशो मरुतः सजोषाः। ऋ०वे० ६.१७.११¹
वर्धान्‌ यं पूर्वीः क्षपो विरूपाः। ऋ०वे० १.७०.७¹
वर्धाम ते पपुषो वृष्ण्यानि। ऋ०वे० १०.४४.२⁴; अ०वे० २०.९४.२⁴
वर्धा समुद्रम्‌ उक्थ्यम्‌ (सा०वे० उक्थ्य)। ऋ०वे० ९.२९.३³, ६११५³; सा०वे० २.६८७³, १११७³
वर्धाहैनम्‌ उषसो यामन्न्‌ अक्तोः। ऋ०वे० ६.३८.४³
वर्धिषीमहि च वयम्‌ आ च प्यासिषीमहि (मै०सं० । मा०श्रौ०सू० प्यायिषीमहि च)। वा०सं० २.१४, ३८२१; मै०सं० ४.९.१०: १३१..९; शत०ब्रा०
१.८.२.४, १४.३.१.२३; तै०आ० ४.११.४.४; शा०श्रौ०सू० १.१२.१२; आप०श्रौ०सू० ३.४.६; मा०श्रौ०सू० . १.६.१.३४; शा०गृ०सू० २.१०.३; हिर०गृ०सू० १.८.४. (देखें– तयाहं वर्धमानो)
वर्धेथां गीर्भिर्‌ इडया मदन्ता। ऋ०वे० ३.५३१⁴; सा०वे० १..३३८⁴; का०सं० २३.११⁴
ववर्धो अग्ने वयो अस्य द्विबर्हाः। ऋ०वे० १.७१.६³
वर्मण्वन्तो न योधाः शिमीवन्तः। ऋ०वे० १०.७८.३³
वर्म देवा अकृण्वत। अ०वे० ८.५..१४
वर्म धाता दधातु मे। अ०वे० ८.५.१८⁴
वर्म म इन्द्रश्‌ चाग्निश्‌ च। अ०वे० ८.५१८³
वर्म मह्यम्‌ अयं मणिः। अ०वे० १०.६.२¹
वर्म मे द्वावापृथिवी। अ०वे० ८.५.१८¹, १९.२०.४¹; आ०श्रौ०सू० १२.१¹; आप०श्रौ०सू० १४.२६.१¹
वर्म मे पृथिवी मही। आ०श्रौ०सू० २.१०.२१¹
वर्म मे ब्रह्मणस्पतिः। आप०श्रौ०सू० १४.२६.१³
वर्म मे विश्वे देवाः क्रन्‌। अ०वे० १९.२०.४³
वर्म मे सन्तु तिरश्चिकाः। आ०श्रौ०सू० १.२.१³
वर्म वासांसि तन्वे भवन्ति। अ०वे० ९.५.२६²
वर्म (अ०वे० मा) सीव्यध्वं बहुला पृथूनि। ऋ०वे० १०.१०१.८²; अ०वे० १९.५८४²; का०सं० ३८.१३²; आप०श्रौ०सू० १६.१४.५²
वर्माग्निर्‌ वर्म सूर्यः। आ०श्रौ०सू० १.२.१²; आप०श्रौ०सू० १४.२६.१². (देखें– वर्माहर्‌)
वर्माणि कृण्वते। अ०वे० ८.५.७²
वर्मा सीव्यध्वं इत्यादिः (देखें– वर्म इत्यादि)
वर्माहर्‌ वर्म सूर्यः। अ०वे० ८.५.१८², १९.२०.४². (देखें– वर्माग्निर्‌)
वर्मीव धृष्णव्‌ आ रुज। ऋ०वे० ९.१०८.६⁴; सा०वे० १.५८५द्‌
वर्‌मेव युत्सु परिजर्भराणः। ऋ०वे० ११४०.१०⁴
वर्‌मेव स्यूतं परि पासि विश्वतः। ऋ०वे० १.३१.१५²
वर्वर्ति चक्रं परि द्याम्‌ ऋतस्य। ऋ०वे० १.१६४.११²; अ०वे० ९.९.१३²
वर्षं वनुध्वं पितरः। अ०वे० ४.१५.१५²
वर्षं वनुष्वापि गच्छ देवान्‌। अ०वे० १२.३.५३¹ प्रतीकः वर्षं वनुष्व कौ०ब्रा० ६३.५
वर्षं स्वेदं चक्रिरे रुद्रियासः। ऋ०वे० ५.५८.७⁴
वर्षतु ते द्यौः (मै०सं० । मा०श्रौ०सू० पर्जन्यः)। वा०सं० १.२५.२६( द्वितीयांश); तै०सं० १.१.९.१, २ (द्वितीयांश); मै०सं० १.१.१० (तृतीयांश):
५.१४; ६.१.३, ४.१.१०: १३.२; का०सं० १.९ (तृतीयांश) ; ३१..८; शत०ब्रा० १.२.४.१६, १७१९; तै०ब्रा० ३.२..९.३; आप०श्रौ०सू० २.१.५; मा०श्रौ०सू० १२४.१२. प्रतीकः वर्षतु ते। का०श्रौ०सू० २६.१८
वर्षते स्वाहा। वा०सं० २२.२६; तै०सं० ७.५.११; का०सं०(अ) ५.२
वर्षन्तु ते विभावरि। ऋ०वे०खिल० ५.८४.१¹
वर्षन्तु पृथिवीम्‌ अनु। अ०वे० ४.१५.४⁴, ७⁴
वर्षम्न्‌ आज्यं घ्रंसो अग्निः। अ०वे० १३.१.५३¹
वर्षम्‌ आ वद तादुरि। ऋ०वे०खिल० ७.१०३.१²; अ०वे० ४.१५.१४²; निरुक्त ९.७²
वर्षम्‌ इषवः। अ०वे० ३.२७.६. (तुला० । अ०वे० १२३.६०)
वर्षयन्ती नामासि का०सं० ४०.४
वर्षयन्त्यै स्वाहा। तै०ब्रा० ३.१..४.१
वर्षवृद्ध ऋतावरि। अ०वे० ६.३०.३²
वर्षवृद्धम्‌ असि। वा०सं० १.१६; तै०सं० १.१.२.१, ५..२; मै०सं० १.१.४ : २१५, १.१.७: ४.१, ४.१.७ : ८.१६; का०सं० १.५, ३१.४; शत०ब्रा०
१.१.४.१९; तै०ब्रा० ३.२.२.५, ५.१०; का०श्रौ०सू० २.४.१६; आप०श्रौ०सू० १.२०..५; मा०श्रौ०सू० १.२.१.२०, २.१८
वर्षवृद्धम्‌ उप यछ शूर्पम्‌। अ०वे० १२.३.१९³ प्रतीकः वर्षवृधम्‌। कौ०सू० ६१.२३
वर्षवृद्धा स्थ। आप०श्रौ०सू० १.२०.६
वर्षस्य सर्गा महयन्तु भूमिम्‌। अ०वे० ४.१५.२³, ३³
वर्षा उत्तरम्‌। मै०सं० ४.९.१८: १३५.८. (तुला० वर्षाः पुछम्‌)
वर्षा ऋतुः (तै०सं० ऋतूनाम्‌)। वा०सं० १०.१२; तै०सं० ४.३.३.१; का०सं० ३९.७; मै०सं० २.७.२० : १०५.७; शत०ब्रा० ५.४.१.५
वर्षा ऋतूनां प्रीणामि। तै०सं० १.६.२.३; का०सं० ४.१४; मा०श्रौ०सू० १.४.१.२७
वर्षाः पुछम्‌। तै०ब्रा० ३.१०.१.४; तै०आ० ४.१९.१. (तुला० वर्षा उत्तरम्‌)
वर्षाज्याव्‌ अग्नी ईजाते। अ०वे० १३.१.४७³
वर्षाणाम्‌ अहं देवयज्यया पुष्टिमान्‌ पशुमान्‌ भूयासम्‌ का०सं० ४.१४; मा०श्रौ०सू० १.४.१.२७
वर्षाणि चाक्षुषाणि। तै०सं० ४.३.२.२; मै०सं० २.७.१९; मै०सं० २.७..१९, १०४.७; का०सं० १६..१९. (देखें– वर्षाश्‌ चाओ)
वर्षाणि तुभ्यं स्‌योनानि। अ०वे० ८.२.२२³
वर्षाण्य्‌ अनु शरदो हेमन्तः। आं०सं० ४.२³
वर्षाभिर्‌ ऋतुनादित्याः। वा०सं० . २१.२५¹; मै०सं० ३.११.१२¹: १५९.५; का०सं० ३८.११¹; तै०ब्रा० २.६.१९.१¹
वर्षाभिर्‌ ददतां सह। तै०आ० १.३.४⁴
वर्षाभिस्‌ त्वर्तना (का०सं०(अ) नां) हविषा दीक्षयामि। तै०सं० ७.१.१८.१; का०सं०(अ) १.९
वर्षंह्यस्‌ तितित्रीन्‌ (मै०सं० ०रान्‌ )। वा०सं० २४.२०; मै०सं० ३.१४.१ : १७२.१८; का०सं०(अ) १०.४; शत०ब्रा० १३.५.१.१३; आप०श्रौ०सू०
२०..१४.५
वर्षाभ्यः स्वाहा शा०गृ०सू० ४.१५.३
वर्षाभ्यो नमः। का०सं०(अ) ११.३
वर्षाश्‌. चाक्षुष्यः। वा०सं० १३.५.६; शत०ब्रा० ८.१.२.२. (देखें– वर्षाणि चा)
वर्षाः शिवा अभया शरन्‌ नः। आ०गृ०सू० . २.४.१.१४² (देखें– शिवा नो वर्षा, और शिव वर्षा)
वर्षाहूर्‌ ऋतूनाम्‌। वा०सं० २४..३८; मै०सं० ३..१४.१९: १७६..९. (तुला० . ऋतूरां जहका)
वर्षिमा इत्यादिः (देखें– वर्ष्मा इत्यादि)
वर्षिष्ठः पर्वतानाम्‌। अ०वे० ४.९.८¹
वर्षिष्ठं रत्नम्‌ अकृत स्वह्‌दाभिः। ऋ०वे० ३.२६.८³
वर्षोष्ठक्षत्रा उरुचक्षसा नरा। ऋ०वे० ८.१०१.२¹
वर्षिष्ठं क्षत्रम्‌ आशाथे। ऋ०वे० ५.६७.१⁴
वर्षिष्ठं द्याम्‌ इवोपरि। ऋ०वे० ४.३१.१५³
वर्षिष्ठम्‌ अकृत श्रवः। ऋ०वे० ८.४६.२४¹
वर्षिष्ठम्‌ अनुपक्षितम्‌। ऋ०वे० ३.१३.७⁴; मै०सं० ४.११.२द्‌ : १६४.६; का०सं० २.१५⁴; शत०ब्रा० ११.४..३.१९⁴; का०श्रौ०सू० ५.१३.३⁴
वर्षिष्ठम्‌ आप्यानाम्‌। तै०सं० ७४१२.१; का०सं०(अ) ४.१; तै०ब्रा० ३.९.६.१
वर्षिष्ठम्‌ ऊतये भर। ऋ०वे० १.८.१³; अ०वे० २०.७..१७³; सा०वे० १.१२९³; तै०सं० ३.४.११.४³; मै०सं० ४.१२.३च्‌ : १८४.१४; का०सं० ८.१७³;
तै०ब्रा० ३५..७.४³
वर्षिष्ठानि पर्रिणसा। ऋ०वे० ८.७७.९²
वर्षिष्ठाय क्षितीनाम्‌। ऋ०वे० ५.७.१³; वा०सं० १५२९³; तैत्ति०सं० २.६.११..४³, ४.४.४..४³; मै०सं० ४.११.१³, १६०.९; का०सं० २१५³
वर्षिष्ठाय नाकाय परिवेष्टारम्‌। वा०सं० ३०. १२, १३; तै०ब्रा० ३४..१.८
वर्षिष्ठे अधि (का०सं० ऽधि) नाके। तै०सं० १.५.५.४⁶; का०सं० १.११³; तै०ब्रा० ३२.८.६. (तुला० तुथो वो और देवस्‌ त्वा सविता श्रपयतु)
वर्षिष्ठे अधि नाके पृथिव्याः सूर्यस्‌ त्वा रश्मिभिः पुरस्तात्‌ पातु कस्याश्‌ चिद्‌ अभिशस्त्याः मै०सं० १.१.१२ : ७.१५. प्रतीकः वर्षिष्ठे अधि नाके।
मा०श्रौ०सू० १.२.६.१०
वर्षिष्ठे अधि सानवि। ऋ०वे० ९.३१.५³
वर्षिष्ठेऽधि नाके : देखें– वर्षिष्ठे अधि नाके
वर्षिष्ठेभिर्‌ भानुभिर्‌ नक्षति द्याम्‌। ऋ०वे० १०.३.५⁴
वर्षिष्ठे मूर्धन्न्‌ अस्थात्‌। ऋ०वे० ६.४५.२१²
वर्षिष्ठेर्‌ देव मन्मभिः। मै०सं० ३.११.१०², १५६.९; तै०ब्रा० १.४.८.३² (देखें– अगला)
वर्षिष्ठैः सोम धामभिः। ऋ०वे० ९.६७.२६² (देखें– पूर्व का)
वर्षिष्यते स्वाहा। तै०सं० . ७.५.११.१; का०सं०(अ) ५.२
वर्षीयो वयः कृणुहि शचीभिः। ऋ०वे० ६.४४.९³
वर्षीयो वर्षीयसि यज्ञे यज्ञपतिम्‌ धाः। तै०सं० १.३.८.२. (देखें– अगला, और वर्षो)
वर्षीयो वर्षीयसो यज्ञं यज्ञपतौ धाः मै०सं० १.२..१५, २५..९, ३९.७, १२६.१२; का०सं० ३..६. (देखें– नीचे पूर्व का)
वर्षेण पृथिवीं महीम्‌। अ०वे० ११.४५², १७²
वर्षेण भूमिः पृथिवी वृतावृत। अ०वे० १२.१..५२³; कौ०सू० १३७.२३
वर्षेणाज्येन रोहितः। अ०वे० . १३.१.५२¹
वर्षेणोक्षन्तु बाल्‌ इति। अ०वे० १८.२.२२⁴
वर्षो वर्षीयसि यज्ञे यज्ञपतिम्‌ धाः। वा०सं० ६.११; शत०ब्रा० ३.८..१.१४. प्रतीकः वर्षो वर्षीयसि। का०श्रौ०सू० ६५.१५. (देखें– नीचे वर्षीयो
वर्षीयसि)
वर्ष्टा परिजन्यः। तै०सं० ७.५.२०.१; का०सं०(अ) ५.१७
वर्ष्म क्षत्राणाम्‌ अयम्‌ अस्तु राजा। अ०वे० . ४.२२.२³ (तुला० अगला एक छो़डकर)
वर्ष्म दिवः नाभा पृथिव्याः। तै०ब्रा० ३..७.७.१४च्‌ (मूल देखें). (देखें– वर्ष्मन्‌ दिवो नाभा)
वर्ष्मन्‌ क्षत्रस्य ककुभिः (तै०सं० भि; मै०सं० ककुब्भिः) शिश्रियाणः (तै०ब्रा० श्रयस्व)। तै०सं० ३.३९.२³; मै०सं० . २.५.१०च्‌ : ६२.१; तै०ब्रा०
२.४..७.७³ (देखें– वर्ष्मन्‌ रार्ष्मन्‌ राष्ट्रस्य, और देखें-पूर्व का एक छो़डकर)
वर्ष्मन्‌ तस्थौ वरिमन्न्‌ आ पृथिव्याः। ऋ०वे० १०.२८.२²
वर्ष्मन्‌ दिवः सुवति सत्यम्‌ अस्य तत्‌। ऋ०वे० ४.५४.४⁴
वर्ष्मन्‌ दिवो अधि नाभा पृथिव्याः। ऋ०वे० ३.५.९² (तुला० वर्ष्म दिवः, और अगला)
वर्ष्मन्‌ दिवो नाभा पृथिव्याः। आप०श्रौ०सू० ११.५.१³ (देखें– वर्ष्म दिवः, और देखें- पूर्व का)
वर्ष्मन्‌ पृथिव्या अधि। ऋ०वे० ३.८३²; मै०सं० ४.१३.१²:१९९४; का०सं० १५.१२²; ऐ०ब्रा० २.२.७; तै०ब्रा० ३.६१..१²
वर्ष्मन्‌ पृथिव्या अधि जातवेदाः का०सं० १८.१६³
वर्ष्मन्‌ पृथिव्या उप सूर्ये याः मै०सं० ४१२.५³ : १९२१३
वर्ष्मन्‌ पृथिव्या उप सूर्ये याः। का०सं० ३५.४²
वर्ष्मन्‌ पृथिव्या सुदिनत्वे अह्नाम्‌। ऋ०वे० १०.७०.१³
वर्ष्मन्‌ राष्ट्रस्य ककुदि श्रयस्व। अ०वे० ३.४.२³. (देखें– वर्ष्मन्‌ क्षत्रस्य)
वर्ष्मा (वा०सं० वर्षिमा) च मे द्राग्‌हिमा (तै०सं० द्राघुया; का०सं० द्राघ्वा; मै०सं० द्राघ्मा ) च मे। वा०सं० १८.४; तै०सं० . ४.७..२.१; मै०सं०
२.११२, १४१२; मै०सं० १८.७
वर्ष्माणं दिवो अकृणोद्‌ अयं सः। ऋ०वे० ६.४७.४²
वर्ष्माणम्‌ अस्मै वरिमाणम्‌ अस्मै। अ०वे० ७.१४.३²; का०सं० ३७.९²; तै०ब्रा० २.७.१५.१²; आ०श्रौ०सू० ४.१०.१²; शा०श्रौ०सू० ५.१४.८²
वर्ष्माणं बृहतस्‌ तिर। ऋ०वे० ८.३२.३²
वर्ष्मा रथस्य नि जिहीषते (शा०श्रौ०सू० जिहीलते) दिवः। अ०वे० २०.१२७.२³; शा०श्रौ०सू० १२.१४.१.२³
वर्ष्मो ऽ स्मि समानानाम्‌। पा०गृ०सू० १.३..८¹ (देखें– अहं वर्ष्म)
वर्ष्याभ्यः स्वाहा। तै०सं० ७.४.१३.१; का०सं०(अ) ४.२
वलं रवेण दरयो दशग्वै। ऋ०वे० १.६२.४⁴
वलं रुरोज फलिगं रवेण। ऋ०वे० ४.५०.५²; अ०वे० २०.८८.५²; तै०सं० २.३.१४.४²; मै०सं० ४.१२.१²; का०सं० १०.१३²
वलगं वा नराच्याम्‌। अ०वे० ५.३१.४²
वल्गते स्वाहा। वा०सं० २२.७; मै०सं० ३.१२.३: १६०.१४; का० सं०अश्व० १.४
वल्गुर्‌ असि शंयोर्धायाः (तै०आ०। आप०श्रौ०सू० शंयुधायाः) मै०सं० ४.९.१०: १३१७; तै०आ० ४.११.३, ५.९.६; आप०श्रौ०सू० १५.१४.४. प्रतीकः
अल्गुः। मा०श्रौ०सू० ४.४.२०
वल्गूयति वन्दते पूर्वभाजम्‌। ऋ०वे० ४.५०.७⁴; ऐ०ब्रा० ८.२६७
वल्मीकान्‌ क्लोम्ना (वा०सं० क्लोमभिः)। वा०सं० २५.८; तै०सं० ५.७.१६.१; मै०सं० ३.१५.७ : १७९.१२; का०सं० १३.६
वल्शेभ्यः स्वाहा। तै०सं० ७.३.१९.१; का०सं०(अ) ३.९
ववक्ष इन्द्रो अमितम्‌ ऋजीषी। ऋ०वे० ४.१६.५¹; अ०वे० २०.७७.५¹
ववक्ष उग्रो अस्तृतः। सा०वे० २.५७४³; मै०सं० २.१३.६³ : १५५१२; का०सं०. ३९.१२³ (देखें– ववक्ष ऋष्वो और ववक्षुर्‌ उग्रो)
ववक्ष ऋष्वः शुचते धनाय। ऋ०वे० ४.२३.१⁴
ववक्ष ऋष्वो अस्तृतः। ऋ०वे० ८.९३.९³; अ०वे० २०..४७.३³, १३७.१४³ (देखें– नीचे ववक्ष उग्रो)
ववक्ष (सा०वे० क्षत्‌) सद्यो महि दूत्यं (सा०वे० दूतुआं) चरन्‌। ऋ०वे० १०.११५.१⁴; सा०वे० १.६४⁴
ववक्षुर्‌ अध्रिगावः पर्वता इव। ऋ०वे० १.६४.३²
ववक्षुर्‌ अस्य केतवः। ऋ०वे० ८.१२.७¹
ववक्षुर्‌ उग्रो अस्तृतः। तै०ब्रा० १.५.८.३³; आप०श्रौ०सू० १७.८.२³ (देखें– नीचे ववक्ष उग्रो)
ववन्दिरे पृथिवि वेविदानः। ऋ०वे० ३५४.४⁴
ववन्मा नु ते युज्याभिर्‌ ऊति। ऋ०वे० ७.३७.५³
ववन्वांसा नेषम्‌ अस्मृतध्रो। ऋ०वे० १०.६१.४⁴
ववव्रुषश्‌ चित्‌ तमसो विहन्ता। ऋ०वे० १.१७३.५⁴
ववृज्युस्‌ तृष्यतः कामम्‌। ऋ०वे० ८.७९.५³
ववृत्यां चित्रवाजान्‌। ऋ०वे० ८.७.३३³
ववृमहे महि नः श्रोष्य्‌ अग्ने। ऋ०वे० ६.४.७²; वा०सं० ३३.१३²
वव्रं अनन्तां (अ०वे० वव्रम्‌ अनन्तम्‌) अव सा पदीष्ट। ऋ०वे० ७.१०४.१७³; अ०वे० ८.४.१७³
वव्राज सीम्‌ अनदतीर्‌ अदब्धाः। ऋ०वे० ३.१.६¹
वव्रासो न ये स्वजाः स्वतबसः। ऋ०वे० .१.१६८.२¹
वव्रिं वसाना उदकं पदापुः। ऋ०वे० १.१६४..७⁴; अ०वे० ९.९.५⁴
वव्रिम्‌ अत्कं न मुञ्चथः। ऋ०वे० ५.७४..५²
वव्रिवांसं परि देवीर्‌ अदेवीः। ऋ०वे० ३.३२.६⁴
वव्रिवासं महीर्‌ अपः। ऋ०वे० ९.६१२२³; सा०वे० १.४९४³
वशंगमौ देवयानौ युवं स्थः। सा०मं०ब्रा० २.६७¹ प्रतीकः वशंगमौ। गो०गृ०सू० ४.८.७; खा०गृ०सू० ४.४.२४
वशं दुहां विपश्चितं पुरो दिवः। अ०वे० ९.४..२१⁴
वशं देवासस्‌ तन्वि नि मामृजुः। ऋ०वे० १०.६६.९⁴
वशम्‌ अश्विना सनये सहस्रा। ऋ०वे० १.११६.२१²
वशं पीयूषं प्रथमं दुहाना। अ०वे० ८.९..२४²
वशया त्वापम्‌ का०सं० २२.८; मा०श्रौ०सू० ६.२.६. (देखें– आपं त्वा वशया)
वशश्‌ च मे त्विषिश्‌ च मे। तै०सं० ४..७.२.२; मै०सं० २..११.३: १४१४; का०सं० १८.८
वशां वेहतं गाम्‌ (तै०ब्रा० गां न) वयो दधत्‌। वा०सं० २८.३३⁶; तै०ब्रा० २.६१७.७ (तुला० वशा वेहद्‌)
वशां सहस्रधाराम्‌। अ०वे० १०..१०.४³
वशा कृणोति पूरुषम्‌। अ०वे० १२.४.२५²
वशा चरन्ती बहुधा। अ०वे० १२.४.२९¹