रुद्रा गोप्तारो मरुतश् च सन्तु (आ०गृ०सू० मरुतः सदन्तु)। आ०गृ०सू० २.४.१४; पा०गृ०सू० ३.३.६; मा०गृ०सू० २.८.६
रुद्राञ् जिन्व। तै०सं० ४.४.१.२; का०सं० १७.७, ३७.१७; पञ्च०ब्रा० १.९.१०; वै०सू० २२.४
रुद्राणां तित्तिरिः। तै०सं० ५.५.१६.१; का०सं०अश्व० ७.६
रुद्राणां त्रिष्टुप्। तै०आ० ३.९.१. (देखें- त्रिष्टुं रुद्राणां)
रुद्राणां द्वितीया। वा०सं० २५.६; तै०सं० ५.७.१७.१; मै०सं० ३.१५.६, १७९.७; का०सं० .१३.७
रुद्राणाम् आदित्यानां स्थाने स्वतेजसा भानि। तै०आ० १.१५.१
रुद्राणाम् आधिपत्यम्। वा०सं० १४.२५.; तै०सं० ४.३.९.२; मै०सं० २.८.५, १०९.१४; का०सं० १७.४, २१.१; शत०ब्रा० ८.४.२.७
रुद्राणाम् उर्व्यायां (आ०श्रौ०सू० ऊर्म्यायां) स्वादित्या अदितये स्यामानेहसः (आप०श्रौ०सू० अदितयऽनेहसः)। शत०ब्रा० १.५.१.१७; आप०श्रौ०सू० २४.१२.६. (देखें- अगला एक छो़डकर)
रुद्राणाम् एति प्रदिशा विचक्षणः। ऋ०वे० १.१०१.७¹
रुद्राणाम् ओम्यायां स्वादित्या आदित्या अनेहसः। शा०श्रौ०सू० १.६.२. (देखें- पूर्व का एक छो़डकर)
रुद्रा देवता। वा०सं० १४.२०; तै०सं० ४.३.७.२; मै०सं० २.८.३, १०८.१७; का०सं० १७.३; आप०श्रौ०सू० १३.२.८
रुद्रान् देवान् यज्ञेनापिप्रेम्। आप०श्रौ०सू० ४.१२.३. (तुल०-अगला)
रुद्रान् प्रीणामि। वै०सू० ७.१३. (तुल०- पूर्व)
रुद्राय गाम्। तै०ब्रा० २.२.५.२; तै०आ० ३.१०.२
रुद्राय त्वा। तै०सं० १.२.३.३; मै०सं० १.२.३, १२.१५, ३.६.१०, ७४.१; का०सं० २३.६; आप०श्रौ०सू० १०.१९.२
रुद्राय त्वा जुष्टम्
नियुनज्मि। शा०श्रौ०सू० ४.१७.८
रुद्राय त्वा जुष्टम् उपाकरोमि, तथा. . . .जुष्टं प्रोक्षामि। शा०श्रौ०सू० ४.१७.७,८
रुद्राय त्वा मह्यं वरुणो ददातु (मै०सं० ति)। वा०सं० ७.४७; वा०सं०काण्व० ९.२.८; मै०सं० १.९.४, १३३.१९; शत०ब्रा० ४.३.४.२९; शा०श्रौ०सू० ७.१८.२. प्रतीकः रुद्राय त्वा। कात्या०श्रौ०सू० १०.२.२९; मा०श्रौ०सू० ५.२.१४.८,- ११.१.१
रुद्राय देवाय स्वाहा। हिर०गृ०सू० २.८.६; आप०मं०पा० २.१८.१८ (आप०गृ०सू० ७.२०.४). तुल०- रुद्रं देवं
रुद्राय नमः। तै०आ० १०.४४.१; महाना०उप० १७.२; गोपाल उप० २
रुद्राय महादेवाय जुष्टो वर्धस्व। आ०गृ०सू० ४.८.९
रुद्राय रुद्रहोत्रे स्वाहा। मै०सं० ४.९.९, १३०.१; तै०आ० ४.१०.३, ५.८.९; आप०श्रौ०सू० १५.११.७; मा०श्रौ०सू० ४.३.३३
रुद्राय स्वाहा ष०ब्रा० ५.११; ११; शत०ब्रा० १२.६.१.२९; तै०ब्रा० ३.१.४.४; मा०श्रौ०सू० २.४.१.२५; आ०गृ०सू० ४.८.२१; कौ०सू० १२९.२;
मा०गृ०सू० २.१०.२; स्विध० १.८.१४
रुद्रावसृष्टासि युवा नाम। तै०सं० ३.५.६.२; रुद्रावसृष्टा युवा नामासि। मा०श्रौ०सू० २.३.२.१३
रुद्राश् चतुर्दशक्षरया चतुर्दशं मासम् उदजयन् (का०सं० चतुर्दश रात्रीर् उदजयन्
या इमा अन्तरार्धमासाः) मै०सं० १.११.१० (द्वितीयांश), १७२.६,
२०; का०सं० १४.४ (द्वितीयांश). (तुल०- अगला एक छो़डकर)
रुद्राश् चतुर्दशाक्षराम् मै०सं० १.११.१०, १७१.१७; का०सं० १४.४
रुद्राश् चतुर्दशाक्षरेण चतुर्दशमं स्तोमम् उद् अजयन् (वा०सं० अजयंस् तम् उज् जेषम्)। वा०सं० ९.३४; तै०सं० १.७.११.२. (तुल०- पूर्व का एक
छो़डकर)
रुद्राश् च मा इन्द्रश् च मे। मै०सं० २.११.५, १४२.१६
रुद्रास एषाम् इषिरासो अद्रुहः। ऋ०वे० ९.७३.७³
रुद्रासः सक्षत श्रियम्। ऋ०वे० ८.१३.२८
रुद्रासि। वा०सं० ४.२१; तै०सं० १.२५.१, ६.१.८.१; मै०सं० १.२.४ (द्वितीयांश) १३.८, ३.७.६, ८२.१५; का०सं० २.५ (द्वितीयांश) , २४.४; शत०ब्रा०
३.३.१.२; आप०श्रौ०सू० १०.२२.११
रुद्रा सिषक्ति पिप्युषी। ऋ०वे० ५.७३.८
रुद्रासो नू चिद् आधृषे। ऋ०वे० १.३९.४⁴
रुद्रास् ते देवा अधिपतयः। वा०सं० १५.११; तै०सं० ४.४.२.१; मै०सं० २.८.९, ११३.१०; का०सं० १७.८; शत०ब्रा० ८.६.१.६
रुद्रास् त्वा कृण्वन्तु (का०सं० कुर्व्) त्रैष्टुभेन छन्दसाङ्गिरस्वत् (मै०सं० अङ्गिरस्वद् उखे)। वा०सं० ११.५८; तै०सं० ४.१.५.३; मै०सं० २.७.६, ८०.१५; का०सं०१६.५; शत०ब्रा० ६.५.२.४. प्रतीकः रुद्रास् त्वा। कात्या०श्रौ० १६.३.२७; मा०श्रौ०सू० ६.१.२
रुद्रास् त्वाछृन्दन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् (मै०सं० अङ्गिरस्वद् उखे)। वा०सं० ११.६५; तै०सं० ४.१.६.३; मै०सं० २.७.६, ८२.३; का०सं० १६.६; शत०ब्रा० ६.५.४.१७
रुद्रास् त्वाञ्ञन्तु त्रैष्टुभेन छन्दसा। वा०सं० २३.८; तै०सं० ७.४.२०.१; मै०सं० ३.१२.१९, १६५.१४; का०सं०अश्व० ४.९; शत०ब्रा० १३.२.६.५; तै०ब्रा० ३.९.४.७. प्रतीकः रुद्रास् त्वाञ्जन्तु। मा०श्रौ०सू० ९.२.३; रुद्राः। आप०श्रौ०सू० २०.१५.१२
रुद्रास् त्वा त्रैष्टुभेन छन्दसा (जांचें-. निर्वपन्तु)। कौ०सू० ६८.२
रुद्रास् त्वा त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहता साम्नारोहन्तु। ऐ०ब्रा० ८.१२.४. (तुल०- अगले दो छो़डकर)
रुद्रास् त्वा त्रैष्टुभेन छन्दसा पुनन्तु। पञ्च०ब्रा० ६.६.७. प्रतीक रुद्रास् त्वा। ला०श्रौ०सू० १.१०.१७. (देखें- रुद्रास् त्वा पुनन्तु)
रुद्रास् त्वा त्रैष्टुभेन छन्दसा भक्षयन्तु। आ०गृ०सू० १.२४.१६. (तुल०- रुद्रास् त्वेन्द्र)
रुद्रास् त्वा त्रैष्टुभेन छन्दसारोहन्तु। ऐ०आ० ५.१.४.१४; शा०श्रौ०सू० १७.१६.२; ला०श्रौ०सू० ३.१२.८. (तुल०- पूर्व
के दो छो़डकर)
रुद्रास् त्वा त्रैष्टुभेन छन्दसा संमृजन्तु। पञ्च०ब्रा० १.२.७. (देखें- रुद्रास् त्वा संमृजन्तु)
रुद्रास् त्वा दक्षिणताऽभिषिञ्चन्तु त्रैष्टुभेन छन्दसा। तै०ब्रा० २.७.१५.५
रुद्रास् त्वा धूपयन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत्। मै०सं० धूपयन्त्व् अङ्गिरस्वत् वा०सं० ११.६०; तै०सं० ४.१.६.१; मै०सं० २.७.६, ८१.७; का०सं०
१६.५; शत०ब्रा० ६.५.३.१०
रुद्रास् त्वा परिगृह्णन्तु त्रैष्टुभेन छन्दसा (का०सं० छन्दसाङ्गिरस्वत्)। तै०सं० १.१.९.३; मै०सं० १.१.९, ६.६; का०सं० १९, २५.५. प्रतीकः रुद्रास्
त्वा। मा०श्रौ०सू० १.२.४.१५; रुद्राः। आप०श्रौ०सू० २.२.३
रुद्रास् त्वा पुनन्तु त्रैष्टुभेन छन्दसा सुप्रजावनिं रायस्पोषवनिम्। जै०ब्रा० १.७३. (देखें- रुद्रास् त्वा त्रैष्टुभेन छन्दसा पुनन्तु)
रुद्रास् त्वा प्रचेतसः पश्चात् पान्तु। मै०सं० १.२.८, १८.३. (देखें- नीचे प्रचेता वो)
रुद्रास् त्वा प्र बृहन्तु त्रैष्टुभेन छन्दसा। तै०सं० ३.३.३.१
रुद्रास् त्वा प्रोहन्तु त्रैष्टुभेन छन्दसा। जै०ब्रा० १.७८
रुद्रास् त्वायछन्। मै०सं० १.४.३,५१.१
रुद्रास् त्वा (जांचें-. संमृजन्तु)। मा०श्रौ०सू० २.३.४.२०
रुद्रास् त्वा संमृजन्तु त्रैष्टुभेन छन्दसा। जै०ब्रा० १.८१. (देखें- रुद्रास् त्वा त्रैष्टुभेन छन्दसा संमृजन्तु)
रुद्रास् त्वा हरन्तु त्रैष्टुभेन छन्दसा। मै०सं० १.२.८.१७.१२
रुद्रास् त्वेन्द्राजानो
भक्षयन्तु। शा०श्रौ०सू० ४.२१.११. (तुल०- रुद्रास् त्वा त्रैष्टुभेन छन्दसा भक्षयन्तु)
रुद्रास् त्वोदीरयन्तु का०सं० ३५.७
रुद्राः संसृज्य (मै०सं० संसृज्या; तै०सं०। आप०श्रौ०सू० संभृत्य) पृथिवीम्। वा०सं० ११.५४¹; तै०सं० ४.१.५.२¹, ५.१.६.३; मै०सं० २.७.५¹, ८०.५, ३.१.६, ८.१३; का०सं० १६.५¹; शत०ब्रा० ६.५.१.७; आप०श्रौ०सू० १६.४.३. प्रतीकः रुद्राः संसृज्य। कात्या०श्रौ० १६.३.१९
रुद्रा हिरण्यवर्तनी। ऋ०वे० ५.७५.३³; सा०वे० २.१०९५³
रुद्रियाभ्योऽब्धयः स्वाहा। कात्या०श्रौ० २५.११.२५; आप०श्रौ०सू० १०.१३.११
रुद्रेणार्धकगातिना। अ०वे० ११.२.७³
रुद्रेभिर् अग्ने वसुभिः सजोषाः। ऋ०वे० ७.५.९⁴
रुद्रेभिर् देवेभिर् देवतया त्रैष्टुभेन त्वा छन्दसा युनज्मि। तै०सं० ७.१.१८.१; का०सं०अश्व० १.९
रुद्रेभिर् योषा तनुते पृथु ज्रयः। ऋ०वे० १.१०१.७
रुद्रेभिः सोमपीतये। ऋ०वे० ८.१०३.१४
रुद्रेभ्यश् चतुर्दशाक्षराय छन्दसे स्वाहा। मै०सं० १.११.१०: १७३.९
रुद्रेभ्यस् त्वा। वा०सं० २.१६; तै०सं० १.१.१३.१, ४.४.१.२; का०सं० १७.७, ३७.१७; पञ्च०ब्रा० १.९.१०; शत०ब्रा० १.८.३.८; तै०ब्रा० ३.३.९२;
वै०सू० २२.४; आप०श्रौ०सू० ३.५.७
रुद्रेभ्यः स्वाहा। वा०सं० २२.२८; मै०सं० ३.१२.७, १६२.७
रुद्रेभ्यो नमः। का०सं०अश्व० ११.२
रुद्रेभ्यो रुरून्। वा०सं० २४.२७; मै०सं० ३१४.९, १७४.३
रुद्रैः प्रजग्धं यदि वा पिशाचैः। प्रा०उप० १
रुद्रैर् यज्ञं सरस्वती। वा०सं० २८.१८⁴; तै०ब्रा० २.६.१०.४⁴
रुद्रैष ते भागः मै०सं० १.१०.४, १४४.१४, १.१०.२०, १६०.१५; मा०श्रौ०सू० १.७.७.१०. (देखें- एष ते रुद्र)
रुद्रो अग्नीत्: (देखें- अगला एक छो़डकर)
रुद्रो अधिपतिः (देखें- रुद्रोऽधि)
रुद्राऽग्नीत् (मै०सं० अग्नीत्) मै०सं० १.९.१, १३१.७; तै०आ० ३.२.१; शा०श्रौ०सू० १०.१६.४
रुद्रो जलाष्भेषजाः (विविधताओं के साथ) नी०रु०उप० ३. (तुल०- नीचे रुद्र ज)
रुद्रो दिशां
पतिः। तैत्ति०सं० ५.५.५.१; का०सं० ३९.४
रुद्रो देवता। तै०सं० ४.४.१०; मै०सं० ४.९.११, १३१.१२; तै०आ० ४.११५
रुद्रोऽधिपतिः (मै०सं० अधि) मै०सं० ४.९.११, १३१.१२; तै०आ० ४.११.५
रुद्रो भूम्ने
चिकित्सतु। अ०वे० ४.१४१.१⁴
रुद्रो मा विशान्तकः। तै०आ० १०.३७.१; महाना०उप० १६.२; बृ०ध०सू० २.७.१२.१०
रुद्रो यद् वो मरुतो रुक्मवक्षसः। ऋ०वे० २.३४.२³
रुद्रो रुद्रेभिर् देवो मृडयाति नः। ऋ०वे० १०.६६.३³
रुद्रो वसुभिर् आ चके (तै०सं० चिकेतु)। वा०सं० ४.२१; तै०सं० १.२.५.१; ६.१.८.२; मै०सं० १.२.४, १३.९, ३.७.६, ८३.७; का०सं० २.५, २४.४; शत०ब्रा० ३.३.१.२
रुद्रो विचीयमानश् छन्दांसि मीयमानः का०सं० ३४.१४
रुद्रो वो ग्रीवा अशरैत् पिशाचाः। अ०वे० ६.३२.२¹
रुद्राऽसि सुशेवः। वा०सं० १०.२८; शत०ब्रा० ५.४.४.१२; शा०श्रौ०सू० १६.१८.६. प्रतीकः रुद्रः। कात्या०श्रौ० १५.७.८. (देखें- मित्रोऽसि सुशेवः)
रुद्रो हूयमानः। वा०सं० ८.५८; का०सं० ३४.१६. (देखें- रुद्र आहुतः)
रुन्धि दर्भ सपत्नान् मे। अ०वे० १९.२९.३¹
रुन्धि मे द्विषतो मणे। अ०वे० १९.२९.३⁴
रुन्धि मे पृतनायतः। अ०वे० १९.२९.३
रुन्धि मे सर्वान् दुर्हार्द्रः। अ०वे० १९.२९.३³
रुरुचानं भानुना ज्योतिषा महाम्। ऋ०वे० ३.२.३³; कौ०ब्रा० २५.९
रुरुदक्ष इव दृश्यते तै०आ० १.३.४⁴
रुरू रौद्रः। वा०सं० २४.३९; तै०सं० ५.५.१९.१; मै०सं० ३.१४.२०, १७७.२; का०सं०अश्व० ७.९
रुरोज पुरो अरदन् न सिन्धून्। ऋ०वे० १०.८९.७
रुवति भीमो वृषभस् तविष्यया। ऋ०वे० ९.७०.७¹
रुवद् धोक्षा पप्रथानेभिर् एवैः। ऋ०वे० ४.५६१⁴; मै०सं० ४.१४.७⁴, २२४.७; का०ब्रा० २३.३. प्रतीकः रुवद् धोक्षा। ऐ०ब्रा० ५.८.८ (देखें-नृवद्भ्यो) रुशच् चित्रासु जगतीष्व् अन्तः। ऋ०वे० ६.७२.४⁴
रुशती पापयामुया। ऋ०वे० १०.८५.३०; अ०वे० १४.१.२७; आप०मं०पा० १.१७.८
रुशत् पिप्पलं मरुतो
वि धूनुथ। ऋ०वे० ५.५४.१२
रुशद् दृशे ददृशे नक्तया चित्। ऋ०वे० ४.११.१³; तै०सं० ४.३.१३.२³
रुशभिर् वर्णैर् अभि रामम् अस्थात्। ऋ०वे० १०.३.३⁴; सा०वे० २.८९८⁴
रुशद्वत्सा रुशती श्वेत्य् आगात्। ऋ०वे० १.११३.२¹; सा०वे० २.११००¹; नि० २.२०अ
रुशद् वसानः सूदृशीकरूपः। ऋ०वे० ४.५.१५³
रुशद् वासो बिभ्रती शुक्रम् अश्वैत्। ऋ०वे० ७.७७.२
रुशद्विधाना समना पुरस्तात्। मै०सं० २.१३.१०अ, १६१.३
रुशन्तम् अग्निं दर्शतं बृहन्तम्। ऋ०वे० ६.१.३³; मै०सं० ४.३.६³, २०६.१०; का०सं० १८.२०³; तै०ब्रा० ३.६.१०.२³
रुशन्तं भानुम् अरुषीर् अशिश्रयः। ऋ०वे० १.९२.२⁴; सा०वे० २.११०६⁴
रुहत् सोमो न पर्वतस्य पृष्ठे। ऋ०वे० ५.३६.२
रुहत् स्वाहा। कौ०सू० ९१.१२
रुहो रुरोह रोहित आ रुरोह। अ०वे० १३.१.४¹. (देखें- रोहं रोहं)
रुहो रुरोह रोहितः। अ०वे० १३.३.२६⁴
रूपं रूपम् वयो-वयः। अ०वे० १.२२.३³, १९.१.३¹; का०सं० ८.१४⁴
रूपं रूपं कृण्वानः। कौ०सू० १३५.९³
रूपं-रूपं अधुः सुते। वा०सं० २०६४⁴; मै०सं० ३११३⁴, १४४.१; तै०ब्रा० २.६.१२.४⁴
रूपं-रूपं प्रतिरूपो बभूव। ऋ०वे० ६.४७.१८¹; शत०ब्रा० १४.५.५१९¹; बृ०अ०उप० २५.१९¹; कौ०उप० ५.९, १०; जै०उप०ब्रा० १.४४.१¹, २.
प्रतीकः रूपं रूपम् शा०गृ०सू०। १.१२.७; वृ०ह०सं० ८.४५
रूपं रूपं मघवा बोभवीति। ऋ०वे० ३.५३.८¹; जै०उप०ब्रा० १.४.४६¹, ७
रूपं वर्णं पशूनां मा निर्मृक्षम्। आप०श्रौ०सू० २.४.८. (देखें- रूपाद्)
रूपं वो रूपेणाभ्येमि (का०सं० रूपेणाभ्यागां) वयसा वयः मै०सं० १.३.३७, ४३.११; का०सं० ४.९, २८.४. प्रतीकः रूपं वो रूपेणाभ्येमि मै०सं०
४.८.२, १०८.११; मा०श्रौ०सू० २.४.५.६. (देखें- रूपेण वो)
रूपं हिरण्यं पशवो
विवाहाः। ऐ०ब्रा० ७.१३.८; शा०श्रौ०सू० १५.१७
रूपका उतार्बदे। अ०वे० ११.९.१५
रूपं कारोतरो भिषक्। वा०सं० १९.१६⁴
रूपं कृणोतु साधुया (का०सं०अ साध्या)। तै०सं० ५.२.१२.२⁴; का०सं०(अश्व०) १०.६⁴. (देखें- लोकं
कृणोउत्)
रूपं चक्रे वनस्पतीन्। अ०वे० १.२४.१⁴
रूपं देहि। का०सं० १.७, ३१.६
रूपं देहि यशो देहि। या०धर्म सू० १.२९०अ
रूपं द्यौर् इव पुष्यति। ऋ०वे० ८.४१.५¹
रूपं न वर्चसे भर। ऋ०वे० ९६५.१८; सा०वे० २.१८४
रूपं अनुरूपं प्रतिरूपं सुरूपम् इहोप्यो भद्रम् आशृण्वते त्वोक्थम् अवाचीन्द्राय। शा०श्रौ०सू० ८.१६.३
रूपम् अमृतम् तै०ब्रा० ३.१०.५.१
रूपम् असि वर्णो
नाम बृहस्पतेर् आधिपत्ये (मै०सं० नाम स्वाहा असि देवायेन्द्राय)। तै०सं० ३.३.५.१; मा०श्रौ०सू० ७.२.६. प्रतीकः रूपम् असि
वर्णो नाम। तै०सं० ३.३.५.३
रूपम् इन्द्रे वयो दधत्। वा०सं० २८.४२¹ (देखें- रेत)
रूपम् इन्द्रे (मै०सं० इन्द्रो) हिरण्ययम्। वा०सं० २१.३७³; मै०सं० ३.११.२³, १४२.९; तै०ब्रा० २.६.११.६¹
रूपम् उपसदाम् एतत्। वा०सं० १९.१४³
रूप रूपं मे दिशः प्रातरह्नस्य तेजसः। सा०मं०ब्रा० २.५.११. अन्तः छन्दोबद्ध।
रूपवति रूपं
मे देहि। मा०गृ०सू० २.१४.३०
रूपाणि कृण्वन् विदधद् वपूंषि। मै०सं० ४.१४.९³, २२८.४
रूपणि देवः कुरुते बहूनि। शत०ब्रा० १४.७१.१४; बृ०अ०उप० ४.३१.४
रूपणि पिंशन् भुवनानि विश्वा। तै०ब्रा० ३.१.१.१०⁴. (तुल०- रूपैर्)
रूपणि बिभ्रतां पृथक्। वा०सं० २८.३२³; तै०ब्रा० २.६.१७.६³
रूपणि वो मिथुनम्। तै०आ० १.१७.२
रूपणि वो वृञ्ञे शाक्वरेण छन्दसा। मै०सं० ४.२.११, ३५.४
रूपाद् वर्णं मा निर्मृक्षत्। मा०श्रौ०सू० १.२.५.७. (देखें- रूपं वर्णं)
रूपा मिनन् तदपा एक ईयते। ऋ०वे० २.१३.३; कौ०ब्रा० २५.८
रूपा मिनानो अकृणोद् इदं नः। ऋ०वे० ५.४२.१३⁴
रूपाय मणिकारम्। वा०सं० ३०.७; तै०ब्रा० ३.४.१.३
रूपाय स्वाहा। तै०सं० ७.३.१७.१; का०सं०अश्व० ३.७
रूपायाघ्न्ये ते नमः। अ०वे० १०१०.१⁴
रूपा रोहिण्या कृता। ऋ०वे० ८.१०१.१३
रूपेण वो रूपम् अभ्य् आगाम् (तै०सं० आप०श्रौ०सू० ऐमि; तै०सं० १.४.४३., जो़डता है
वयसा वयः)। वा०सं० ७.४५; वा०सं०काण्व० ९.२.६; तै०सं० १.४.४३.१, ६.६.१.२। शत०ब्रा० ४.३.४.१४; आप०श्रौ०सू० १३.५.९. प्रतीकः रूपेण वः। कात्या०श्रौ० १०.२.१०. (देखें- रूपं वो)
रूपैर् अपिंशद् भुवनानि विश्वा। ऋ०वे० १०.११०.९; अ०वे० ५.१२.९; वा०सं० २९.३४; मै०सं० ४.१३.३, २०२.११; का०सं० १६.२०; तै०ब्रा० ३.६.३.४; नि० ८.१४. (तुल०- रूपाणि पिंशन्)
रेकु पदं न निदाना अगन्म। ऋ०वे० ४.५.१२⁴
रेकु पदं अलकम् आ जगन्थ। ऋ०वे० १०.१०८.७⁴
रेक्णस्वत्य् अभि या वामम्
एति। ऋ०वे० १०.६३.१६; नि० ११.४६
रेजति त्मना हन्वेव जिह्वया। ऋ०वे० १.१६८.५
रेजति रोदसी
उभे। तै०आ० १.८.३⁴
रेजते अग्ने पृथिवी मखेभ्यः। ऋ०वे० ६.६६.९⁴; तै०सं० ४.१.११.४⁴; मै०सं० ४.१०.३⁴, १५०.९; का०सं० २०.१५⁴; तै०ब्रा० २.८.५.५⁴; नि० ३.२१
रेजते शुष्मात् पृथिवी चिद् अद्रिवः। ऋ०वे० १०.१४७.१⁴. (देखें- भ्यसात्)
रेजद् भूमिर् भियसा स्वस्य मन्योः। ऋ०वे० ४.१७.२
रेजन्ते विश्वा कृत्रिमाणि भीषा। ऋ०वे० ७.२१.३⁴
रेड् (वा०सं०काण्व० रेल्) असि। वा०सं० ६.१८; वा०सं०काण्व० ६.४.१; मै०सं० १.२.१७, २७.२; का०सं० ३.७; शत०ब्रा० ३.८.२०; मा०श्रौ०सू० १.८.५.२४; कात्या०श्रौ० ६.८.१२. (देखें- श्रीर् असि)
रनुं रेरिहत् किरणं ददश्वान्। ऋ०वे० ४.३८.६⁴
रेतु इन्द्रो वयो दधत्। तै०ब्रा० २.६.२०.४³. (देखें- रूपम्
इत्यादि)
रेतःकृत्वाज्यम्। अ०वे० ११.८.२९ ³
रेतःपीता आण्डपीताः। तै०आ० १.२७.६¹
रेतः प्रजां यजमाने दधातु। तै०ब्रा० ३.१.१.२⁴
रेतश् च मान्नं चेत ऊर्ध्वञ्चम् (!) उभौ (जांचें-. कामप्रौ भूत्वा क्षित्या सहाविशतम्)। गो०ब्रा० १.३.२२. प्रतीकः रेतश् च मान्नं चेत ऊर्ध्वम्। वै०सू०
१२.१
रेतस इति मा वोचत। शत०ब्रा० १४.६.९.३४¹; बृ०अ०उप० ३.९.३४¹
रेतसे वाम्। का०सं० ३९.१; आप०श्रौ०सू० १६.३३.१
रेतसे स्वाहा। वा०सं० ३९.१०; तै०सं० ७.१.१९.३, ३.१६.२; का०सं०अश्व० १.१०.३.६; शत०ब्रा० १४.९.३.४; बृ०अ०उप० ६.३.४
रेतस् तन् मे पिता वृङ्क्ताम्। शा०गृ०सू०। ३.१३.५³. (देखें- तन्
मे रेतः पिता)
रेतस्विने स्वाहा। तै०सं० ७.५.१२.२; का०सं०अश्व० ५.३
रतः सिकतम् अमृतं बलाय। वा०सं०काण्व० ३.९.१; आप०श्रौ०सू० ८.३.१६
रेतो दधात्व् (ऋ०वे० त्य्) ओषधीषु गर्भम्। ऋ०वे० ५.८३.१⁴; तै०ब्रा० २.४.५.५⁴; आप०श्रौ०सू० ८.१.४⁴
रेतो धत्तं पुष्ट्यै प्रजननम्। मा०श्रौ०सू० १.५.२.४. (देखें- गर्भं दधाथां)
रेतोधा आसन् महिमान आसन्। ऋ०वे० १०.१२९.५³; वा०सं० ३३.७४³; तै०ब्रा० २.८.९.५³
रेतोधा इन्दो भुवनेष्व् अर्पितः। ऋ०वे० ९.८६.३९; सा०वे० २.३०५।
रेतोधाः पुत्रं नयति आप०ध०सू० २.६.१३.६¹
रेतोहां त्वा यशोधाम्। मै०सं० ४.२.१०³. ३३.१८; मा०श्रौ०सू० ९.५.३
रेतोधा यस्य भुवनस्य देवः मै०सं० ४.१४.९¹, २२८.३
रेतोधायै त्वातिसृजामि। कौ०सू० २४.२०
रेतो न रूपम् अमृतं जनित्रम्। वा०सं० २१.५५⁴; मै०सं० ३.११.५⁴, १४७.१३; तै०ब्रा० २.६.१४.४⁴
रेतो मयि धेहि। वा०सं० ८.१०; शत०ब्रा० ४.४.२.१८
रेतो मूत्रं विजहाति। वा०सं० १९.७६¹; मै०सं० ३.११.६¹, १४९.४; का०सं० ३८.१¹; तै०ब्रा० २.६.२.२¹. प्रतीकः रेतो मूत्रम्। मा०गृ०सू० १.४.१५;
पा०गृ०सू० १.१३ (समा० टिप्पणी; देखें-एपेइगेर्, जातकर्म, प्. १९)
रेतोऽहं रेतभृत्
त्वम्। आप०मं०पा० १.३.१४ (आप०गृ०सू० २.४.१७). (देखें- अगला)
रेतो ऽ हम् अस्मि रेतो धत्तम्। मा०गृ०सू० १.१०.१५¹
रेभद् अत्र जनुषा पूर्वो अङ्गिराः। ऋ०वे० १०.९२.१५¹
रेभन् पवित्रं पर्य् एषि विश्वतः। ऋ०वे० ९.१०६.१४³; सा०वे० २.१२२
रेभैर् उद् एत्य्
अनुमद्यमानः। ऋ०वे० ७.६३.३
रेभो न पूर्वीर् उषसो वि राजति। ऋ०वे० ९.७१.७⁴
रेभो यद् अज्यसे वने। ऋ०वे० ९.६६.९³
रेभो वनुष्यते मती। ऋ०वे० ९.७.६³; सा०वे० २.४८३³
रेरिह्यते युवतिं विश्पतिः सन्। ऋ०वे० १०.४.४⁴
रेल् असिः (देखें- रेड् असि)
रेवज् जातः सहसा वृद्धः। तै०ब्रा० २.७.६.३¹; आप०श्रौ०सू० २२.१२.२०अ. (देखें- राये जातः)
रेवति प्रेधा यज्ञप्तिम् आविश। मै०सं० १.२.१५, २५.७, ३.९.७.१२६.७; का०सं० ३.६. प्रतीकः रेवति प्रेधा। मा०श्रौ०सू० १.८.३.२६. (देखें- अगला, तथा
रेवतीर् यज्ञपतिं)
रेवति यजमाने प्रियंधा आविश। वा०सं० ६.११; शत०ब्रा० ३.८.१.१२. प्रतीकः रेवति यजमाने। कात्या०श्रौ० ६.५११. (देखें- नीचे पूर्व का)
रेवती तन्तिः पृथिवी माता रेवतीर् आपा ओषधतस् ता नो हिन्वन्तु सातये धिये जुषे। मै०सं० ४.२.१०: ३३.१०. प्रतीकः रेवती तन्तिः। मा०श्रौ०सू०
९.५.३
रेवती नक्षत्रम्। तै०सं० ४.४.१०.३; मै०सं० २.१३.२०, १६६.८; का०सं० ३९.१३
रेवतीर् अनाधृषः। अ०वे० ६.२१.३¹
रेवती रमध्वम्। वा०सं० ६.८; तै०सं० १.३.७.१, ६.३.६.२; मै०सं० १.२.१५, २४.९, ३.९.६: १२३.१८. (यहाँ टीका, गलती से रेवतीर् अमेध्यम्);
का०सं० ३.४, २६.७; शत०ब्रा० ३.७.३.१३
रेवती रमध्वम् अस्मिन्
योनाव् अस्मिन् गोष्ठऽस्मिँ लोके ऽ स्मिन् क्षये (वा०सं०काण्व० अस्मिन् योना अस्मिन् गोष्ठऽस्मिन्
क्षयऽस्मिङ् लोके; तै०सं० अस्मिन् गोष्ठऽस्मिन् क्षतऽस्मिन् योनौ; मै०सं० का०सं० अस्मिन् योना अस्मिन् गोष्ठे)। वा०सं० ३.२१। वा०सं०काण्व० ३.३.१२; तै०सं० १.५.६.१; मै०सं० १.५.२, ६८.१०, १.५.९, ७७.१८; का०सं० ७.१, ७; शत०ब्रा० २.३.४.२६. प्रतीकः रेवती रमध्वम्। तै०सं० १.५.८.२; आप०श्रौ०सू० ६.१७.३
रेवतीर् नः सधमादः। ऋ०वे० १.३०.१३¹,। अ०वे० २०.१२२.१¹; सा०वे० १.१५३¹, २.४३४¹; तै०सं० १.७.१३.५¹, २.२.१२.८¹, ४.१४.४¹; मै०सं० ४.१२.४¹. १८९.५; का०सं० ८.१७¹; ऐ०ब्रा० ५.१२.१४; कौ०ब्रा० २३.७; ऐ०आ० ५.२.५.२; आश्व०श्रौ०सू० ८.१.१६; वै०सू० ४२.९. प्रतीकः रेवतीर् नः
का०सं०१०.१२, १२.१५; शा०श्रौ०सू० १०.८.७; मा०श्रौ०सू० ५.२३.१७. अएसिग्नतेद् रेउएन्त्ल्य् अस् रेवत्यः (जांचें-. ऋचः): देखें-थे लेर्ेइचोन्स्, स्.व्
रेवतीर् यज्ञपतिं प्रियधाविशत। तै०सं० १.३.८.१; ६.३.८.२; आप०श्रौ०सू० ७.१५.७. (देखें- नीचे रेवति प्रेधा)
रेवतीः शुभ्रा इषिरा मदन्तीः। कौ०सू० १०३.२¹
रेवतीस् त्वा व्य् अक्ष्णन्। आप०मं०पा० २.२.३¹, ७.२७.३२ (आप०गृ०सू० ४.१०.१०). प्रतीकः रेवतीस् त्वा आ०गृ०सू० ५.१२.८
रेवतौषधीभ्य ओषधीर् जिन्व। मै०सं० २.८.८, ११२.११. (देखें- ऐडेनौषा, तथा रेवद् असि)
रेवत् पावक दीदिहि। सा०वे० १.३७⁴. (देखें- द्युमत् इत्यादि)
रेवत् पावक श्रवसे वि भाहि। ऋ०वे० १.९५.११, ९६.९
रेवत्यै स्वाहा। तै०ब्रा० ३१५.१२
रेवत् सनिभ्यो रेवती
व्य् उछतु। ऋ०वे० १०.३५.४
रेवत् स वयो दधते सुवीरम्। ऋ०वे० १०.७७.७³
रेवत् सामातिछन्दा उ छन्दः। तै०सं० ४.४.१२.४³; मै०सं० ३.१६.४³, १८९.५; का०सं० २२.१४³; आ०श्रौ०सू०४.१२.२³
रेवत् स्तोत्रे सूनृते जारयन्ती। ऋ०वे० १.१२४.१०⁴
रेवद् अग्ने विश्वामित्रेषु शं
योः। ऋ०वे० ३.१८.४³
रेवद् असि। तै०सं० ३.५.२.४, ४.४.१.२; का०सं० १७.७, ३७१७; गो०ब्रा० २.२.१३; प०ब्रा० १.१०.२; वै०सू० २५.१. प्रतीकः रेवत्। तै०सं० ५.३.६.१.
(देखें- रेवतौषधीभ्या)
रेवद् अस्मभ्यं पुर्वणीक दीदिहि। ऋ०वे० १.७९.५³; सा०वे० २.९१२³; वा०सं० १५.३६³; तै०सं० ४.४.४.५³; मै०सं० २.१३.८³, १५७.१२; का०सं० ३९.१५³
रेवद् अस्मे व्य् उछ सूनृतावति। ऋ०वे० १.९२.१४³; सा०वे० २.१०८२³
रेवद् उछन्तु सुदिना उषासः। ऋ०वे० १.१२४.९⁴
रेवद् उछ मघवद्भ्यो मघोनि। ऋ०वे० १.१२४.१०³
रेवद् उवाह सचनो रथो वाम्। ऋ०वे० १.११६.१८³
रेवद्भिर् अग्ने वितरं वि भाहि। ऋ०वे० ६.१.११⁴; मै०सं० ४.१३.६⁴, २०७.१२; का०सं० १८.२०⁴; तै०ब्रा० ३.६.१०.५⁴
रेवद् वयो दधाथे रेवद् आशाथे। ऋ०वे० १.१५१.९¹
रेवन्तं हि त्वा शृणोमि। ऋ०वे० ८.२.११³
रेवन् नः शुक्र दीदिहि। ऋ०वे० ५.२३.४⁴, ६.४८.७⁴
रेवाँ अप्रददिश् च यः। अ०वे० २०.१२८.८; शा०श्रौ०सू० १२.२१.२.३
रेवाँ इद् रेवता स्तोता। ऋ०वे० ८.२.१३¹; सा०वे० २.११५४¹; तै०सं० २.२.१२.८¹; ऐ०ब्रा० ५.१२.१४; कौ०ब्रा० २३.७; आश्व०श्रौ०सू० ८.१.१६. प्रतीकः रेवाँ इद् रेवताः। शा०श्रौ०सू० १०.८.७
रेवं इव चरा पुष्टिम् अछ। ऋ०वे० ८.४८.६⁴
रेवान् मराय्य् एधते। ऋ०वे० १०.६०.४
रेवान् सुप्रददिश् च यः। अ०वे० २०.१२८.९; शा०श्रौ०सू० १२.२१.२.४
रेशीनां त्वा पत्मन्न् आधूनोमि। मै०सं० १.३.३६, ४२.११; का०सं० ३०.६, ७; मा०श्रौ०सू० ७.१.१. (देखें- अगला, तथा व्रेशीनां)
रेशीषु (जांचें- ते शुक्रम् आ धूनोमि)। तै०सं० ३.३.३.१. (देखें-नीचे पूर्व)
रेष्मछिन्नं यथा तृण्म। अ०वे० ६.१०२.२³
रेष्माणं स्तुपेन (मै०सं० स्तू)। वा०सं० २५.२; मै०सं० ३.१५.२, १७८.७
रैभीभ्यः स्वाहा। तै०सं० ७.५.११.२; का०सं०अश्व० ५.२
रैभ्य् आसीद् अनुदेयी। ऋ०वे० १०.८५.६¹; अ०वे० १४.१.७¹. प्रतीकः रैभ्य् आसीत् शा०गृ०सू०। १.१२.३ (तुल०-। ऋग्विधान ३.२२.३; बृ०दे० ७.१२३
रैवत्येव महसा चारव स्थन। ऋ०वे० १०.९४.१०³
रोगाय स्वाहा। तै०सं० ७.१.१७.१; का०सं०अश्व० १.८
रोचते। वा०ध०सू० ३.६९. (देखें- रोचितम्)
रोचनायाजिराग्नये देवजातवे स्वाहा। आप०मं०पा० २.२१.६ (आप०गृ०सू० ८.२२.७)
रोचनो रोचमानः शुम्भूः शुम्भमानो वामः। तै०ब्रा० ३.१०.१.२
रोचनो रोचमानः शोभनः शोभमानः कल्याणः। तै०ब्रा० ३.१०.१.१
रोचन्ते रोचना दिवि। ऋ०वे० १.६.१³; अ०वे० २०.२६.४³, ४७.१०³, ६९.९³; सा०वे० २.८१८³; वा०सं० २३.५³; तै०सं० ७.४.२०.१³; मै०सं० ३.१२.१८³, १६५.१०, ३.१६.३³, १८५.५; का०सं०अश्व० ४.९³; तै०ब्रा० ३.९.४.२; आप०मं०पा० १.६.२³
रोचमानम् अजस्रम् इत्। मै०सं० २.७.३⁴. ७७.२. (देखें- ज्योतिष्मन्तम् इत्यादि)
रोचमानं मरुताम् अग्रे
अर्चिषः। तै०ब्रा० २.७.१५.६
रोचमानस्य बृहतः सुदिवः। ऋ०वे० १०.३.५
रोचमानां त्वा सादयामि। तै०सं० १.४.३४.१;‘ मै०सं० २.१३.१९, १६५.९; का०सं० ४०.४,। तै०आ० ३.१९.१
रोचमानायै स्वाहा। तै०ब्रा० ३.१.४.२
रोचमानो वयो दधे। ऋ०वे० ९.१११.२⁷; सा०वे० २.९४२⁷
रोचमानो विभावसुः। ऋ०वे० १०.११८.४³
रोचय मा ब्राह्मणेषु। का०सं० ४०.१३¹
रोचय मा विश्येषु का०सं० ४०.१३³
रोचसे दिवि रोचसे अन्तरिक्षे। अ०वे० १३.२.३०अ
रोचस्व देववीतमः। वा०सं० ३८.१७. (देखें- शोचस्व इत्यादि)
रोचितम्। मा०ध०सू० ३.२५४. (देखें- रोचते)
रोचितस् त्वं देव घर्म देवेष्व् असि। तै०आ० ४.६.२, ५.५.३. (देखें- देव घर्म)
रोचितो घर्मो रुचीय। तै०आ० ४.६.२. (देखें- रुचितो घर्मः)
रोचिषीयाहं मनुष्येषु। तै०आ० ४.६.२, ५.५.३. (देखें- सुरुचितं)
रोचिष्णुर् असि। पा०गृ०सू० २.६.२८
रोचोऽसि। अ०वे० १७.१.२१
रोदसी आ वदता गणश्रियः। ऋ०वे० १.६४.९¹
रोदसी हि मरुतश् चक्रिरे वृधे। ऋ०वे० १.८५.१³
रोदस्योर् अन्तर्देशेषु। तै०आ० १.८.६³
रोदस्योर् अभिश्रियम्। ऋ०वे० ८.७२.१३; सा०वे० २.८३; वा०सं० ३३.२१
रोदेन कृण्वतीर् (अ०वे० १४.२.६०³, कृण्वत्य्; अ०वे० १४.२.५९³, कृण्वन्तो अघम्। अ०वे० १४.२.५९³.-६१³
रोपाणाकासु दध्मसि। ऋ०वे० १.५०.१२; अ०वे० १.२२.४; तै०ब्रा० ३.७.६.२२; आप०श्रौ०सू० ४.१५.१
रोमाण्य् अव्या समया वि धावति। ऋ०वे० ९.७५.४³
रोहं-रोहं रोहित आरुरोह। तै०ब्रा० २.५.२.१¹. (देखें- रुहो रुरोह रोहित)
रोहण्य् असि रोहणी। अ०वे० ४.१२.१¹. प्रतीकः रोहणी। कौ०सू० २८.५. (लाक्षालिङ्गाः की तरह निर्देशित (जांचें-. ऋरः) कौ०सू० २८.१४ रोहन्ति (आश्व०श्रौ०सू० तु) पूर्व्या रुहः मै०सं० ४.१२.२, १८१.१५; का०सं० ८.१६; तै०आ० १.८.७; आश्व०श्रौ०सू० ४.७.४³; शा०श्रौ०सू०
५.१०.३२. (देखें- तिष्ठन्ति स्वारुहो)
रोहन्तु सर्वबीजानि। ऋ०वे० ५.८४.१³
रोहन्तो नाकम् उत्तमम्। अ०वे० ७.५३.७
रोहन् न भ्राजसे दिवम्। ऋ०वे० ९.१७.५
रोहयेदम् अरुन्धति। अ०वे० ४.१२.१³
रोहाव हि सुवः। तै०सं० १.७.९.१. प्रतीकः रोहाव हि। आप०श्रौ०सू० १८.५.१०; रोहाव। कात्या०श्रौ० सू० १४.५.७
रोहि३ छ्यावा सुमदंशुर् ललामीः। ऋ०वे० १.१००.१६¹
रोहिणीः पिङ्गला एकरूपाः। तै०आ० ३.११.१०अ
रोहिणी देव्य् उद्गात् पुरस्तात्। तै०ब्रा० ३.१.१.२¹
रोहिणी नक्षत्रम्। तै०सं० ४.४.१०.१, २; मै०सं० २.१३.२०, १६५.१४
रोहिणीर् उत पृश्नयः। अ०वे० ८.७.१
रोहिणीर् ऐन्द्रीः सौरीः श्वेताः शितिपृष्ठा बार्हस्पत्याः। आप०श्रौ०सू० २०.२२.११
रोहिणीर् वो वृञ्ञे गायत्रेण छन्दसा। मै०सं० ४.२.११, ३५.१. प्रतीकः रोहिणीर् वो वृञ्ञे। मा०श्रौ०सू० ९.५.३
रोहिणीस् (वा०सं० रोहिण्यस्) त्र्यवयो वाचे। वा०सं० २४.५; मै०सं० ३.१३.६, १६९.१२
रोहिण्यै स्वाहा। तै०ब्रा० ३.१.४.२
रोहितः कालो अभवत्। अ०वे० १३.२.३९¹
रोहितं देवा यन्ति सुमनस्यमानाः। अ०वे० १३.१.१३³
रोहितं मे पाकस्थामा। ऋ०वे० ८.३.२२¹
रोहितस्य स्वर्विदः। अ०वे० १३.१.४७⁴, ४९⁴.५१⁴
रोहितः स्वर् आभरत्। अ०वे० १३.२.३९⁴
रोहिताय वाचा श्रोत्रेण मनसा जुहोमि। अ०वे० १३.१.१३
रोहिताय स्वाहा। तै०सं० ७.३.१८.१; का०सं०अश्व० ३.८
रोहिता रुद्राणाम्। वा०सं० २४.६; मै०सं० ३.१३.७, १७०.१
रोहितास ऋज्वञ्चः स्वञ्चः। ऋ०वे० ४.६.९
रोहिते द्यावापृथिवी अधि श्रिते। अ०वे० १३.१.३७¹
रोहितेन ऋषिणाभृतम्। अ०वे० १३.१.५५¹
रोहितेन तन्वं सं स्पृशस्व। अ०वे० १३.१.३४⁴
रोहितेन त्वाग्निर् देवतां गमयतु। तैत्ति०सं० १.६.४.३; ७.४.३; का०सं० ५.३, ३२.३; आप०श्रौ०सू० ३.७.३, ४.१२.७
रोहितेभ्यः स्वाहा। अ०वे० १९.२३.२३
रोहितेषु त्वा जीमूतेषु सादयामि। का०सं० ४०.४; आप०श्रौ०सू० १७.५.३
रोहितैताय स्वाहा। तै०सं० ७.३.१७.१; का०सं०अश्व० ३.७
रोहितोऽग्रे प्रजापतिः। अ०वे० १३.२.३९
रोहितोऽत्यतपद् दिवम्। अ०वे० १३.२.४०
रोहितो दिवम् आरुहत्। अ०वे० १३.१.२६¹; २.२५¹
रोहितो द्यावापृथिवी अदृंहत्। अ०वे० १३.१.७¹; तै०ब्रा० २.५.२.३¹
रोहितो द्यावापृथिवी जजान। अ०वे० १३.१.६¹; तै०ब्रा० २.५.२.३¹
रोहितोऽधिपतिर दिवः। अ०वे० १३.२.४१
रोहितो ध् इत्यादि रोहितः कर्कन्धुरोहितस् ते
सौम्याः (तै०सं०। का०सं०अश्व० प्राजापत्याः)। वा०सं० २४.२; तै०सं० ५.६.११.१; तै०सं० ५.६.११.१; मै०सं० ३.१३.३, १६९.१; का०सं०अश्व० ९.१. प्रतीकः रोहितो ध् इत्यादि रोहितः। आप०श्रौ०सू० २०.१४.१
रोहितो भूमिम् अब्रवीत्। अ०वे० १३.१.५४
रोहितो यज्ञं व्यदधाद् विश्वकर्मणे। अ०वे० १३.१.१४¹
रोहितो यज्ञस्य जनिता मुखं च। अ०वे० १३.१.१३¹
रोहितो यज्ञानां मुखम्। अ०वे० १३.२.३९³
रोहितो रश्मिभिर् भूमिम्। अ०वे० १३.२.४०³
रोहितो लोको अभवत्। अ०वे० १३.२.४०अ
रोहित् कुण्ड्राचीची गोलत्तिका ता अप्सरसाम् (वा०सं० तऽप्सरसाम्)। वा०सं० २४.३७; तै०सं० ५.५.१६.१; मै०सं० ३.१४.१८, १७६.७; का०सं०अश्व०
७.६
रोहिदश्व इहागहि (का०सं० उपागहि)। वा०सं० ११.७२; तै०सं० ४.१.९.३²; मै०सं० २.७.७, ८३.५; का०सं० १६.७; शत०ब्रा० ६.६.३.४
रोहिदश्व शुचिव्रत। ऋ०वे० ८.४३.१६
रोहिदश्वो वपुष्यो विभावा। ऋ०वे० ४.१.८³
रोहेम शरदः शतम्। अ०वे० १९.६७.४
रोहोभ्यां रोहो ब्रघ्नस्य विष्टपं स्वर्ग्या तनूर् नाके। शा०श्रौ०सू० ८.२५.३
रौद्रं तु राक्षसं
पित्र्यम्. शा०गृ०सू०। १.१०.९¹
रौद्रश् चरुः। तै०सं० ७.५.२१.१. (देखें- रौद्रो गवीधुकश्)
रौद्रेण त्वाङ्गिरसां मनसा ध्यायामि। तै०आ० ४.३८.१
रौद्रेणानीकेन पाहि माग्ने (वा०सं० पात माग्नयः)। वा०सं० ५.३४; तै०सं० १.३.३.१; मै०सं० १.२.१२: २१.१६; का०सं० २.१३; शा०श्रौ०सू०
६.१२.३. प्रतीकः रौद्रेणानीकेन। आप०श्रौ०सू० ११.१५.२; मा०श्रौ०सू० २.२.४.८; रौद्रेण। कात्या०श्रौ० ८.६.१७
रौद्रो गवीधुकश् चरुः। का०सं०अश्व० ५.१८. (देखें- रौद्रश् चरुः)
रौद्रो दक्षाय सुषुमां अदर्शि। ऋ०वे० १०.३.१; सा०वे० २.८९६
ल
लक्ष्म कुर्व इति मन्यते। अ०वे० १२.४.६³
लक्ष्मण्यस्य सुरुचो यतानाः। ऋ०वे० ५३३.१०
लक्ष्म श्वेतम् अनीनशम्। अ०वे० १.२३.४⁴; तै०ब्रा० २.४.४.२⁴
लक्ष्मीम् अनपगामिनीम्। ऋ०वे०ीय खिल. ५.८७.२, १५
लक्ष्मी राष्ट्रस्य या मुखे। ऋ०वे०ीय खिल. १०.१२८.५³; हिर०गृ०सू० १.११.१³; आप०मं०पा० २.८.८³
लक्ष्म्यै स्वाहा। शत०ब्रा० १४.९.३.८; बृ०अ०उप० ६.३.८; मा०गृ०सू० २.१३.६
लप्सुदिनस् त्रयो विष्णव उरुगायाय। तै०सं० ५.६१६.१; का०सं०अश्व० ९.६
लब्ध्वा चक्रे अधस्पदम्। अ०वे० ५.८.८
लम्बत्य् आकोशसंनिभम्। तै०आ० १०.११.२; महाना०उप० ११.९
(ओं) लम्बोदरं तर्पयामि। बौ०धर्म सू० २.५.९.७
ललाटाद् घस्वरान् घोरान्। सा०मं०ब्रा० २.५.१³
ललाटाय स्वाहा। तै०सं० ७.३.१६.१; का०सं०अश्व० ३.६
ललाटे कर्णयोर् अकृष्णोः। मा०गृ०सू० २.१४.२६³; या०धर्म सू० १.२८.२³
ललामाय स्वाहा। तै०सं० ७.३.१७.१; का०सं०अश्व० ३.७
लवणाद् विक्लेदीयसीः। अ०वे० ७.७६.१⁴
लाङ्गलं पवीरवत् (तै०सं० मै०सं० का०सं० आप०श्रौ०सू० मा०श्रौ०सू० वम्)। अ०वे० ३.१७.३¹; वा०सं० १२.७१¹; तै०सं० ४.२.५.६¹; मै०सं०
२.७.१२¹. ९१.१७; का०सं० १६.१२¹; शत०ब्रा० ७.२२.११; वै०सू० २८.३१; आप०श्रौ०सू० १६.१९.२; मा०श्रौ०सू० ६.१.५; वा०ध०सू० २.३४¹, ३५
लाजान् आवपन्तिका। शा०गृ०सू० १.१४.१; पा०गृ०सू० १.६.२; मा०श्रौ०सू० १.११.१२. (देखें- नीचे अग्नौ
लाजान्)
लाजाः सोमांशवो
मधु। वा०सं० १९.१३⁴
लाजीञ् छाचीन् (मै०सं०। मा०श्रौ०सू० लाजी
शाची) यव्ये गव्ये (तै०सं० का०सं०। तै०ब्रा०। आप०श्रौ०सू० शची
यशो ममां)। वा०सं० २३.८;
तै०सं० ७.४.२०.१; मै०सं० ३.१२.१९, १६५.१५; शत०ब्रा० १३.२.६.८; तै०ब्रा० ३.९.४.८; आप०श्रौ०सू० २०.१६.१९. प्रतीकः लाजीञऽछाचीन्। कात्या०श्रौ० २०.५.१८; लाणी शाची। मा०श्रौ०सू० ९.२.३)
लाजैर् महस्वन्तो मदाः। वा०सं० २१.४२¹; मै०सं० ३.११.४¹ १४५.१६; तै०ब्रा० २६.११.१०¹
लालीलाय (महाना०उप० लालेलाय) धीमहि। तै०आ० १०.१.७; महाना०उप० ३.७
लिङ्गं मनो यत्र निषक्तम् अस्य। शत०ब्रा० १४.७.२.८²; बृ०अ०उप० ४.४.८²
लेकः सलेकः सुलेकस् ते न आदित्य आज्यं जुषाणा वियन्तु। तै०सं० १.५.३.३. प्रतीकः लेकः सलेकः सुलेकः। आप०श्रौ०सू० ५.२९.११. (देखें-
सलिलः सलिगः)
लेखासंधिषु पक्ष्मसु। सा०मं०ब्रा० १.३.१¹. प्रतीकः लेखासंधिषु। गो०गृ०सू० २.३.६. (तुल०- खा०गृ०सू० १.४.३)
लेलिं हनत् कथं हनत्। शा०श्रौ०सू० १२.१८.१७. (देखें- नीचे यदि हनत्)
लोकं यजमानाय विन्दत। छा०उप० २.२४.१४
लोकं वित्त्वा लोकाम् इहि। मै०सं० १.२.१५, २५.११; आप०श्रौ०सू० ७.१६.७
लोककृतः पथिकृतो
यजायहे। अ०वे० १८.३.२५³.३५³, ४.१६-२४
लोकं कृणोतु साधुया। वा०सं० २३.४३⁴. (देखें- रूपं कृणोउत्)
लोकजिद् असि लोकं जय्यासम्। जै०उप०ब्रा० ३.२०.१०
लोकं च पुण्यपापानाम्। तै०आ० १.८.४³
लोकम् अस्मै यजमानाय देहि (मै०उप० धेहि)। तै०सं० ७.५.२४.१ (तृतीयांश); का०सं०अश्व० १.१ (तृतीयांश); मै०उप० ६.३५ (तृतीयांश).
(देखें- लोकं
मे य)
लोकम् उ (आप०श्रौ०सू० इद्) द्वे
जामी
ईयतुः मै०सं० १.३.३५⁴, ४२.७; आप०श्रौ०सू० १२.७.१०⁴. (देखें- उ लोकम् उ द्वे)
लोकम् उपैमि स्वश् च। शा०श्रौ०सू० २.१३.२
लोकं पशुभ्यः। मै०सं० १.२.१५, २५.११; आप०श्रौ०सू० ७.१६.७
लोकं पितृषु वित्वा। अ०वे० १८.२.२५³. (देखें- पितॄन् ह्य्)
लोकं पृण छिद्रं पृण। वा०सं० १२.५४¹; १३.५८¹; १४.१०अ, २२¹, ३१¹, १५.५९¹; तै०सं० ४.२४.४¹; मै०सं० २.८.१¹, १०६३, ३.२.८, २८.१२; क्१
१६.१९¹, २१.३; शत०ब्रा० ८७.२.६; तै०ब्रा० ३.११.६.१¹; तै०आ० १.२५.२¹ (३६ १.२५.३); मा०श्रौ०सू० ६१५. प्रतीकः लोकं
पृण तै०आ० ६.९.२;
कात्या०श्रौ० १६.७.१९; आप०श्रौ०सू० १६.१४.९, ३३.७, १९.१२.१७. लोकंपृणाः की तरह निर्देशित (जांचें-. ऋचः)। आप०श्रौ०सू० १७.१०.८
लोकं ब्रह्मवर्चसम् अभयं यज्ञसमृद्धिं
मे धुक्ष्व। ऐ.आ. ५.३.२.५
लोकं मह्यम् मै०सं० १.२.१५, २५.११; आप०श्रौ०सू० ७१६.७
लोकं मे यजमानाय विन्द (छा०उप० २.२.४.१४, विन्दत) छा०उप० २.२४.५, ९, १४. (देखें- लोकम् अस्मै)
लोकं मे लोककृतौ कृणुतम्। तै०सं० १.१.२१.१; मै०सं० १.१.१३. ८७; का०सं० १.१२, ३१.११; तै०ब्रा० ३.३.७.७; आश्व०श्रौ०सू० ४१३.५;वै०सू०
१८.१४।
लोकविद् असि। मै०सं० १.२१५, २५.१०; आप०श्रौ०सू० ७.१६.७
लोकस्य द्वारम् अर्चिमत् पवित्रम्। तै०ब्रा० ३.१२.३.४¹
लोकस्य राजा महतो महान् हि। तै०ब्रा० ३.१.२.११³
लोकान् अयं प्रणय॥ जातवेदाः हि०गृ०सू० २.११.१
लोकान् संगृभ्य मुहुर् आचरिक्रत्। अ०वे० ११.५.६⁴
लोकान् सर्वान् अधारयत्। अ०वे० १०.७.७
लोकान् सर्वान् समानशे। अ०वे० १०.७.३६
लोकान् स सर्वान् आप्नोति। अ०वे० १०.९.१०³
लोका यत्र ज्योतिष्मन्तः। ऋ०वे० ९.११३.९³
लोकाय स्वाहा। तै०सं० ७.१.१७.१, २.२०.१, ४.२१.१; का०सं०अश्व० १.८, २.१०, ४.१०; तै०ब्रा० ३.८.१६.४; आप०श्रौ०सू० २०.१२.१०; आ०गृ०सू०
४.३.२६; कौ०सू० ८१.३१
लोका वेदाः सप्तऋषयोऽग्नयः। अ०वे० १९.९.१२
लोके दातारम् सर्वभूतान्य् उपजीवन्ति। तै०आ० १०.६३.१; महाना०उप० २२.१
लोके धर्मिष्ठं प्रजा उपसर्पन्ति। तै०आ० १०.६३.१; महाना०उप० २२.१
लोकेऽमुष्मिन् प्र यछसि। अ०वे० १२.५.५७
लोके सप्तऋषयो विदुः। अ०वे० १९.९.१३⁴
लोकेऽस्मा उप तिष्ठति। अ०वे० १२.४.३५
लोको ऽ सिसर्गो
ऽ स्य् अनन्तोऽस्य् अपारोऽस्य् अक्षय्योऽसि तपसः प्रतिष्ठा, त्वयीदम् अन्तः विश्वं यक्षं विश्वं भूतं विश्वं सुभूतम्, विश्वस्य भर्ता विश्वस्य
जनयिता। तै०ब्रा० ३.११.१.१. प्रतीकः लोकाऽसि स्वर्गोऽसि आप०श्रौ०सू० १९.१४.३
लोधं नयन्ति पशु मन्यमानाः। ऋ०वे० ३.५३.२३; नि०४.१४
लोपामुद्रा वृषणं नी रिणति। ऋ०वे० १.१७९.४³
लोपाश आश्विनः। वा०सं० २४.३६; मै०सं० ३.१४.१७, १७६.३
लोपाशः सिंहं प्रत्यञ्चम् अत्साः। ऋ०वे० १०.२८.४³; नि० ५.३
लोम ध्वानङ्क्षो अजीहिडत्। अ०वे० १२.४.८
लोमभ्यस् ते नखेभ्यः। ऋ०वे० १०.१६३.५; अ०वे० २०.९६.२१; आप०मं०पा० १.१७.५
लोमभ्यः स्वाहा। वा०सं० ३९.१० (द्वितीयांश); तै०सं० ७.३.१६; का०सं०अश्व० ३.६; या०धर्म सू० ३.३०३; वृ०ह०सं० ६.२५०
लोम लोम्ना सं कल्पय। अ०वे० ४.१२.५¹
लोमवते स्वाहा। तै०सं० ७.५.१२.२⁶; का०सं०अश्व० ५.३
लोमशां पशुभिः सह स्वाहा। तै०आ० ७.४.२२; त्तै०उप० १.४.२⁶
लोमानि प्रयतिर् मम। वा०सं० २०.१३¹; मै०सं० ३.११.८¹: १५२.९; का०सं० ३८.४¹; शत०ब्रा० १२.८.३.३१¹; तै०ब्रा० २.६.३.८; आप०श्रौ०सू०
१९.१०.२. प्रतीकः लोमानि प्रयतिः। कात्या०श्रौ० १९.५.१०
लोमानि मांसं रुधिरास्थिमज्जम्। ऋ०वे०ीय खिल. ६.४५.२³
लोमानि मृत्योर् जुहोमि लोमभिर् मृत्युं वासये। वा०ध०सू० २०.२६. (तुल०- अरदत्त तो। गौ०ध०सू० २४.६)
लोमानि मे चमसाध्वर्यवस् ते मोपह्वयन्ताम् षड०ब्रा० २.७
लोमानि शष्पैर् बबुधा न तोक्मभिः। वा०सं० १९.८१³; मै०सं० ३.११.९³, १५३.४; का०सं० ३८.३³; तै०ब्रा० २.६.४.१³
लोमान्य् अस्य सं छिन्धि। अ०वे० १२.५.६८¹
लोहितग्रीवश् छागैः। तै०सं० ७.४.१२.१; का०सं०अश्व० ४.१. (देखें- असितग्रीवश्)
लोहितं ते प्र सिञ्चामि। कौ०सू० १२२.३
लोहितं मृत्योर् जुहोमि लोहितेन मृत्युं वासये। वा०ध०सू० २०.२६
लोहितवते स्वाहा। तै०सं० ७.५.१२.२; का०सं०अश्व० ५.३
लोहितवर्षं मधुपाशुंस्वर्षम्। कौ०सू० ९४.१४¹
लोहितस्य वनस्पते। अ०वे० ६.१२७.१
लोहिताय स्वाहा। वा०सं० ३९.१० (द्वितीयांश); तै०सं० ७.३.१६.२; का०सं०अश्व० ३.६
लोहितेन स्वधितिना। अ०वे० ६.१४१.२¹; सा०मं०ब्रा० १.८.७¹; गो०गृ०सू० ३.६.६. प्रतीकः लोहितेन। कौ०सू० २३.१४; खा०गृ०सू० ३.१.५१ लोहितोक्ष्णि शारशीर्ष्णि। तै०आ० १.६.१³
लोक्या उच्छिष्टा आयत्ताः। अ०वे० ११.७.३³
व
वंशानां ते नहनानाम्। अ०वे० ९.३.४¹
वंसगेव पूषर्या शिम्बाता। ऋ०वे० १०.१०६.५¹
वंसगोऽ सि। अ०वे० १८.३.३६
वंसद् रयिं शयिवतश् च जनान्। ऋ०वे० ६.६८.५⁴
वंसीमहि वामं श्रोमतेभिः। ऋ०वे० ६.१९.१०²
वंस्व रायः पुरुस्पृहः। ऋ०वे० ८.२३.२७²
वंस्व विश्वा वार्याणि प्रचेतः। ऋ०वे० ७.१७.५¹
वंस्वा नो वार्या पुरु। ऋ०वे० ८.२३.२७¹, ६०.१४⁴
वक्ता पतिर् धियो अस्या अदाभ्यः। ऋ०वे० ९.७५.२²; सा०वे० २.५१² (ओं) वकतुण्डं तर्पयामि। बृ०ह० २.५.९.७
वक्रतुण्डाय धीमहि। तै०आ० १०.१.५²; महाना०उप० ३.४² (देखें- चक्र)
वक्रतुण्डाय हुम् न्न्अरद्वप् ळ. १.६.७
वक्रतुण्डाय धीमहि। महाना०उप० ३.११²
वक्राच् चिद् अधि धन्वनः। अ०वे० ४.६.४²
वक्षन् वयो न तुग्र्यम्। ऋ०वे० ८.७४.१४⁴
वक्षःसु (ऋ०वे० वक्षसु) रुक्मा उपशिश्रियाणः। ऋ०वे० ७.५६.१३²; मै०सं० ४.१४.१८², २४७.९; तै०ब्रा० २.८.५.६²
वक्षस्सु रुक्माङ् अधि येतिरे शुभे। ऋ०वे० १.६४.४²
वक्षस्सु रुक्मा मरुतो रथे शुभः। ऋ०वे० ५.५४.११²
वक्षस्सु रुक्मा रभसासो अञ्ञयः। ऋ०वे० १.१६६.१०²
वक्षो अभि प्रार्यः सक्षि जनान्। ऋ०वे० ५.३३.२⁴
वक्ष्यन्तीवेद् आ गनीगन्ति कर्णम्। ऋ०वे० ६.७५.३¹; वा०सं० २९.४०¹; तै०सं० ४.६.६.१¹; मै०सं० ३.१६.३, १८५.१४; का०सं० अश्व० ६.१¹; निरुक्त
९.१८¹ प्रतीकः वक्ष्यन्तीव। आप०श्रौ०सू० २०.१६.६
वग्नुनेन्द्रं ह्वयत। तै०ब्रा० ३.७.९.१; आप०श्रौ०सू० १२.३.२. (देखें– एन्द्रं वग्नुना)
वग्नुम् इयर्ति यं विदे। ऋ०वे० ९.१४.६³
वंकुं कविम् अवसे नि ह्वयामहे। ऋ०वे० १.११४.४²; का०सं० ४०.११²; आप०श्रौ०सू० १७.२२.१²
वङ्कू वातस्य पर्णिना। ऋ०वे० ८.१.११²
वंक्रिर् (का०सं०(अ) र्क्रिर्) अश्वस्य स्वधितिः सम् एति। ऋ०वे० १.१६२.१८²; वा०सं० २५.४१²; तै०सं० ४.६.९.३²; का०सं०(अ) ६.५²
वंक्ष्णाभ्यां मे लोहितादान्। सा०मं०ब्रा० २.५.४¹
वच एव म इदं घृताच् च मधुनश्. च स्वादीयो ऽ स्ति प्रीतिः। आ०गृ०सू० १.१.४
वचनेषु च सर्वेषु। गो०ब्रा० १.१.२५³; महाभाष्य १.९६³
वचसा जम्भयामसि। अ०वे० २.३१.२⁴, ४⁴
वचसा वेदयामसि। ऋ०वे० १०.१५१.१⁴; तै०ब्रा० २.८.८.६⁴; निरुक्त ९.३१⁴
वचसा वेशयामहे। अ०वे० ६.१०८.५⁴
वचसा स्थापयामसि। अ०वे० ४.७.४⁴, ५⁴
वचस् तच् चिन् न ओहसे। ऋ०वे० १.३०.४³; अ०वे० २०.४५.१³; सा०वे० १.१८३³, २.९४९³
वचाङ्सि मिर्शा कृणवावहै नु। ऋ०वे० १०.९५.१²; शत०ब्रा० ११.५.१.६²
वचाङ्स्य् आसा (सा०वे० अस्मै) स्थविराय तक्षम् (सा०वे० तक्षुः)। ऋ०वे० ६.३२.१⁴; सा०वे० १.३२२⁴
वचो दीर्घप्रसद्मनि। ऋ०वे० ८.२५.२०¹