राजाना दीर्घश्रुत्तम। ऋ०वे० ५.६५.२; ८.१०.२
राजाना मित्रावरुणा विवाससि। ऋ०वे० १०.६४.५; नि० ११.२३
राजाना मित्रावरुणा सुपाणी। ऋ०वे० १.७१.९³, ३.५६.७
राजानाव् अनभिद्रुहा। ऋ०वे० २.४१.५¹; सा०वे० २.२६१¹
राजानो न चित्राः सुसंदृशः। ऋ०वे० १०.७८.१³
राजानो न प्रशस्तिभिः। ऋ०वे० ९.१०.३¹; सा०वे० २.४७१¹
राजा पवित्रम् अत्य् एति रोरुवत्। ऋ०वे० ९.८५.९³
राजा पवित्ररथो वाजम् आरुहः (ऋ०वे० ९.८६.४०³, आरुहत्)। ऋ०वे० ९.८३.५³, ८६.४०³
राजाभवन् मधुनः सोम्यस्य। ऋ०वे० ६.२०.३³
राजाभवो जगतश् चर्षणीनाम्। ऋ०वे० ६.३०.५³; मै०सं० ४.१४.१४³, २३८.२
राजा भूत्वा वृत्रं वध्यात्। तै०सं० १.८.९.२; तै०ब्रा० १.७.३.७; आप०श्रौ०सू० १८.११.१
राजामि कृष्टेर् उपमस्य वव्रेः। ऋ०वे० ४.४२.१⁴, २⁴
राजा मेधाभिर् ईयते। ऋ०वे० ९.६५.१६¹; सा०वे० २.१८३¹; पञ्च०ब्रा० १२.१.७¹
राजा मे प्राणोऽमृतम् (मै०सं० का०सं० अमृतम्)। वा०सं० २०.५³; मै०सं० ३.११.८³, १५१.१७; का०सं० ३८.४³; तै०ब्रा० २.६.५.४³
राजा मे वीर तन्वस् तद् आसीः। ऋ०वे० १०.९५.५⁴
राजा राष्ट्रं वि रक्षति। अ०वे० ११.५.१७
राजा राष्ट्रानां पेशो नदीनाम्। ऋ०वे० ७.३४.११¹
राजा वरुणोऽब्रवीत्। अ०वे० ५.१९.१०
राजा विशाम् अतिथिश् चारुर् आयवे। ऋ०वे० २.२.८⁴
राजा वृत्रं जङ्घनत् प्राग् अपाग् उदक्। ऋ०वे० ३.५३.११³
राजा व्रातस्य प्रथमो बभूव। ऋ०वे० १०.३४.१२
राजाश्वः पृष्ट्याम् इव। अ०वे० ६.१०२.२
राजा संग्रामजिद् धयान्। शत०ब्रा० १३.५.४.९
राजा सधस्था त्रीणि च। महाना०उप० ६.८⁴
राजा समुद्रं नद्यो वि गाहते। ऋ०वे० ९.८६.८¹
राजा ससाद विदथानि साधन्। ऋ०वे० ३.१.१८
राजासि। शा०श्रौ०सू० ८.१७.३
राजा सिन्धूनाम् अवसिष्ट वासः। ऋ०वे० ९.८९.२¹
राजा सिन्धूनां पवते पतिर् दिवः। ऋ०वे० ९.८६.३३¹
राजा सुक्षत्रो अजनिष्ट वेधाः। ऋ०वे० ३.५९.४; तै०ब्रा० २.८.७.५
राजा सुक्षत्रो वरुणो
जुषन्त। ऋ०वे० ७.६४.१⁴
राजा सोमः सुवितस्याध्य् एतु
नः। ऋ०वे० १०.१००.४
राजा हि कं भुवनानाम् अभिश्रीः। ऋ०वे० १.९८.१; वा०सं० २६.७; तै०सं० १.५.११.३; मै०सं० ४.११.१, १६१.३; का०सं० ४.१६; नि० ७.२२
राजा हिरण्यवीनाम्। ऋ०वे० ८.६५.१०
राजेव जेर् अवृके क्षेष्य् अन्तः। ऋ०वे० ६.४.४⁴; तै०सं० १.३.१४.७⁴
राजेव दस्म नि षदोऽधि बर्हिषि। ऋ०वे० १०.४३.२³; अ०वे० २०.१७.२³
राजेव दस्मो अभि गा अचिक्रदत्। ऋ०वे० ९८२.१; सा०वे० १.५६२, २.६६६; आप०श्रौ०सू० १६.२०.१४
राजेव युध्वा नयसि त्वम् इत् सिचौ। ऋ०वे० १०.७५.४³
राजेव हि जनिभिः क्षेष्य् एव। ऋ०वे० ७.१८.२¹
राज्ञ ऊचे दुहिता पृछे वां नरा। ऋ०वे० १०.४०.५
राज्ञस् त्वा सत्यधर्मणः। अ०वे० १.१०.३³
राज्ञस् त्वेषस्य सुभगस्य रातिषु। ऋ०वे० ८.४.१९³
राज्ञः सोमस्य तृप्तासः। तै०आ० १.९.६³, २७.२³
राज्ञः सोमस्याजायन्त। अ०वे० १९.६.१६³
राज्ञां त्वम् अधिराजो भवेह। ऐ०ब्रा० ८.७.६⁴
राज्ञाम् अग्ने विहव्यो दीदिहीह। अ०वे० २.६.४⁴; वा०सं० २७.५⁴; तैत्ति०सं० ४.१.७.२⁴; मै०सं० २१२.५⁴, १४९.३; का०सं० १८.१६⁴
राज्ञा मनुष्यान्। तै०सं० ७.३.१४.१; का०सं०अश्व० ३.४
राज्ञा सोमेन तद् वयम्। तै०सं० ६.६७.२³; मै०सं० ४.७.१³, ९५.८; का०सं० २९.२³; पञ्च०ब्रा० १.५.१७³; जै०ब्रा० १.१६७³; आश्व०श्रौ०सू०
५.१९.५³; शा०श्रौ०सू० ३.८.२७³
राज्ञी विराज्ञी, सम्राज्ञी स्वराज्ञी, अर्चिः तपो हरो भाः अग्निर् इन्द्रो (तै०ब्रा० ३.११.३.१, अग्निः सोमो) बृहस्पतिः विश्व देवा भुवनस्य गोपाः, ते मा
सर्वे यशसा संसृजन्तु
(तै०ब्रा० ३.११.३.१, ते सर्वे संगत्य, इदं मे प्रावता वचः)। तै०ब्रा० ३.१०.६.१; ११.३१. प्रतीकः राज्ञी विराज्ञी। आप०श्रौ०सू० १९.१३.८. आंशिक छन्दोबद्ध तुल०- ऋ०वे० १०.९७.१४³⁴
राज्ञे सम् अनमत्। तै०सं० ७.५.२३.२; का०सं०अश्व० ५.२०
राज्ञे स्वाहा। तै०ब्रा० ३.१०.७.१
राज्ञे हव्यं (अ०वे० हविर्) जुहोतन। ऋ०वे० १०.१४.१५; अ०वे० १८.२.३; तै०आ० ६.५१
राज्ञो जनपदस्य च। गो०ब्रा० २.२.५
राज्ञो नु ते
वरुणस्य व्रतानि। ऋ०वे० १.९१.३¹, ९.८८.८¹
राज्ञो वरुणस्य बन्धोऽसि। अ०वे० १०.५.४४
राज्ञो विश्वजनीनस्य। अ०वे० २०.१२७.७¹; गो०ब्रा० २.६.१२; शा०श्रौ०सू० १२.१७.१.१¹. पारिक्षित्याः की तरह निर्देशित (जांचें-. ऋचः)। ऐ०ब्रा० ६.३२.१०; कौ०ब्रा० ३०.५ल्। शा०श्रौ०सू० १२.१६.२
राज्ञय् असि। वा०सं० १४.१३, १५.१०; तै०सं० ४.३.६.२, ४.२.१; मै०सं० २.८.३, १०८.८, २.८.९, ११३.५; का०सं० १७.३, ८, २०.११; शत०ब्रा० ८.३.१.१४; ६.१.५; कात्या०श्रौ० १७.९.२, १२.१; आ०श्रौ०सू० १७.२.२, ३.६; मा०श्रौ०सू० ६.२.१; ६.२.२
राज्याय स्वाहा। तै०ब्रा० ३.१.४.३, ५.१४
राड् असि का०सं० २.११, ३६.१५, ३७.१; तै०ब्रा० २.७.७२, ९.२; आप०श्रौ०सू० १९.२४.२, २२.२५.२२, २८.२
राड् असि बृहती श्रीर् असीन्द्रपत्नी धर्मपत्नी, विश्वं भूतम् अनुप्रभूता, त्वयीदम् अन्तः , विश्वं यक्षं विश्वं भूतं
विश्वं सुभूतम्, विश्वस्य भर्ती विश्वस्य
जनयित्री। तै०ब्रा० ३.११.१.२०
राण्ड्या क्रियास्म वक्षणानि यज्ञैः। ऋ०वे० ६.२३.६⁴
रातं देवेभ्यः। तै०सं० ३.५.८१; मै०सं० १.३.३५, ४१.१६
रातयोऽरातयश् च याः। अ०वे० ११.८.२१
रातहव्यः प्रति यः शासम् इन्वति। ऋ०वे० १.५४.७
रातहव्यस्य सुष्टुतिम्। ऋ०वे० ५.६६.३³
रातहव्यः स्वध्वरः। ऋ०वे० ८.१०३.१३⁴
रातहव्याय दाशुषे सुदासे। ऋ०वे० ७.१९.६; अ०वे० २०.३७.६
रातहव्याय प्र ययुः। ऋ०वे० ५.५३.१२
रातानि सन्त मानुषा। ऋ०वे० १.१३१.१⁷
रातिः क्षरति सुन्वतः। ऋ०वे० ८.१३.४
रातिं यद् अरक्षसं हवामहे। ऋ०वे० ८.१०१.८¹
रातिं वामस्य सुभगां महीम् इषम्। ऋ०वे० १०.१४०.५³; सा०वे० २.११७०³; वा०सं० १२.११०³; मै०सं० २.७.१४³, ९६.५; का०सं० १६.१४³;
शत०ब्रा० ७.३.१.३३. (देखें- रातिं भृगूणाम्)
रातिं सत्पतिं महे। वा०सं० २२.१३¹
रातिं सवितुर् ईमहे। वा०सं० २२.१२
रातिं गृभीतां मुखतो
नयन्ति। ऋ०वे० १.१६२.२; वा०सं० २५.२५; तै०सं० ४.६.८.१; मै०सं० ३.१६.१, १८१.९; का०सं०(अश्व०) ६.४
रातिं दिवो रातिषाचः पृथिव्याः। ऋ०वे० ७.३८.५
रातिं देवस्य गृणतो मघोनः। ऋ०वे० ४१७.५⁴
रातिं अदेवो युयोत। ऋ०वे० ८.७१.८
रातिं भरद् भृगवो मातरिश्वा। ऋ०वे० १.६०.१⁴
रातिं भृगूणाम् उशिजं कविक्रतुम्। ऋ०वे० ३.२४³; तै०सं० ४.२.७.३³. (देखें- रातिं वामस्य)
रातिषाचो अभिषाचः स्वर्विदः ह। ऋ०वे० १०.६५.१४³
रातिः सखेन्द्रो भगः। अ०वे० १.२६.२
रातिः सुमतिर् अश्विना। ऋ०वे० १०.१४३.४
रातेर् दातुः परायणम्। शत०ब्रा० १४.६.९.३४; बृ०अ०उप० ३.९.३४⁴
रातौ स्यामोभयास आ ते। ऋ०वे० ७.१.२०³
रात्रिः कुशिकः सौभरः। ऋ०वे० (खिल) १०.१२७.१४¹
रात्रिः केतुना जुषताम्। वा०सं० ३७.२१; ३८.१६; मै०सं० ४.९.८; १२८.१४; शत०ब्रा० १४.२.१.१, २.४१. प्रतीकः रात्रिः। कात्या०श्रौ० २६.४.१४; मा०श्रौ०सू० ४.३.४५. (देखें- रात्रिर् ज्योतिः)
रात्रिं रात्रिम् अप्रयावं भरन्तः। अ०वे० १९.५५.१¹; तै०सं० ४.१.१०.१¹ (देखें- नीचे अहर्-अहर् अप्र०)
रात्रिं रात्रिम् अरिष्यन्तः। अ०वे० १९.५०.३¹
रात्रिं वसति पापया। अ०वे० ५.१७.१८⁴
रात्रिं सत्राति पारय। अ०वे० १७.१.२५⁴
रात्रिं जहात्य् उषसश् च केतून्। अ०वे० १०.१.३२
रात्रिं (का०सं० त्रीं) जिन्व। तै०सं० ४.४.४.१; का०सं० १७.७; पञ्च०ब्रा० १.९.८; वै०सू० २२.४
रात्रि देवानां सुमतौ स्याम। अ०वे० ३.१०.७. (तुल०- वयं देवानां इत्यादि. तथा वयं मित्रस्य इत्यादि)
रात्रिं धेनुम् इवायतीम् (अ०वे० उपायतीम्)। अ०वे० ३.१०.२; हिर०गृ०सू० २.१७.२; आप०मं०पा० २.२०.२७. (देखें- रात्रीं इत्यादि)
रात्रि पारम् अशीमहि। अ०वे० .१९.४७.२⁴. (तुल०- रात्रिर् नो अति)
रात्रि मातर् उषसे नः परि देहि। अ०वे० १९.४८.२¹. (तुल०- उषसे नः)
रात्रिं पीवसा। तै०सं० ५.७.२०.१. (देखें- रात्रीं
इत्यादि)
रात्रिं प्रपद्ये पुनर्भूं मयोभूं कन्यां शिखण्डिनीं
पाशहस्तां युवतीं कुमारिणीम्। सा०वे० इद्ह्. ३.८.२
रात्रिं मात्य् अपीपरः। अ०वे० १७.१.२६³
रात्रिया अह्न आसीत् प्रकेतः। तै०ब्रा० २.८९.४. (देखें- न रात्र्या)
रात्रियै इत्यादिः देखें- रात्र्यै
इत्यादि
रात्रि राजेव जोषसे। अ०वे० १९.४९.६
रात्रिर् आसीत् पिशङ्गिला। वा०सं० २३.१२⁴, ५४⁴; तै०सं० ७.४.१८.१³; मै०सं० ३.१२.१९⁴, १६६.७; का०सं०अश्व० ४.७⁴
रात्रिर् ज्योतिः केतुना जुषताम्। तै०आ० ४.१०.४, ५७.१२. (देखें- रात्रिः केतुना)
रात्रिर् नो
अतिपारयत्। महाना०उप० १४.५; सा०मं०ब्रा० २.५.१३. (तुल०- रात्रि पारम्)
रात्रिर् नो अत्यपीपरत्। महाना०उप० १४.५; सा०मं०ब्रा० २.५.१३³
रात्रिश् च मा वरुणश् च (जांचें-. पुनातु)। गौ०ध०सू० २५.९
रात्रिस् तद् अवलुम्पतु। तै०आ० १०.२५.१⁴; महाना०उप० १४.४⁴
रात्रिस्तवो गायत्री। ऋ०वे० (खिल) १०.१२७.१४
रात्रिस् तु मां पुनातु रात्रिः खम् एतत् पुष्पान्तं यत् पूराणम् आकाशं तत्र मे स्थानं कुर्वन्न् अपुनर्भवाय पुनर्जन्मनः स्विध० ३.८.५
रात्रि स्तोमं न जिग्युषे। ऋ०वे० १०१२७.८³; का०सं० १३.१६³. (देखें- रात्री स्तोमं)
रात्रिस् त्वाहोरात्राभ्यां परिददातु। सा०मं०ब्रा० १.५.१५
रात्रि हि तान् अनु तप। अ०वे० १९.४९.७³
रात्रीं रात्रीम् अप्रयावं भरन्तः मै०सं० २.७.७¹, ८३.११, ३.१.९, १२.१२; का०सं० १६.७¹, १९.१०; शत०ब्रा० ६.६.४.१. प्रतीकः रात्रीं रातीम् अप्रयावम्। कात्या०श्रौ० १६.६.२; रात्रीं-रात्रीम्। मा०गृ०सू० १.५.४. (देखें- नीचे अहर्-अहर् अप्र)
रात्री जगद् इवान्यद् धंसात्। अ०वे० ६.१२.१³
रात्रीं जिन्वः देखें- रात्रिं इत्यादि।
रात्रीणाम् अतिशर्वरे। अ०वे० ४.५.४⁴
रात्रीणाम् भागो युवयोर् यो अस्ति। तै०सं० ३.५.४.१; मै०सं० १.४.३, ५०.६; का०सं० ५.६
रात्री तस्य प्रतीत्य। अ०वे० १९.४९.९³
रात्री देवस्य सवितुर् भगस्य। अ०वे० १९.४९.१
रात्री देवी सूर्यस्य व्रतानि। तै०सं० ४.३.११.३; पा०गृ०सू० ३.३.५. (देखें- देवी रात्री)
रात्रीं धेनुम् इवायतीम्। सा०मं०ब्रा० २.२.१७; पा०गृ०सू० ३.२.२; मा०गृ०सू० २.८.४. (देखें- रात्रिं इत्यादि)
रात्री भद्राहम् अस्तु नः। अ०वे० ६.१२८.२⁴
रात्रीभिर् अस्मा अहभिर् दशस्येत्। ऋ०वे० १०.१०.९¹; अ०वे० १८.१.१०अ
रात्री माता नभः पिता। अ०वे० ५.५.१¹. लाक्षालिङ्गाः की तरह निर्देशित (जांचें-. ऋचः)। कौ०सू० २८.१४. (देखें- भूमिः मै०बृ०दे० ८.५१ रात्रीं पीवसा। का०सं०अश्व० १३.१०. (देखें- रात्रिं इत्यादि)
रात्रीं प्र पद्ये जननीम्। ऋ०वे०ीय खिल. १०.१२७.३¹
रात्रीव शाला जगतो
निवेशनी। अ०वे० ९.३.१७
रात्री व्य् अख्यद् आयती। ऋ०वे० १०.१२७.१¹; का०सं० १३.१६¹; तै०ब्रा० २.४.६.१०अ. प्रतीकः रात्री व्य् अख्यत्। शा०श्रौ०सू० ९.२८.१; रात्री।
शा०श्रौ०सू० ६.११.६; ऋग्विधान ४.४.६. रात्री की तरह निर्देशित (अथवा रात्रि) सूक्त। ऋ०वे० (खिल) १०.१२७.१४; ऐ०आ०.३.२.४१८; शा०गृ०सू०। ५.५.९; ऋग्विधान ४.६.१
रात्रीसूक्तं जपेन् नित्यम्। ऋ०वे०ीय खिल. १०.१२७.१४³
रात्री स्तोमं न जिग्युषी। तै०ब्रा० २.४.६.१०³. (देखें- रात्रि स्तोमं)
रात्रौ रात्रौ सदा पठेहेत्। ऋ०वे०ीय खिल. १०.१२७.१३⁴
रात्र्यां तमो अदधुर् ज्योतिर् अहन्। ऋ०वे० १०.६८.११³; अ०वे० २०.१६.११³
रात्र्या प्रसारय। तै०ब्रा० ३.१०.४.३
रात्र्या यद् एनः कृतम् अस्ति पापम्। आप०श्रौ०सू० ६.१.७³; आप०मं०पा० २.१५.१२⁴. प्रतीकः रात्र्या यद् एनः। आश्व०श्रौ०सू० २.२.६; मा०श्रौ०सू० १.६.१.३. अह्ना यद् इत्यादि का ऊह
रात्र्या वत्सोऽजायत। अ०वे० १३.३.२६
रात्र्याश् चिद् अन्धो अति देव पश्यसि। ऋ०वे० १.९४.७³
रात्र्या समच। तै०ब्रा० ३.१०.४.३
रार्त्य् एकादशवमाः। अ०वे० १९.४७.५
रार्त्यै कृष्णः मै०सं० ३.१४.१९, १७६.१०
रात्र्यै (तै०ब्रा० रात्रियै) कृष्णं पिङ्गाक्षम्। वा०सं० ३०.२१; तै०ब्रा० ३.४.१.१७
रात्र्यै (तै०सं० रात्रियै) त्वा। तै०सं० ४४.१.१; का०सं० १७.७; प०ब्रा० १.९.८; वै०सू० २२.४
रात्र्यै (तै०आ०। आप०श्रौ०सू० रात्रियै) मा पाहि। तै०आ० ४.१०.४, ५८.१०; आप०श्रौ०सू० १५.१२.७; मा०श्रौ०सू० ४.३.३३
रार्त्यै सीचापूः। वा०सं० २४.२५; मै०सं० ३.१४.६, १७३.९
रार्त्यै (तै०सं०। तै०ब्रा० रात्रियै) स्वाहा। तै०सं० ७.१.१७.१; मै०सं० ४.९.९, १३०.५; का०सं० ३७.१५, १६; का०सं०अश्व० १.८; तै०ब्रा० ३.१.६.२
राद्धस् ते ब्रह्मौदनः। कात्या०श्रौ० ४.८.९
राद्धिः प्राप्तिः समाप्तिः। अ०वे० ११.७.२२¹
राद्धिं तेभ्यो दुन्दुभे। ला०श्रौ०सू० ३.११.३³. प़ढे अराद्धिं इत्यादि
राद्धिम् अस्मभ्यम् आ वद। ला०श्रौ०सू० ३.११.३⁴
राद्धिः समृद्धिर् अव्यृद्धिः। अ०वे० १०.२.१०³
राध इन्द्र वरेण्यम्। ऋ०वे० १.९.५²; अ०वे० २०.७१.११
राधः पृञ्चन्तम् अब्रवम्। सा०वे० २.८६०. (देखें- दक्षं पृञ्चन्तम्)
राधसे तन्वा महे। ऋ०वे० ३४१.६; अ०वे० २०.२३.६
राधसे त्वा नो। तै०सं० ७.५.१३.१; का०सं०अश्व० ५.९ (द्वितीयांश)
राधस् तन् नो विद्वसो। ऋ०वे० ५.३९.१³; सा०वे० १.३४५³, २.५२२³; पञ्च०ब्रा० १४.६.४³; नि० ४.४³
राधस् ते दस्यवे वृक। ऋ०वे० ८.५५(भाग० ७).१³ (तुल०- प्रति ते दस्यवे)
राधः सुरेतस् तुरणे
भुरण्यू। ऋ०वे० १.१२१.५
राधांसि याद्वानाम्। ऋ०वे० ८.६.४६³
राधांसीत् (मै०सं०। मा०श्रौ०सू० राधांसि) संपृञ्चानाव् (मै०सं०। मा०श्रौ०सू० ना) असंपृञ्चानौ तन्वः (मा०श्रौ०सू० तन्वस् तन् मे) मै०सं० १.४.२, ४९.२; शत०ब्रा० ३.७.४.११; कात्या०श्रौ० ६.४.३; आप०श्रौ०सू० ६.२६.१, ११.१९.८; मा०श्रौ०सू० २.३.६.१७
राधो अदर्शय् अह्रयम्। ऋ०वे० ८.५६ (वा० ८).१
राधो अस्थेयसाम् इव। ऋ०वे० १०.१५९.५⁴. (देखें- वर्चो इत्यादि)
राधोगूर्ता अमृतस्य पत्नीः। वा०सं० ६.३४; का०सं० ३.१०.; तै०सं० १.४.१.१; शत०ब्रा० ३.९.४.१६. (देखें- राध्वं)
राधो दित्सन्तम् आ मिनन्। ऋ०वे० ९.६१.२७; सा०वे० २.५६५
राधोदेयाय सुन्वते। ऋ०वे० ८.४.४; सा०वे० २.१०७२
राधोदेयायोषसो मघोनीः। ऋ०वे० ४.५१.३
राधो न रेत ऋतम् इत् तुरण्यन्। ऋ०वे० १०.६१.११
राधो भागम् इवेमहे। ऋ०वे० ८.९०.६; सा०वे० २.७६२
राधो वरन्त आमुरः। ऋ०वे० ४.३१९
राधो विशाखे सुहवानुराधा। अ०वे० १९.७.३³
राधो विश्वायु शवसे अपावृतम्। ऋ०वे० १.५७.१⁴; अ०वे० २०.१५.१⁴
राधो विश्वायु सौभगम्। ऋ०वे० ५.५३.१३⁴
राध्वं गूर्ता अमृतस्य पत्नीः। मै०सं० १.३.३, ३१.१. (देखें- राधोगूर्ता)
रामे कृष्णे असिक्नि च। अ०वे० १.२३.१; तै०ब्रा० २.४.४.१
राम्या ह नाम दधिषे। अ०वे० १९.४९.७¹
राय आ कुहचिद्विदे। ऋ०वे० ७.३२.१९; अ०वे० २०.८२.२; सा०वे० २.११४७
राय ईशे स्वपत्यस्य गोमतः। ऋ०वे० ३.१६.१³; सा०वे० १.६०³
राय ऋताय सुक्रतो। ऋ०वे० ५.२०.४³
राय एषऽवसे दधीत धीः। ऋ०वे० ५.४१.५
रायश् च पोषम् उपसंव्ययस्व। अ०वे० २१३.३⁴, १९.२४.५⁴; हिर०गृ०सू० १.४२⁴; आप०मं०पा० २.२.७⁴. (देखें- नीचे रयि; हिर०गृ०सू० १.४२⁴; आप०मं०पा० २.२.७⁴. (देखें- नीचे रयिं च पुत्रान्)
रायश् च पोषैर् अभि नः सचध्वम् (अ०वे० ९.४.२२⁴, सचताम्)। अ०वे० ९.४.२२⁴, २४⁴, १८.४.६२⁴
रायश् च पोषैर् उप त्वा सदेम। अ०वे० ११.३७.४⁴
रायश् च स्थ सपत्यस्य पत्नीः। ऋ०वे० १०.३०.१२³; आश्व०श्रौ०सू० ७.११.७³ पा० गृ०सू० ३.५.उ।
रायश् चेतन्ति भुवनस्य भूरेः। ऋ०वे० ७.९५.२³; मै०सं० ४.१४.७³, २२६.३
रायस्कामो जरितारं त आगन्। ऋ०वे० ७.२०.९³
रायस्कामो दुवस्यति। ऋ०वे० १.७८.२
रायस्कामो वज्रहस्तं सुदक्षिणम्। ऋ०वे० ७.३२.३¹. प्रतीकः रायस्कामः। शा०श्रौ०सू० १२.४.२४
रायस्कामो विश्वप्स्न्यस्य स्तौत्। ऋ०वे० ७.४२.६
रायस् पूर्धि महाँ असि। ऋ०वे० ८.९५.४⁴; सा०वे० १.३४६⁴, २.२२३⁴
रायस् पूर्धि स्वधावोऽस्ति हि ते। ऋ०वे० १.३६.१२¹
रायस् पोषः प्रजायताम्। का०सं० ३५.३⁴
रायस् पोषं यजमानाय धेहि। अ०वे० १८.१.४३⁴, ४.४७⁴, १९.५२.१⁴
रायस् पोषं यजमाने दधातु। आश्व०श्रौ०सू० १.१०.८⁴. (देखें- रायस्
पोषं चिकितुषे)
रायस् पोषं यजमानेषु धत्तम्
(ऋ०वे० १०.१२२.८³, धारय; ऋ०वे० १०.१७.९⁴, धेहि)। ऋ०वे० ८.५९ (वा० ११०.७, १०.१७.९⁴, १२२.८³
रायस् पोषं विश्वम्
आयुर् अशीय। वा०सं० ८.६२⁴; शा०श्रौ०सू० १३.१२.१३⁴
रायस् पोषं विष्यतां नाभिम् अस्मे। ऋ०वे० २.४०.४⁴; मै०सं० ४.१४.१⁴, २१५.४; तै०ब्रा० २.८.१.५⁴. (तुलनीय)
रायस् पोषं विष्यतु नाभिम्
अस्मे। वा०सं० २७.२०³; तै०सं० ४.१.८.३³; तै०ब्रा० २.८.१.४⁴; आप०श्रौ०सू० २०.२०.९⁴. (देखें- अगला,. त्वष्टः
पोषाय, तथा तुल०- नीचे पूर्व का।
रायस् पोषं विष्य नाभिम् अस्मे (अ०वे० अस्य)। अ०वे० ५.२७.१०³; मै०सं० २.१२.६³, १५०.१७. (देखें- नीचे पूर्व का)
रायस् पोषं वो भक्षीय। वा०सं० ३.२०; मै०सं० १.५.२, ६८.१०, १.५.९, ७७.१७; का०सं० ७.१; शत०ब्रा० २.३.४.२५; शा०श्रौ०सू० २.११.६
रायस् पोषं श्रवस्युं वसानाः। अ०वे० ७.४०.२³
रायस् पोषं सवितर् आ सुवास्मै। अ०वे० २.२९.२³
रायस् पोषं सहस्रिणम्। तैत्ति०सं० १.६.४.४, ७.४.६; मै०सं० १.४.३, ५०.१८; का०सं० ५.४; तै०ब्रा० ३.७.५.१३⁴ (द्वितीयांश), १०.८१⁴;
आश्व०श्रौ०सू० १.११.१; शा०श्रौ०सू० १.१५.१३; आप०श्रौ०सू० २.२०.५⁴ (द्वितीयांश); मा०श्रौ०सू० १.३.२.२१⁴ (द्वितीयांश)
रायस् पोषं सौश्रवसाय धीमहि। ऋ०वे० १०.३६.७³
रायस् पोषं स्वाश्वियम्। तैत्ति०सं० ३.५.५.३
रायस् पोषं च हविषा ददाशुषे। ऋ०वे० १.१६६.३
रायस् पोषं चिकितुषे (अ०वे००षी) दधातु (शा०श्रौ०सू० ददातु)। अ०वे० ७.४७.२⁴; तै०सं० ३.३.११.५⁴; मै०सं० ४.१२.६⁴, १९५.११; का०सं०
१३.१६⁴; शा०श्रौ०सू० ९.२८.३⁴. (देखें- रायस् पोषं यजमाने)
रायस् पोष त्वम् अस्मभ्यम्। तै०सं० २.४५.२³
रायस् पोषं दधातन। का०सं० ५.१⁴
रायस् पोषं दृंह। तै०सं० १.३.१२, ६.२; मै०सं० १.२.११, २१.१, १.२.१४, २४.१; का०सं० २.१२, ३.३
रायस् पोषं नो धेहि जातवेदः। का०सं० ४०.५¹; आप०श्रौ०सू० १६.३४.४¹
रायस् पोषम् अभि संव्ययिष्ये। पा०गृ०सू० २.६.२०⁴; मा०गृ०सू० १.९.२७⁴. (देखें- नीचे रयिं च पुत्रान्)
रायस् पोषम् अस्मासु दीधरत् स्वाहा। वा०सं० ८.५१; शत०ब्रा० ४.६.९.९; शा०गृ०सू०। ३.११.४. (देखें- अगले दो छो़डकर)
रायस् पोषम् आवद। मै०सं० १.१.६, ३.१५, ४.१.६, ८.१५; मा०श्रौ०सू० १.२.२.१७
रायस् पोषम् आशास्ते। आश्व०श्रौ०सू० १.९.५
रायस् पोषम् इषम् ऊर्जम्
अस्मासु दीधरत्
स्वाहा (आप०श्रौ०सू०। मा०श्रौ०सू० १३.१९.५, बिना स्वाहा के)। ऐ०ब्रा० ५.२२.१५; जै०ब्रा० ४.३०४; तै०ब्रा० २.६.३५³; आश्व०श्रौ०सू० ८.१३.२; ला०श्रौ०सू० ३.७.८; आप०श्रौ०सू० ६.११.५³, १३.१९.५; मा०श्रौ०सू० २.५.४.२१. (देखें- रायस् पोषम् अस्मासु)
रायस् पोषम् इषम् ऊर्जम् अस्मासु धेहि। तै०ब्रा० १.२.१.२१⁴; आप०श्रौ०सू० ५.१२.३⁴
रायस् पोषम् उत चित्तान्य् अग्ने। अ०वे० १.९.४
रायस् पोषम् औद्भिदम् (आप०मं०पा० ०द्यम्)। ऋ०वे०ीय खिल. १०.१२८.२; वा०सं० ३४.५०; हिर०गृ०सू० १.१०.६; आप०मं०पा० २.८.१
रायस् पोषं मे दाः। मा०श्रौ०सू० ७.२.६
रायस् पोषस्य दाता च। वरपप०उप० १.७. प्रतीकः रायस् पोषस्य दाता वरपप०उप० १.६
रायस् पोषस्येशिषे। आश्व०श्रौ०सू० १.७.८³
रायस् पोष (मै०सं० ०षः; का०सं० ०षस्) स्थ। वा०सं० ३.२०; मै०सं० १.५.२, ६८.१०; १.५.९, ७७.१७; का०सं० ७.१७; शत०ब्रा० २.३.४.२५;
शा०श्रौ०सू० २.११.६
रायस् पोषा (मा०श्रौ०सू० षाय) यजमानं विशन्तु का०सं० १.९⁴, ३०.८⁴; आप०श्रौ०सू० २.२.६⁴; मा०श्रौ०सू० १.२.४.१९⁴
रायस् पोषा (मा०श्रौ०सू० पाठभेद- ’षाय‘) यजमानं सचन्ताम् (तै०सं० यजमानस्य सन्तु)। अ०वे० २.३४.१⁴; तै०सं० ३.१.४.२⁴; मै०सं० १.७.१⁴, १०८.११; मा०श्रौ०सू० १.८.३.३⁴
रायस् पोषाया त्रिपदी। आ०गृ०सू० १.७.१९; शा०गृ०सू०। १.१४.६. (देखें- नीचे त्रीणि प्रजाभ्यः)
रायस् पोषाय त्वा (जांचें- सुमङ्गलि प्रजावति सुसीमे)। कौ०सू० ७६.२४. (देखें- नीचे आयोभव्याय)
रायस् पोषाय त्वा गृह्णामि। तै०सं० १.६.१.३
रायस् पोषाय प्रति मुञ्चे अहं त्वाम्। अ०वे० १९.३१.१३¹
रायस् पोषाय बृहते हवामहे। वा०सं० ११.७६; तै०सं० ४.१.१०.२; मै०सं० २.७.७, ८३.१३; का०सं० १६.८; शत०ब्रा० ६.६.३.९
रायस् पोषाय यजमानं। इत्यादिः देखें- रायस् पोषा इत्यादि।
रायस् पोषाय सुप्रजास्त्वाय सुवीर्याय। वा०सं० १३.१; तै०सं० ५.७.९.१; का०सं० ३५.१८³; शत०ब्रा० ७.४.१.२; तै०ब्रा० ३.७.१.९⁴; तै०आ०
३.११.१२⁴ (द्वितीयांश); शा०श्रौ०सू० ४.८.१; आप०श्रौ०सू० ६.५.७; ९.२.३⁴; मा०श्रौ०सू० १.१०.१५⁴; हिर०गृ०सू० १.२०.२
रायस् पोषायोत्सृजे (मै०सं० टीका, गलती से सृजेत्) मै०सं० ४.२.१०⁴, ३३.१८; मा०श्रौ०सू० ९.५.३
रायस् पोषे अधि यज्ञो अस्थात्। वा०सं० १७.५४⁴; तै०सं० ४.६.३.२⁴; मै०सं० २.१०.५⁴, १३६.१५; का०सं० .१८.३⁴; शत०ब्रा० ९.२.३.८
रायस् पोषेण बहुला भवन्तीः। अ०वे० ३.१४.६³; का०सं० १.३.ं, ३१.२; तै०ब्रा० ३.७.४.१५; आप०श्रौ०सू० १.१२.११, १४; मा०श्रौ०सू० १.१.३.१७
रायस् पोषेण मा पश्यत। तै०सं० १.५.६.३; का०सं० ७.१. (देखें- रय्या इत्यादि)
रायस् पोषेण मे भगवती सह जनिष्ठाः। मै०सं० ४.२.८, ३०.७; . . मे भगवत्यः सहाजनिढ्वम्। मा०श्रौ०सू० ९.५.३
रायस् पोषेण वः पश्यामि। तै०सं० १.५.६.३; का०सं० ७.१. (देखें- रय्या इत्यादि)
रायस् पोषेण सं सृज (मा०गृ०सू० सृजस्व)। अ०वे० ३.१०.३⁴, ८⁴, ६.५.२³; वा०सं० १७.५०³; तै०सं० ४.६.३.१³; मै०सं० २.१०.४³, १३५.६;
का०सं० १८.३³, ४०.२⁴; आप०श्रौ०सू० ६.२४.८³; सा०मं०ब्रा० २.२.१८⁴; मा०गृ०सू० २.८.४⁴
रायस् पोषेण सचते सुवीरः। ऋ०वे० १.१२५.१⁴
रायस् पोषेण सम् इषा मदन्तः। अ०वे० ३.१५.८³, १९.५५.१³, २³, ७³; वा०सं० ११.७५³; तै०सं० ४.१.१०.१³; मै०सं० २.७.७³, ८३.१२;
का०सं०१६.७³; शत०ब्रा० ६.६.३.८. (तुल०- अगला)
रायस् पोषेण (का०सं० पोषे) सम् इषा मदेम। वा०सं० ४.१⁴; तै०सं० १.२.३.३⁴, ३.१.१.४, ३.९.१⁴; का०सं० २.४⁴; शत०ब्रा० ३.१.१.१२; तै०ब्रा० १.२.१.५⁴; आप०श्रौ०सू० ५.२.४⁴, १८.२⁴; मा०श्रौ०सू० २.१.१६⁴; शा०गृ०सू०। ३.११.१४⁴। पा०गृ०सू० ३.९.६⁴. (तुल०- पूर्व)
रायस् पोषेण सह वर्चसेह देवाः। का०सं० ७.१२
रायस् पोषेणेमं वर्चसा संसृजाथ। तै०ब्रा० २.७.१७.१⁴
रायस् पोषे यज्ञपतिम् आभजन्तीः (तै०सं० ४.३.४.२⁴, ती)। वा०सं० १७.५४³; तै०सं० ४.३.४.२⁴, ६.३.२³, ५.४.६.२; मै०सं० २.१०.५³, १३६.१५; का०सं० १८.३³; शत०ब्रा० ९.२.३.८
रायस् पोषे
सम् इषा इत्यादिः (देखें- रायस् पोषेण इत्यादि)
रायस् पोषो निषीदतु। आप०श्रौ०सू० ९.१७.१⁴; आप०मं०पा० १.९.१⁴.(देखें- नीचे अपि पूषा)
रायः सखायम् ईमहे। ऋ०वे० ६.५५.२³
रायः समुद्रांश् चतुरः। ऋ०वे० ९.३३.६¹; सा०वे० २.२२१¹
रायः सूनो सहसो मर्त्येष्व् आ। ऋ०वे० ६.१५.३³; कौ०ब्रा०२३.१
रायः सूनो सहसो वावसानाः। ऋ०वे० ६.११.६³
रायः स्याम धरुणं धियध्यै। ऋ०वे० ७.३४.२४⁴
रायः स्याम पतयो वाजरत्नाः। ऋ०वे० ५.४९.४⁴
रायः स्याम रथ्यो वयस्वतः (तै०ब्रा० विवस्वतः)। ऋ०वे० २.२४.१५, ५.५४.१३; मै०सं० ४.१२.१, १७८.९; तै०ब्रा० २.८.५.३
राया देवि दास्वती। ऋ०वे० १.४८.१⁴
राया द्युम्नेन श्रवसाया वि भाति। ऋ०वे० ६.५.५⁴
राया बर्हिष्मतोऽत्य् अगात्। वा०सं० २८.१२⁴; तै०ब्रा० २.६.१०.१⁴
राया मदेम तन्वा तना च। ऋ०वे० ६.४९.१३⁴
राया मदेम बृहता त्वोताः। ऋ०वे० ६.१९.१३⁴
राया युजा चिद् उत्तरा सखिभ्यः। ऋ०वे० ७.९५.४⁴; मै०सं० ४.१४.७⁴, २२५.१६
राया युजा सधमादो अरिष्टाः। ऋ०वे० ७.४३.५³
राया वयं ससवांसो मदेम। ऋ०वे० ४.४२.१०¹; वा०सं० ७.१०¹; शत०ब्रा० ४.१.४.१०¹; आप०श्रौ०सू० १२.१४.१२¹. प्रतीकः राय वयम्।
कात्या०श्रौ०सू ९.६.९
राया वयं सुमनसः स्याम। अ०वे० १४२.३६¹
राया विश्वपुषा सह। ऋ०वे० ८.२६.७
राया सजोषा नप्त्रापां हिनोषि। ऋ०वे० ६.१३.३⁴
राया हिरण्यया मतिः। ऋ०वे० ७.६६८¹; सा०वे० २.४१८¹
राये अग्ने
महे त्वा। सा०वे० १.९३¹. (देखें- रायो इत्यादि)
राये अर्ष पवित्र आ। ऋ०वे० ९.६३.१६
राये च नः स्वपत्या इषे धाः। ऋ०वे० १.५४.११⁴; मै०सं० ४.१४. १८⁴, २४९.२; का०सं० ३८.७⁴; तै०ब्रा० २.५.९.१⁴
राये च नः स्वपत्याय देवः। ऋ०वे० ४.२.११³; तै०सं० ५.५.४.४³; का०सं० ४०.५³
राये च नो मिमीतं वाजवत्यै। ऋ०वे० १.१२०.९
राये जातः सहसे वृद्धः। का०सं० ४०.९¹. (देखें- रेवज् जातः)
राये देवी धिषणा धाति देवम्। ऋ०वे० ७.९०.३; वा०सं० २७.२४; मै०सं० ४.१४.२, २१७.२; तै०ब्रा० २.८.११
राये द्युम्नाय शवसे च गिर्वणः। ऋ०वे० ८.२४.१२³
राये देहि द्युमत इन्द्र विप्रान्। ऋ०वे० ६.१७.१४
राये नाभा नो अस्मयुः। ऋ०वे० १.१४२.१०⁴; नि० ६.२१⁴
राये नु यं जज्ञतू रोदसीमे। ऋ०वे० ७.९०.३¹; वा०सं० २७.२४¹; मै०सं० ४.१४.२¹, २१७.२; तै०ब्रा० २.८.१.१¹; आश्व०श्रौ०सू० ३.८.१. प्रतीकः राये नु। शा०श्रौ०सू० ९.२३.११
राये नो विश्वा सुपथा कृणोतु वज्री। ऋ०वे० ८.९७.१३⁴; अ०वे० २०.५५.१⁴; सा०वे० १.४६०⁴; तै०ब्रा० २.५.८.९⁴
राये मतस्यासो निशिता अपीव। ऋ०वे० ७.१८.६
राये मित्रावरुणा सर्वताता। ऋ०वे० ५.६९.३³
राये वाकाय वज्रिवः ऐ०आ० ४.३¹; महानाम्न्यः ३¹
राये वाजाय वनते मघानि। ऋ०वे० ३.१९.१⁴
राये सु तस्य धीमहि। ऋ०वे० ८.७.१८³
रायो अग्ने
महे त्वा। आप०श्रौ०सू० १६.७.३¹. (देखें- राय इत्यादि)
रायो जनित्रीं धिषणाम् उप ब्रुवे। ऋ०वे० १०.३५.७³
रायो दानाय चोदय। ऋ०वे० १०.१४१.६⁴; सा०वे० २.८५५⁴. (देखें- रयिं इत्यादि)
रायो दामा मतीनाम्। ऋ०वे० ६.४४.२
रायो दुरो व्य् ऋतज्ञा अजानन्। ऋ०वे० १.७२.८
रायो देवी ददातु नः। ऋ०वे० १०.१४१.२⁴. (देखें- रयिं देवी)
रायो धर्ता धरुणो वस्वो
अग्निः। ऋ०वे० ५.१५.१⁴
रायो धर्ता न ओजसा। ऋ०वे० ९.३५.२³
रायो धारास्य् आघृणे। ऋ०वे० ६.५५.३¹
रायो बुध्नः संगमनो वसूनाम्। ऋ०वे० १.९६.६¹, १०.१३९.३¹. (देखें- निवेशनः संगमनो)
रायो भागं सहसावन्न्
अभि युध्य। ऋ०वे० १.९१.२३; वा०सं० ३४.२३
रायो वन्तारो दुष्टरस्य साधोः। ऋ०वे० ७.८.३⁴
रायो वन्तारो बृहतः स्याम। ऋ०वे० ३.३०.१८³; का०सं० ८.१७³
रायो विभक्ता संभरश् च वस्वः। ऋ०वे० ४.१७.११⁴
रारक्षाणः सुमख प्रीणानः। ऋ०वे० ४.३.१४
रारणत् सख्येषु च। ऋ०वे० १.१०.५⁴; सा०वे० १.३६३⁴
रारणद् देव मर्त्यः। ऋ०वे० १.९१.१४
रारन्धि नः सूर्यस्य संदृशि। ऋ०वे० १०.५९.५³; नि० १०.४०³
रारन्धि सवनेषु णः। ऋ०वे० ३.४१.४¹; अ०वे० २०.२३.४¹
रावासि। वा०सं० ६.३०; शत०ब्रा० ३.९.४.३. (देखें- ग्रावास्य्)
राष्टं्र च रोह द्रविणं च रोह। अ०वे० १३.१.३४
राष्ट्रदा (मै०सं०। मा०श्रौ०सू० ०दाः; का०सं० दास्) स्थ। तैत्ति०सं० १.८.११.१ (द्वितीयांश) मै०सं० २.६.७ (तृतीयांश), ६७.१८, ६८.१,५; का०सं० १५.६ (उइन्); आप०श्रौ०सू० १८.१३.२० (द्वितीयांश)। मा०श्रौ०सू० ९.१.२
राष्ट्रं दत्त स्वाहा। तै०सं० १.८.११.१; मै०सं० २.६.७, ६७.१८; का०सं० १५.६ (उइन्); आप०श्रौ०सू० १८.१३.२०
राष्ट्रं दधातु सुमनस्यमानः। अ०वे० १३.१.३५⁴
राष्ट्रं दुहाथाम् इह रेवतीभिः। तै०ब्रा० २.५.२.२⁴. (देखें- कामं दुहाताम्)
राष्ट्रं धारयतां ध्रुवम्। ऋ०वे० १०.१७३.५⁴; अ०वे० ६.८८.२⁴
राष्ट्रभृद् असि। मा०गृ०सू० १.९.९. (देखें- थे सेउएल्)
राष्ट्रभृद् असि सम्राडासन्दी मा त्वद् योषम्। आप०मं०पा० २.९.९ (आप०गृ०सू० ५.१३.३)
राष्ट्रभृद् अस्य् अधिपत्न्यासन्दी मा त्वद् योषम्। आप०मं०पा० २.९.८(आप०गृ०सू० ५.१३.३)
राष्ट्रभृद् अस्य् आचार्यासन्दी मा त्वद् योषम्। हिर०गृ०सू० १.६.९, १२.१७; आप०मं०पा० २.४.१२, ९.७ (आप०गृ०सू० ४.११.७, ५.१३.२)
राष्ट्रम् अमुष्मै दत्त। वा०सं० १०.३(तृतीयांश), ४ (दशमांश); तै०सं० १.८.११.१; मै०सं० २.६.७ (द्वितीयांश), ६८.१,५; शत०ब्रा० ५.३.४.७-९,
१२-२१; आप०श्रौ०सू० १८.१३.२०; मा०श्रौ०सू० ९.१.२
राष्ट्रम् अमुष्मै देहि। वा०सं० १०.२(द्वितीयांश), ३ (द्वितीयांश); शत०ब्रा० ५.३.४.५,६, १०, ११
राष्ट्रम् एका रक्षति देवयूनाम्। अ०वे० ८.९.१३⁴
राष्ट्रं मे दत्त स्वाहा। वा०सं० १०.३ (तृतीयांश), ४ (दशमांश); शत०ब्रा० ५.३.४.७.९, १२.२१
राष्ट्रं मे देहि स्वाहा। वा०सं० १०.२ (द्वितीयांश), ३ (द्वितीयांश); शत०ब्रा० ५.३.४.५,६,१०.११
राष्ट्रस्यर्द्ध्या अभयस्यावरुद्ध्यै। सा०मं०ब्रा० २.८.८³
राष्ट्राण्य् अस्मा आदेहि (मै०सं० अस्मिन् देहि) मै०सं० १.६.१³, ८५.६; का०सं० ७.१२³; तै०ब्रा० १.२.१.१३³;‘। आप०श्रौ०सू० ५.७.१७³
राष्ट्राय मह्यं बध्यताम्। अ०वे० १.२९.४³
राष्ट्री देवानां निषसाद मन्द्रा। ऋ०वे० ८.१००.१०; तै०ब्रा० २.४.६.११; नि० ११.२८
राष्ट्रे जागार कश् चन। अ०वे० ५.१९.१०⁴
राष्ट्रे दधातूत्तमे। अ०वे० १२.१.८⁶
राष्ट्रे राज्ञः परिक्षितः। अ०वे० २०.१२७.९⁴, १०⁴; शा०श्रौ०सू० १२.१७.१.३⁴, ४⁴; वै०सू० ३४.९⁴
रासत् पुत्रा ऋषूणाम्। ऋ०वे० ५.२५.१³
रासद् वाजां उप महो गृणानः। ऋ०वे० ६.५०.६⁴
रासभो वां कनिक्रदत्। तै०सं० ४.१.४.३¹
रासि क्षयं रासि मित्रम् अस्मे। ऋ०वे० २.११.१४¹
रासि शर्ध इन्द्र मारुतं नः। ऋ०वे० २.११.१४
रास्व तद् यत् त्वेमहे। ऋ०वे० ७.१६.४⁴
रास्व रत्नानि दाशुषे। ऋ०वे० ३.६२.४³; तै०सं० १.८.२२.२³; मै०सं० ४.११.२³, १६६.८; का०सं० ४.१६³
रास्व रायो विमोचन। ऋ०वे० ८.४.१६
रास्व वाजोत वंस्व। ऋ०वे० ६.४८.४⁴
रास्व स्तोत्राय गिर्वणः। सा०वे० १.२९४⁴
रास्व स्तोत्रे महाँ असि। ऋ०वे० ८.६०.६
रास्वा च न उपमाते पुरुस्पृहम्। ऋ०वे० ८.६०.११³; सा०वे० १.४३³
रास्वा च नः सुमहो हव्यदातिम्। ऋ०वे० १०.७.७³; का०सं० २.१५³
रास्वा च नो अमृत मर्तभोजनम्। ऋ०वे० १.११४.६³
रास्वा पितर् मरुतां सुम्नम् अस्मे। ऋ०वे० १.११४.९
रास्वेन्दो वीरवद् यशः। ऋ०वे० ९.६१.२६³; सा०वे० २.५६४³
रास्वेयत् सोम। वा०सं० ४.१६; तै०सं० १.२.३.२; ६.१.४.७; मै०सं० १.२.३, १२.१०, ३.६.९, ७३.३; का०सं० २.४, २३.६; शत०ब्रा० ३.२.२.२५.
प्रतीकः रास्वेयत्। कात्या०श्रौ०सू० ७.५.३
(ओं) राहुं तर्पयामि। बौ०धर्म सू० २.५.९.९
राहु राजानं त्सरति स्वरन्तम्। कौ०सू० १००.२¹
रिक्ताय स्वाहा। तै०सं० ७.३.२०.१; का०सं०अश्व० ३.१०
रिक्थयोर् उभयोर् ऋषिः। ऐ०ब्रा० ७.१८.९; शा०श्रौ०सू० १५.२७
रिणक्ति कृष्णीर् अरुषाय पन्थाम्। ऋ०वे० ७.७१.१
रिण्ग् रोधांसि कृत्रिमान्य् एषाम्। ऋ०वे० २.१५.८³; मै०सं० ४.१४.५³.२२२.१५. (देखें- रुजद् इत्यादि)
रिपः काश् चिद् वरुणध्रुतः सः। ऋ०वे० ७.६०.९
रिपुर् ईशीत मर्त्यः। ऋ०वे० ८.२३.१५; सा०वे० १.१०४
रिपुर् दधे वसवो रक्षता ऋषिः। ऋ०वे० २.३४.९
रिपु स्तेन स्तेयकृद् दभ्रम् एतु। ऋ०वे० ७.१०४.१०³; अ०वे० ८.४.१०³
रिप्रान् निर्मुक्त्यै शमलाच् च वाचः। अ०वे० १२.३.५
रिरिक्वाँसस् तन्वः कृण्वत त्राम् (ऋ०वे० १.७२.५³, स्वाः)। ऋ०वे० १.७२.५³, ४.२४.३
रिरिक्षन्तं चिद् अद्रिवः। ऋ०वे० १.१२९.१०⁷
रिरिचथुः क्षाश् चित् ततृदाना। ऋ०वे० ४.२८.५⁴
रिरिह्वांसं रिप उपस्थे अन्तः। ऋ०वे० १०.७९.३⁴
रिशादसः सत्पतींर् अदब्धान्। ऋ०वे० ६.५१.४¹. प्रतीकः रिशादस्:। शा०श्रौ०सू० १२.२.१४
रिशादसा सधस्थ आ। वा०सं० ३३.७२³; शा०श्रौ०सू० ७.१०.११³
रिशादसो न मर्या अभिद्यवः। ऋ०वे० १०.७७.३⁴
रिशादसो मित्रयुजो न देवाः। ऋ०वे० १.१८६.८⁴
रिशां दुर्णिहितैषिणीम्। अ०वे० ११.९.१५⁴
रिश्यपदीं वृषदतीम्। अ०वे० १.१८.४¹
रिश्यस्येव परीशासम्। अ०वे० ५.१४.३¹
रिष्टम् न यामन्न् अप भूतु दुर्मतिः। ऋ०वे० १.१३१.७
रिहते ककुभो मिथः। ऋ०वे० ८.२०.२१³; सा०वे० १.४०४³
रिहन्ति मघ्वो अमृतस्य वाणीः। ऋ०वे० १०.१२३.३⁴
रिहन्ति शवसस् पतिम्। ऋ०वे० ३.४.५; अ०वे० २०.२३.५
रिहन्त्य् ऊधो अरुषासो अस्य। ऋ०वे० १.१४६.२⁴
रुक्मप्रस्तरणं वह्यम्। अ०वे० १४.२.३०अ. प्रतीकः रुक्मप्रस्तरणम्। कौ०सू० ७७.१
रुक्मासो अधि बाहुषु। ऋ०वे० ८.२०.११
रुक्मिणं हरितस्रजम्। ऐ०ब्रा० ८.२१.३; शत०ब्रा० १३.५.४.२; शा०श्रौ०सू० १६.९.१
रुक्मो न चित्रः स्वधितीवान्। ऋ०वे० १.८८.२³
रुक्मो न दिव उदिता व्य् अद्यौत्। ऋ०वे० ६.५१.१⁴
रुक्मो वर्चसा वर्चस्वान्। वा०सं० १३.४०; तै०सं० ४.२.९.६; मै०सं० २.७.१७, १०१.१५; का०सं० १७.४; शत०ब्रा० ७.५.२.१२. प्रतीकः रुक्मो वर्चसा।
मा०श्रौ०सू० ६.१.७
रुग् असि। तै०आ० ४.६.३, ५.५.३. (तुल०- रुचिर् असि)
रुचं राजसु नस् कृधि (मै०सं० राजसु धारय)। वा०सं० १८.४८; तै०सं० ५.७.६.४; मै०सं० ३.४.८, ५६.३
रुचं विश्येषु शूद्रेषु। वा०सं० १८.४८³; तै०सं० ५.७.६.४³; मै०सं० ३.४.८¹ ५६.४
रुचं नो धत्त (मै०सं० धेहि) बृहस्पते। वा०सं० १३.२३⁴; १८.४७⁴; तै०सं० ४.२.९.४⁴; ५.७.६.३⁴; मै०सं० २.७.१६⁴, ९९.२; का०सं० १६.१६⁴
रुचं नो धेहि ब्राह्मणेषु। वा०सं० १८.४८¹; तै०सं० ५.७.६.३¹; मै०सं० ३.४.८¹, ५६.३; शत०ब्रा० ९.४.२.१४. प्रतीकः रुचं
नो देहि। मा०श्रौ०सू०
६.२.६; मा०गृ०सू० १.१.२३
रुचं ब्राह्मं जनयन्तः। वा०सं० ३१.२१¹; तै०आ० ३.१३.२¹
रुचं मयि धेहि। मै०सं० ४.९.५, १२५.१०; तै०आ० ४.६.२, ५.५.३; आप०श्रौ०सू० ६.२२.१. (देखें- मयि रुचं
धाः)
रुचा भवतां शुचयद्भिर् अर्कैः। ऋ०वे० ४.५६.१; मै०सं० ४.१४.७, २२४.६; तै०ब्रा० २.८.४.६
रुचा रुरुचे रोचमानः। तै०ब्रा० ३.११.४.२
रुचितो घर्मः। मै०सं० ४.९.४, १२५.२; कौ०ब्रा० ८.६; शत०ब्रा० १४.१.३.३३, ४.१; तै०आ० ५.५.३ (द्वितीयांश); शा०श्रौ०सू० ५.९.२५; ला०श्रौ०सू०
५.७.२; कात्या०श्रौ० २६.४.१०; आप०श्रौ०सू० १५८.१३; मा०श्रौ०सू० ४.२.३५. (देखें- रोचितो घर्मो)
रुचितोऽहं मनुष्येष्व् आयुष्मांस् तेजस्वी ब्रह्मवर्चसी भूयासम्। तै०आ० ४.६२, ५.५.३
रुचिर् असि। अ०वे० १७.१.२१; मै०सं० ४.९.५, १२५.११; वै०सू० १४.२. (तुल०- रुग् असि)
रुचे जनन्त सूर्यम्। ऋ०वे० ९.२३.२³; सा०वे० १.५०२³
रुचे जनाय नस्
कृधि। वा०सं० १३.२२⁴; १८.४६⁴; तैत्ति०सं० ४.२९.४⁴, ५.७६.३⁴; मै०सं० २.७.१६⁴, ९८.१८; का०सं० १६१६⁴
रुचे त्वा। वा०सं० १३.३९; तै०सं० ४.२.९.६, ४.६.२, १०.१; मै०सं० २.७.१७, १०१.१४, २.१३.२० (द्वितीयांश), १६५.१३, १६६.१०; का०सं० १६.१६,
२२.५; शत०ब्रा० ७.५२.१२; तै०आ० १०.४०; आप०श्रौ०सू० १६.२७.२, १७.५.७, ६.११; मा०श्रौ०सू० ८.१९
रुचोऽ सि। मै०सं० ४.९५, १२५.११
रुजद् अरुग्णं वि वलस्य सानुम्। ऋ०वे० ६.३९.२³
रुजद् दृढानि ददद् उस्रियाणाम्। ऋ०वे० ७.७५.७³
रुजद् दृढा व्य् ओजसा। ऋ०वे० ९.३४.१³
रुजद् रोधांसि कृत्रिमाण्य् एषाम्। तै०सं० २.३.१४.५³. (देखें- रिणग् इत्यादि)
रुजन्न् एति स्तनयन्न् अस्य घोषः। ऋ०वे० १०.१६८.१
रुजन् परिरुजन् मृणन् प्रमृणन्। अ०वे० १६.१.२
रुजन् मृणन् प्रमृणन् प्रेहि शत्रून्। ऋ०वे० १०.८४.३; अ०वे० ४.३१.३
रुज य्स् त्वा पृतन्यति। ऋ०वे० ९.५३.३³; सा०वे० २.१०६६³
रुजश् च मा वेनश् च मा हासिष्टाम्। अ०वे० १६.३.२
रुजा दृढा रक्षसः सदांसि। ऋ०वे० ९.९१.४¹
रुजासि। वा०सं० १०.८
रुजो वि दृढा धृषता विरप्शिनः। ऋ०वे० ६.२२.६⁴; अ०वे० २०.३६.६⁴
रुतं गछासि निष्कृते। अ०वे० ५.५.६¹
रुदत्यः पुरुषे हते। अ०वे० ११.९.१४⁴
रुद्धाहम् अस्मि। गो०गृ०सू० २.३.११
रुद्र आहुतः। तै०सं० ४.४.९.१. (देखें- रुद्रो हूयमानः)
रुद्रः कल्पयाति ललामगुम्। पा०गृ०सू० १.१३ (समा० टिप्पणी; देखें-स्पेजेर्, जातकर्म, पृ० १८)
रुद्रः पशूनाम् (वा०सं० शत०ब्रा० पशुभ्यः)। वा०सं० ९.३९; वा०सं०काण्व० ११.३.१; तै०सं० १.८.१०.१; ३.४.५.२। का०सं० १५.५; मै०सं० २.६.६,
६७.१२; शत०ब्रा० ५.३.३.११; पा०गृ०सू० १.५.१०. (तुल०- रुद्र पशूनां पते)
रुद्रं यज्ञानं साधदिष्टिम् अपसाम्। ऋ०वे० ३.२.५⁴
रुद्रं रुद्रेभिर् आ वह बृहन्तम्। ऋ०वे० ७.१०.४
रुद्रं रुद्रेषु रुद्रियं हवामहे। ऋ०वे० १०.६४.८⁴
रुद्रं रोराभ्याम्। वा०सं० २५.३; मै०सं० ३.१५.३, १७८.१०
रुद्रं लोहितेन। तै०सं० १.४.३६.१; तै०आ० ३.२१.१
रुद्रं वोचन्त शिक्वसः। ऋ०वे० ५.५२.१६¹
रुद्र जलाषभेषज। अ०वे० २.२७.६¹. (तुल०- अगला, तथा रुद्रो
ज)
रुद्रं जलाषभेषजम्। ऋ०वे० १.४३.४. (तुल०- नीचे पूर्व)
रुद्र नीलशिखण्ड। हिर०गृ०सू० १.१५.६¹. (तुल०- सर्वनीलशिखण्डेन)
रुद्रं तनिम्ना। तै०सं० १.४.३६.१; तै०आ० ३.२१.१
रुद्रं दिवा वर्धया रुद्रम् अक्तौ। ऋ०वे० ६.४९.१०
(ओं) रुद्रं देवं तर्पयामि। बौ०धर्म सू० २.५.९.६. (तुल०- रुद्राय देवाय)
रुद्रं दौर्वर्त्येन। वा०सं० ३९.९
रुद्र पशूनां पते। तै०ब्रा० ३.११.४.२. (तुल०- रुद्रः पशूनाम्)
(ओं) रुद्रपार्षदांस् तर्पयामि। बौ०धर्म सू० २.५.९.६
रुद्रम् अस्यन्तं बबुधा विपश्चितम्। अ०वे० ११.२.१७
रुद्र मृड। मै०सं० १.८.५, १२१.११; का०सं० ६.७; आप०श्रौ०सू० ६.११.३
रुद्रं परो मनीषया। ऋ०वे० ८.७२.३
रुद्रं पशुपतिश् च यः। अ०वे० ११.६.९
रुद्र यत् ते क्रयी (वा०सं० का०सं० क्रिवि; वा०सं०काण्व० क्रवि; मै०सं०। मा०श्रौ०सू० गिरि) परं नाम तस्मै (वा०सं० मै०सं०। शत०ब्रा० तस्मिन्; किन्तु वा०सं०काण्व० तस्मै) हुतम् असि। वा०सं० १०.२०; वा०सं०काण्व० १०.६.६; तै०सं० १.८.१४.२; मै०सं० २.६.८, ६९.१, ४.४.२, ५१.१७; का०सं० १५.६; शत०ब्रा० ५.४.२.१०; तै०ब्रा० १.७.८.६. प्रतीकः रुद्र यत् ते क्रयी (मा०श्रौ०सू० गिरि परं नाम। आप०श्रौ०सू० १८.१३.२२; मा०श्रौ०सू० ९.१.३; रुद्र यत् ते। कात्या०श्रौ०सू० १५.६.१२
रुद्र यत् यते जनिम चारु चित्रम्। ऋ०वे० ५.३.३
रुद्रवद्गणस्य सोम देव ते
मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशंसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि (मा०श्रौ०सू० छन्दसोऽग्निहुत इन्द्रपीतस्त)। तै०सं० ३.२.५.२; मा०श्रौ०सू० २.४.४.२९. प्रतीकः रुद्रवद्गणस्य। आप०श्रौ०सू० १२.२४.७
रुद्रः शरव्ययैतान्। अ०वे० १.१९.३⁴
रुद्रः शिखा। तै०आ० १०.३५
रुद्रस् तन्तिचरो वृषा। तै०ब्रा० ३.३.२.५; आप०श्रौ०सू० ३.४.८; गो०गृ०सू० १.८.२.८; खा०गृ०सू० २.१.१६. (देखें- उग्रस् इत्यादि)
रुद्रस् त्वावर्तयतु (तै०सं० जो़डता है मित्रस्य पथा)। वा०सं० ४.२०; तै०सं० १.२.४.२, ६.१.७.७; मै०सं० १.२.४, १३.७; १३.७.६ (द्वितीयांश),
८२.११, १३; का०सं० २.५; २४.३; शत०ब्रा० ३.२.४.२०; आप०श्रौ०सू० १०.२७.५; मा०श्रौ०सू० २.१. ३.३७
रुद्रस्य गाणपत्यान्
(वा०सं०। शत०ब्रा० ०पत्यं; का०सं० पत्ये) मयोभूर् एहि। वा०सं० ११.१५; तै०सं० ४.१.२.२; मै०सं० २.७.२, ७५.७, ३.१.३, ४.७; का०सं० १६.१, १९.२; शत०ब्रा० ६.३.२.७. प्रतीकः रुद्रस्य गाणपत्यात्। तै०सं० ५.१.२.३
(ओं) रुद्रस्य देवस्य पत्नीं तर्पयामि। बौ०धर्म सू० २.५.९.६. (तुल०- अगला)
रुद्रस्य देवस्य पत्न्यै स्वाहा। हिर०गृ०सू० २.८.७; आ०मं०पा० २.१८.२६ (आप०गृ०सू० ७.२०.४) तुल०- पूर्व
(ओं) रुद्रस्य देवस्य सुतं तर्पयामि। बौ०धर्म सू० २.५.९.६
रुद्रस्य मर्या अधा (सा०वे० अथा) स्वश्वाः। ऋ०वे० ७.५६.१। सा०वे० १.४३३
रुद्रस्य मर्या असुरा अरेपसः। ऋ०वे० १.६४.२
रुद्रस्य मूत्रम् अस्य् अमृतस्य नाभिः। अ०वे० ६.४४.३¹
रुद्रस्य ये मीढुषः सन्ति पुत्राः। ऋ०वे० ६.६६.३¹
रुद्रस्य विचल (का०सं० लः) स्कन्धः। तै०सं० ५.७.१८.१; का०सं०अश्व० १३.८
रुद्रस्य षष्ठी। तै०सं० ५.७.२२.१; का०सं०अश्व० १३.११
रुद्रस्य सूनुं हवसा गृणीमसि (ऋ०वे० ६.६६.११, विवासे)। ऋ०वे० १.६४.१२, ६.६६.११
रुद्रस्य सूनूँर् युवन्यूँ उद् अश्याः। ऋ०वे० ५.४२.१५
रुद्रस्य हेतिः परि वो वृणक्तु। तै०सं० १.१.१.१; मै०सं० ४.१.१, २.५; तै०ब्रा० ३.२.१.५; आप०श्रौ०सू० १.२.८³; मा०श्रौ०सू० १.१.१.२०³
रुद्रस्यान्तःपार्श्व्यम्। वा०सं० ३९.९
रुद्रस्यास्तां ते हेतिम्। अ०वे० १२.४.५२³
रुद्रस्येषुश् चरति देवहेतिः। अ०वे० ११.२.१२³
रुद्रस्यैलबकारेभ्यः। अ०वे० ११.२.३०अ
रुद्रा अवो वृणीमहे। ऋ०वे० १.३९.७
रुद्रा ऋतस्य सदनेषु वावृधुः। ऋ०वे० २.३४.१३
रुद्रा ऋभूक्षणो दमे। ऋ०वे० ८.७.१२
रुद्रा एकं वसव एकम्। अ०वे० ८.८.१२³
रुद्रा एतद् वो
माध्यंदिनं सवनम्। आप०श्रौ०सू० १४.२०.७. प्रतीकः रुद्राः। कात्या०श्रौ० २५.१३.२७
रुद्राः पञ्चदशे स्तुतम् (वा०सं० स्तुताः)। वा०सं० २१.२४; मै०सं० ३.११.१२, १५९.३; का०सं० ३८.११; तै०ब्रा० २.६.१९.१
रुद्रां आदित्याँ उत। ऋ०वे० १.४५.१; सा०वे० १.९६
(ओं) रुद्रांश् च तर्पयामि। बौ०धर्म सू० २.५.९.२,६
रुद्राखुं ते पशुं करोमि तेन त्वा पशुभ्यो
निरवदये। का०सं० ९.७; ३६.१४. (देखें- नीचे आर्हं ते)
रुद्रा गृणन्त पूर्व्यम्। ऋ०वे० ८.३.७⁴; अ०वे० २०.९९.१⁴; सा०वे० १.२५६⁴, २.९२३⁴