रक्षोयुजे तपुर् अघं दधात। ऋ०वे० ६.६२.८⁴
रक्षोराजेन प्रेषितः। हिर०गृ०सू० २.३.७; आप०मं०पा० २.१३.११
रक्षोहणं यज्ञवृधं घृताहुतम्। अ०वे० ४.२३.३³
रक्षोहणं वलगहनं वैष्णवीम्। वा०सं० ५.२३; मै०सं० १.२.१०.१९.१७; ३.८.८, १०६.१०; का०सं० २.११, २५.९; शत०ब्रा० ३.५.४.८।
रक्षोहणं वाजिनम् आ जिघर्मि। ऋ०वे० १०.८७.१¹; अ०वे० ८.३.१¹; तै०सं० १.२.१४.६¹. प्रतीकः रक्षोहणं वाजिनम्। ऋग्विधान ३.२४.५; रक्षोहणम्।
कौ०सू० ८.२५. (तुल०-। बृ०दे० ७.१४२.) रक्षोहन् की तरह निर्देशित। कौ०सू० ४४. १६; ऋग्विधान ३.२४.५
रक्षोहणं गोत्रभिदं स्वर्विदम्। ऋ०वे० २.१२३.३⁴; का०सं० २६.११⁴
रक्षोहणं त्वा जीजनद् वसो। ऋ०वे० १.१२९.११⁷
रक्षोहणं त्वा वज्रं
सादयामि। का०सं० ३९.५; आप०श्रौ०सू० १६.३०.१
रक्षोहणं त्वा वलगनम् अवसिञ्चामि (अवस्तृणामि, तथा आस्तृणामि भी) वैष्णवम्। मै०सं० १.२.११, २१.७, ८,१०; मा०श्रौ०सू० २.२.३.३३,
३४.३९. (देखें- नीचे रक्षोघ्नो वलगघ्नो)
रक्षोहणं पृतनासु जिष्णुम्। का०सं० २.१५.ं; तै०ब्रा० २.४.१.४; आप०श्रौ०सू० ९.८.८
रक्षोहणा संभृता वीडुपाणी। ऋ०वे० ७.७३.४
रक्षोहणो (वा०सं०। शत०ब्रा० हणो वो) वलगहनः प्रोक्षा वैष्णवान्। वा०सं० ५.२५; वा०सं०काण्व० ५.६.४; तै०सं० १.३.२.२; शत०ब्रा० ३.५.४.१८;
आप०श्रौ०सू० ११.१२.५, १२.२.१५. प्रतीकः रक्षोहणः। कात्या०श्रौ० ८.५.२२, २४. (देखें- रक्षोघ्नो
इत्यादि)
रक्षोहणो वलगहनाऽभिजुहोमि वैष्णवान्। तै०सं० १.३.२.२. खण्डः अभिजुहोमि। आप०श्रौ०सू० ११.१२.५
रक्षोहणो (वा०सं०। शत०ब्रा० हणो वो) वलगहनोऽवनयामि वैष्णवान्। वा०सं० ५.२५; वा०सं०काण्व० ५.६.४; तै०सं० १.३.२.२; शत०ब्रा० ३.५४.२०. खण्डः अवनयामि। आप०श्रौ०सू० ११.१२.५
रक्षोहणो (वा०सं०। शत०ब्रा० हणो वो) वलगहनोऽवस्तृणामि वैष्णवान्। वा०सं० ५.२५; वा०सं०काण्व० ५.६.४; तै०सं० १.३.२.२; शत०ब्रा० ३.५.४.२१. खण्डः अवस्तृणामि। आप०श्रौ०सू० ११.१२.५. (देखें- नीचे रक्षोघ्नो वलगघ्नो)
रक्षोहणो वलगहनो वैष्णवान् खनामि। तै०सं० १.३.२.१, ६.२.११.१; आप०श्रौ०सू० ११.११.६
रक्षोहणो वो वलगहनः वरद०उप० १.७. इरग्मेन्त्: रक्षोहणः . . . . वलगहनः वरद० उप० १.६
रक्षोहणो वो वलघनो इत्यादिः देखें-रक्षोहणो वलगहनो इत्यादि
रक्षोहणौ (वा०सं०। शत०ब्रा० हणौ वां) वलगहना (तै०सं०। आप०श्रौ०सू० नाव्) उपदधामि वैष्णवी। वा०सं० ५.२५; वा०सं०काण्व० ५.६.५;
तै०सं० १. ३.२.२; का०सं० २.११; २५.९; शत०ब्रा० ३.५.४.२२; आप०श्रौ०सू० ११.१३.४. प्रतीकः रक्षोहणौ। का०श्रौ०सू० ८.५.२५
रक्षोहणौ वलगहनौ परिस्तृणामि वैष्णवी। तै०सं० १.३.२.२. खण्डः परिस्तृणामि। आप०श्रौ०सू० ११.१३.७
रक्षोहणौ (वा०सं० शत०ब्रा० हणौ वां) वलगहनौ पर्यहामि वैष्णवी। वा०सं० ५.२५; वा०सं०काण्व० ५.६.५; तै०सं० १.३.२.२; का०सं० २.११; २५.९; शत०ब्रा० ३.५.४.२२. खण्डः पर्यहामि। आप०श्रौ०सू० ११.१३.७
रक्षोहणौ वलगहनौ प्रोक्षामि वैष्णवी। का०सं० २.११; २५.९; आप०श्रौ०सू० ११.१२.७
रक्षोहणौ वलगहनौ वैष्णवी। तै०सं० १.३.२.२
रक्षोहणौ वां वलगः (देखें- रक्षोहणौ वलग)
रक्षोहत्याय वज्रिवः। ऋ०वे० ६.४५.१८
रक्षोहा त्वा वलगहा प्रोक्षामि वैष्णवम्। का०सं० २.११
रक्षोहा त्वा वलगहास्तृणामि वैष्णवम्
(आप०श्रौ०सू० वलगहा वैष्णवम् आस्तृणामि) का०सं० २.११; आप०श्रौ०सू० १२.२.१५
रक्षोहा बाधताम् इतः। ऋ०वे० १०.१६२.१; अ०वे० २०.९६.११; मा०गृ०सू० २.१८.२
रक्षोहा मन्म रेजति। ऋ०वे० १.१२९.६³,। नि० १०.४२³
रक्ष्नोहामित्राँ (मै०सं० ०त्रँ; वा०सं० ०त्रान्) अपबाधमानः। ऋ०वे० १०.१०३.४; अ०वे० १९.१३.१८; सा०वे० २.१२०२; वा०सं० १७.३६; तै०सं०
४.६.४.२; का०सं० २.१०.४, १३५.१५; का०सं० १८.५
रक्षोहामीवचातनः। ऋ०वे० १०.९७.६; अ०वे० १.२८.१, १९.४४.७; वा०सं० १२.८०⁴; तै०सं० १.४.४६.२³, ४.२.६.२⁴; मै०सं० २.७.१३⁴; मै०सं०
२.७.१३⁴ , ९३.१२; का०सं० १६.१३⁴; ३८.१२; आप०श्रौ०सू० १६.६.७. (तुल०- अथो अमीवचातनः)
रक्षोहा वारम् अव्ययम्। ऋ०वे० ९.३७.३³; ६७.२०³; सा०वे० २.६४४³
रक्षोहा विश्वचर्षणिः। ऋ०वे० ९.१.२¹; अ०वे० १९.३३.४; सा०वे० २.४०¹; वा०सं० २६.२६¹
रक्षोहासि सपत्नहा। अ०वे० ८.२.२८
रघुद्रुवः कृष्णसीतास ऊ जुवः। ऋ०वे० १.१४०.४
रघुपत्वानः प्र जिगात बाहुभिः। ऋ०वे० १.८५.६; अ०वे० २०.१३.२; ऐ०ब्रा० ६.१२.९; गो०ब्रा० २.२.२२
रघुयामा पवित्र आ। सा०वे० २.२५०
रघुः श्येनः पतयद् अन्धो अछ। ऋ०वे० ५.४५.९³
रघ्वीर् इव प्रवणे सस्रुर् ऊतयः। ऋ०वे० १.५२.५; मै०सं० ४.१२.३, १८५.४
रघ्वीर् इव श्रवसो भिक्षमाणाः। ऋ०वे० ४.४१.९⁴
रजतं हरयाणे। ऋ०वे० ८.२५.२२; नि० ५.१५
रजताः परुषा श्यामाः। तै०आ० १.९.२³
रजतानां रुद्राणाम् (तथा रुद्राणीनां) स्थाने
स्वतेजसा भानि। तै०आ० १.१७.१,२
रजतां त्वाग्निज्योतिषं रात्रिम् इष्टकाम् उपदधे स्वाहा। आश्व०श्रौ०सू० २.३.१५ (देखें- अगला)
रजतां त्वा हरितगर्भाम् अग्निज्योतिषम् अक्षितिम् कामदुघां स्वर्ग्यां स्वर्गाय लोकाय रात्रिम् इष्टकाम् उपदधे। आप०श्रौ०सू० ६.९.४. (देखें- पूर्व) रजता हरिणीः सीसाः (मै०सं० रजता सीसा हरिणीः)। वा०सं० २३.३७¹; तै०सं० ५.२.११.१¹; मै०सं० ३.१२.२१¹, १६७.७; का०सं०अश्व० १०.५¹
रजनि ग्रन्थे धानाम् (वै०सू० दानम्)। आश्व०श्रौ०सू० ८.३.१९; वै०सू० ३२.२५. (देखें- रज्जुनि)
रजसः पार ईङ्खितम्। ऋ०वे० १०.१४३.५
रजसा कृतं रजः करोति रजस एवेदं सर्वं यो मा कारयति तस्मै स्वाहा। बौ०धर्म सू० ३.४.२
रजसो मित्रो वरुणश् चिकेतत्। ऋ०वे० ६.६२.९
रजस् तमो मोप गामा प्र मेष्ठाः। अ०वे० ८.२.१⁴
रजस्तुरं तवसं मारुतं गणम्। ऋ०वे० १.६४.१२³
रजस्तूर् विश्वचर्षणिः। ऋ०वे० ६.२.२⁴
रजः सूर्यो नो रश्मिभिः। ऋ०वे० १.८४.१⁴; सा०वे० १.३४७⁴, २.३७८⁴; तै०सं० १.४.३९.१⁴
रजांसि कृण्वंश् च्यावयंश् च वृक्षान्। अ०वे० १२.१.५१⁴
रजांसि चित्रा वि चरन्ति तन्यवः। ऋ०वे० ५.६३.५³; तै०ब्रा० २.४.५.४³; नि० ४.१९
रजांसि देवः सविता महित्वना। ऋ०वे० ५.८१.३⁴; वा०सं० ११.६⁴; तै०सं० ४.१.१.२⁴; मै०सं० २.७.१⁴, ७४.५; का०सं० १५.११⁴; शत०ब्रा०
६.३.१.१८
रजांस्य् अनु विष्ठिताः। ऋ०वे० १.१८७.४; का०सं० ४०.८
रजिष्ठया रज्या पश्व आ गोः। ऋ०वे० १०.१००.१२³
रजोभूमिस् त्वं मां (महाना०उप० त्वम् आं) रोदयस्व प्रवदन्ति धीराः। तै०आ० १०.१.१५; महाना०उप० ५.१२
रज्जुनि ग्रन्थेर् दानम्। अ०वे० २०.१३३.३. (देखें- रजनि)
रणं कृधि रणकृत् सत्यशुष्म। ऋ०वे० १०.११२.१०³
रणन् (सा०वे० रणा) गावो न यवसे
(सा०वे०। ऋ०वे० १०.२५.१⁴, जो़डते हैं विवक्षसे)। ऋ०वे० ५.५३.१६, १०.२५.१⁴; सा०वे० १.४२२⁴ रणन्ति सप्त संसदः। ऋ०वे० ८.९२.२०; अ०वे० २०.११०.२; सा०वे० २.७३
रणा गावो इत्यादिः (देखें- रणन् गावो इत्यादि)
रणा यो अस्य धर्मभिः। ऋ०वे० ९.७.७³; सा०वे० २.४८४³
रणा वा ये निषदि किं (ऋ०वे० ६.२७.२³, सत्) ते अस्य। ऋ०वे० ६.२७.१³, २³
रणे रणेअनुमदन्ति विप्राः। अ०वे० ५.२.४ (देखें- मदे मदे इत्यादि)
रणे विघ्नन् पृतनासु शत्रून्। नि०१.१५, इन् अ्उर्ग‘स् चोम्म्. (देखें-रोथ का संस्करण पृ० १२. टिप्पणी ४)
रण्वः पुरीय जूर्यः। ऋ०वे० ६.२.७³
रण्वं सन्तं सुवीर्यम्। ऋ०वे० १.१२९.७³
रण्वं पावकशोचिषम्। ऋ०वे० ४.७.५³
रण्वः शंसः शशमानस्य पातु नः। ऋ०वे० १०.६४.१०⁴
रण्वः संदृष्टौ पितुमां इव क्षयः। ऋ०वे० १.१४४.७⁴; १०.६४.११¹
रण्वा नरो
नृषदने। ऋ०वे० ५.७.२; तै०सं० २.१.११.३; मै०सं० ४.१२.४, १८७.९
रतिं तर्पयामि। शा०गृ०सू०। ४.९.३
रत्नं यविष्ठ देवतातिम् इन्वसि। ऋ०वे० १.१४१.१०
रत्नधेयाय दन्तौ। अ०वे० ६.१४०.२⁴
रत्नं दधाति भरहूतये
विशे। ऋ०वे० ५.४८.४⁴
रत्नं देवस्य सवितुर् इयानः। (ऋ०वे० ७.५२.३; ३ नाः)। ऋ०वे० ७.३८.६, ५२.३
रत्नं न दाशुषे मयः। ऋ०वे० ७.८१.३⁴
रत्नं भर शशमानाय घृष्वे। ऋ०वे० ४.२.१३³
रत्नं भिक्षन्त सवितुः सवाय। ऋ०वे० ३.५६.७⁴
रेत्ना च यद्
विभजासि स्वधावः। ऋ०वे० १०.११.८³; अ०वे० १८.१.२६³; मै०सं० ४.१४.१५³, २४१.११
रन्ता विधन्त धरुणेषु गातवे। ऋ०वे० ३.३.१
रत्सि वाजाय पन्थाम्। ऋ०वे० ५.१०.१⁴; सा०वे० १.८१⁴
रथ (मै०सं० रथा) आ यातु पाजसा। ऋ०वे० ४.४८.५⁴; तै०सं० २.२.१२.७⁴; मै०सं० ४.१४.२⁴, २१६.५
रथ इव बृहती विभ्वने कृता। ऋ०वे० ६.६१.१३³
रथः परिज्मा दिवो अस्य सानवि। ऋ०वे० ४.४५.१
रथं यम् वाम् ऋभवश् चक्रुर् अश्विना। ऋ०वे० १०.३९.१२
रथं यान्तं कुह को ह वां नरा। ऋ०वे० १०.४०.१¹
रथं युक्तम् असनाम सुषामणि। ऋ०वे० ८.२५.२२³
रथं युञ्ञते मरुतः शुभे सुखम्। ऋ०वे० ५.६३.५¹; तै०ब्रा० २.४.५.३¹
रथं युञ्ञाथाम् इह वां विमोचनम्। ऋ०वे० २.३७.५; कात्या०श्रौ० १२.३.१४; आप०श्रौ०सू० २१.७.१७; मा०श्रौ०सू० ७.२.२
रथं ये चक्रुः सुवृतं नरेष्ठाम् (ऋ०वे० ४.३६.२¹, सुचेतसः)। ऋ०वे० ४.३३.८¹, ३६.२¹
रथं वाणी येमतुर् अस्य शर्ध्यम्। ऋ०वे० १.११९.५
रथं वाम् अनुगायसम्। ऋ०वे० ८.५.३४¹
रथं विप्रेभ्यस् परि। ऋ०वे० १०.१३५.४
रथं विष्वञ्चम् अरुहद् विचक्षणः। ऋ०वे० ९.७५.१⁴; सा०वे० १.५५४⁴; २.५०⁴
रथं सहस्रबन्धुरम्। तै०आ० १.३१.१. (तुल०- अगले दो छो़डकर)
रथं हिरण्यप्रौगं वहन्तः। ऋ०वे० १.३५.५; तै०ब्रा० २.८.६.२
रथं हिरण्ययं ददत्। ऋ०वे० ८.४६.२४³
रथं हिरण्यवन्धुरम्। ऋ०वे० ४.४६.४¹, ८.५.२८¹. (तुल०- पूर्व के दो)
रथकारगृहवासाश् च (जांचें-. यूयं भवत)। कात्या०श्रौ० २०.२.१६
रथं कं चिद् अमर्त्य। ऋ०वे० १.१२९.१०¹
रथं कम् आहुर् द्रवदश्वम् आशुम्। ऋ०वे० ४.४३.२³
रथं को निर् अवर्तयत्। ऋ०वे० १०.१३५.५
रथजितां राथजितेयीनाम्। अ०वे० ६.१३०.१¹. प्रतीक रथजिताम् कौ०सू० ३६.१३
रथजूतिम् अनागसम्। अ०वे० १९.४४.३⁴
रथतुरं वातम् इव ध्रजन्तम्। ऋ०वे० ४.३८.३⁴
रथंतरं साम। वा०सं० १०.१०; तै०सं० १.८.१३.१; मै०सं० २.६.१०, ६९.१३, २.७.२०, १०४.१६; का०सं० १५.७, ३९.७; शत०ब्रा० ५.४.१.३
रथंतरं साम प्रतिष्ठित्या अन्तरिक्षे (का०सं० ०क्षम्; तै०सं० साम प्रतिष्ठित्यै)। वा०सं० १५.१०; तै०सं० ४.४.२.१; मै०सं० २.८.९, ११३.७; का०सं० १७.८;
शत०ब्रा० ८.६.१.५
रथंतरं सामभिः पात्व् अस्मान्। तै०सं० ४.४.१२.१¹; मै०सं० ३.१६.४¹, १८७.१६; का०सं० २२.१४¹; आश्व०श्रौ०सू० ४.१२.२¹
रथंतरं गाय। कात्या०श्रौ०सू० ४.९.६
रथंतरं छन्दः। वा०सं० १५.५; तै०सं० ४.३.१२.२; मै०सं० २.८.७, ११२.१; का०सं० १७.६; शत०ब्रा० ८.५.२.५
रथंतरं द्रविषत् (द्रविस्वं) न एधि। पञ्च०ब्रा० ७.७.१९⁴; जै०ब्रा० १.१२८⁴, ३२७⁴. जै०ब्रा० पाद यस् ते अग्नौ का भाग है।
रथंतरं अन्यतः सबले सध्रीची। अ०वे० १३.३.१२⁴
रथंतरम् असि। पञ्च०ब्रा० १.७.४; ला०श्रौ०सू० २.८.६; पा०गृ०सू० ३.१४.३; हिर०गृ०सू० १.१२.२
रथंतरम् आ जभारा वसिष्ठः। ऋ०वे० १०.१८१.१। आर०सं० २.५⁴; ऐ०ब्रा० १.२१.३; ऐ०आ०३.१.६.६
रथंतर मा मा हिंसीः। जै०ब्रा० १.१२९.३२७
रथंतरं प्रति गृह्णाति पश्चात्। अ०वे० १३.३.११
रथंतरं बृहच् च सामैतत्। कौ०सू० ९६.३³
रथंतरस्य मा वाजेन वाजय। का०सं० ५.२
रथंतराद् वसिष्ठ ऋषिः। तै०सं० ४.३.२.१. (देखें- वसिष्ठ ऋषिः)
रथंतराय नमः। का०सं०अश्व० ११.१
रथंतरेण तेजसा। वा०सं० २१.२३³; मै०सं० ३.११.१२³, १५९.२; का०सं० ३८.११³; तै०ब्रा० २.६.१९.१³
रथंतरेण त्वा बृहच् छमयामि। कौ०सू० ९६.३¹
रथंतरेण सामानि। का०सं०अश्व० ३.४
रथंतरे प्रति तिष्ठ। शा०गृ०सू०। ३.३.१. (देखें- अगला)
रथंतरे श्रयस्व स्वाहा। तै०ब्रा० ३.७.१०.१; आप०श्रौ०सू० १४.३१.३. (देखें- पूर्व)
रथंतरे सूर्यं
पर्य् अपश्यत्। ऋ०वे० १.१६४.२५; अ०वे० ९.१०.३
रथं तस्थौ पुरुभूजा शतोतिम्। ऋ०वे० ६.६३.५
रथं तिष्ठाथो अश्विना। ऋ०वे० ८.९.८; अ०वे० २०.१४०.३
रथं तिष्ठा हिरण्ययम्। ऋ०वे० ८.६९.१६; अ०वे० २०.९२.१३
रथं त्रिचक्रं सवना गनिग्मतम्। ऋ०वे० १०.४१.१
रथं देवासो अभि विक्षु वाजयुम्। ऋ०वे० २.३१.२
रथं न कृणुथो नवम्। ऋ०वे० १०.१४३.१⁴
रथं न क्रन्तो अपसा भूरिजोः। ऋ०वे० ४.२.१४³
रथं न गावः सम् अनाह पर्वसु। ऋ०वे० ८.४८.५
रथं न चित्रं वपुषाय दर्शतम्। ऋ०वे० ३.२.१५³
रथं न तष्टेव वात्सिनाप। ऋ०वे० १.६१.४² अ०वे० २०.३५.४²
रथं न दस्रा करणा सम् इन्वथः। ऋ०वे० १.११९.७
रथं न दुर्गाद् वसवः सुदानवः। ऋ०वे० १.१०६.१³. ६³
रथं न धीरः स्वपा अतक्षम् (ऋ०वे० १.१३०.६, अतक्षिषुः)। ऋ०वे० १.१३०.६, ५.२.११; तै०ब्रा० २.४.७.४
रथं न वाजसातये। ऋ०वे० ६.५३.१; तै०सं० १.१४.२
रथं नु मारुतं वयम्। ऋ०वे० ५.५६.८¹; नि० ११.५०अ. (तुल०- बृ०दे० ५.४६)
रथप्रोष्ठेषु धारय। ऋ०वे० १०.६०.५
रथम् अवा पुरंध्या। ऋ०वे० ५.३५.८
रथम् अश्वा इवाशवः। ऋ०वे० १०.११९.३
रथम् आ तस्थुर् वचसं न मन्तवे। ऋ०वे० १.११२.२
रथम् आ तिष्ठ तुविनृम्ण भीमम्। ऋ०वे० ६.३१.५
रथम् आवृत्या हरियोगम् ऋभ्वसम्। ऋ०वे० १.५६.१⁴
रथम् इव वेद्यं शुक्रशोचिषम्। ऋ०वे० २.२.३³
रथम् इव सम् महेमा मनीषया। ऋ०वे० १.९४.१; अ०वे० २०.१३.३; सा०वे० १.६६; २.१४.४; मै०सं० २.७.३, ७८.१; ऐ०ब्रा० ६.१२.१२; गो०ब्रा०
२.२.२२; सा०मं०ब्रा० २.४.२; हिर०गृ०सू० १.९.४; आप०मं०पा० २.७.१
रथम् इवाश्वा वाजिन आ वहन्तु। ऋ०वे० ७.४१.६⁴; अ०वे० ३.१६.६⁴; वा०सं० ३४.३९⁴; तै०ब्रा० २.८.८.९⁴; आप०मं०पा० १.१४.६⁴
रथम् उष्णिहाभिः। तै०सं० ५.७.१४.१; का०सं०अश्व० १३.४
रथं महे सनये वाजसातये। ऋ०वे० २.३१.३⁴
रथवाहनं हविर् अस्य नाम। ऋ०वे० ६.७५.८¹; वा०सं० २९.४५¹; तै०सं० ४.६.६.३¹; का०सं०अश्व० ६.१¹; आप०श्रौ०सू० २०.१६.१८
रथसंगे धने
हिते। ऋ०वे० ९.५३.२; सा०वे० २.१०६५
रथस् त्रिचक्रः परि वर्तते रजः। ऋ०वे० ४.३६.१; ऐ०ब्रा० ५.२.१०; कौ०ब्रा० २२.५. प्रतीकः रथस् त्रिचक्रः १.५.३.६
रथस्पतिः शं रयिः। ऋ०वे० ५.५०.५
रथस्य धूर्षु युक्तासो अस्थुः। ऋ०वे० १०.११४.१०
रथस्य बन्धुरम्। अ०वे० १०.४.२³
रथस्य भानुं रुरुचू रजोभिः। ऋ०वे० ६.६२.२
रथस्य वर्तमानसश् च यातवे। अ०वे० १२.१.४७
रथस्येव ऋभूर् धिया। अ०वे० १०.१.८
रथः सुचक्रः सुपविः सुनाभिः। अ०वे० ४.१२.६
रथः स्वश्वो अजरो यो अस्ति। ऋ०वे० ४.४५.७
रथः स्वश्वो विश आजिगाति। ऋ०वे० १.११७.२
रथा अश्वास उषसो व्युष्टौ
(ऋ०वे० ४.४५.२, व्युष्टिषु)। ऋ०वे० ४.१४.४; ४५.२
रथा अश्वास एषाम्। ऋ०वे० १.३८.१२
रथा आ यातु इत्यादिः देखें-रथ आ यातु इत्यादि।
रथा इव प्र ययुः साकम् अद्रयः। ऋ०वे० ४.१९.५
रथा इव प्र ययुः सातिम् अछ। ऋ०वे० ९.६९.९
रथा इव प्र वाजिनः। ऋ०वे० ९.२२.१
रथाँ इव प्रचोदयः। ऋ०वे० ८.१२.३; अ०वे० २०.६३.९
रथाद् अधि त्वा जरिता सदावृध। ऋ०वे० ५.३६.३³
रथानां न येऽराः सनाभयः। ऋ०वे० १०.७८.४¹
रथाय नावम् उत नो गृहाय। ऋ०वे० १.१४०.१२¹
रथाय सम् अनमत्। तै०सं० ७.५.२३.२; का०सं०अश्व० ५.२०
रथासस् तेभिर् आ गहि। ऋ०वे० २.४१.१; वा०सं० २७.३२
रथिरायताम् उशती पुरंधिः। ऋ०वे० ९.९३.४³
रथिरासो हरयो ये ते
अस्रिधः। ऋ०वे० ८.५० (वा० २). ८¹
रथीतमं रथीनाम्। ऋ०वे० १.११.१³; सा०वे० १.३४३³; २.१७७³; वा०सं० १२.५६³; १७.६१³; तै०सं० ४.६.३.४³; मै०सं० २.१०.५³, १३७.१०; का०सं०
१८.३³, ३६.१५³, ३७.९³; शत०ब्रा० ८.७.३.७; तै०ब्रा० २.७.१५.५³, १६.३³. (तुल०- अगला एक छो़डकर)
रथीतमं कपर्दिनम्। ऋ०वे० ६.५५.२¹. (तुल०- बृ०दे० ५.११९ (ब)
रथीतमो रथीनाम्। ऋ०वे० ८.४५.७³. (तुल०- पूर्व का एक छो़डकर)
रथीतमौ रथीनाम् अह्व (का०सं० नां हुव) ऊतये। तै०सं० ४.७.१५.३¹; मै०सं० ३.१६.५¹, १९१.६; का०सं० २२.१५¹
रथीयन्तीव प्र जिहीत ओषधिः। ऋ०वे० १.११६.५⁴
रथीर् अध्वराणाम्। तै०सं० २.५.९.२; ऐ०ब्रा० २.३४.७; शत०ब्रा० १.४.२.१०, ११; तै०ब्रा० ३.५.३.१; आश्व०श्रौ०सू० १.३.६; शा०श्रौ०सू० १.४.२०
रथीर् अन्तर् ईयते साधदिष्टिभिः। ऋ०वे० ३.३.६³
रथीर् अभून् मुद्गलानी गविष्टौ। ऋ०वे० १०.१०२.२³
रथीर् अश्वं न संदितम्। ऋ०वे० १.२५.३
रथीर् ऋतस्यो नो भव। ऋ०वे० ६.५५.१³
रथीर् ऋतस्य बृहतो बभूथ। ऋ०वे० ४.१०.२⁴; सा०वे० २.११२८⁴; वा०सं० १५.४५⁴; तै०सं० ४.४.४.७⁴; मै०सं० २.१३.८⁴, १५७.१८;
का०सं०२०.१४⁴
रथीर् ऋतस्य बृहतो विचर्षणिः। ऋ०वे० ३.२.८³
रथीव कशयावाँ अभिक्षिपन्। ऋ०वे० ५.८३.३¹
रथीव पत्तीन् अजयत् पुरोहितः। अ०वे० ७.६२.१
रथीवाध्वानम् अन्व् आवरीवुः। ऋ०वे० १०.५१.६
रथी ह भूत्वा रथयान ईयते। अ०वे० ४.३४.४³
रथे अक्षेष्व् ऋषभस्य (का०सं०। तै०ब्रा० अक्षेषु वृ०) वाजे। अ०वे० ६.३८.३¹; का०सं० ३६.१५¹; तै०ब्रा० २.७.७.२¹. (देखें- रथेष्व्)
रथे कोशे हिरण्यये
(ऋ०वे० ८.२२.९, जो़डता है वृषणवसू)। ऋ०वे० ८.२०.८, २२.९
रथे तिष्ठन् नयति वाजिनः पुरः। ऋ०वे० ६.७५.६¹; वा०सं० २९.४३¹; तै०सं० ४.६.६.२¹; मै०सं० ३.१६.३¹, १८६.३; का०सं०अश्व० ६.१¹; नि०९१६¹.
प्रतीकः रथे तिष्ठेन् नयति वाजिनः। आप०श्रौ०सू० २०.१६.९; रथे तिष्ठन् नयति। मा०श्रौ०सू० ९.२.३
रथे त्वम् असि दर्शतः। अ०वे० ४.१०.६³
रथे दस्रा हिरण्यये। ऋ०वे० १.१३९.३⁷, ४¹
रथेन किंशुकावता। तै०आ० १.२८.१¹
रथे न पादम् आ दधुः। ऋ०वे० ७.३२.२⁴; सा०वे० २.१०२६⁴
रथेन पृथुपाजसा। ऋ०वे० ४.४६.५¹; ८.५.२; ऐ०ब्रा० ५.६.७; आश्व०श्रौ०सू० ७.१२.७; शा०श्रौ०सू० ११.९.३
रथे न वर्माव्यत। ऋ०वे० ९.९८.२
रथेन वामम् अश्विना वहन्ता। ऋ०वे० ७.७१.२
रथेन वृषनाभिना। ऋ०वे० ८.२०.१०
रथेन सूर्यत्वचा। ऋ०वे० १.४७.९; ८.८.२; वा०सं० ३३.३३, ७३; शा०श्रौ०सू० ७.१०.१२
रथेना यातम् अश्विना। ऋ०वे० १.४७.२; ८.८.११, १४⁴, ७३.२, ८५.८
रथेनोदकवर्त्मना। तै०आ० १.१२.५³
रथेभिर् यात ऋष्टिमद्भिर् अश्वपर्णैः। ऋ०वे० १.८८.१; नि० ११.१४
रथे यस् ते महिमा स्तनयित्नौ। जै०ब्रा० १.१२८, ३२७. यस् ये अग्नौ का भाग (देखें- रथे वा)
रथे युक्तास आशवः पतंगाः। ऋ०वे० १.११८.४
रथे युक्त्वाधितिष्ठति। तै०आ० १.११.८⁴
रथे युञ्ञन्ति यातवे। ऋ०वे० ९.६२.१७
रथे युञ्ञन्त्य् उरुचक्र ऋष्वम्। ऋ०वे० ९.८९.४
रथे वहन्तु बिभ्रतः। ऋ०वे० ८.६५.४³
रथे वहन्तु
हरिशिप्रम् इन्द्र। ऋ०वे० १०.९६.१२; अ०वे० २०.३२.२
रथे वाणीच्य् आहिता। ऋ०वे० ५.७५.४
रथे वा ते स्तनयित्नौ य उ ते। पञ्च०ब्रा० ७.७.१९. (देखें- रथे यस्)
रथेष्ठायाध्वर्यवः। ऋ०वे० ८.४.१३¹।
रथेष्ठेन हर्यश्वेन विच्युताः। ऋ०वे० २.१७.३³
रथेष्व् अक्षेषु वृषभराजाः। वि०स्मृ० ६५.७. (देखें- रथे अक्षेष्व्)
रथैर् इव प्र भरे वाजयब्धिः। ऋ०वे० ५.६०.१³; अ०वे० ७.५०.३³; मै०सं० ४.१४.११³, २३२.१४; तै०ब्रा० २.७.१२.४³
रथैर् याता हिरण्ययैः। तै०सं० ४.७.१२.१
रथो दस्राव् अमर्त्यः। ऋ०वे० १.३०.१८, ५.७५.९⁴
रथो न चन्द्र्य अश्विनोः। वा०सं० २१.३१⁴; मै०सं० ३.११.२⁴, १४१.८; तै०ब्रा० २.६.११.२⁴
रथो न महे
शवसे युजानः। ऋ०वे० ६.३४२³
रथो न यातः शिक्वभिः कृतः। ऋ०वे० १.१४१.८¹
रथो न योर् अभीवृतः। ऋ०वे० १०.१७६.३³; तै०सं० ३.५.११.१³; मै०सं० ४.१०.४³, १५१.१५; का०सं० १५.१२³
रथो न रुक्मी त्वेषः समत्सु। ऋ०वे० १.६६.६
रथो न वाजं सनिष्यन्न् (सा०वे० सनिषन्न्) अयासीत्। ऋ०वे० ९.९०.१; सा०वे० १.५३६
रथो न वायुर् वसुभिर् नियुत्वान्। ऋ०वे० ३.४९.४
रथो न विक्ष्व् ऋञ्ञसान आयुषु। ऋ०वे० १.५८.३³
रथो न सर्जि सनये हियानः। ऋ०वे० ९.९२.१
रथो न सस्निर् अभि वक्षि वाजम्। ऋ०वे० ३.१५.५³
रथो यद् वां पर्य् अर्णांसि दीयत्। ऋ०वे० १.१८०.१
रथो यातु श्रुतो नरा। ऋ०वे० ८.२६.४
रथो युजानः परियाति वर्तिः। ऋ०वे० ७.६९.५; मै०सं० ४.१४.१०, २३०.३; का०सं० १७.१८; तै०ब्रा० २.८.७.८
रथो यो वां त्रिवन्धुरः। ऋ०वे० ८.२२.५¹
रथो वाजा ऋभुक्षणो अमृक्तः। ऋ०वे० ७.३७.१
रथो वां मित्रावरुणा दीर्घाप्साः। ऋ०वे० १.१२२.१५³
रथो वियाति रोदसी। ऋ०वे० ८.७३.१३
रथो विरुक्मान् मनसा युजानः। ऋ०वे० ६.४९.५
रथो वृषण्वान् मदता मनीषिणः। ऋ०वे० १.१८२.१
रथो ह वाम् ऋतजा अद्रिजूतः। ऋ०वे० ३.५८.८³
रथो ह वां भूरि वर्पः करिक्रत्। ऋ०वे० ३.५८.९³
रथो चक्रा प्रति यन्ति मध्वः। ऋ०वे० १.१८०.४⁴
रथो पथो वरुणः सूर्याय। ऋ०वे० ७.८७.१¹; का०सं० १२.१५¹. प्रतीकः रदत् पथः। शा०श्रौ०सू० १२.१०.१०
रदन्तं शुद्धम् उद्धरेत्। अ०वे० २०.१३६.१६⁴
रदा पूषेव नः सनिम्। ऋ०वे० ६.६१.६³
रदा मरुद्धिः शुरुधो गोअग्राः। ऋ०वे० १६९.८; मै०सं० ४.१४. १३, २३७.२
रदिते अर्बदे तव। अ०वे० ११.९.७⁴, ८⁴, ९¹. १०⁴, ११¹. १३⁴, १४¹. २५⁷
रद्धं वृत्रम् अहिम् इन्द्रस्य हन्मना। ऋ०वे० १०.११३.८³
रध्रचोदः श्नथनो वीडितस् पृथुः। ऋ०वे० २.२१.४³
रध्रस्य स्थो यजमानस्य चोदौ। ऋ०वे० २.३०.६
रन्तिर् असि। तै०सं० १.६.३.१. प्रतीकः रन्तिः। आप०श्रौ०सू० ४.१०.४. (तुल०- रन्ती, तथा सुमन्मा)
रन्तिर् नामासि दिव्यो गन्धर्वः। मै०सं० ४.९.११, १३१.११; तै०आ० ४.११.५, ५.९.८; आप०श्रौ०सू० १५.१६.९. प्रतीकः रन्तिर् नामासि। मा०श्रौ०सू०
४.४.२६
रन्ती रमतिः सूनुः सूनरी। आप०श्रौ०सू० ४.१०.४. (तुल०- रन्तिर् असि वस्वी रन्तिः, तथा सुमन्मा)
रपत् कविर् इन्द्रार्कसातौ। ऋ०वे० १.१७४.७¹
रपद् गन्धर्वीर् अप्या च योषणा। ऋ०वे० १०.११.२¹; अ०वे० १८.१.१९¹
रपश् चातयमानाः। तै०सं० ४.२.६.१⁴; मै०सं० २.७.१३⁴, ९३.८. (देखें- रक्षश्)
रपांसि विघ्नतीर् इत। तै०सं० ४.२.६.१³; मै०सं० २.७.१३³, ९३.८; का०सं० १६.१३³
रभस्वद्भी रभस्वाँ एह गम्याः। ऋ०वे० १०.३.७⁴
रभीयस (मै०सं० भीयांसम्) इव कृत्वी करद् एवं देवो वनस्पतिर् जुषतां हविः। वा०सं० २१.४६; मै०सं० ४.१३.७, २०८.१६; का०सं० १८.२१;
तै०ब्रा० ३.६.११.३
रमतिः पनिष्ठर्तं वर्षिष्ठम् अमृता यान्य् आहुः। तै०ब्रा० ३.७.७.१; आप०श्रौ०सू० १०.३.२
रमतिर् असि। तै०सं० १.६.३.१. प्रतीकः रमतिः। आप०श्रौ०सू० ४.१०.४
रमते तस्मिन्न् उत जीर्णे शयाने। तै०आ० ३.१४.२³
रमध्वं मा बिभीत मत् (कौ०सू० बिभीतन)। अ०वे० ७.६०.१⁴; कौ०सू० ८९.१२¹
रमध्वं मे वचसे
सोम्याय। ऋ०वे० ३.३३.५¹; नि० २.२५¹. प्रतीकः रमध्वम्। ऋग्विधान २.२.२
रमन्तां पुण्या लक्ष्मीः। अ०वे० ७.११५.४³. (देखें- पुण्या भवन्तु)
रमयत (का०सं० ता) मरुतः श्येनम् आयिनम् (मा०श्रौ०सू० मरुतः प्रेतं वाजिनम्)। तै०सं० २.४.७.१¹, ९.१; का०सं० ११.१३¹; आप०श्रौ०सू०
१९.२५.१८; मा०श्रौ०सू० ५.२.६.१९¹
रम्भी चिद् अत्र विविदे हिरण्यम्। ऋ०वे० २.१५.९³
रम्यताम्। मा०ध०सू० ३.२५१; औश०ध०सू० ५.६९
रयिं यामि सुवीर्यम्। ऋ०वे० ८.३.११
रयिं येन वनामहै (सा०वे० ०हे)। ऋ०वे० ९.१०१.९⁴; सा०वे० २.१७०⁴
रयिं रक्षन्ति जीरयो वनानि। ऋ०वे० ३.५१.५⁴
रयिं रास्व सुवीर्यम्। ऋ०वे० ८.२३.१२
रयिं वर्चो दृशे दाः। आर०सं० ४.१⁴
रयिं विश्वायुपोषसम्। ऋ०वे० १.७९.९, ६.५९.९⁴; सा०वे० २.८७६; मै०सं० ४.१०.६, १५६.२; का०सं० २.१४; तै०ब्रा० २.४.५.३; आप०श्रौ०सू०
८.१४.२४
रयिं वीरवतीम् इषम्। ऋ०वे० १.१२.११³, ९.६१.६; सा०वे० २.१३९
रयिं संधत्तं तां मे जिन्वतम्। तै०ब्रा० १.१.१.१; आप०श्रौ०सू० १२.२२.६
रयिं समत्सु सासहिः। ऋ०वे० ९.४.८. (देखें- वाजिन् समत्सु)
रयिं समुद्राद् उत वा दिवस् परि। ऋ०वे० १.४७.६³
रयिं सहस्रवर्चसम्। ऋ०वे० ९.१२.९; सा०वे० २.५५३
रयिं सहस्व आ भर। ऋ०वे० ५.९.७; २३.२ल्। तै०सं० १.३.१४.७
रयिं सुक्षत्रं स्वपत्यम् आयुः। ऋ०वे० १.११६.१९¹
रयिं सूरिभ्य आ वहा बृहन्तम्। ऋ०वे० ७.१.२४
रयिं सोम रिरीहि नः। ऋ०वे० ९.११.९; सा०वे० २.७९९
रयिं सोम श्रवाय्यम्। ऋ०वे० ९.६३.२३; सा०वे० २.५८६
रयिं सोम सुवीर्यम्। ऋ०वे० ९.६३.१; सा०वे० १.५०१
रयिं सोमो रयिपतिर् दधातु। ऋ०वे० २.४०.६; मै०सं० ४.१४.१, २१५.५; तै०ब्रा० २.८.१.६
रयिं स्तोत्रे सुवीर्यम्। ऋ०वे० ९.४०.५
रयिं कृण्वन्ति चेतनम्। ऋ०वे० ९.३१.१³
रयिं गृणस्तु
दिधृतम् (ऋ०वे० ८.१३.१२, धारय)। ऋ०वे० ५.८६.६¹; ८.१३.१२
रयिं गोमन्तम् अश्विनम्। ऋ०वे० ८.६.९; ९.६२.१२, ६३.१२, ६७.६
रयिं च न आ पवस्वा समुद्रात्। ऋ०वे० ९.९७.४४⁴
रयिं च नः सर्ववीरं दधात। अ०वे० १८.३.१४⁴, ४४⁴. (देखें- अथा रयिं सर्ववीरं,)
रयिं च नः सर्ववीरं नि यछ। अ०वे० ३.२०.८⁴, १९.३१.१३⁴
रयिं च नः सर्ववीरं नि यछत। मै०सं० १.१०.३⁴, १४३.९; का०सं० ९.६⁴; आश्व०श्रौ०सू० २.७.९⁴; सा०मं०ब्रा० २.३.५⁴
रयिं च नः सर्ववीरं नि यछतु (अ०वे० यछात्)। अ०वे० १९.३१.१४⁴; तै०सं० १.७.१०.१⁴; मै०सं० १.११.४⁴, १६५.६. (देखें- स नो रयिं सर्वं)
रयिं च नो जनत विश्वरूपम्। मै०सं० ४.१४.९, २२८.११
रयिं च पुत्रांश्
चादात्। ऋ०वे० १०.८५.४१³; अ०वे० १४.२.४³; सा०मं०ब्रा० १.७.७³; पा०गृ०सू० १.४.१६³; आप०मं०पा० १.३.२³; मा०गृ०सू० १.१०.१०³. (देखें- पशूंश्. च मह्यं पु०)
रयिं च पुत्रान् अनुसंव्ययस्व। पा०गृ०सू० १.४.१२⁴. (देखें- रायश् च पोषम्, तथा रायस्पोषम् अभि)
रयिं चित्रश्रवस्तमम्। ऋ०वे० ८.२४.३
रयिं त इन्द्र पृथिवी बिभर्ति। ऋ०वे० ३.५५.२२
रयिं तुञ्ञानो अभि वाजम् अर्ष। ऋ०वे० ९.८७.६⁴
रयिं ददातु वीरवन्तम् उग्रम्। ऋ०वे० ९.९७.२१⁴
रयिं ददात्य् आभुवम्। ऋ०वे० १.१३३.७⁷; अ०वे० २०.६७.१⁷
रयिं दधातु चेतनीम्। अ०वे० ९.४.२१
रयिं दानाय चोदय। अ०वे० ३.२०.५⁴. (देखें- रायो इत्यादि)
रयिं दाशन् महित्वना। ऋ०वे० ६.१६.२०; का०सं० २०.१४
रयिं दिवो दुहितर् इषयध्यै। ऋ०वे० ६.६४.४⁴
रयिं दिवो दुहितरो विभातीः। ऋ०वे० ४.५१.१०अ
रयिं देवी दधातु मे। अ०वे० ३.२०.३⁴. (देखें- रायो देवी)
रयिं देहि। का०सं० १.७; ३१.६
रयिं देहि विश्ववारम्। ऋ०वे० ८.७१.३³
रयिं देहि सहस्रिणम्। ऋ०वे० ८.४३.१५; का०सं० २.१४
रयिं धत्तं
वसुमन्तं पुरुक्षुम्
(ऋ०वे० १.१५९.५⁴, शतग्विनम्)। ऋ०वे० १.१५९.५⁴, ७.८४.४. (देखें- रयिं धत्थ, तथा तुल०- अगला)
रयिं धत्तं शतग्विनम्। ऋ०वे० ४.४९.४; तै०सं० ३.३.११.१; मै०सं० ४.१२.१, १७६.१०; का०सं० १०.१३. (तुल०-पूर्व)
रयिं धत्त दाशुषे मर्त्याय। ऋ०वे० १०.१५.७; अ०वे० १८.३.४३; वा०सं० १९.६३
रयिं धत्थ (ऋ०वे० ६.६८.६, धत्थो) वसुमन्तं पुरुक्षुम्। ऋ०वे० ४.३४.१०, ६.६८.६. (देखें- रयिं धत्तं वसु०)
रयिं धेहि सर्ववीरं वचस्यम्। अ०वे० १४.२.६. (देखें- धत्तं रयिं सह)
रयिं न कश् चिन् ममृवाँ अवाहाः। ऋ०वे० १.११६.३; तै०आ० १.१०.२
रयिं न चारुं सुहवं जनेभ्यः। ऋ०वे० १.५८.६
रयिं नश् चित्रम् अश्विनम्। ऋ०वे० ९.४.१०¹; सा०वे० २.४०६¹
रयिं नश् चित्रम् आ भरा स्वर्विदम्। ऋ०वे० ८.१३.५³
रयिं न सुन्वते
सचा। ऋ०वे० १०.१३४.४³
रयिं नि वाजन् श्रुत्यं युवस्व। ऋ०वे० ७.५.९
रयिं नो देहि जीवसे। शा०श्रौ०सू० ३.१५.४³. (देखें- अगला एक छो़डकर)
रयिं नो धत्त वृषणश्. सुवीरम्। ऋ०वे० १.८५.१२⁴; तै०सं० १.५.११.५⁴; मै०सं० ४.१०.४⁴, १५३.४; का०सं० ८.१७; तै०ब्रा० २.८.५.६⁴
रयिं नो देहि यज्ञियम्। मै०सं० ४.१०.५³, १५४.३. (देखें- पूर्व का एक)
रयिं नो देहि सुभगे सुवीरम् (मा०श्रौ०सू० रे)। अ०वे० ७.२०.४⁴; ७९.१⁴; तै०सं० ३.५.१.१⁴; मा०श्रौ०सू० ६.२.३⁴; पा०गृ०सू० ३.४.४
रयिं नो वर्ध बहुलं सुवीरम्। तै०सं० ४.३.४.१
रयिम् अनुपदस्वतीम्। अ०वे० ७.८०.२⁴
रयिमन्तं त्वा पुष्टिमन्तं गृह्णामि। मा०श्रौ०सू० १.२.६.४
रयिं अर्ष पुरुस्पृहम्
(सा०वे० शतस्पृहम्)। ऋ०वे० ९.९८.१; सा०वे० १.५४९
रयिम् अस्मभ्यं युज्यं चोदयन्मते। ऋ०वे० ८.४६.१९³
रयिमान् पुष्टिमान् (मै०सं० ०मँ) असि। वा०सं० १२.५९; तै०सं० ४.२.५.१; मै०सं० २७.११, ९०९; का०सं० १६.११
रयिमान् पुष्टिवर्धनः। वा०सं० ३.४०; आश्व०श्रौ०सू० २.५.१२; शा०श्रौ०सू० २.१५.४
रयिम् इव पृष्ठं प्रभवन्तम् आयते। ऋ०वे० २.१३.४
रयिं पावक शंस्यम्। ऋ०वे० ८.६०.११; सा०वे० १.४३
रयिं पिशङ्गं बहुलं वसीमहि। ऋ०वे० ९.७२.८⁴
रयिं पिशङ्गं बहुलं पुरुस्पृहम्। ऋ०वे० ९.१०७.२१³; सा०वे० १.५१७³, २.४२९³; वा०सं० ३३.९०³
रयिं पिशङ्गसंदृशम्। ऋ०वे० २.४१.९; वा०सं० २०.८३; ऐ०आ० ५.२.१.४. (देखें- नीचे उरुं पिशङ्ग)
रयिं पुष्टिं वर्धयमानो
इत्यादिः (देखें- प्रजां पुष्टिं इत्यादि)
रयिं पुष्टिम् अथो प्रजाम्। आप०मं०पा० १.८.४⁴. (देखें- प्रजां पुष्टिम् अथो)
रयिं मे दाः (अ०वे० धेहि)। अ०वे० १९.३१.१२; मै०सं० ४.२.७, २८.१४
रयिं मे पोषं सवितोत वायुः। अ०वे० ४.२५.५¹
रयिं मे विश्वे नि यछन्तु देवाः। अ०वे० १८.३.११³
रयिर् असि रयिं मे देहि। अ०वे० १९.३१.१२⁴
रयिर् इव श्रवस्यते। ऋ०वे० १.१२८.१¹
रयिर् न चित्रा सूरो न संदृक्। ऋ०वे० १.६६.१¹
रयिर् न देवतातये। ऋ०वे० १.१२७.९³
रयिर् न यः पितृवित्तो वयोधाः। ऋ०वे० १.७३.१¹
रयिर् वाजेष्व् अवृतः। ऋ०वे० ६.१४.५⁴
रयिर् विभूतिर् ईयते वचस्या। ऋ०वे० ६.२१.१⁴
रयिर् वि राजति द्युमान्। ऋ०वे० ९.५.३
रयिर् वीरवतो यथा। ऋ०वे० ७.१५.५; का०सं० ४०.१४; तै०ब्रा० २.४.८.१
रयिश् च मे रायश् च मे। वा०सं० १८.१०; तै०सं० ४.७.४.१; मै०सं० २.११.४, १४१.१८; का०सं० १८.९
रयिष्ठानो इत्यादिः (देखें- अगला एक छो़डकर)
रयिष्ठाम् अग्निं मधुमन्तम् ऊर्मिणम्। तै०आ० ६.१२.१¹
रयिस्थानो (अ०वे० ०ष्ठानो) रयिम् अस्मासु धेहि। ऋ०वे० ६.४७.६⁴; अ०वे० ७.७६.६⁴
रयीणाम् पतिं यजतं बृहन्तम्। मै०सं० ४.१४.१¹, २१५.११; तै०ब्रा० २.८.१.३¹
रय्या त्वा पुष्ट्यानुमार्ज्मि। मै०सं० ४.२.१०, ३३.१२; मा०श्रौ०सू० ९.५.३
रय्या मा पश्यत मै०सं० १.५.३, ६९.१६, १.५.१०, ७८.१५. (देखें- रायस् पोषेण इत्यादि)
रय्या वः पश्यामि मै०सं० १.५.३, ६९.१६; १.५.१०, ७८.१५. (देखें- रायस् पोषेण इत्यादि)
रय्या सहस्रवर्चसा (आप०मं०पा० ०रपोषसा)। अ०वे० ६.७८.२³; आप०मं०पा० १.८.७³
रय्यै त्वा। वा०सं० १४.२२; तै०सं० ७.१.११.१; ५.१३.१; मै०सं० १.३.३०, ४०.९; १.११.३, १६४.३; २.८.३, १०९.२, २.११.६, १४४.३, ४.७.४, ९९.१;
का०सं० १७.३, ४०.२; का०सं०अश्व० १.२, ५.९ (द्वितीयांश); शत०ब्रा० ५.२.१.२५, ८.३.३.१०; तै०ब्रा० ३.८.३.६; मा०श्रौ०सू० २.५.४.७. (तुल०- कृष्यै क्षेमाय)
ररक्ष तान् सुकृतो विश्ववेदाः। ऋ०वे० १.१४७.३³, ४.४.१३; तै०सं० १.२.१४.५³; मै०सं० ४.११.५³, १७४.४; का०सं० ६.११³
ररभ्मा शवसस् पते। ऋ०वे० ८.४५.२०
रराटाम् उद् इव विध्यति (हिर०गृ०सू० सि)। हिर०गृ०सू० १.१५.३; आप०मं०पा० २.२२.२
रराटाद् विवृहामीमम्। पा०गृ०सू० ३.६.२⁴. (तुल०- जिह्वाया वि)
रराणता मरुतो
वेद्याभिः। ऋ०वे० १.१७१.१³
रराणस् त्मना देवेभ्यः। अ०वे० ५.२७.११; वा०सं० २७.२१; तै०सं० ४.१.८.३; मै०सं० २.१२.६, १५०.१८; का०सं० १८.१७
ररे वां स्तोमं विदथेषु विष्णो। ऋ०वे० ७.९९.६³
ररे हव्यं मतिभिर् यज्ञियानाम्। ऋ०वे० ७.३९.६¹
रशनाभिर् दशभिर् अभ्य् अधीताम्। ऋ०वे० १०.४.६; नि० ३.१४
रशनां बिभ्रतं वशिम्। वा०सं० २८.३३⁴; तै०ब्रा० २.६.१७.७³
रश्मयश् च देवा गरगिरः। तै०आ० १.९.३
रश्मयश् चमसाध्वर्यवस् ते मे चमसाध्वर्यवः। आप०श्रौ०सू० १०.३.१. (तुल०- रश्मयो मे, तथा निम्न)
रश्मयस् तस्य संतताः। तै०आ० १०.११.२
रश्मयो मे चमसाध्वर्यवः शत०ब्रा० २.१०; आप०श्रौ०सू० १०.१.१४; आ०गृ०सू० १.२३.१३. (तुल०- रश्मयश्, तथा अगला दो)
रश्मयो मे चमसाध्वर्यवस् ते मे देवयजनं ददतु। शत०ब्रा० २.१०. (तुल०- नीचे पूर्व)
रश्मयो मे चमसाध्वर्यवस् ते मोपह्वयन्ताम्। षङ०ब्रा० २.५. (तुल०- अङ्गानि मे इत्यादि, तथा नीचे पूर्व का एक छो़डकर।)
रश्मयो वो मिथुनम्। तै०आ० १.१५.१
रश्मिं रश्मीनां मध्ये तपन्तम्। तै०आ० ३.११.४³
रश्मिना क्षयाय क्षयं जिन्व। मै०सं० २.८.८, ११२.५; मा०श्रौ०सू० ५.२.१६.१४-६.२.२. (देखें- अगला, तथा रश्मिर् असि)
रश्मिना सत्याय सत्यं जिनव्। वा०सं० १५.६; शत०ब्रा० ८.५.३.३. प्रतीकः रश्मिना सत्याय। कात्या०श्रौ० ११.१.२१; १७.११.९. (देखें- पूर्व)
रश्मिभिर् नभ आभृतम्। अ०वे० १३.४.२¹, ९¹
रश्मिभिर् वाजसातमः। ऋ०वे० ९.६६.२७; सा०वे० २.६६२; मै०सं० ४.१२.५, १९४.३; आप०श्रौ०सू० १६.११.१२
रश्मिभिः समुदीरिताः। तै०आ० १.२७.५
रश्मिभ्यः स्वाहा। वा०सं० २२.२८; मै०सं० ३.१२.७, १६२.१७
रश्मिर् असि। तै०सं० ३.५.२.१, ४.४.१.१; का०सं० १७.७, ३७.१७; गो०ब्रा० २.२.१४; पञ्च०ब्रा० १.९.१; वै०सू० १७.४; ला०श्रौ०सू० ५.११.१;
आप०श्रौ०सू० १४.१०.१, १७.३.५. प्रतीकः रश्मिः। तै०सं० ५.३.६.१. (देखें- नीचे रश्मिना क्षयाय)
रश्मिर् इन्द्रः सविता मे नियछतु। तै०आ० ३.११.७⁴
रश्मींर् इव यछतम् अध्वराँ उप। ऋ०वे० ८.३५.२१¹
रश्मींर् इव यो यमति जन्मनी उभे। ऋ०वे० १.१४१.११³
रश्मीन् यमितवा इव। ऋ०वे० १.२८.४
रसं विषस्य नाविदम्। सा०मं०ब्रा० २.६.१८³
रयिं तुञ्ञन्ति प्रथमा अभिश्रियः। ऋ०वे० ९.७९.५
रयिं ते मित्रो अर्यमा। ऋ०वे० ९.६४.२४¹; सा०वे० २.४२८¹
रयिम् अन्नम् इहायुषे। तै०ब्रा० १.२.१.२५
रयिं परिस्रुता (मै०सं० स्रुतो) न रोहितम्। वा०सं० १९.८३³; मै०सं० ३.११.९³, १५३.८; का०सं० ३८.३³; तै०ब्रा० २.६.४.२³
रयिं मदाय घृष्वये। ऋ०वे० ९.१६.१
रसस् त उग्र आबयो। अ०वे० ६.१६.१
रसा दधीत वृषभम्। ऋ०वे० ८.७२.१३³; सा०वे० २.८.३०³; वा०सं० ३३.२१³
रसानां संक्षरेऽमृते। शत०ब्रा० १०.५.२.१८
रसान् गन्धान् भावयन्न् एति देवः। कौ०सू० १३५.९³
रसाय्यः पयसा पिन्वमानः। ऋ०वे० ९.९७.१४¹; सा०वे० २.१५७¹
रसाशिरः प्रथमं सोम्यस्य। ऋ०वे० ३.४८.१⁴
रसाश् च ये
वाम् रातिम् अग्मन्। ऋ०वे० ६.६३.८⁴
रसेन तृप्तो कुतश् चनोनः। अ०वे० १०.८.४४
रसेन मे रसं पृण। आप०श्रौ०सू० ८.७.१०³; मा०श्रौ०सू० १.७.२.१८³
रसेन रसिनी बभूविथ। आप०श्रौ०सू० २२.१५.१३
रसेन सम् असृक्ष्महि (ऋ०वे० अगस्महि; का०सं०। ला०श्रौ०सू० अगन्महि; अ०वे०। जै०ब्रा० अपृक्ष्महि)। ऋ०वे० १.२३.२३, १०.९.९; अ०वे० ७.८९.१, १०.५.४६; वा०सं० २०.२२; तै०सं० १.४.४५.३, ४६.२; मै०सं० १.३.३९, ४६.१२; का०सं० ४.१३, २९.३, ३८.५; जै०ब्रा० २.६७ (६८)ं; शत०ब्रा० १२.९.२.९; तै०ब्रा० २.६.६.५; ला०श्रौ०सू० २.१२.१३; आप०मं०पा० २.६.६
रसेन सह वर्चसा। अ०वे० १०.६.२⁴, २२⁴
रसेनान्नं यजमानाय धेहि। वा०सं० १९.५⁴; मै०सं० ३.११.७⁴, १५०.१२; का०सं० ३७.१८⁴; शत०ब्रा० १२.७.३१२; तै०ब्रा० २.६.१.३⁴
रसो गोषु प्रविष्टो यः। अ०वे० १४.२.५८³
रसो वृक्षाद् इवाहतात्। शत०ब्रा० १४.६.९.३१⁴; बृ०अ०उप० ३.९.३१⁴
रसोऽसि वानस्पत्यो रसं मयि धेहि। ला०श्रौ०सू० १.२.७
राकाम् अहं सुहवां (अ०वे० ०वा) सुष्टुती हुवे। ऋ०वे० २.३२.४¹; अ०वे० ७.४८.१¹; तै०सं० ३.३.११.५¹; मै०सं० ४.१२.६¹, १९४.१६; का०सं० १३.१६¹; सा०मं०ब्रा० १.५.३¹; आप०मं०पा० २.११.१०अ (आप०गृ०सू० ६.१४.३); नि०११.३१¹. प्रतीकः राकाम् अहम् मै०सं० ४.१३.१०, २१३.१२; आश्व०श्रौ०सू० १.१०.७, ५.२०.६; शा०श्रौ०सू० १.१५.४, ८.६.१०;वै०सू० १.१६; आ०गृ०सू० १.१४.३; शा०गृ०सू०। १.२२.१२; शा०श्रौ०सू० २.७.७; हिर०गृ०सू० २.१.३; ऋग्विधान १.३०.३
राकाय अहं देवयज्यया प्रजावान् (आप०श्रौ०सू० ४.१३.३, जावती भूयासम् (मा०श्रौ०सू० यज्यया वीरान् विन्देयम्)। आप०श्रौ०सू० ४.१३.२, ३; मा०श्रौ०सू० १.४.३.१
राजद्वारकृतं च यत्। वि०स्मृ० ४८.२२
राजन्तम् अग्निम् यजतं रयीणाम्। ऋ०वे० ६.१.८⁴; मै०सं० ४.१३.६⁴, २०७.६; का०सं० १८.२०⁴; तै०ब्रा० ३.६.१०.४⁴
राजन्तम् अध्वराणाम्। ऋ०वे० १.१.८¹, ४५.४³; वा०सं० ३.२३¹; तै०सं० १.५.६.२¹; मै०सं० १.५.३¹, ६९.५; का०सं० ७.१¹, ८; शत०ब्रा०
२.३.४.२९¹. (तुल०- अगला)
राजन्ताव् अध्वराणाम्। ऋ०वे० ८.८.१८³. (तुल०- पूर्व)
राजन्ती अस्य भुवनस्य रोदसी। ऋ०वे० ६.७०.२³
राजन् देवेषु हूमहे। ऋ०वे० ६.४६.६; अ०वे० २०.८०.२
राजन्न् अप द्विषः सेध। ऋ०वे० ८.७९.९³
राजन्न् एनांसि शिश्रथः कृतानि। ऋ०वे० १.२४.१४⁴; तै०सं० १.५.११.३⁴; मै०सं० ४.१०.४⁴, १५३.११; ४.१४.१७⁴, २४६.८; का०सं० ४०.११⁴
राजन्ये दुन्दुभाव् आयतायाम्। अ०वे० ६.३८.४¹. (देखें- या राजन्ये)
राजन्वान् अहम् अराजकस् त्वम् असि। स्विध० २.७.१३
राजन् सोम प्रति हव्या गृभाय। ऋ०वे० १.९१.४⁴; तै०सं० २.३.१४.१⁴; मै०सं० ४.१०.३⁴, १४९.१३; का०सं० १३.१५⁴; तै०ब्रा० २.८.३.२⁴
राजन् सोम स्वस्तये। तै०ब्रा० २.४.८.३⁴
राजपुत्र तथा वद। ऐ०ब्रा० ७.१७.६; शा०श्रौ०सू० १५.२५
राजपुत्रेव सवनाव गछथः। ऋ०वे० १०.४०.३⁴
राजभ्यो यज्ञियेभ्यः। ऋ०वे० १.१३९.७³
(ओं) राजर्षींस् तर्पयामि। बौ०धर्म सू० २.५.९.१४
राजसूयं वाजपेयम्। अ०वे० ११.७.७¹
राजा कृष्टीनाम् असि मानुषीणाम्। ऋ०वे० १.५९.५³
राजा कृष्टीनां पुरुहूत इन्द्रः। ऋ०वे० १.१७७.१, ४.१७.५; मै०सं० ४.१४.१८, २४८.१०; का०सं० ३८.७; तै०ब्रा० २.४.३.११
राजा चिद् एभ्यो
नम इत् कृणोति। ऋ०वे० १०.३४.८⁴
राजा चिद् यं भगं भक्षीत्य् आह। ऋ०वे० ७.४१.२⁴; अ०वे० ३.१६.२⁴; वा०सं० ३४.३५⁴; तै०ब्रा० २.८.९.८⁴; आप०मं०पा० १.१४.२⁴; नि० १२.१४⁴
राजा तद् वेद वरुणस् तृतीयः। अ०वे० ४.१६.२⁴
राजा त्वा वरुणो नयतु देवि दक्षिणऽग्नये हिरण्यम्। तै०ब्रा० २.२.५.२; तै०आ० ३.१०.१; आप०श्रौ०सू० १४.११.२. (देखें- नीचे अग्नये त्वा मह्यं)
राजा त्वा वरुणो नयतु देवि दक्षिणे वैश्वानराय रथम्। तै०आ० ३.१०.४. (तुल०-। तै०ब्रा० २.२.५.४)
राजा देव ऋतं बृहत्। ऋ०वे० ९.१०७.१५, १०८.८⁴; सा०वे० २.२०७, ७४५⁴
राजा देवः समुद्रियः। ऋ०वे० ९.१०७.१६; सा०वे० २.२०८
राजा देवानाम् उत मर्त्यानाम्। ऋ०वे० ९.९७.२४
राजा देवो वनस्पतिः। अ०वे० १०.३.११. (तुल०- अयं देवो वनस्पतिः)
राजाधिराजाय प्रसह्यसाहिने। तै०आ० १.३१.६¹
राजान इव त्वेषसंदृशो नरः। ऋ०वे० १.८५.८⁴
राजानं रक्ष। ला०श्रौ०सू० ५.१२.५
राजानं संगायत (पा०गृ०सू० गायेताम्)। शा०गृ०सू० १.२२.११; पा०गृ०सू० १.१५.७
राजानं सुक्रतो दिवः। ऋ०वे० ९.४८.३; सा०वे० २.१८८
राजानं चर्षणीधृतम्। ऋ०वे० ४१.२¹
राजानं चर्षणीनाम्। ऋ०वे० ५.३९.४
राजानं त्रासदस्यवम्। ऋ०वे० १०.३३.४
राजानम् अस्य भुवनस्य निंसते। ऋ०वे० ९.८५.३⁴
राजा न मित्रं प्र मिनाति धीरः। ऋ०वे० ९.९७.३०
राजानं भीमम् उपहत्नुम् उग्रम्। अ०वे० १८.१.४०. (देखें- मृगं न भीमम्)
राजा न सत्यः समितीर् इयानः। ऋ०वे० ९.९२.६
राजानः सत्यं कृण्वानाः (अ०वे० गृह्णानाः)। ऋ०वे० १०.१०९६³; अ०वे० ५.१७.१०³
राजानः समिताव् (वा०सं०काण्व० मै०सं० का०सं० ता) इव। ऋ०वे० १०.९७.६; वा०सं० १२.८०²; वा०सं०काण्व० १३.६.६; तै०सं० ४.२.६.२;
मै०सं० २.७.१३, ९३.११; का०सं० १६.१३
राजाना क्षत्रम् अहृणीयमाना। ऋ०वे० ५.६२.६³