येभ्यो न ऋते (तै०सं० का०सं० नर्ते) पवते धाम किं चन। वा०सं० १७.१४³; तै०सं० ४.६.१.४³; मै०सं० २.१०.१³, १३२.११; का०सं० १७.१७³;
शत०ब्रा० ९.२.१.१५
येभ्यो मधु प्रधावति (अ०वे० प्रधाव् अधि)। ऋ०वे० १०.१५४.१³; अ०वे० १८.२.१४³; तै०आ० ६.३.२³
येभ्यो माता मधुमत् पिन्वते पयः। ऋ०वे० १०.६३.३¹; मै०सं० ४.१२.१¹, १७७.७; आश्व०श्रौ०सू० ५.१८.५. प्रतीकः येभ्यो माता। ऐ०ब्रा० ३.३०.४; शा०श्रौ०सू० ८.३.१५; मा०श्रौ०सू० ५.१.८.१६
येभ्यो हव्यं क्रियते भागधेयम्। अ०वे० १९.५८.६
येभ्यो होत्रां प्रथमाम् आयेजे मनुः। ऋ०वे० १०.६३.७¹
ये मध्यमास उत नूतनासः। ऋ०वे० ६.२१.५³
ये मध्ये पस्त्यानाम्। ऋ०वे० ९.६५.२३; सा०वे० २.५१४
ये मनुं चकुर् उपरं दसाय। ऋ०वे० ६.२१.११⁴
ये मर्त्यं पृतनायन्तम् ऊमैः। ऋ०वे० १.१६९.७³
ये महो रजसो विदुः। ऋ०वे० .१.१९.३¹
ये मा क्रोधयन्ति लपिताः। अ०वे० ४.३६.९¹
ये माघायव उदीच्या दिशोऽभिदासान्। अ०वे० १९.१८.७; –। अ०वे० १९. १८.१०; माघायव एतस्या दिशो। अ०वे० १९.१८.२.४, ६,८; माघायवः
प्रात्-च्या दिशो। अ०वे० १९.१८.५; माघायवः प्राच्या दिशो। अ०वे० १९.१८.१; माघायवो दक्षिणाया दिशो। अ०वे० १९.१८.३; माघायवो ध्रुवाया दिशो। अ०वे० १९.१८.९
येमाते विश्वपेशसा। ऋ०वे० ४.४८.३
ये मानं मेऽनुगृह्णन्तः। ऐ०ब्रा० ७.१८.५; शा०श्रौ०सू० १५.२७³
ये मामकाः पितरः। वि०स्मृ० ७३.१३. (तुल०- येऽस्माकं)
येऽमावास्यां रात्रिम्। अ०वे० १.१६.१¹. प्रतीकः यऽमावास्याम् कौ०सू० ४७.२३
ये मित्रे वरुणे सूक्तवाचः। ऋ०वे० ५.४९.५
यऽमुं लोकं पितरः क्षियन्ति। तै०ब्रा० ३.१.१.७
ये मूर्धानः क्षितीनाम्। ऋ०वे० ८.६७.१३¹
ये मृत्यन्व एकशतम्। अ०वे० ८.२.२७¹
ये मे धियं पनयन्त प्रशस्ताम्। ऋ०वे० ७.१.१०³
ये मे पञ्चाशतं ददुः। ऋ०वे० ५.१८.५¹; तै०ब्रा० २.७.५.२¹. प्रतीकः ये मे पञ्चाशतम्। आप०श्रौ०सू० २२.२५.१६
ये मे प्रजाम् उपलोभयन्ति। पा०गृ०सू० १.१२.४¹
ये यक्ष्मासो अर्भकाः। अ०वे० १९.३६.३¹
ये यजरा य ईड्याः। ऋ०वे० १.१४.८¹
ये यजामहे। वा०सं० १९.२४; तै०सं० १.६.११.१, २,३,४ (द्वितीयांश); ३.३.७.२,३ मै०सं० १.४.११, ५९.२१, ४.१.११, १४.१७; का०सं० ३१.१३;
कौ०ब्रा० ३.५; गो०ब्रा० १.३.१०, ५.१०.२१; शत०ब्रा० १.५.२.१६, १८,२०, १२.३.३.३; ऐ.आ. ५.३.२.७; आश्व०श्रौ०सू० १.५.५, ६.३, २.११.४; शा०श्रौ०सू० १.१.३६, ३९, ४०, २., २, १९; वै०सू० १९.८; आप०श्रौ०सू० ५.२८.९ (भाष्य्); २४.१३.५, ६; मा०श्रौ०सू० २.४.२.११; - ५.१.१.११, ५.१.२.६, ५.१.३.२७, ५.२.३.९.१२, ७. २.२; श्अहांह्. ३.१८०.३३. आगुः की तरह निर्देशित। ऐ०ब्रा० २. २८.४, तथा कहीं भी।
ये यज्ञं समगृभ्णन्। का०सं० ३९.२¹; आप०श्रौ०सू० १६.२९.१¹
ये यज्ञम् अभिरक्षन्तः। मा०श्रौ०सू० ३.५.७
ये यज्ञस्य तनूकृतः। शा०श्रौ०सू० ७.१०.१४³
ये यज्ञा अमृते हिताः। अ०वे० ११.७.११³
ये यज्ञेन दक्षिणया समक्ताः। ऋ०वे० १०.६२.१¹; ऐ०ब्रा० ५.१३.१२; कौ०ब्रा० २३.८. प्रतीकः ये यज्ञेन। आ०श्रौ०सू० ८.१.२१; शा०श्रौ०सू०
१०.८.१४; १२.८.८, १६.११.३०
ये यज्वनाम् अभिजिताः स्वर्गाः। अ०वे० १२.३.६
ये यन्ति प्राञ्चः पन्थानः। सा०मं०ब्रा० २.६.३¹
येयं प्रागाद् यशस्वती सा मा प्रोर्णोतु तेजसा यशसा यशसा ब्रह्मवर्चसेन। तै०ब्रा० ३.११.९.८; आप०श्रौ०सू० १९.१४.१३
ये युक्त्वाय पञ्च शतास्मयु। ऋ०वे० १०.९३.१४³
ये युध्यन्ते प्रधनेषु। ऋ०वे० १०.१५४.३¹; अ०वे० १८.२.१७¹; तै०आ० ६.३.२¹
ये रथिनो
ये
अरथाः। अ०वे० ११.१०.२४¹
ये राजानो राजकृतः। अ०वे० ३.५.७¹
ये रात्रिम् (का०सं० ०त्रीम्) अनुतिष्ठन्ति। अ०वे० १९.४८.५¹; का०सं० ३७.१०अ
ये राधसा श्रवसा चात्य् अन्यान्। ऋ०वे० ६.१०.५³
ये राधांसि ददत्य् अश्व्या मघा। ऋ०वे० ७.१६.१०अ
ये राया मघदेयं जुनन्ति। ऋ०वे० ७.६७.९
ये रुद्रा अधि भूम्याम्। वा०सं० १६.५४; तै०सं० ४.५.११.१; मै०सं० २.९.९; १२८.७; का०सं० १७.१६; नि० १.१५
ये रूपाणि प्रतिमुच्याचरन्ति। आप०श्रौ०सू० १.८.७; मा०श्रौ०सू० १.१.२.८
ये रूपाणि प्रतिमुञ्चमानाः। वा०सं० २.३०¹; शत०ब्रा० २.४.२.१५¹; आश्व०श्रौ०सू० २.६.२¹; शा०श्रौ०सू० ४.४.२¹; आप०श्रौ०सू० १.८.७¹; कौ०सू०
८८.१¹; सा०मं०ब्रा० २.३.४¹; गो०गृ०सू० ४.३.३. प्रतीकः ये रूपाणि। कात्या०श्रौ० ४.१.९
ये रेजयन्ति रोदसी चिद् उर्वी। ऋ०वे० ७.५७.१³
ये रोचने
सूर्यस्यापि सर्पाः। तै०ब्रा० ३.१.१.६¹
ये व आपोऽपाम् अग्नयोर्ऽप्स्व् अन्तर् यजुष्य देवयजनाः। अ०वे० १०.५.२१¹
ये व एवा मरुतस् तुराणाम्। ऋ०वे० ५.४१.५⁴
येऽवटेषु शेरते मै०सं० २.७.१५³, ९७.४; का०सं० १६.१५³ (देखें- ये
वावटेषु)
ये वध्वश् चन्द्रं वहतुम्। ऋ०वे० १०.८५.३१¹; अ०वे० १४.२.१०¹; आप०मं०पा० १.६.९¹ (आप०गृ०सू० २.५.२४). प्रतीकः ये वध्वः शा०गृ०सू०।
१.१५.१५ (तुल०- बृह० द्दे० ७.१३३)
ये वनस्पतीनाम् मै०सं० २.७.१५, ९७.३ (देखें- ये वा वनस्०)
ये वनेषु
शष्पिञ्ञराः। का०सं० १७.१६¹, (देखें- ये वृक्षेषु)
ये वयं ये च सूरयः। ऋ०वे० ५.१६.५³
ये वर्मिणो येऽवर्मानाः। अ०वे० ११.१०.२३¹
ये वशाया अदानाय। अ०वे० १२.४.५१¹।
ये वस्त्रदाः सुभगास् तेषु
रायः। ऋ०वे० ५.४२.८⁴
ये वा जनेषु पञ्चसु। ऋ०वे० ९.६५.२३³; सा०वे० २.५१४³
ये वाजाँ अनयता वियन्तः। ऋ०वे० १०.६१.२७³
ये वाजिनं परिपश्यन्ति पक्वम्। ऋ०वे० १.१६२.१२¹; वा०सं० २५.३५¹; तै०सं० ४.६.९.१¹; मै०सं० ३.१६.१¹, १८३.२; का०सं०अश्व० ६.५¹
ये वां जज्ञुः सुजनिमान ऋष्वे। ऋ०वे० ७.६२.४
ये वातजूतास् तरणिभिर् एवैः। ऋ०वे० ४.३३.१³
ये वादः शर्यणावति। ऋ०वे० ९.६५.२२³; सा०वे० २.५१३³
ये वादो रोचने दिवः। का०सं० १६.१५¹ (देखें- नीचे ये अमी)
ये वा नूनं सुवृजनासु विक्षु (अ०वे० दिक्षु)। ऋ०वे० १०.१५.२⁴; अ०वे० १८.१.४६⁴; वा०सं० १९.६८⁴; तै०सं० २.६.१२.४⁴; मै०सं० ४.१.६⁴, १५७.३ ये वां दंसांस्य अश्विना। ऋ०वे० ८.९.३¹; अ०वे० २०.१३९.३¹
ये वां धूर्षु तरणयो वहन्ति। ऋ०वे० ७.६७.८⁴
ये वा भद्रं दूषयन्ति स्वधाभिः। ऋ०वे० ७.१०४.९; अ०वे० ८.४.९
ये वामी
रोचने दिवः। वा०सं० १३.८¹; शत०ब्रा० ७.४.१३०अ. (देखें- नीचे ये अमी)
ये वायव इन्द्रमादनासः। ऋ०वे० ७.९२.४¹; ऐ०ब्रा० ५.१६.११; आश्व०श्रौ०सू० ८.९.२
ये वा रिपो दधिरे देवे अध्वरे। ऋ०वे० ७.१०४.१८⁴; अ०वे० ४.१८⁴
ये वावटेषु शेरते। वा०सं० १३.७³; तै०सं० ४.२.८.३³; मै०सं० २.७.१५³, ९७.४; शत०ब्रा० ७.४.१.२९; नी०रु०उप० २०³; आप०मं०पा० २.१७.७³
(देखें- येऽवटेषु)
ये वा वनस्पतींर् अनु (नी०रु०उप० वनस्पतीनाम्)। वा०सं० १३.७; तै०सं० ४.२.८.३; का०सं० १६.१५; शत०ब्रा० ७.४.१.२९; नी०रु०उप० २०;
आप०मं०पा० २.१७.७. (देखें- ये
वनस्०)
ये वा वयो मेदसा संसृजन्ति। अ०वे० ४.२७.५
ये वावृधन्त पार्थिवाः। ऋ०वे० ५.५२.७¹
ये वावृधुः प्रतरं
विश्ववेदसः। ऋ०वे० १०.६६.१³
येवाषासः कष्कषासः। अ०वे० ५.२३.७¹
ये वा सद्मन्न् अरुषा वीरवाहः। ऋ०वे० ७.४२.२³
ये वा सहस्रदक्षिणाः। ऋ०वे० १०.१५४.३³; अ०वे० १८.२.१७³; तै०आ० ६.३.२³
ये वा सूर्यस्य रश्मिषु। ऋ०वे०ीय खिल. ७.५५.९; (मूलर का संस्करण)। वा०सं० १३.८; तै०सं० ४.२.८.३; मै०सं० २.७.१५, ९७.५; का०सं०
१६.१५; शत०ब्रा० ७.४.१.३०; आप०मं०पा० २.१७.६. (देखें- ये च इत्यादि)
ये वासमिँ शुल्कम् (पढें शुक्लम् ?) ईषिरे। अ०वे० ५.१९.३
ये विजानन्ति ये च न। ऐ०ब्रा० ७.१३.२ (देखें- ये च जानन्ति)
येऽविद्याम् उपासते। वा०सं० ४०.१२; ईशा०उप० ९
ये विद्युतम् अनुसंचरन्ति। अ०वे० ३.२१.७
ये विरूपे समनस्सा संव्ययन्ती। तै०ब्रा० ३.१.३.१¹
ये विश्वा भुवनाभि प्रतस्थुः। ऋ०वे० १०.६५.१५
ये वृक्णासो अधि क्षमि। ऋ०वे० ३.८.७¹
ये वृक्षेषु शष्पिञ्ञराः (तै०सं० सस्पि)। वा०सं० १६.५८¹;‘। तै०सं० ४.५.११.१¹; मै०सं० २.९.९¹, १२८.१५; श्ँ. १.१३.११. (देखें- ये वनेषु)
ये वै तन्वं वि सृजन्ति धीराः। ऋ०वे०ीय खिल १०.७५.१³
ये वो देवाः पितरो
ये च पुत्राः। अ०वे० १.३०.२¹
ये शरीराण्य् अकल्पयन्। तै०आ० १.२७.२
ये शाक्वरा ऋषभा ये स्वराजः। ला०श्रौ०सू० ३.५.१५. (देखें- शाक्वरा ऋषभा)
ये शाम्बरे हरिवो ये गविष्टौ (वा०सं०काण्व० गैष्टौ)। ऋ०वे० ३.४७.४; वा०सं० ३३.६३; वा०सं०काण्व० ३२.६३; ऐ०ब्रा० ३.२०.४; कौ०ब्रा० १५.३ ये शालाः परिनृत्यन्ति। अ०वे० ८.६.१०अ
ये शुभ्रा घोरवर्पसः। ऋ०वे० १.१९.५¹
ये शृङ्गे ये चा तेऽक्षिणी। अ०वे० १०.९.१४
यऽश्रद्धा धनकाम्यात्। अ०वे० १२.२.५१¹
ये श्रोणी या च ते भसत्। अ०वे० १.९.२१
येषां वः पञ्च प्रदिशो विभक्ताः। अ०वे० १.३०.४³
येषां शुष्मः पृतनासु
साह्वान्। ऋ०वे० ६.६८.७³
येषां श्रिया धि रोदसी। ऋ०वे० ५.६१.१२¹
येषां सख्ये असि श्रितः। ऋ०वे० ३.९.३⁴
येषां सुतेषु मन्दसे। ऋ०वे० ८.५४ (वा० ६).२
येषां चतुर्थं नियुनक्ति वाचम्। अ०वे० ८.९.३
येषां जल्पिश् चरत्य् अन्तरा तम्। अ०वे० १९.५६.४
येषां जातानि बहुधा महान्ति। अ०वे० १०.४.२३³
येषां तिस्रः परमजाः। तै०सं० १.७.१२.१. (देखें- यास् तिस्रः)
येषां दत्तं पित्र्यम् आयनेन (तै०आ० आयन्वत्)। अ०वे० ६.१२२.२; तै०आ० २.६.२
येषां नामानि विहितानि धामशः। मै०सं० १.३.९³, ३३.८
येषाम् अज्मेषु पृथिवी। ऋ०वे० १.३७.८¹
येषाम् अज्मेष्व् आ महः। ऋ०वे० ५.८७.७⁴
येषाम् अध्येति प्रवसन्। अ०वे० ७.६०.३¹; वा०सं० ३.४२¹; आप०श्रौ०सू० ६.२७.३¹; ला०श्रौ०सू० ३.३.१¹; शा०गृ०सू०। ३.७.२¹; हिर०गृ०सू०
१.२९.१¹. (देखें- येष्व् इत्यादि)
येषाम् अन्नं वातो वर्षम् इषवः। तै०सं० ४.५.११.२
येषाम् अप्सु सदस् (तै०सं०। आप०मं०पा० दः) कृतम्। वा०सं० १३.८³; तै०सं० ४.२.८.३³; शत०ब्रा० ७.४.१.३०³; नी०रु०उप० १९³; आप०मं०पा० २.७.६³. (देखें- नीचे ये अप्सु षदांसि)
येषाम् अर्णो न सप्रथो नाम त्वेषम्। ऋ०वे० ८.२०.१३¹
येषाम् अस्मि पुरोहितः। अ०वे० ३.१९.१⁴, ४⁴. (देखें- यस्याहम् अस्मि)
येषाम् आबाध ऋग्मियः। ऋ०वे० ८.२३.३¹
येषाम् आश्रेषा अनुयन्ति कामम्। तै०ब्रा० ३.१.१.६³
येषाम् इडा घृतहस्ता दुरोण आ। ऋ०वे० ७.१६.८¹
येषाम् इन्द्रस् ते जयन्ति। ऋ०वे० ८.१६.५³
येषाम् इन्द्रो युवा सखा। ऋ०वे० ८.४५.१³, ३³; सा०वे० १.१३३³, २. ६८८³, ६९०³; वा०सं० ७.३२³, ३३.२४³; मै०सं० ४.१२.६³, १९४.१०; का०सं० १३.१५³; तै०ब्रा० २.४.५.७³; आप०श्रौ०सू० ११.१०.१७³
येषाम् इमे पूर्वे अर्मास आसन्। तै०ब्रा० २.४.६.८¹
येषाम् ईशे पशुपतिः पशूनाम्। तै०सं० ३.१.४.१¹; का०सं० ३०.८¹; मा०श्रौ०सू० १.८.३.३¹. (देखें- य ईशे पशु०)
येषां पश्चात् प्रपदानि। अ०वे० ८.६.१५¹
येषां पुरुत्रा विजयस्य मह्मनि। अ०वे० १०.२.६³
येषां पूर्वेषाम् अशृनोर् ऋषीणाम्। ऋ०वे० ७.२९.४
येषां प्रयाजा उतानुयाजाः (अ०वे० उत वानुयाजाः)। अ०वे० १.३०.४¹; तै०ब्रा० ३.७.१०.४; आप०श्रौ०सू० १४.३२.५. प्रतीकः येषां प्रयाजाः।
वै०सू० ४.१५
येषां ब्रह्माण्य् असमानि विप्राः। ऋ०वे० ७.४३.१³
येषां भागोऽसि (तैत्ति०सं० ऽ तेभ्यस् त्वा)। वा०सं० ७.१; तै०सं० १.४.२.१; ६.४.५.४; मै०सं० १.३.४, ३१.७; का०सं० ४.१, २७.१; शत०ब्रा०
४.१.१.११
येषु ध्वजेषु दिद्यवः पतन्ति। ऋ०वे० ७.८५.२
येषु वर्धन्त ओषधीः। अ०वे० ८.२.२२⁴
येषु वा यातुधानाः का०सं० १६.१५¹ (देखें- नीचे य इषवो)
येषु विश्वं भुवनम्
आविवेश। वा०सं० २३.५०; आश्व०श्रौ०सू० १०.९.२; शा०श्रौ०सू० १६.६.२; ला०श्रौ०सू० ९.१०.९⁴, १०³. (देखें- नीचे केषु
इत्यादि)
येषु विष्णुस् त्रिषु पदेष्व् एष्टः (ला०श्रौ०सू० अष्ट)। वा०सं० २३.४९³; ला०श्रौ०सू० ९.१०.९³, १०. (देखें- केषु विष्णुस्)
येषु सौमनसो बहुः (मा०श्रौ०सू० सौमनसं महत्)। अ०वे० ७.६.३; वा०सं० ३.४२; आप०श्रौ०सू० ६.२७.३; ला०श्रौ०सू० ३.३.१; शा०गृ०सू०।
३.७.२; मा०गृ०सू० १.१४.५. (देखें- एति सौमनसो)
येष्ठो यात्व् अश्विना। ऋ०वे० ५.७४.८
येष्व् अध्येति प्रवसन्। मा०गृ०सू० १.१४.५¹. (देखें- येषाम् इत्यादि)
ये संग्रामस्येशते। अ०वे० ५.२१.७⁴
ये संग्रामाः समितयः। अ०वे० १२.१.५६³
ये सजाता समनसः (कौ०सू० सु०)। तै०ब्रा० २.६.३.५¹; आप०श्रौ०सू० १.१०. १२¹; कौ०सू० ८९.१¹. प्रतीकः ये सजाता। आप०श्रौ०सू० १९.९.१¹
(देखें- ये समानाः)
येऽसतः परि जज्ञिरे। अ०वे० १०.७.२५
ये सत्यासो हविरदो हविष्पाः। ऋ०वे० १०.१५.१०¹; अ०वे० १८.३.४८¹. प्रतीकः ये
सत्यासः। कौ०सू० ८७.२२
ये समानाः समनसः। वा०सं० १९.४५¹, ४६¹; मै०सं० ३.११.१०अ (द्वितीयांश), १५६.११.१३; का०सं० ३८.२¹ (द्वितीयांश); शत०ब्रा० १२.८.१.१९¹,
२०¹; तै०ब्रा० २.६.३.४¹; आप०श्रौ०सू० १.९.१२¹; मा०श्रौ०सू० ५.२.११.३०अ (द्वितीयांश); ८.२४; शा०गृ०सू०। ५.९.४¹ (द्वितीयांश).
प्रतीकः ये समानाः। कात्या०श्रौ० १९.३.२३, २४; आप०श्रौ०सू० १.१०.१३; १९.९.१; शा०गृ०सू०। ४.३.६; या०धर्म सू० १.२५३; औश०ध०सू० ७.१६. (देखें- ये सजाता)
ये समुद्रान् निरखनन्। शत०ब्रा० ७.५.२.५२¹
ये संभरान् समभरन्। अ०वे० ११.८.१३
यऽसंभूतिम् उपासते। वा०सं० ४०.९; शत०ब्रा० १४.७.२.१३; बृ०अ०उप० ४.४.१३. ईशा०उप० १२
ये सर्पाः पार्थिवा ये अन्तरिक्ष्या ये दिव्या ये दिश्यास् तेभ्य इमं बलिम् आहार्षं तेभ्य इमं बलिम् उपाकरोमि। आ०गृ०सू० २.१.९. (देखें- ये पार्थिवाः
सर्पास्)
ये सर्पिषः संस्रवन्ति। अ०वे० १.१५.४¹
ये सवितुः सत्यसवस्य विश्वे। ऋ०वे० १०.३६.१३¹; मै०सं० ४.१४.११¹, २३२.८; तै०ब्रा० २.८.६.४¹
ये सहस्रम् अराजन्। अ०वे० ५.१८.१०अ
ये सहांसि सहसा सहन्ते। ऋ०वे० ६.६६.९³; तै०सं० ४.१.११.३³; मै०सं० ४.१०.३³, १५०.९; का०सं० २०.१५³; तै०ब्रा० २.८.५.५³
ये सुक्रतवः शुचयो धियंधाः। ऋ०वे० ७.२.२³; वा०सं० २९.२७³; मै०सं० ४.१३.३³, २०१.१३; का०सं० ३७.४³; नि० ८.७³. (देखें- ते सुक्रतवः)
ये सूर्यं न तितिक्षन्ते। अ०वे० ८.६.१२¹
ये सूर्यस्य ज्योतिषो भागम् आनशुः। ऋ०वे० १०.६६.२; कौ०ब्रा० २५.९
ये सूर्यात् परिसर्पन्ति। अ०वे० ८.६.२४¹
ये सेनाभिर् युधम् आयन्त्य् अस्मान्। अ०वे० ६.६६.१
ये सोमासः परावति। ऋ०वे० ८.९३.६¹; ९.६५.२२¹; अ०वे० २०.११२.३¹; सा०वे० २.५१३¹; पञ्च०ब्रा० १४.५.९
ये स्तेना ये च तस्कराः। वा०सं० ११.७७³; तै०सं० ४.१.१०.२³; मै०सं० २.७.७³, ८३.१६; का०सं० १६.७³
ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम्। ऋ०वे० २.१.१६¹; २.१३¹
ये स्तोमेभिः प्र सूरयः। ऋ०वे० ५.१०.३³
ये स्थ जाता अदितेर् अध्यस् परि। ऋ०वे० १०.६३.२³
ये स्थ त्रय एकादशः (शा०श्रौ०सू० एकादशासः) का०सं० ३५.६; शा०श्रौ०सू० ८.२१.१
ये स्थ त्रयश्. च त्रिंश्च च। ऋ०वे० ८.३०.२
ये स्था निचेतारो अमूराः। ऋ०वे० १.६१.२७⁴
ये स्था मनोर् यज्ञियास् ते शृणोतन। ऋ०वे० १०.३६.१०अ
येऽस्माकं पितरस् तेषां बर्हिर् असि। अ०वे० १८.४.६८¹. प्रतीकः येऽस्माकम्। कौ०सू० ८७.२७. (तुल०- ये मामकाः)
येऽस्मान् अभ्यघायन्ति। अ०वे० ५.६.९⁴. (तुल०- यो अस्मां अभ्य्)
ये स्मा पुरा गातूयन्तीव देवाः। ऋ०वे० १.१६९.५⁴
यऽस्मिँ लोके मां तेऽनु। तै०सं० ३.२.५.६; तै०ब्रा० १.३.१०.९
येऽस्मिँ लोकेऽहं तेषां वसिष्ठो भूयासम्। तै०सं० ३.२.५.६; तै०ब्रा० १.३.१०.९
ये ऽस्मिन् महत्य् इत्यादि . (देखें- ये
अस्मिन् इत्यादि)
ये ऽस्य दोहम् उपासते। अ०वे० ५.१७.१७
ये ऽस्यां दक्षिणायां दिश्य् अविष्यवो नाम देवास् तेषां वः काम इषवः। अ०वे० ३.२६.२; स्थ ध्रुवायां दिशि निलिम्पा नाम देवास् तेषां व ओषधीरा
इषवः। अ०वे० ३.२६.५; स्थ प्रतीच्यां दिशि वैराजा नाम देवास् तेषां व आप इषवः। अ०वे० ३.२६.३… स्थ प्राच्यां दिशि हेतयो नाम देवास् तेषां वो अग्निर् इषवः। अ०वे० ३.२६.१;… स्थोदीच्यां दिशि प्रविध्यन्तो नाम देवास् तेषां
वो वात इषवः। अ०वे० ३.२६.४; स्थोर्ध्वायां
दिश्य् अवस्वन्तो नाम देवास् तेषाम्
वो बृहस्पतिर् इषवः। अ०वे० ३.२६.६. (तुल०- अ०वे० १२.३.५५ कौ०सू० १४.२५, ५०.१३
ये स्राक्त्यं मणिं जनाः। अ०वे० ८.५.७¹
ये स्रोत्या बिभृथो ये मनुष्यान्। अ०वे० ४.२६.४
ये स्वधा। आश्व०श्रौ०सू० २.१९.१९
ये स्वधामहे। आश्व०श्रौ०सू० २.१९.१९; शा०श्रौ०सू० ३.१६.१५; आप०श्रौ०सू० ८.१५.११; मा०श्रौ०सू० ५.१.४.२२
ये ह त्ये ते सहमाना अयासः। ऋ०वे० ४.६.१०अ
येह पितर ऊर्क् (का०सं० ऊर्ग् यत्र वयं स्मस् सास्मासु) तस्यै वयं ज्योग् जीवन्तो भूयास्म। का०सं० ९.६; मा०श्रौ०सू० १.१.२.२४
ये हरी मेधयोक्था मदन्तः। ऋ०वे० ४.३३.१०अ
ये हिन्विरे तन्वः सोम उक्थैः। ऋ०वे० १०.२८.१२
यैनं जग्राह पर्वसु। अ०वे० २.९.१³
यैर् इन्द्रः परिक्रीडते। अ०वे० ५.२१.८¹
यैर् ईजानाः स्वर्गं यन्ति लोकम्। अ०वे० १८.४.२⁴
यैर् एव ससृजे घोरम्। अ०वे० १९.९.५⁴
यैः संचरन्त्य् उभये भद्रपादाः। अ०वे० १२.१.४७³
यैः समामे
बध्यते यैर् व्यामे। अ०वे० १८.४.७०²
यो अक्रन्दयत् सलिलं महित्वा। अ०वे० ८.९.२¹
यो अक्षाणाम् ग्लहनं शेषणं च। अ०वे० ७.१०९.५
यो अक्षेणेव चक्रिया (सा०वे० ०यौ) शचीभिः। ऋ०वे० १०.८९.४³; सा०वे० १.३३९³; तै०ब्रा० २.४.५.२³
यो अक्षेषु तनूवशी। अ०वे० ७.१०९.१
यो अक्ष्योर् विसल्यकः। अ०वे० ६.१२७.३
यो अक्ष्यौ परिसर्पति। अ०वे० ५.२३.३¹
यो अग्नये ददाश विप्र उक्थैः। ऋ०वे० ६.१०.३
यो अग्नये ददाश हव्यदातिभिः (सा०वे०० दातये)। ऋ०वे० ८.२३.१५³; सा०वे० १.१०४³
यो अग्निः क्रव्यवाहनः (वा०सं० का०सं० कव्य)। ऋ०वे० १०.१६.११¹; वा०सं० १९.६५¹; का०सं० २१.१४¹; आश्व०श्रौ०सू० २.१९.२९. (देखें-
यद् अग्ने
कव्य०)
यो अग्निः क्रव्यात् प्रविवेश वो (अ०वे० नो) गृम्। ऋ०वे० १०.१६.१०¹; अ०वे० १२.२.७¹. प्रतीकः यो अग्निः। कौ०सू० ७१.६
यो अग्निं हव्यदातिभिर् नमोभिर् वा। ऋ०वे० ८.१९.१३¹
यो अग्निं होतारम् अवृथाः। आश्व०श्रौ०सू० १.४.१०; शा०श्रौ०सू० १.६.१५. (देखें- योऽग्निं इत्यादि)
यो अग्निं तन्वो दमे। ऋ०वे० ८.४४.१५¹
यो अग्निं देववीतये। ऋ०वे० १.१२.९¹; सा०वे० २.१९६¹; ऐ०ब्रा० ७.६.२; आश्व०श्रौ०सू० ३.१३.१२; शा०श्रौ०सू० ३.५.२; आप०श्रौ०सू० ९.१.११¹;
मा०श्रौ०सू० ३.३.३¹
यो अग्निर् अग्नेर् अध्यजायत (तै०सं० मै०सं० का०सं० अग्नेस् तपसोऽधि जातः)। वा०सं० १३.४५¹; तै०सं० ४.२.१०.४¹; मै०सं० २.७.१७¹,
१०२.८; का०सं० १६.१७¹; शत०ब्रा० ७.५.२.२१, १२.५. २.४¹. प्रतीकः यो अग्निर्
अग्नेः। आप०श्रौ०सू० १६.२७.१२; मा०श्रौ०सू० ६.१.७
यो अग्निर् जनयोपनः (अ०वे० १२.२.१६⁴, जीवितयोपनः)। अ०वे० १२.२.१५⁴, १६⁴
यो अग्निः सप्तमानुषः। ऋ०वे० ८.३९.८¹
यो अग्नीषोमाव् अजुषे सखाया। अ०वे० ६.६१.३⁴. (देखें- य इन्द्राग्नि असनं)
यो अग्नीषोमा हविषा सपर्यात्। ऋ०वे० १.९३.८¹; तै०ब्रा० २.८.७.९¹
यो अग्नौ रुद्रो यो अप्स्व् अन्तः। अ०वे० ७.८७.१¹. प्रतीकः यो अग्नौ। वै०सू० ४.१०, ९.१८, २४.१७; कौ०सू० ५९.२९. (देखें- योऽग्नौ, तथा यो रुद्रो अग्नौ)
यो अग्रतो रोचनानाम्। अ०वे० ४.१०.२¹
यो अग्रभीत् पर्वास्या ग्रभीता। अ०वे० १.१२.२⁴
यो अघायुर् अभिदासात्। अ०वे० ५.६.१०. (देखें- यो माघायुर्)
यो अघ्न्याया भरति क्षीरम् अग्ने। ऋ०वे० १०.८७.१६³; अ०वे० ८.३.१५³
यो अङ्ग्यो यः कर्ण्यः। अ०वे० ६.१२७.३¹
यो अच्युतच्युत् स जनासा इन्द्रः। ऋ०वे० २.१२.९⁴; अ०वे० २०.३४.९⁴
यो अञ्ञसानुशासति। ऋ०वे० ६.५४.१²
यो अत्य इव मृज्यते। ऋ०वे० ९.४३.१¹
यो अदधाज् ज्योतिषि ज्योतिर् अन्तः। ऋ०वे० १०.५४.६¹; शा०श्रौ०सू० १८.१.८
यो अद्य देव सूर्य। अ०वे० १३.१.५८¹
यो अद्य सेन्यो (आश्व०श्रौ०सू० सौम्यो) वधः। अ०वे० १.२०.२¹, ६.९९.२¹; आश्व०श्रौ०सू० ५.३.२२¹. प्रतीकः यो अद्य सौम्यः। आश्व०श्रौ०सू० ५.१२.५. (देखें- योऽद्य सौम्यो)
यो अद्य स्तेन आयति। अ०वे० ४.३.५¹; १९.४९.९¹
यो अद्रिभित् प्रथमजा ऋतावा। ऋ०वे० ६.७३.१¹; अ०वे० २०.९०.१¹; वै०सू० ३३.२०. प्रतीकः यो अद्रिभित्। आश्व०श्रौ०सू० ७.९.३; शा०श्रौ०सू०
९.३.३; १२.१२.४; २५.२; वै०सू० ३३.२१; ऋग्विधान २.२३.५
यो अध्वरेषु शंतम ऋतावा। ऋ०वे० १.७७.२¹
यो अध्वरेष्व् ईड्यः। ऋ०वे० ५.२२.१³
यो अनिध्मो दीदयद् अप्स्व् अन्तः। ऋ०वे० १०.३०.४¹; अ०वे० १४.१.३७¹; नि० १०.१९¹. प्रतीकः यो अनिध्मः। कौ०सू० ७५.१४
यो अनूचानो ब्राह्मणो युक्त आसीत्। ऋ०वे० ८.५८ (वा० १०)१³
यो अन्तरा रोदसी। अ०वे० १३.३.६³
यो अन्तरिक्षं विममे
वरीयः। ऋ०वे० २.१२.२³; अ०वे० २०.३४.२³; मै०सं० २.१३.२३³, १६८.१५‘; का०सं० ४०.१³
यो अन्तरिक्षम् आपृणाद् रसेन। अ०वे० ४.३५.३
यो अन्तरिक्षेण पतति। अ०वे० ४.२०.९¹. (तुल०- अन्तरिक्षेण प०)
यो अन्तरिक्षे रजसो विमानः। ऋ०वे० १०.१२१.५³। वा०सं० ३२.६³; वा०सं०काण्व० २९.३३³; तै०सं० ४.१.८.५³. (तुल०- यद् अन्तरिक्षं रजसो)
यो अन्तरो मित्रमहो वनुष्यात् (का०सं० अनुष्यात्)। ऋ०वे० ६.५.४; का०सं० ३५.१४; आप०श्रौ०सू० १४.२९.३
यो अन्धो यः पुनःसरः। अ०वे० ६.१२९.३¹
यो अन्नादो अन्नपतिर् बभूव। अ०वे० १३.३.७¹
यो अन्येद्युर् उभयद्युर् अभ्येति। अ०वे० १.२५.४³, ७.११६.२¹
यो अपाचीने तमसि मदन्तीः। ऋ०वे० ७.६.४¹
यो अपां नेता स जनास इन्द्रः। ऋ०वे० २.१२.७⁴; अ०वे० २०.३४.७⁴
यो अपो व्यगाहताः। अ०वे० २०.१२८.१४
यो अप्सु चन्द्रमा इव। ऋ०वे० ८.८२.८¹
यो अप्स्व् अन्तर् अग्निर् यो वृत्रे। मै०सं० २.१३.१३¹, १६२.१०; का०सं० ४०.३¹; आप०श्रौ०सू० १६.३५.१¹. प्रतीकः यो अप्स्व् अन्तर्। मा०श्रौ०सू० ६.१.८. (देखें- ये अग्नयो अप्स्व्)
यो अप्स्व् आ शुचिना दैव्येन। ऋ०वे० २.३५.८¹
यो अब्दिमां उदनिमाँ इयर्ति। ऋ०वे० ५.४२.१४³
यो अभीके वरिवोविन् नृषाह्ये। ऋ०वे० १०.३८.४
यो अभ्य् उ बभ्रुणायसि। कौ०सू० ४६.५५¹. नक्षत्रकल्प में भी है ३६
यो अभ्रजा वातजा यश् च शुष्मः। अ०वे० १.१२.३³
यो अर्चतो ब्रह्मकृतिम् अविष्ठः। ऋ०वे० ७.२८.५³
यो अर्बदम् अव नीचा बबाधे। ऋ०वे० २.१४.४³
यो अर्यपत्नीर् अकृणोद् इमा अपः। ऋ०वे० १०.४३.८; अ०वे० २०.१७.८
यो अर्यपत्नीर् उषसश् चकार। ऋ०वे० ७.६.५; तै०ब्रा० २.४.७.९
यो अर्यो मर्तभोजनम्। ऋ०वे० १.८१.६¹
यो अर्वन्तं जिघांसति। वा०सं० २२.५¹; तै०सं० ७.४.१५.१¹; मै०सं० ३.१२.१¹, १६०.७; का०सं०अश्व० ४.४¹; तै०ब्रा० ३.८.४.१; मा०श्रौ०सू० ९.१.२.
प्रतीकः यो अर्वन्तम्। का०श्रौ०सू० २०.२.१; आप०श्रौ०सू० २०.३.१२
यो अर्वन्तं प्रथमो अध्यतिष्ठत्। ऋ०वे० १.१६३.९⁴; वा०सं० २९.३०⁴; तै०सं० ४.६.७.४⁴; का०सं०अश्व० ६.३⁴
यो अश्मनोर् अन्तर् अग्निं जजान। ऋ०वे० २.१२.३³; अ०वे० २०.३४.३³, मै०सं० ४.१४.५³, २२२.१२; नि० ८.२
यो अश्मानं शवसा बिभ्रद् ऐति। ऋ०वे० ४.२२.१⁴
यो अश्वत्थः शमीगर्भः का०सं० ७.१२¹; तै०ब्रा० १.२.१.८¹; आश्व०श्रौ०सू० २.१.१७¹; वै०सू० ५.७¹; आप०श्रौ०सू० ५.१.२¹; मा०श्रौ०सू०
१.५.१.९¹
यो अश्वस्य दधिक्राव्णो
अकारीत्। ऋ०वे० ४.३९.३¹; का०सं० ७.१६¹
यो अश्वानां यो गवाम् यस् तनूनाम्। ऋ०वे० ७.१०४.१०. (देखें- अस्वानदां गवां)
यो अश्वानां यो गवां गोपतिर् वशी। ऋ०वे० १.१०१.४¹
यो अश्विनोश चमसो देवपानः। अ०वे० ७.७३.३; आ०श्रौ०सू० ४.७.४; शा०श्रौ०सू० ५.१०.२३
यो अश्वेभिर् वहते वस्त उस्राः। ऋ०वे० ८.४६.२६¹
यो अश्वेषु वीरेषु। अ०वे० १२.१.२५³
यो अश्व्येन पशुना यातुधानः। ऋ०वे० १०.८७.१६; अ०वे० ८. ३.१५
यो असृजन् मधुना सं मधूनि। ऋ०वे० १०.५४.६
यो अस्कभायद् उत्तरं सधस्थम्। ऋ०वे० १.१५४.१³; अ०वे० ७.२६.१³; वा०सं० ५.१८³; तै०सं० १.२.१३.३³; मै०सं० १.२.९³, १९.९, ३.८.७, १०५.५; का०सं० २.१०³; शत०ब्रा० ३.५.३.२१³
यो अस्कृधोयुर् अजरः र्स्वान्। ऋ०वे० ६.२२.३³; अ०वे० २०.३६.३³; नि० ६.३
यो अस्तभ्नाद् अन्तरिक्षं दिवं। अ०वे० १९.३२.९
यो अस्तभ्नाद् दिवम् ऊर्ध्वो महिम्ना। अ०वे० ४.३५.३³
यो अस्ति याद्वः पशुः। ऋ०वे० ८.१.३१
यो अस्ति श्मश्रुषु श्रितः। ऋ०वे० ८.३३.६
यो अस्मत्रा दुर्हणावाः उप द्वयुः। ऋ०वे० ८.१८.१४³
यो अस्मभ्यम् अंहुरणा चिकित्सात्। अ०वे० ९.२.३⁴
यो अस्मभ्यम् अरातीयात्। वा०सं० ११.८०¹; तै०सं० ४.१.१०.३¹; मै०सं० २.७.७¹, ८४.२, ३.१.९, १२.२०; का०सं० १६.७¹; १९.१०। शत०ब्रा०
६.६.३.१०; तै०आ० २.५.२¹; आप०श्रौ०सू० १६.१०.५; मा०श्रौ०सू० ६.१.३
यो अस्मभ्यम् अरावा। ऋ०वे० ९.२१.५³
यो अस्मा अन्नं तृष्व् आदधाति। ऋ०वे० १०.७९.५¹
यो अस्मां अभिदासति। ऋ०वे० १०.९७.२३⁴, १५२.४³; सा०वे० २.४४२⁴, १२१.८³; अ०वे० १.१९.३³, २१.२⁴, ४.१९.५⁴, ६.१५.१⁴, २⁴, ५४.३;
वा०सं० ८.४४³, १२.१०१⁴, १८.७०³; तै०सं० १.६.१२.४⁴; मै०सं० ४.१२.३⁴, १८३. १३; शत०ब्रा० ४.६.४.४³; शा०श्रौ०सू० ४.२१.२⁴, १७.१२.४³; आप०श्रौ०सू० २०.२०.७³
यो अस्मां अभ्यघायति। अ०वे० १९.५०.४⁴. (तुल०- येऽस्मान् अभ्य्)
यो अस्माँ आदिदेशति। ऋ०वे० ९.५२.४³, १०.१३४.२⁴
यो अस्माकं मन इदं हिनस्ति। अ०वे० २.१२.२⁴, ३⁴
यो अस्मान् द्वेष्टि इत्यादि. (देखें- योसय्मान् इत्यादि के क्रम में)
यो अस्मान् प्रतिदीव्यति। अ०वे० ७.१०९.४⁴
यो अस्मान् वीर आनयत्। ऋ०वे० ८.३३.१६³
यो अस्मि सो अस्मि। अ०वे० ६.१२३.३. (देखें- योऽस्मि सन् यजे, तथा योऽहम् अस्मि)
यो अस्मै घ्रंस्
उत वा य ऊधनि। ऋ०वे० ५.३४.३¹; नि० ६.१९¹
यो अस्मै रेवान् न सुनोति सोमम्। ऋ०वे० १०.१६०.४; अ०वे० २०.९६.४
यो अस्मै सुमतिं वाजसातौ। ऋ०वे० ५.३३.१³
यो अस्मै हविषाविधत्। ऋ०वे० ६.५४.४¹
यो अस्मै हव्यदातिभिः। ऋ०वे० ८.२३.२१¹
यो अस्मै हव्यैर् घृतवद्भिर् अविधत्। ऋ०वे० २.२६.४¹
यो अस्य कामं विधतो न रोषति। सा०वे० २.६७०³. (देखें- सो अस्य इत्यादि)
यो अस्य कौष्ठ्य जगतः। मा०श्रौ०सू० ६.१.२¹ (देखें- योऽस्य इत्यादि)
यो अस्य धाम प्रथमं व्यानशे। ऋ०वे० ९.८६.१५
यो अस्य पारे रजसः। ऋ०वे० १०.१८७.५¹; अ०वे० ६.३४.५¹. (तुल०- अगला)
यो अस्य पारे रजसो विवेष। ऋ०वे० १०.२७.७⁴. (तुल०- पूर्व)
यो अस्य महिमा महान्। अ०वे० ११.३.२२
यो अस्य मांसं
जिहीर्षति। अ०वे० ५.२९.१५⁴
यो अस्य विश्वजन्मनः। अ०वे० ११.४.२३¹
यो अस्य शुष्मं मुहुकैर् ऋ०वे० ४.१७.१२³
यो अस्य समिधं वेद। अ०वे० ६.७६.३¹
यो अस्य सर्वजन्मनः। अ०वे० ११.४.२४¹
यो अस्य स्याद्
वशाभोगः। अ०वे० १२.४.१३¹
यो अस्या ऊधो न वेद। अ०वे० १२.४.१८¹
यो अस्या ऋच उपश्रुत्य। अ०वे० १२.४.२८¹
यो अस्या एका इद् वशी। अ०वे० १०.१०.२४
यो अस्याः कर्णोव् आस्कुनोति। अ०वे० १२.४.६¹
यो अस्याः पृथिव्यास् त्वचि। तै०ब्रा० १.५.५.४¹; आप०श्रौ०सू० ८.१९.९¹. (देखें- योऽस्याः पृथिव्या)
यो अस्याध्यक्षः परमे व्योमन्। ऋ०वे० १०.१२९.७³; मै०सं० ४.१२.१³, १७९.२; तै०ब्रा० २.८.९.६³
यो अस्या हृदः कलशः सोमधानो अक्षितः। अ०वे० ९.१.६
योक्त्रं गृध्राभिः। तै०सं० ५.७.१४.१; का०सं०अश्व० १३.४
योगक्षेमं व आदाय। ऋ०वे० १०.१६६.५¹
योगक्षेमं धेनुं वाजपत्नीम्। कौ०सू० ११४.२¹
योगक्षेमस्य शान्त्यै। आश्व०श्रौ०सू० ३.१४.१३⁴; आप०श्रौ०सू० ९.१६.११⁴
योगक्षेमाभ्यां त्वा परिददामि। कौ०सू० ५६.१३
योगक्षेमो नः कल्पताम्। वा०सं० २२.२२; तै०सं० ७.५.१८.१; मै०सं० ३.१२.६, १६२.११; का०सं०अश्व० ५.१४; शत०ब्रा० १३.१.९.१०; तै०ब्रा०
३.८.१३.३. (देखें- कल्पतां)
योगं प्र पद्ये क्षेमं च। अ०वे० १९.८.२³
यो गर्भम् ओषधीनाम्। ऋ०वे० ७.१०२.२¹; तै०ब्रा० २.४.५.६¹; तै०आ० १.२९.१¹
यो गा उदाजत् स दिवे वि चाभजत्। ऋ०वे० २.२४.१४³; मै०सं० ४.१४.१०³, २३०.१३; तै०ब्रा० २.८.५.२³
यो गा उदाजद् अपधा वलस्य। ऋ०वे० २.१२.३; अ०वे० २०.३४.३; मै०सं० ४.१४.५. २२२.११
यो गा उदाजद् अप (मै०सं० अपि) हि वलं (मै०सं० बलं) वः। ऋ०वे० २.१४.३; मै०सं० ४.१४.५, २२२.७
योगाँ अग्नेर् उप स्तुहि। ऋ०वे० २.८.१
यो गाधेषु य आरणेषु हव्यः। ऋ०वे० ८.७०.८³
यो गायत्र्या अधिपतिर् बभूव। अ०वे० ४.३५.६
योगाय योक्तारम्। वा०सं० ३०.१४; तै०ब्रा० ३.४.१.१०
यो गिरिष्व् अजायथाः। अ०वे० ५.४.१¹. कुष्ठ. लिङ्गाः की तरह निर्देशित (जांचें-. ऋचः)। कौ०सू० २८.१३
यो गृणताम् इद् आसिथ। ऋ०वे० ६.४५.१७¹
यो गृहां अभिशासति। ऋ०वे० ६.५४.२
योग योगे तवस्तरम्। ऋ०वे० १.३०.७¹; अ०वे० १९.२४.७¹, २०.२६.१¹; सा०वे० १.१६३¹; २.९३¹; वा०सं० ११.१४¹; तै०सं० ४.१.२.१¹, ५.१.२.१;
मै०सं० २.७.२¹, ७५.५, ३१.३, ३.२१; का०सं० १६.१¹, १९.२¹; पञ्च०ब्रा० ९.२.२०; शत०ब्रा० ६.३.२.४; आश्व०श्रौ०सू० ६.४.१०; वै०सू० २६.१२; आप०श्रौ०सू० १६.२.३; मा०श्रौ०सू० ६.१.१; आप०मं०पा० १.६.३¹, २.४.१¹ (आप०गृ०सू० २.५.२०, ४.११.६); हिर०गृ०सू० १.४.११.
प्रतीकः योगे-योगे। शा०श्रौ०सू० ९.१७.१; का०श्रौ०सू० १६.२.९
यो गोजिद् धनजिद् अश्वजिद् यः। ऋ०वे०ीय खिल. १०.१२८.१; अ०वे० ५.३.११; तै०सं० ४.७.१४.४; का०सं० ४०.१०; तै०ब्रा० २.४.३.२
यो गोत्रभिद् वज्रभृद् यो हरिष्ठाः। ऋ०वे० ६.१७.२³; तै०ब्रा० २.५.८.१³
योगो नामासि। मा०गृ०सू० १.४.२
यो गोपा अपि (तै०ब्रा०। आप०श्रौ०सू० गोपायति) तं हुवे। ऋ०वे० १०.१९.४⁴; अ०वे० ६.७७.२⁴; तै०ब्रा० ३.७.९.८⁴; आप०श्रौ०सू० १३.२०.१⁴.
(देखें- अपि गोपा)
यो गोपाः पुष्टपतिर् व आगात्। मा०श्रौ०सू० ९.४.१
यो गोपायति इत्यादि (देखें- पूर्व का एक)
यो गोषु पक्वं धारयत्। ऋ०वे० ८.३२.२५³
यो गोषु यक्ष्मः पुरुषेषु यक्ष्मः। अ०वे० १२.२.१³
योऽग्निं होतारम् अवृथाः। तै०सं० २.५.९.५. (देखें- यो अग्निं इत्यादि)
योऽग्निर् नृमणा नाम। गो०ब्रा० २.१.३¹; वै०सू० ३.१२¹; कौ०सू० ६५.१५¹
योऽग्नौ रुद्रो
योऽप्स्व् अन्तः शि०उप० ६¹ (भेदों के साथ) देखें- नीचे यो अग्नौ इत्यादि।
यो घृतेनाभिमानितः। तै०ब्रा० २.४.७.५¹
यो जघान शम्बरं
यश् च शुष्णम्। अ०वे० २०.३४.१७³
यो जजान रोदसी विश्वशंभुवा। ऋ०वे० १.१६०.४
यो जज्ञे विरुधां पतिः। ऋ०वे० ९.११४.२⁴
यो जननाम् असद् वशी। ऋ०वे० ३.२३.३⁴; आश्व०श्रौ०सू० १.११.१
यो जनान् महिषाँ इव। ऋ०वे० १०.६०.३¹
योऽजं पञ्चौदनं दक्षिनाज्योतिषं ददाति। अ०वे० ९.५.२२³, २४⁴, २५³, २६⁴, २८³
यो जरत्कारुणा जातः। ऋ०वे०ीय खिल. १.१९१.७¹; महाभा० १.५८.५४
यो जरितृभ्यो मघवा पुरूवसुः। ऋ०वे० ८.४९ (वा० १).१³; अ०वे० २०.५१.१³; सा०वे० १.२३५³, २.१६१³
यो जविष्ठो भुवनेषु। शत०ब्रा० ११.३.१.६¹
यो जागार तम् अयं सोम आह। ऋ०वे० ५.४४.१४³; सा०वे० २.११७६³
यो जागार तम् उ सामानि यन्ति। ऋ०वे० ५.४४.१४; सा०वे० २.११७६
यो जागार तम् ऋचः कामयन्ते। ऋ०वे० ५.४४.१४¹,। सा०वे० २.११७६¹
यो जागार भुवनेषु। शत०ब्रा० ११.३.१.८¹
यो जात एव प्रथमो मनस्वान्। ऋ०वे० २.१२.१¹; अ०वे० २०.३४.१¹; तै०सं० १.७.१३.२¹; मै०सं० ४.१२.३¹, १८६.४; का०सं० ८.१६¹; ऐ०ब्रा०
५.२.१; कौ०ब्रा० २१.४; २२.४; ऐ०आ० १.५.२.५, ५.३.१.२; वै०सू० ३३.१२; का०श्रौ०सू० २५.१४.१९; नि० १०.१०अ. प्रतीकः यो जात एव। तै०ब्रा० २.८.३.३; आश्व०श्रौ०सू० ६.६.१५, ७.७.१, ८.७.११, ९.७.२३; मा०श्रौ०सू० ५.१.१०.३९,५३; यो जातः। शा०श्रौ०सू० १०.४.११, ११.१३, ११.९.५, १२.६.१६, १३.५.१६, १६.२३.१७; ऋग्विधान १.२९.१. (तुल०-। बृ०दे० ४.६८) जन्य, अथवा स-जनीय की तरह निर्देशित (जांचें- सूक्त)। तै०सं० ७.५.५.२; का०सं० ३४.३; ऐ०ब्रा० ५.२.२; पञ्च०ब्रा० ९.४.१७; ऐ.आ. १.५.२.७; शा०श्रौ०सू० १३.५.१६, १६.२३.१७, १८.१९.४; कात्या०श्रौ० २५.१४.१८; आप०श्रौ०सू० १४.१९.१०,११
यो जातम् अस्य महतो महि ब्रवत्। ऋ०वे० १.१५६.२³; तै०ब्रा० २.४.३.९³
यो जानाति वयुनानां समीपे। कौ०सू० १३५.९
योजा न्व् इन्द्र ते हरी। ऋ०वे० १.८२.१³, ५³; सा०वे० १.४१५³, ४१६³, ४२४³; वा०सं० ३.५१³, ५२³; तै०सं० १.८.५.१³, २³; मै०सं० १.१०.३³ (द्वितीयांश), १४२.१२, १४३.१३; का०सं० ९.६³ (द्वितीयांश); शत०ब्रा० २.६.१.३८³ (द्वितीयांश); ऊं. १.६.९.९; ला०श्रौ०सू० ५.२.१०
यो जाम्या अमेथयत् (शा०श्रौ०सू० अप्रथयत् तत्)। अ०वे० २०.१२८.२¹; शा०श्रौ०सू० १२.२०.२.३¹
यो जायमानः पृथिवीम् अदृंहत्। अ०वे० १९.३२.९¹
यो जिनाति तम् अन्व् इछ। अ०वे० ६.१३४.३¹
यो जिनाति तम् इज् जहि। अ०वे० ६.१३४.३
यो जिनाति न जीयते। ऋ०वे० ९.५५.४¹; सा०वे० २.३२८¹
यो ते प्राण प्रेयसी। अ०वे० ११.४.९
योऽत्रासद् अजीवनः। अ०वे० १८.२.३०⁴
योऽथर्वाणं पितरं देवबन्धुम्। अ०वे० ४.१.७¹
यो दक्षिणायां दिशि सर्पराजा एष ते बलिः। सा०मं०ब्रा० २.१.२
यो दक्षिणायां दिशि कृष्णपिपीलिकानां राजा तस्मै स्वाहा। कौ०सू० ११६.३
यो दत्रवाँ उषसो न प्रतीकम्। ऋ०वे० ६.५०.८³
यो ददाति शतौदनाम्। अ०वे० १०.९.५⁴, ६⁴, १०⁴
यो ददाति, शितिपादम्। अ०वे० ३.२९.३¹
यो दध्रे अन्तरिक्षेन मह्ना। अ०वे० १८.३.६३¹
यो दभ्रेभिर् हव्यो यश् च भूरिभिः। ऋ०वे० १०.३८.४¹
यो दस्यूंर् अवधूनुषे। ऋ०वे० १.७८.४
यो दस्योर् हन्ता स जनास इन्द्रः। ऋ०वे० २.१२.१०⁴; अ०वे० २०.३४.१०⁴
यो दाधार पृथिवीं विश्वभोजसम्। अ०वे० ४.३५.३¹
यो दानवानां बलम् आरुरोज। अ०वे० ४.२४.२
यो दाशुषः सुकृतो हव एति (तै०सं० मै०सं० का०सं० उप गन्ता)। अ०वे० ४.२४.१³; तै०सं० ४.७.१५.१³; मै०सं० ३.१६.५³, १९०. ११; का०सं०
२२.१५³।
यो दासं वर्णम् अधरं गुहाकः। ऋ०वे० २.१२.४; अ०वे० २०.३४.४; कौ०ब्रा० २१.४, २२.४
यो दिवं सत्यधर्मा व्यानट् मै०सं० २.७.१४; ९५.१; का०सं० १६. १४. (देखें- यो वा दिवं)
यो दीदाय समिद्धः स्वे दुरोणे। ऋ०वे० ७.१२.१; सा०वे० २.६५४; मै०सं० २.१३.५, १५४.१; का०सं० ३९.१३; पञ्च०ब्रा० १५.२.३; तै०ब्रा० ३.११.
६.३; आप०श्रौ०सू० १६.३५.५
यो दुष्कृतं करवत् तस्य दुष्कृतम्। कौ०सू० १७.७. (तुल०- शमितारो यद्)
यो दुष्टरो विश्ववार श्रवाय्यः। ऋ०वे० ८.४६.९¹
यो दूणशो वनुष्यता। ऋ०वे० ९.६३.११³
यो दृष्टीविष उच्यते। ऋ०वे०ीय खिल. ७.५५.७
यो देवकामो न धना (अ०वे० ७.५०.६³, धनं) रुणद्धि। ऋ०वे० १०.४२.९³; अ०वे० ७.५०.६³, २०.८९.९³
यो देवतात्य् उद्यता। ऋ०वे० ८.७४.३; सा०वे० २.९१६
यो देवम् उत्तरावन्तम्। अ०वे० १०.८.२२
यो देवयानः पथास् तेन यज्ञो देवां अप्य् एतु (का०सं० पथास् तेन देवान् गछ)। तै०सं० १.६.३.२; का०सं० ५.३; ३२.३
यो देवस्य शवसा प्रारिणाः। सा०वे० १.४६६⁴. (देखें- यद् देवस्य इत्यादि)
यो देवाः कृत्यां कृत्वा। अ०वे० ४.१८.२¹
यो देवानां स इमाम् पारयाति। अ०वे० ११.१.५⁴
यो देवानां चरसि प्राणथेन। वा०सं० ११.३९³; मै०सं० २.७.४³, ७८.८; ३.१.५.७.२; का०सं० १६.४³; शत०ब्रा० ६.४.३.४. (देखें- देवानां यश्)
यो देवानां देवतमस्
तपोजाः। तै०ब्रा० ३.७.९.४³; आप०श्रौ०सू० १३.४.२³; १६.३५.१³
यो देवानां नामधा (अ०वे० ०ध) एक एव (का०सं० एको अस्ति)। ऋ०वे० १०.८२.३³; अ०वे० २.१.३³; वा०सं० १७.२७³; तै०सं० ४.६.२.२³;
मै०सं० २.१०.३³, १३४.१०; का०सं० १८.१³
यो देवानाम् अधिराजो बभूव। अ०वे० १९.४६.४
यो देवानाम् असि श्रेष्ठः। मा०श्रौ०सू० १.३.४.३¹. प्रतीकः यो देवानाम् असि। मा०गृ०सू० २.२.१९. (देखें- नीचे यः पशूनाम् अधिपतिः)
यो देवानाम् इह सोमपीथः। ऐ०ब्रा० २.२२.५¹; आ०श्रौ०सू० ५.२.८¹
यो देवानां पुरोहितः। वा०सं० ३१.२०; तै०आ० ३.१३.२
यो देवानां प्रथमं पुरस्तात्। तै०आ० १०.१०.३¹; महाना०उप० १०.३¹
यो देवान् विश्वां इत् परि। ऋ०वे० ९.९८.७³; सा०वे० १.५५२³; २.६७९³
यो देवेभ्य आतपति। वा०सं० ३१.२०¹; तै०आ० ३.१२.२¹
यो देवेष्व् अधि देव एक आसीत्। ऋ०वे० १०.१२१.८³; वा०सं० २७.२६³; तै०सं० ४.१.८.६³
यो देवो देवतमो जायमानः। ऋ०वे० ४.२२.३¹
यो देवो देवेषु विभूर् अन्तः। तै०ब्रा० २.५.१.१¹
यो देवो मर्त्यां अति। अ०वे० २०.१२७.७; शा०श्रौ०सू० १२.१७.१.१
यो देवो विश्वाद् यम् उ कामम् आहुः। अ०वे० ३.२१.४¹. (देखें- नीचे यं हुतादम्)
यो देह्यो अनमयद् वधस्नैः। ऋ०वे० ७. ६.५¹; तै०ब्रा० २.४.७.९¹. प्रतीकः यो देहयः। तै०ब्रा० ३.१२.१.१
यो दैवो वरुणो यश् च मानुषः। अ०वे० ४.१६.८³
यो दैव्यस्य धाम्नस्
तुविष्मान्। ऋ०वे० ७.५८.१
यो दैव्यानि मानुषा जनूंषि। ऋ०वे० ७.४.१³; मै०सं० ४.१४.३³, २१८. ५; का०सं० ७.१६; तै०ब्रा० २.८.२.४³
योद्धासि क्रत्वा शवसोत दंसना। ऋ०वे० ८.८८.४¹
योऽद्य सौम्यो वधः। पञ्च०ब्रा० १.३.३¹. प्रतीकः योऽद्य सौम्यः। ला०श्रौ०सू० १.११.१७. (देखें- यो अद्य सेन्यो)
यो द्याम् अस्तभ्नात् स जनास इन्द्रः। ऋ०वे० २.१२.२⁴,। अ०वे० २०.३४.२⁴
यो द्युम्नैर् द्युम्नवत्तमः। ऋ०वे० ६.४४.१; सा०वे० १.३५१
यो द्रप्सो अंशुः पतितः पृथिव्याम्। तै०सं० ३.१.१०.१¹; का०सं० ३५.८¹; मा०श्रौ०सू० २.४.६.२६¹. प्रतीकः यो द्रप्सः। आप०श्रौ०सू० १२.१६.१५; १४.२८.३ (देखें- यस् ते द्रप्सः प०)
यो द्रापिं कृत्वा भुवनानि वस्ते। अ०वे० १३.३.१
यो द्वितीयस्यां पृथिव्याम्
असि यत् तेऽनाधृष्टम् नाम यज्ञियं तेन त्वादधे। वा०सं० ५.९
यो धर्ता भुवनानाम्। ऋ०वे० ८.४१.५¹
यो धर्मणा तूतुजानस् तुविष्मान्। ऋ०वे० १०.४४.१; अ०वे० २०.९४.१
यो धारया पावकया। ऋ०वे० ९.१०१.२¹; सा०वे० २.४८; आश्व०श्रौ०सू० २.१२.३
यो धारया मधुमां ऊर्मिणा दिवः। ऋ०वे० ९.६८.८³
यो धावद्भिर् हूयते यश् च जिग्युभिः। ऋ०वे० १.१०१.६
यो धीता मानुषाणाम्। ऋ०वे० ८.४१.१⁴
यो धीरः शक्रः परिभूर् अदाभ्यः। अ०वे० ३.२१.४³. (देखें- धीरो यः)
यो धृषितो योऽवृतः। ऋ०वे० ८.३३.६¹
यो धृष्णुना शवसा बाधते तमः। ऋ०वे० १.५६.४³
यो धृष्णुना शवसा रोदसी उभे। ऋ०वे० १.५४.२³
योधो न शत्रून् स वना न्य् ऋञ्ञते। ऋ०वे० १.१४३.५⁴
यो धौतीनाम् अहिहन्न् आरिणक् पथः। ऋ०वे० २.१३.५
यो ध्रुवायां दिशि बभ्रुपिपीलिकानां राजा तस्मै स्वाहा। कौ०सू० ११६.३
यो न आगो अभ्य् एनो भराति। ऋ०वे० ५.३.७¹
यो न इदम्-इदं पुरा। ऋ०वे० ८.२१.९¹; अ०वे० २०.१४.३¹; ६२.३¹; सा०वे० १.४००¹; गो०ब्रा० २.४.१६ल्। आ०श्रौ०सू० ६.१.२; ७.८.२
(द्वितीयांश); वै०सू० २५.३. प्रतीकः यो न इदम्-इदम्। शा०श्रौ०सू० ९.३.२
यो न इन्दुः पितर् हृत्सु पीतः। ऋ०वे० ८.४८.१२¹. (देखें- यो नो
अग्निः पितरो)
यो न इन्द्र जिघांसति। ऋ०वे० १०.१३३.३⁴; अ०वे० २०.९५.४⁴; सा०वे० २.११५३⁴
यो न इन्द्रवायू अभिदासति। तै०सं० ३.२.१०.२¹; आप०श्रौ०सू० १२.२१.१
यो न इन्द्राभितो
जनः। ऋ०वे० १०.१३३.४¹. प्रतीकः यो न इन्द्राभितः। शा०श्रौ०सू० १२.४.१३
यो न इन्द्राभिदासति। ऋ०वे० १०.१३३.५¹; अ०वे० २.२७.७. (देखें- यो मः सोमाभि०)
यो न उपरिष्टाद् अघायुर् अभिदासत्य् एतं सोऽश्मानम् ऋछतु। आप०श्रौ०सू० १७.९.६. (तुल०- यो नः पुरस्तात्)
यो नः कदा चिद् अभिदासति द्रुहा। ऋ०वे० ७.१०४७⁴. (देखें- यो मा कदा)
यो नः कनीय (का०सं० कनिष्ठम्) इह कामयातै। का०सं० ३१.१४¹; तै०ब्रा० ३.७.६.१४¹; आप०श्रौ०सू० ४.८.५¹
यो नः कश्
चाभ्यघायति। अ०वे० ७.७०.३⁴. (तुल०- यो मा कश्.)
यो नः नश् चिद् रिरिक्षति। ऋ०वे० ८.१८.१३¹
यो नः कुर्यात् समाहितः। वि०स्मृ० ८५.६६⁴
यो नः पर्षद् अत्य् अंहः स्वस्तये। ऋ०वे० १०.६३.६⁴
यो नः पापं कर्म चिकीर्षति प्रत्यग् एनम् ऋछ। आप०श्रौ०सू० ६.६.८
यो नः पाप्मन् न जहासि। अ०वे० ६.२६.२¹
यो नः पिता जनिता यो विधाता (मै०सं० विधर्ता)। ऋ०वे० १०.८२.३¹; वा०सं० १७.२७¹; तै०सं० ४.६.२.१¹; मै०सं० २.१०.३¹, १३४.८; का०सं० १८.१¹; आश्व०श्रौ०सू० ३.८.१. प्रतीकः यो नः पिता। वा०सं० ३४.५८. (देखें- स नः पिता। ऋ०वे० , तथा तुल०- स नो बन्धुर्)
यो नः पुरस्ताद् दक्षिणतः पश्चाद् उत्तरतोऽघायुर् अभिदासत्य् एतं सोऽश्मानम् ऋछतु। तै०सं० ५.७.३.१. (तुल०- यो न उपरिष्टाद्)
यो नः पूषन् अघो वृकः। ऋ०वे० १.४२.२¹