01 8.1

ये ते शृङ्गे अजरे जातवेदः। अ०वे० ८.३.२५¹
ये ते सन्ति दशग्विनः। ऋ०वे० ८.१.९¹
ये ये सरस्व (का०सं० स्वन्न्‌) ऊर्मयः। ऋ०वे० ७.९६.५¹; तै०सं० ३.१.११.३¹; मै०सं० ४.१०.१¹, १४२.११; का०सं० १९.१४¹,। नि० १०.२४¹
ये ते सहस्रम्‌ अयुतं पाशाः। तै०ब्रा० ३.१०.८.२¹; तै०आ० १०.५७¹ (देखें- ये ते पाशा एक०)
ये ते सुम्नं सधन्यं इयक्षान्‌। ऋ०वे० १०.५३.३
ये ये हवेभिर्‌ वि पणींर्‌ अदाशन्‌। ऋ०वे० ७.१९.९³; अ०वे० २०.३७.९³
येऽत्र पितरः पितरः स्थ यूयं तेषां श्रेष्ठा भूयास्थ। शा०श्रौ०सू० ४.५.१. (देखें- अगला, तथा ३६ य एतस्मिङ्‌ लोके स्थ यूयं)
येऽत्र पितरः पितरोऽत्र यूयं स्थ युष्मांस्‌ तेऽनु यूयं तेषां श्रेष्ठा भूयास्थ। अ०वे० १८.४.८६. (देखें- नीचे पूर्व)
येऽत्र पितरः प्रेताः। वि०स्मृ० ७३.२०
ये त्रयः कालकाञ्ञाः। अ०वे० ६.८०.२¹
येऽत्र स्थ पुराणा ये च नूतनाः। वा०सं० १२.४५; तै०सं० ४.२.४.१; का०सं० १६.११; मै०सं० २.७.११; ८९.२; शत०ब्रा० ७.१.१.२; तै०ब्रा०
१.२.१.१६; तै०आ० १.२७.५; ६.६.१
ये त्रिंशति त्रयस्‌ परः। ऋ०वे० ८.२८.१¹; ऐ०ब्रा० ५.२१.१४. प्रतीकः ये त्रिंशति। आश्व०श्रौ०सू० ८.११.३; शा०श्रौ०सू० १०.११.८; वृ०ह०सं०
५.४१५. (देखें- त्रिंशति त्रयः)
ये त्रिषप्ताः (मै०सं० ०सप्ताः) परियन्ति। अ०वे० १.१.१¹; मै०सं० ४.१२.१¹, १७९.१४. त्रिषप्तीयम्‌ की तरह निर्देशित (देखें- सूक्तम्‌)। कौ०सू०
७.८; १३९.१०; जैसे पूर्वम्‌ (जांचें- सूक्तम्‌)। कौ०सू० ७.८; १०.१, ११.१, १२.१०, १४.१, १६.५, १८.१९, ३२.२८; जैसे विश्वकर्माणि। कौ०सू० १३९.७ (तुल०- कौ०सू० ७.८, टिप्पणी)
ये त्वां यज्ञै यज्ञिये अर्धयन्ति। अ०वे० ७.८०.४³
ये त्वा कृत्वालेभिरे। अ०वे० १०.१.९¹
ये त्वा गृणन्ति वह्नयः। ऋ०वे० १.४८.११⁴
ये त्वा दिप्सन्ति दिवम्‌ उत्पतन्तम्‌। अ०वे० १९.६५.१
ये त्वा देवोस्रिकं मन्यमानाः। ऋ०वे० १.१९०.५¹
ये त्वा निदे दधिरे दृष्टवीर्यम्‌। ऋ०वे० २.२३.१४
ये त्वा नूनम्‌ अनुमदन्ति विप्राः। ऋ०वे० ३.४७.४³; वा०सं० ३३.६३³; ऐ०ब्रा० ३.२०.४³
ये त्वां देवि प्रपद्यन्ते। ऋ०वे०ीय खिल. १०.१२७.७¹
ये त्वाम्‌ अत्रानु। शा०श्रौ०सू० ४.४.२, ५ (देखें- नीचे ये च त्वाम्‌)
ये त्वाम्‌ अवर्धन्न्‌ अभवन्‌ गणस्‌ ते। ऋ०वे० ३.३५.९
ये त्वाम्‌ इन्द्र न तुष्टुवुः। ऋ०वे० ८.६.१२¹; अ०वे० २०.११५.३¹; सा०वे० २.८५२¹
ये त्वा मृजन्त्य्‌ ऋषिषाण वेधसः। ऋ०वे० ९.८६.४⁴; सा०वे० २.२३६⁴
ये त्वाया निदधुः कामम्‌ इन्द्र। ऋ०वे० ५.३२.१२⁴
ये त्वा रक्षन्ति सदम्‌ अप्रमादम्‌। वै०सू० ३६.२७³. (तुल०-तां रक्षन्ति)
ये त्वारभ्य चरामसि प्रभूवसो। ऋ०वे० १.५७.४; अ०वे० २०.१५.४; सा०वे० १.३७३
ये त्वा रात्र्य्‌ (मा०श्रौ०सू० रात्रीम्‌) उपासते। का०सं० ४०.२; मा०श्रौ०सू० २.८.४. (देखें- नीचे या तां रात्रीम्‌)
ये त्वा वहन्ति मुहुर्‌ अध्वराँ उप। ऋ०वे० १०.३२.२³
ये त्वा वहन्ति वह्नयः। ऋ०वे० १.१४.६
ये त्वा विप्र निदधिरे नृचक्षसम्‌। ऋ०वे० ८.१९.१७¹
ये त्वाहिहत्ये मघवन्न्‌ अवर्धन्‌। ऋ०वे० ३.४७.४¹; वा०सं० ३३.६३¹; ऐ०ब्रा० ३.२०.४¹; कौ०ब्रा० १५.३; आश्व०श्रौ०सू० ५.१४.२६. प्रतीकः ये
त्वाहिहत्ये। शा०श्रौ०सू० ७.१९.२५
ये त्वे कामं न्येरिरे। ऋ०वे० ८.१९.१८⁴
ये दक्षिणतो जुह्वति जातवेदः। अ०वे० ४.४०.२¹. (तुल०- अस्यां मे दक्षिणस्यां)
ये दग्धा ये चोद्धिताः। अ०वे० १८.२.३४
ये ददति प्रिया वसु। ऋ०वे० ७.३२.१५; सा०वे० २.१०३३
ये ददते (जै०उप०ब्रा० ददन्ते) पञ्च दिशः सध्रीचीः। अ०वे० १०.८.३५; जै०उप०ब्रा० १.३४.६
ये दन्दशूकाः पार्थिवास्‌ तांस्‌ त्वम्‌ इतः परोगव्यूति नि वेशय। आप०मं०पा० २.१७.१३ (आप०गृ०सू० ७.१८.१२)
येदं पूर्वागन्‌ रशनायमाना। अ०वे० १४.२.७४¹. प्रतीकः येदं पूर्वा। कौ०सू० ७७.४
ये दस्यवः पितृषु प्रविष्टः। अ०वे० १८.२.२८¹. प्रतीकः ये दस्यवः। कौ०सू० ८७.३०
ये दिक्ष्व्‌ अन्तर्‌ ये वाते अन्तः। अ०वे० ३.२१.७³
ये दिवं देवीम्‌ अनुसंचरन्ति। तै०ब्रा० ३.१.१.६
ये दिव्याः (जांचें-. सर्पास्‌ तेभ्य इमं बलिं हरामि)। हिर०गृ०सू० २.१६.६ (देखें- ये सर्पाः)
ये दिव्या ये च पार्थिवाः। अ०वे० ९.५.१४⁴, १०.९.६
ये दिव्या ये दिश्याः। आप०मं०पा० २.१७.८³
ये दिशाम्‌ अन्तर्देशेभ्यो जुह्वति जातवेदः। अ०वे० ४.४०.८¹
ये दिश्याः (जांचें-. सर्पास्‌ तेभ्य इमं बलिम्‌ हरामि)। हिर०गृ०सू० २.१६.६ (देखें- ये सर्पाः)
ये दुःषहासो वनुषा बृहन्तः। ऋ०वे० ९.९१.५³
ये देवत्रा य आयुषु। सा०वे० २.८५३³
ये देवयाना उत पितृयाणाः (अ०वे०। मा०श्रौ०सू० देवयानाः पितृयाणाश्‌. च लोकाः)। अ०वे० ६.११७.३³; तै०ब्रा० ३.७.९.८³; तै०आ० २.१५.१³;
आप०श्रौ०सू० १३.२२.५³; मा०श्रौ०सू० २.५.५.२२³
ये देवा अग्निनेत्राः पुरःसदस्‌ तेभ्यः स्वाहा। वा०सं० ९.३६; शत०ब्रा० ५.२.४.६. प्रतीकः ये देवाः। कात्या०श्रौ० १५.१.२१. (देखें- ये देवाः
परःसदो, तथा ये देवाः पुरःसदो)
ये देवा अन्तरिक्ष एकादश स्थ। अ०वे० १९.२७.१२¹
ये देवा असुरान्‌ पराभवन्‌। ऋ०वे०ीय खिल. ७.५५.११³
ये देवा उत्तरात्सदो मित्रावरुणनेत्रा रक्षोहणस्‌ ते नोऽवन्तु ते नः पान्तु (का०सं० हणस्‌ ते नः यान्तु ते नोऽवन्तु) मै०सं० २.६.३, ६५.८; का०सं०
१५.२ (देखें- ये देवा मित्रा०)
ये देवा उपरिषदोऽवस्वद्वन्तः सोमनेत्रा (का०सं० उपरिषदस्‌ सोमनेत्रा अवस्वद्वन्तो) रक्षोहणस्‌ ते नाऽवन्तु) ते नः पान्तुः (का०सं० हषस्‌ ते नः
यान्तु ते नोऽवन्तु मै०सं० २.६.३, ६५.९; का०सं० १५.२ (देखें- ये देवाः सोमनेत्रा)
ये देवाः के च यज्ञियाः। ऋ०वे० १०.१९.७³
ये देवाः परःसदोऽग्निनेत्रा, दक्षिणासदो यमनेत्राः, पश्चासदः सवितृनेत्रा, उत्तरसदो वरुणनेत्रा, उपरिषदो बृहस्पतिनेत्रा रक्षोहणस्‌ ते नः पान्तु। तै०सं० १.८.७.१ (देखें- नीचे ये देवा अग्निनेत्राः)
ये देवाः पश्चात्सदो मरुन्नेत्रा रक्षोहणस्‌ ते नाऽवन्तु ते नः पान्तु (का०सं० हणस्‌ ते नः पान्तु ते नोऽवन्तु) मै०सं० २.६.३, ६५.६; का०सं० १५.२ (देखें- ये देवा विश्व०)
ये देवाः पितरो ये च मानुषाः। आप०श्रौ०सू० १.८.७¹
ये देवाः पुरःसदो अग्निनेत्रा (का०सं० बौ०धर्म सू० ऽग्नि) रक्षोहणस्‌ ते नोऽवन्तु ते नः पान्तु (का०सं० हणस्‌स्‌ ते नः पान्तु ते नोऽवन्तु) मै०सं०
२.६.३, ६५.४, ४.३.४, ४.३.४, ४३.१६; का०सं० १५.२. प्रतीकः ये देवाः पुरःस दऽग्निनेत्रा रक्षोणः बौ०धर्म सू० ३.६.६; ये देवाः पुरःसदः। आप०श्रौ०सू० १८.९.११; मा०श्रौ०सू० १८.९.११; मा०श्रौ०सू० ९.१.१ (देखें- नीचे ये देवा अग्निनेत्राः)
ये देवाः पृथिव्याम्‌ एकादश स्थ। अ०वे० १९.२७.१३¹
ये देवा दक्षिणात्सदो यमनेत्रा रक्षोहणस्‌ ते नाऽवन्तु ते नः पान्तु (का०सं० हणस्‌ ते नः पान्तु ते नोऽवन्तु) मै०सं० २.६.३. ६५.५; का०सं० १५.२ (देखें- ये देवा यमनेत्रा)
ये देवा दिविभागा (मै०सं० गाः स्थ) ये अन्तरिक्षभागा (तै०सं० का०सं० ऽन्त०) ये पृथिवीभागास्‌ (तै०सं० का०सं० पृथिवि) त इमं यज्ञम्‌ अवन्तु (मै०सं० छो़डती है त… अवन्तु) त इदं क्षेत्रम्‌ अनु विशन्तु (मै०सं० विशत) त इदं क्षेत्रम्‌ अनु विशन्तु। मै०सं विशत तै०सं० २.४.८.२; मै०सं०
२.४.७, ४५.३, २.४.८, ४६.८; का०सं० ११.९. प्रतीकः ये देवा दिविभागाः। तै०सं० २.४.१०.३; का०सं० ११.१०; आप०श्रौ०सू० १९.२७.११; मा०श्रौ०सू० ५.२.६.१८
ये देवा दिविषदः। अ०वे० १०.९.१२¹, ११.६.१२¹
ये देवा दिवि ष्ठ ये पृथिव्याम्‌। अ०वे० १.३०.३¹. प्रतीकः ये देवा दिवि ष्ठ। वै०सू० ४.४
ये देवा दिव्य्‌ एकादश स्थ। अ०वे० १९.२७.११¹; तै०सं० १.४.१०.१¹; ६.४.११.१; का०सं० ४.५¹; २७.९; मै०सं० १.३.१३¹, ३५.७; ४.६.४
(द्वितीयांश), ८३.४, ८४.१०; मा०श्रौ०सू० २.३.५.९, ४.४.१०, ५.१.१६. प्रतीकःये देवा दिवि। आप०श्रौ०सू० १२.१५.३ (देखें- ये देवासो दिव्य्‌)
ये देवा देवसुव (तै०ब्रा० वः) स्थ त इमम्‌ आमुष्यायणम्‌ अनमित्राय सुवध्वं महते क्षत्राय महत आधिपत्याय महते जानरा ज्याय। तै०सं०
१.८.१०.२. प्रतीकः ये देवा देवसुवः स्थ। तै०ब्रा० १.७.४.२ (देखें- ते देवा असपत्नम्‌)
ये देवा देवानां यज्ञिया यज्ञियानाम्‌। वा०सं० १७.१३¹; तै०सं० ४.६.१.४¹; मै०सं० २.१०.१¹, १३२.७; का०सं० १७.१७¹; शत०ब्रा० ९.२.१४. प्रतीकः
ये देवा देवानाम्‌। तै०सं० ५.४.५.२; आप०श्रौ०सू० १७.१३.६; ये देवाः। का०श्रौ०सू० १८.३.७ (देखें- ये देवानां यज्ञिया)
ये देवा देवेष्व्‌ (मै०सं० का०सं० देवेभ्यो) अभि देवत्वम्‌ आयन्‌। वा०सं० १७.१४¹; तै०सं० ४.६.१.४¹; मै०सं० २.१०.१¹, १३२.१०; का०सं०
१७.१७¹; शत०ब्रा० ९.२.१.१५
ये देवा द्वादश ऋतवः। अ०वे० ११.६.२२
ये देवानां यज्ञिया यज्ञियानाम्‌। ऋ०वे० ७.३५.१५¹ (देखें- ये देवा देवानां, तथा ये देवानाम्‌ ऋत्विजो)
ये देवानां शृतभागाः क्षीरभागा दधिभागा मधुभागा इह स्थ। तै०आ० ६.८.१ के ऊह ये देवानां घृतभागा
ये देवानां हुतभागा इह स्थ। अ०वे० १८.३.२५⁴. ३५⁴, ४.१६³. २४³
ये देवानां घृतभागा इह स्थ। तै०आ० ६.८.१⁴. (तुल०- ये देवानां शृतभागाः)
ये देवानाम्‌ ऋत्विजो यज्ञियासः (अ०वे० १९.५८.६¹, ऋत्विजो ये च यज्ञियाः)। अ०वे० १९.११.५¹, ५८.६¹. (देखें- ये देवानां यज्ञिया)
ये देवा मनोजाता (मै०सं० का०सं०। मा०श्रौ०सू० मनु०) मनोयुजः (का०सं० मनुयुजः; वि०स्मृ० मनोजुषः) सुदक्षा दक्षपितरस्‌ (वा०सं०।
शत०ब्रा० मनोयुजो दक्षक्रतवस्‌) ते नः पान्तु। वा०सं० ४.११; तै०सं० १.२.३.१; मै०सं० १.२.३, ११.१८; का०सं० २.४; शत०ब्रा० ३.२.२.१८; बौ०धर्म सू० ३.६.८; वि०स्मृ० ४८.८. प्रतीकः ये देवा मनोजाता (मै०सं०। मा०श्रौ०सू० मनु०) मनोयुजः। तै०सं० ६.१.४.५; मै०सं० ३.६.९, ७२.१४; आ०श्रौ०सू० १०.१७.९; मा०श्रौ०सू० २.१.३.६; ये देवा मनुजाताः का०सं० २३.५; ये देवाः। कात्या०श्रौ० ७.४.३३
ये देवा मित्रावरुणनेत्रा वा मरुन्नेत्रा वोत्तरासदस्‌ (वा०सं०काण्व० वोत्तर०) तेभ्यः स्वाहा। वा०सं० ९.३६; वा०सं०काण्व० ११.१.२; शत०ब्रा० ५.२.४.६ (देखें- ये देवा उत्तरात्सदो)
ये देवा यज्ञमुषः। मै०सं० १.४.३¹ (तृतीयांश), ४९.७, ५०.४,१२
ये देवा यज्ञहनः। तै०सं० ३.५.४.३¹; मै०सं० १.४.३¹ (तृतीयांश) , ४९.५, ५०.२,१०; आप०श्रौ०सू० ४.१४.१०; मा०श्रौ०सू० १.४.३.१६¹
(तृतीयांश)
ये देवा यज्ञहनो यज्ञमुषः। तै०सं० ३.५.४.१¹ (द्वितीयांश), २¹; का०सं० ५.६¹ (तृतीयांश), ३२.६ (तृतीयांश)
ये देवा यमनेत्रा दक्षिणासदस्‌ तेभ्यः स्वाहा। वा०सं० ९.३६; शत०ब्रा० ५.२.४.६ (देखें- ये देवा दक्षिणात्सदो)
ये देवा येषाम्‌ इदं भागधेयं बभूव। तै०ब्रा० ३.७.१०.४¹; आप०श्रौ०सू० १४.३२.५¹
ये देवा राष्ट्रभृतः। अ०वे० १३.१.३५¹
ये देवा विश्वदेवनेत्रा पश्चात्सदस्‌ तेभ्यः स्वाहा। वा०सं० ९.३६; शत०ब्रा० ५.२.४.६ (देखें-ये देवाः पश्चात्सदो)
ये देवास इह स्थन। ऋ०वे० ८.३०.४¹
ये देवासो अभवता सुकृत्या। ऋ०वे० ४.३५.८¹
ये देवासो दिव्य्‌ एकादश स्थ। ऋ०वे० १.१३९.११¹; वा०सं० ७.१९¹; ऐ०ब्रा० ५.१२.५; शत०ब्रा० ४.२.२.९¹; आश्व०श्रौ०सू० ८.१.१२. प्रतीकः ये
देवासो दिवि। ऋग्विधान १.२५.३; ये देवासः। वा०सं० ३३.४७; कात्या०श्रौ० ९.६.१५; शा०गृ०सू०। २.१४.१६;वृ०हा०सं० ८.७१ (देखें- ये देवा दिव्य्‌)
ये देवास्‌ तस्यं प्राणन्ति। अ०वे० १०.१०.५³
ये देवास्‌ तेन हासन्ते। अ०वे० ४.३६. ५¹
ये देवाः सोमनेत्रा उपरिसदो (वा०स०का०षदो) दुवस्वन्तस्‌ तेभ्यः स्वाहा। वा०सं० ९.३६; वा०सं०काण्व० ११.१.२; शत०ब्रा० ५.२.४.६ देखें- ये
देवा उपरिस्षदो
ये दैव्या ऋत्विजस्‌ तेभिर्‌ अग्ने। ऋ०वे० १०.२.१³; तै०सं० ४.३.१३.४³; मै०सं० ४.१०.१³, १४१.३; का०सं०२.१५³, १८.२१³; तै०ब्रा० ३.५.७.५³;
६.११.४³
येऽदो रोचने दिवः। ऋ०वे०ीय खिल. ७.५५.९¹ (मूलर का संस्करण); तै०सं० ४.२.८.३¹; आप०मं०पा० २.१७.६¹ (आप०गृ०सू० ७.१८.८)
(देखें- नीचे ये अमी)
ये द्यां च पृथिवीं चातस्थुः। शा०श्रौ०सू० ८.२१.१
ये द्रप्सा इव रोदसी। ऋ०वे० ८.७.१६¹
ये द्विपादश्‌ चतुष्पादः। तै०ब्रा० ३.१२.६.४¹
येऽधस्ताज्‌ जुह्वति जातवेदः। अ०वे० ४.४०.५¹ (तुल०- अस्यां मे पृथिव्याम्‌)
ये धीरासः कवयो ये मनीषिणः। अ०वे० ९.४.८⁴
ये धीवानो रथकाराः। अ०वे० ३.५.६¹
ये धेनुं विश्वजुवं विश्वरूपाम्‌। शा०श्रौ०सू० रूपाम्‌ अतक्षन्‌ ऋ०वे० ४.३३.८; शा०श्रौ०सू० ८.२०.१
येन (मै०सं० मा०श्रौ०सू० येना) ऋषयम्‌ (का०सं०तै०सं० आप०श्रौ०सू० येनर्ष०) तपसा सत्रम्‌ आसते (वा०सं० श०ब्रा० आयन्‌) वा०सं०
१५.४९¹; तै०सं० ४.७.१३.२¹; मै०सं० २.१२.४¹, १४७.६; का०सं० १८.१८¹; शत०ब्रा० ८.६.३.१८; मा०श्रौ०सू० ६.२.२- ६.२.६. प्रतीकः येन ऋषयः (आप०श्रौ०सू० येनर्ष)। कात्या०श्रौ० १७.१२.१९; आप०श्रौ०सू० १७.२४.१४; २५.१०.१३
येन ऋषयो बलम्‌ अद्योतयन्‌ युजा। अ०वे० ४.२३.५¹
ये नः पितुः पितरो ये पितामहाः। अ०वे० १८.२.४९¹; ३.४६¹, ५९¹; कौ०सू० ८१.३७. प्रतीकः ये नः पितुः पितरः। कौ०सू० ८७.२७. (तुल०-
अगला)
ये नः पूर्वे पितरः सोम्यासः। ऋ०वे० १०.१५.८¹; वा०सं० १९.५१¹. प्रतीकः ये नः पूर्वे। शा०श्रौ०सू० ३.१६.५; ८.६.१२, ७.१६. (तुल०- पूर्व)
येन कण्वं धनस्पृतम्‌। ऋ०वे० ८.७.१८
येन कर्माण्य्‌ अपसो मनीषिणः। वा०सं० ३४.२¹
येन कृशं वाजयन्ति। अ०वे० ६.१०१.२¹
येन केन प्रकारेण। ऋ०वे०ीय खिल. १०.१४२.९¹
येन गछथः सुकृतो दुरोणम्‌। ऋ०वे० १.११७.२³ (तुल०- येनोपयाथः)
येन चष्टे वरुणो मित्रो अर्यमा। ऋ०वे० ८.१९.१६¹
येन चासि मिता त्वम्‌। अ०वे० ९.३.९
येन जना उभये भुञ्ञते विशः। ऋ०वे० २.२४.१०⁴
येन जयन्ति (तै०ब्रा० जयासि) न परा जयन्ते (तै०ब्रा० जयासै)। अ०वे० ४.२२.५; तै०ब्रा० २.४.७.८
येन जाय न रिष्यति। अ०वे० १४.१.३०⁴
येन जिगाय शतवत्‌ सहस्रम्‌। ऋ०वे० १०.१०२.९³,। नि० ९.२४³
येन जिताः सिन्धवो येन गावः। अ०वे० ४.२४.२³
येन ज्योतिर्‌ अजनयन्न्‌ ऋतावृधः। ऋ०वे० ८.८९.१³; सा०वे० १.२५८³; वा०सं० २०.३०³; ऐ०ब्रा० ४.३१.९; तै०ब्रा० २.५.८.४³; वै०सू० ३०.१६³
येन ज्योतींष्य्‌ आयवे। ऋ०वे० ८.१५.५¹; अ०वे० २०.६१.२¹; सा०वे० २.२३१¹
येन तुर्येण ब्रह्मणा बृहस्पतयऽपवथास्‌ तेन मह्यं पवस्व। जै०ब्रा० १. ८१. (तुल०- येन रूपेण)
येन ते ते प्रजापते। तै०ब्रा० १.५.५.६¹; आप०श्रौ०सू० ८.२१.१¹ (देखें- येनैते)
येन तोकं च तनयं च धामहे। ऋ०वे० १.९२.१३³; ९.७४.५⁴; सा०वे० २.१०८१³; वा०सं० ३४.३३³; नि० १२.६³
येन तोकस्य तनयस्य सातौ। ऋ०वे० ६.१९.७³
येन तोकाय तन्याय धान्यम्‌। ऋ०वे० ५.५३.१३¹
येन त्रितो अर्णवान्‌ निर्‌ बभूव। मै०सं० ४.१४.१७¹, २४५.४; तै०आ० २.३.१¹
येन त्वं देव वेद (शा०श्रौ०सू० त्वं वेद) देवभ्यो वेदोऽभवस्‌ तेन मह्यं (शा०श्रौ०सू० तेनास्मभ्यं) वेदो भूयाः (वा०सं०काण्व० भव; शा०श्रौ०सू०
वेद एधि)। वा०सं० २.२१.; वा०सं०काण्व० १.७.५; शत०ब्रा० १.९.२.२३; शा०श्रौ०सू० १.१५.१२
येन त्वाबध्नात्‌
सविता सुशेवः (अ०वे० वाः; आप०मं०पा० सुकेतः)। ऋ०वे० १०.८५.२४; अ०वे० १४.१.१९, ५८; आप०मं०पा० १.५.१६ (देखें-
येन माबध्नात्‌)
येन त्वा वन्दे विश्वासु दिक्षु। अ०वे० १९.४९.५⁴
ये मदीनां संस्रवन्ति। अ०वे० १.१५.३¹
येन दीर्घं मरुतः शूशवाम। ऋ०वे० १.१६६.१४¹
येन दृढा समत्स्व्‌ आ। ऋ०वे० ८.४०.१³
येन देवं सवितारम्‌। अ०वे० १९.२४.१¹
येन देवत्रा मनसा निरूहथुः। ऋ०वे० १.१८२.५³
येन देवा अपुनत। तै०ब्रा० १.४.८.३¹
येन देवा अमृतम्‌। तै०सं० २.४.५.१¹
येन देवा अमृतम्‌ अन्व्‌ अविन्दन्‌। अ०वे० ४.२३.६¹ (तुल०- येन देवासो अमृतत्वम्‌)
येन देवा असहन्त दस्यून्‌। अ०वे० ११.१.२⁴ (देखें- येन देवासो इत्यादि)
येन देवा असुराणाम्‌। अ०वे० ६.७.३¹
येन देवा असुरान्‌ प्राणुदन्त। अ०वे० ९.२.१७¹
येन देवाः पथा प्रबिन्ते सुतस्य। शत०ब्रा० ३.१ (देखें- येन पथा प्र०)
येन देवाः पवित्रेण। ऋ०वे०ीय खिल. ९.६७.४¹; सा०वे० २.६५२¹; तै०ब्रा० १.४.८.६¹; बौ०धर्म सू० २.१.१७.३४; नि० ५.६
येन देवा ज्योतिषोर्ध्वा (अ०वे० ज्योतिषा द्याम्‌) उदायन्‌। अ०वे० ११.१.३७¹; तै०सं० ५.७.२.२¹; मै०सं० २.७.१२¹,९१.९; का०सं० २२.१०अ,
३८.१३¹; मा०श्रौ०सू० ६.१.४; आप०श्रौ०सू० १६.११.१; बौ०धर्म सू० २.१०.१७.३८
येन देवा देवताम्‌ अग्र आयन्‌। अ०वे० ३.२२.३³
येन देवा न वियन्ति। अ०वे० ३.३०.४¹
येन देवासो अनयन्न्‌ अभि प्रियम्‌। ऋ०वे० १०.५३.७⁴
येन देवासो अमृतत्वम्‌ आनशुः। ऋ०वे० १०.५३.१०⁴ (तुल०- येन देवा अमृतम्‌)
येन देवासो असहन्त दस्यून्‌। ऋ०वे० ३.२९.९⁴ (देखें- येन देवा इत्यादि)
येन देवाः स्वर्‌ आभरन्‌। अ०वे० ४.२३.६³
येन देवाः स्वर्‌ आ रुरुहुः। अ०वे० ४.११.६¹
येन द्यौः पृथिवी
दृढा। का०सं० ३८.१२⁴; तै०आ० ६.५.२⁴; आप०श्रौ०सू० १६.६.४⁴; मा०श्रौ०सू० ६.१.२⁴
येन द्यौर्‌ उग्रा पृथिवी च दृढा (तै०सं० दृढे)। ऋ०वे० १.१२१.५¹; वा०सं० ३२.६¹; वा०सं० का० २९.३३¹; तै०सं० ४.१.८.५¹; मै०सं० २.१३.२३;
१६८.१४; का०सं० ४.१¹. प्रतीकः येन द्यौर्‌ उग्रा। मा०श्रौ०सू० १.११.१४ (देखें- यस्य द्यौर्‌)
येन धनेन प्रपणं चरामि। अ०वे० ३.१५.५¹, ६¹ (देखें- नीचे यद्‌ अहं
धनेन)
येन धाता बृहस्पतेः (शा०गृ०सू०। तिः)। वा०सं०काण्व० ३.९.५¹; आ०गृ०सू० १.१७.२¹; शा०गृ०सू०। १.२८.१५³ (देखें- येन पूषा)
येन धृतो वरुणो येन मित्रः। आप०श्रौ०सू० ६.१४.७
येन नपातम्‌
अपां जुनाम। ऋ०वे० १.१८६.५³
येन नरा नासत्येषयध्यै। ऋ०वे० १.१८३.३³ ६.४९.५³
येन नासत्या भगः। ऋ०वे० ८.१९.१६
येन पती भवथः सूर्यायाः। ऋ०वे० ४.४३.६⁴
येन पथा प्रपिबन्ते सुतस्य। ऋ०वे० १०.११४.७ (देखें- येन देवाः पथा)
येन पथा हव्यम्‌ आ वो वहानि। ऋ०वे० १०.५२.१⁴; शत०ब्रा० १.५.१.२६⁴; आप०श्रौ०सू० २४.१३.३⁴
येन पितॄन्‌
अचोदयः। ऋ०वे० १.४२.५
येन पूतस्‌ तरति दुष्कृतानि। तै०ब्रा० ३.१२.३.४; तै०आ० १०.१.११; बौ०धर्म सू० ४.२.१६
येन पूर्वं नेयथ तं ब्रवीमि। अ०वे० ८.१.१०
येन पूषा बृहस्पतेः। सा०मं०ब्रा० १.६.७¹; गो०गृ०सू० २.९.१६; आप०मं०पा० २.१.४¹; ६¹ (आप०गृ०सू० ४.१०.६); हिर०गृ०सू० २.६.१०¹;
मा०गृ०सू० १.२१.६¹. प्रतीकः येन पूषा। खा०गृ०सू० २.३.२६ (देखें- येन धाता)
येन प्रजा अछिद्रा अजायन्त तस्मै त्वा प्रजापतये विश्वकर्मणे विश्वव्यचसे विभूदाव्ने विभुं भागं जुहोमि स्वाहा मै०सं० १.३.३५; ४२.४. प्रतीकः येन प्रजा
अछिद्राः। मा०श्रौ०सू० २.३.२.३२ (देखें- यतः प्रजा)
येन प्रजापतिः प्रजाः पर्यगृह्णात्‌ तद्‌ अरिष्ट्‌यै तेन त्वा परिगृह्वाम्य्‌
असौ। कौ०ब्रा०उप० २.११
येन प्रजा विश्वकर्मा जजान (तै०सं० व्यानट्‌)। वा०सं० १३.४५³; तै०सं० ४.२.१०.४³; का०सं० १६.१७³; शत०ब्रा० ७.५.२.२१; १२.५.२.४³ (देखें-
य इमाः प्रजा)
येन प्रस्कण्वम्‌ आविथ। ऋ०वे० ८.३.९⁴; अ०वे० २०.९.३⁴, ४९.६⁴
येन प्राच्या उत दक्षिणा। तै०ब्रा० २.५.१.३¹
येन प्राणन्ति वीरुधः। अ०वे० १.३२.१⁴
येन ब्रह्म येन क्षत्रं येनेन्द्राग्नि। तै०ब्रा० ३.७.१४.२¹; आप०श्रौ०सू० १३.२१.३¹
येन भूतं जनयो येन भव्यम्‌। ऋ०वे० १०.५३.२
येन भूयश्‌ च रात्र्याम्‌ (आप०मं०पा० चरात्य्‌ अयम्‌; मा०श्रौ०सू० चरत्य्‌ अयम्‌)। आ०गृ०सू० १.१७.१३¹; आप०मं०पा० २.१.५¹ (आप०गृ०सू०
४.१०.६); मा०गृ०सू० १.२१.६¹ (देखें- अगला)
येन भूरिश्‌ चरा दिवम्‌। पा०गृ०सू० २.१.१६¹ (देखें- पूर्व का)
येन महानघन्या (पढें- ०नग्न्या) जघनम्‌। अ०वे० १४.१.३६¹; कौ०सू० १३९.१५
येन मा धनम्‌ एष्यति। सा०मं०ब्रा० २.५.७
येन मानासश्‌ चितयन्त उस्राः। ऋ०वे० १.१७१.५¹
येन माबध्नात्‌ सविता सुशेवः। का०श्रौ०सू० ३.८.२ (देखें- येन त्वाबध्नात्‌)
येन मासा अर्धमासाः। तै०ब्रा० १.५.५.६³; आप०श्रौ०सू० ८.२१.१³; मा०श्रौ०सू० १.७.८.८¹
येन मासाँ असिषासन्न्‌ ऋतेन। ऋ०वे० ३.३१.९⁴
येन मृतं स्नपयन्ति। अ०वे० ५.१९.१४¹
येन यज्ञं नासत्योपयाथः। ऋ०वे० १.३४.९⁴
येन यज्ञस्‌ तायते सप्तहोता। वा०सं० ३४.४³
येन यज्ञेन बहवो यन्ति प्रजानन्तः। अ०वे० १३.३.१७
ये नयन्ति परावतम्‌। अ०वे० ८.१.८
येन यमस्य निधिना (तै०सं० बलिना) चरामि (मै०सं०। मा०श्रौ०सू० चरावः)। तै०सं० ३.३.८.२; मै०सं० ४.१४.१७, २४५.९; तै०आ० २.३.२०;
मा०श्रौ०सू० २.५.५.१८; सा०मं०ब्रा० २.३.२ (देखें- नीचे यमस्य बलिना)
येन येन वा कृतं पौरुषेयान्‌
न दैवात्‌। अ०वे० ४.२६.७
येन रक्षसि दाशुषः। ऋ०वे० ४.९.८³; वा०सं० ३.३६³; मै०सं० १.५.४³, ७१.४; का०सं० ७.२³; शत०ब्रा० २.३.४.४०³; आ०श्रौ०सू० ६.१७.१२³
येन रक्षो वावृधानं निजूर्वथः। ऋ०वे० ७.१०४.४⁴; अ०वे० ८.४.४⁴
येन राजा मनुष्येष्व्‌ अप्स्व्‌ अन्तः। अ०वे० ३.२२.३
येन रूपेण प्रजापतये
अवपथास्‌ तेन मह्यं पवस्व। का०सं० ३.६ (तुल०- येन तुर्येण)
येन रोहात्‌ परम्‌ आपद्य यद्‌ वयः। अ०वे० ११.१.३०³
येनर्तवः पञ्चधोत क्ल्‌प्ताः। तै०आ० ३.११.५¹
येनर्षयः इत्यादि (देखें- येन ऋषयः)
येन वंसाम पृतनासु शत्रून्‌ (ऋ०वे० ८.६०.१२¹, शर्धतः। ऋ०वे० ६.१९.८³; ८.६.१२¹
येन वयं सहसावन्‌ मदेम। ऋ०वे० ७.१.२४³
येन वयं चितयेमात्य्‌ अन्यान्‌। ऋ०वे० ४.३६.९³
येन वस्योऽनशामहै। ऋ०वे० ८.२७.२२⁴
येन वहसि सहस्रम्‌। वा०सं० १५.५५¹, १८.६२¹; मै०सं० २.१२.४¹, १४८.८; शत०ब्रा० ८.६.३.२४. प्रतीकः येन वहसि। शत०ब्रा० ९.५.१.४७. (देखें-
येन सहस्रं, तथा येना सहस्रं)
येन विप्रास आपिरे। ऋ०वे० ९.१०८.४; सा०वे० २.२८९
येन विश्वा अति द्विषो अतारिम। ऋ०वे० ८.१३.२१³
येन विश्वाः परि द्विषः। ऋ०वे० ६.५१.१६³; वा०सं० ४.२९³; तै०सं० १.२.९.१³; मै०सं० १.२.५³, १४.२; का०सं० २.६³; शत०ब्रा० ३.३.३.१५³
येन विशानि वृत्रा जघान। ऋ०वे० ९.१०९.१४
येन विश्वा पुष्यसि वार्याणि। ऋ०वे० १.१६४.४९। अ०वे० ७.१०.१³; वा०सं० ३८.५³; मै०सं० ४.९.७, १२७.७, ४.१४.३; २१९.८; शत०ब्रा०
१४.२.१.१५, ९.४.२८³; तै०आ० ४.८.२; बृ०अ०उप० ६.४.२८³
येन वृक्षाँ अभ्यभवः। अ०वे० ६.१२९.२¹
येन वृत्रं चिकेतथः। ऋ०वे० ८.९.४⁴; अ०वे० २.१३९.४⁴
येन वृत्राणि हर्यश्व हंसि। ऋ०वे० ७.२२.२; अ०वे० २०.११७.२; सा०वे० २.२७८
येन वृद्धो न शवसा। ऋ०वे० ६. ४४.३¹
येन वृश्चाद्‌ एतशो ब्रह्मणस्‌ पतिः। ऋ०वे० १०.५३.९⁴
येन वेहद्‌ बभूविथ। अ०वे० ३.२३.१¹. प्रतीकः येन वेहत्‌। कौ०सू० ३५.३ (तुल०- यो वशायां)
येन शत्‌रुं मन्दसानो निजूर्वाः। ऋ०वे० २.३०.५
येन शर्ध
उग्रम्‌
अवसृष्टम्‌ (का०सं० शत्रुर्धो
ऽ वसृष्टम्‌ उग्रम्‌) एति। तै०सं० २.४.७.१³; का०सं० ११.१३³ (देखें- येनेदम्‌ उग्रम्‌)
येन शश्वद्‌ ऊहथुर्‌ दाशुषे वसु। ऋ०वे० १.४७.९³
येन शुष्णं मायिनम्‌ आयसो मदे। ऋ०वे० १.५६.३³
येन श्येनं शकुनं सुपर्णम्‌। पञ्च०ब्रा० १.५.१९ (देखें- यत्‌ ते चक्षुर्‌)
येन श्रवाँस्य्‌ आनशुः। (सा०वे० आशत) ऋ०वे० ९.१०८.४⁴; सा०वे० २.२८९⁴
येन श्रियम्‌
अकृणुताम्‌। पा०गृ०सू० २.६.१२¹ (देखें- येन स्त्रियम्‌)
येन सद्यः परि रजांसि याथः। ऋ०वे० ४.४५.७³
येन सहस्रं वहसि। का०सं० १८.१८¹; ४०.१३¹ (देखें- नीचे येन वहसि)
येन सिन्धुं महीर्‌ अपः। ऋ०वे० ८.१२.३¹; अ०वे० २०.६३.९¹
येन सुव स्तभितं इत्यादि. (देखें- येन स्व इत्यादि)
येन सूर्य
ज्योतिषा बाधसे तमः। ऋ०वे० १०.३७.४¹; आ०गृ०सू० ३.७.१
येन सूर्यं तमसो निर्‌ अमोचि (तै० आ० मुमोच) मै०सं० ४.१४.१७, २४५.४; तै०आ० २.३.१
येन सूर्यं अरोचयत्‌। ऋ०वे०ीय खिल. ७.३४.३³
येन सूर्यस्‌ तपति तेजसेद्धः। तै०ब्रा० ३.१२.९.७¹; बृ०ध० सू० २.६.११.३१¹
येन सूर्यं सावित्रीम्‌। अ०वे० ६.८२.२¹
येन सोम साहन्त्य। अ०वे० ६.७.२¹
येन सोमादितिः पथा। अ०वे० ६.७.१¹. प्रतीकः येन सोम। कौ०सू० ४६.४
येन सौख्यं
लभाम्य्‌ अहम्‌। ऋ०वे०ीय खिल. ५.८८.२१⁴
ये नस्‌ तद्‌ विचक्षिरे। वा०सं० ४०.१०⁴, १३⁴, ईशाउप० १०.४, १३⁴
ये नस्‌ त्मना शतिनो वर्धयन्ति। ऋ०वे० ७.५७.७³
येन स्त्रियम्‌ अकृणुतम्‌ (शा०श्रौ०सू० स्त्रियावकुरुतम्‌)। शा०श्रौ०सू० ८.११.१३¹; सा०मं०ब्रा० १.७.५¹; गो०गृ०सू० ३.४.१८. प्रतीकः येन स्त्रियम्‌।
खा०गृ०सू० ३.१.१७. (देखें- येन श्रियम्‌)
येन स्मा वयम्‌ एमसि। अ०वे० १०.४.६⁴
येन स्मा सिनं भरथः सखिभ्यः। ऋ०वे० ३.६२.१⁴; नि० ५.५
येन स्व (तै०सं० सुव; मै०सं० का०सं० स्वः) स्तभितं येन नाकः। ऋ०वे० १०.१२१.५; वा०सं० ३२.६; वा०सं०काण्व० २९.३३; तै०सं० ४.१.८.५;
मै०सं० २.१३.२३, १६८.१४; का०सं० ४०.१
ये नः सत्रे अनिन्दिषुः। ला०श्रौ०सू० ३.११.३¹
ये नः सपत्ना अप ते भवन्तु। ऋ०वे० १०.१२८.९¹; अ०वे० ५.३.१०¹; वा०सं० ३४.४६¹; तै०सं० ४.७.१४.४¹; का०सं० ४०.१०अ. प्रतीकः ये नः सपत्नाः वृ०हा०सं० ८.७१।
ये नः सूरिं
मघवानं पृतन्यान्‌। अ०वे० ३.१९.३
येन हता दीर्घम्‌ अध्वानम्‌ आयन्‌। तै०ब्रा० २.५.६.४³
येन हरी
मनसा निरतक्षत। ऋ०वे० ३.६०.२³
येन हव्यं वहसि यासि दूतः। तै०सं० ३.५.५.३³
येन हस्ति वर्चसा संबभूव। अ०वे० ३.२२.३¹
येन हिन्वन्त्य्‌ आतुरम्‌। अ०वे० ६.१०१.२
येना ऋषयस्‌ इत्यादि, (देखें- येन इत्यादि)
ये नाकस्याधि रोचने। ऋ०वे० १.१९.६¹
येनाक्रमन्ते पुत्रिणो (ये) विशोकाः। शा०श्रौ०सू० १५.१७. (देखें- यं पुत्रिण)
येनाक्षा (शा०श्रौ०सू० येना क्षाम्‌; सा०मं०ब्रा० येनाक्षान्‌; पा०गृ०सू० येनाक्ष्याव्‌) अभ्यषिच्यन्त (शा०श्रौ०सू०। सा०मं०ब्रा० अभ्यषिञ्चतम्‌;
पा०गृ०सू० ताम्‌)। अ०वे० १४.१.३६³; शा०श्रौ०सू० ८.११.१३³; सा०मं०ब्रा० १.७.५³; पा०गृ०सू० २.६.१२³
येनाग्निना पणीन्‌ इन्द्रो जिगाय। अ०वे० ४.२३.५³
येनाग्निर्‌ अस्या भूम्याः। अ०वे० १४.१.४८¹. प्रतीकः ’येनाग्निः‘। कौ०सू० ७६.१९
येनाग्ने दक्षिणा युक्ताः (का०सं० दक्षिणावन्तम्‌)। तै०सं० ५.७.७.३¹; का०सं० ४०.१३¹
येनाग्ने सर्ववेदसम्‌। अ०वे० ९.५.१७; वा०सं० १५.५५, १८.६२; तै०सं० ४.७.१३.४, ५.७.७.३; मै०सं० २.१२.४, १४८.८; का०सं० १८.१८, ४०.१३;
शत०ब्रा० ८.६.३.२४
येनाग्ने सुकृतः पथा। तै०सं० ५.७.७.३¹; का०सं० ४०.१३
येनाङ्गिरसो महिमानम्‌ आनशुः। तै०सं० ५.७.२.३; मै०सं० २.७.१२³, ९१.१०; का०सं० २२.१०³; ३८.१३³
येनातरन्‌ भूतकृताऽति मृत्युम्‌। अ०वे० ४.३५.२¹
येनातियाथो दुरितानि विश्वा। ऋ०वे० ५.७७.३⁴
येना ते पूर्वे पितरः परेताः। अ०वे० १८.१.५४; ४.४४ (देखें- नीचे यन्त्रा नः पूर्वे)
येना दंसिष्ठ कृत्वने। ऋ०वे० ८.२४.२५
येना दशग्वम्‌ अध्रिगुम्‌। ऋ०वे० ८.१२.२¹; अ०वे० २.६३.८¹
येनादितेः सीमानं नयति। सा०मं०ब्रा० १.५.२¹ प्रतीकः येनादितेः। गो०गृ०सू० २.७.६
येनादित्यस्‌ तपति तेजसा भ्राजसा च। तै०आ० १०.१.१; महाना०उप० १.३
येनादित्यान्‌ हरितः संवहन्ति। अ०वे० १३.३.१७¹
येनादित्या वसवो येन रुद्राः। तै०सं० ५.७.२.२; मै०सं० २.७.१२, ९१.९; का०सं० २२.१०; ३८.१३
येना दूडशे अस्यसि। अ०वे० १.१३.१⁴
येना नः पूर्वे पितरः पदज्ञाः। ऋ०वे० १.६२.२³, ९.९७.३९³; वा०सं० ३४.१७³ (देखें- यत्र नः इत्यादि)
येना नवग्वा इत्यादि. (देखें- अगला एक छो़डकर)
येना नवग्वे
अङ्गिरे दशग्वे। ऋ०वे० ४.५१.४³
येना नवग्वे
(सा०वे० ०ग्वा) दध्यंङ्‌ङ्‌
अपोर्णुते। ऋ०वे० ९.१०८.४¹; सा०वे० २.२८९¹
येना निचक्र आसुरी। अ०वे० ७.३८.२¹
येना निर्‌ अंहसो यूयम्‌। ऋ०वे० १०.१२६.२³
येना नु कं मानुषी भोजते विट्‌। ऋ०वे० १.७२.८⁴; तै०ब्रा० २.५.८.१०
येना नु सद्य ओजसा ववक्षिथ। ऋ०वे० ८.१२.४³
येनान्तरिक्षम्‌ उर्व्‌ आततन्थ। ऋ०वे० ३.२२.२³; वा०सं० १२.४८³; तै०सं० ४.२.४.३³; मै०सं० २.७.११³, ८९.१४; का०सं० १६.११³; शत०ब्रा०
७.१.१.२३
येनापामृशतं (सा०मं०ब्रा० पाठभेद- ०मृषतं) सुराम्‌। शा०श्रौ०सू० ८.११.१३; सा०मं०ब्रा० १.७.५ (देखें- येनावमृश)
येना पावक चक्षसा। ऋ०वे० १.५०.६¹; अ०वे० १३.२.२१¹; २०.४७.१८¹; आर०सं० ५.११¹; वा०सं० ३३.३२¹,। नि० १२.२२¹. २५¹- (तुल०-
बृ०दे० ३.११३)
येनापुनाद्‌ इन्द्रम्‌ अनार्तम्‌ आर्त्यै। तै०आ० ६.३.२³
येना पृथिव्यां नि क्रिविं
शयध्यै। ऋ०वे० २.१७.६³
येनापो दिव्य्‌
अङ्कशः। तै०ब्रा० १.४.८.३
येनापो नद्यो धन्वानि। का०सं० ३८.१२³; तै०आ० ६.५.२³; आप०श्रौ०सू० १६.६.४³; मा०श्रौ०सू० ६.१.२³
येनाभि कृष्टीस्‌ ततनाम विश्वहा। ऋ०वे० १.१६०.५³
येनाभिहस्यं पुरुषं कृणोषि। अ०वे० ६.३०.२
येना यतिभ्यो भृगवे धने हिते। ऋ०वे० ८.३.९³; अ०वे० २०.९.३³, ४९.६³
येनायन्न्‌ उत्तमं स्वः। आश्व०श्रौ०सू० १.३.२७¹; शा०श्रौ०सू० १.६.३³; आप०श्रौ०सू० २४.१२.७³
येनारुजासि मघवञ्‌ (अ०वे० वँ) छफारुजः। ऋ०वे० १०.४४.९; अ०वे० २०.९४.९
येनाव तुर्वशं यदुम्‌। ऋ०वे० ८.७.१८¹
येनावधीर्‌ वरशिखस्य शेषः। ऋ०वे० ६.२७.४
येनावपत्‌ सविता क्षुरेण (शा०गृ०सू०। सविता श्मश्रव्‌ अग्रे)। अ०वे० ६.६८.३¹; तै०ब्रा० २.७.१७.२¹; आप०श्रौ०सू० २२.२८.६; आ०गृ०सू०
१.१७.१०¹; शा०गृ०सू०। १.२८.१५¹; पा०गृ०सू० २.१.११¹; आप०मं०पा० २.१.३¹ (आप०गृ०सू० ४.१०.६); हिर०गृ०सू० २.६.१०¹; मा०गृ०सू० १.२१.६¹. प्रतीकः येनावपत्‌। कौ०सू० ५३.२, ५५.४
येनावमृशतां सुराम्‌। पा०गृ०सू० २.६.१० (देखें- येनापमृशां०)
येना वखं प्रयछसि। ऋ०वे० ८.१७.१०; अ०वे० २०.५.४; मै०सं० ४.१२.३; १८६.११; का०सं० ६.१०
येना वसून्य्‌ आभृता। ऋ०वे० ६.१६.४८³
येनाविष्टितः प्रविवेशिथापः। ऋ०वे० १०.५१.१
येनाविहर्यतक्रतो अमित्रान्‌। ऋ०वे० १.६३.२³
येनावृतं खं च दिवं महीं (महाना०उप० मही) च। तै०आ० १०.१.१¹; महाना०उप० १.३¹
येना वृत्रं निर्‌ अद्‌भ्यः। ऋ०वे० १.८०.२³
येनावेपत्‌ सरमा रपन्ती। मा०गृ०सू० २.१.१४
येना श्रवस्यवश्‌ चरथ। अ०वे० ३.९.४¹
येना संगछा उप मा स शिक्षात्‌। अ०वे० ७.१२.१³
येना समत्सु सासहः (सा०वे० हिः; मा०श्रौ०सू० हि)। ऋ०वे० ८.१९.२०; सा०वे० २.९.१०; वा०सं० १५.३९³, ४०¹; आप०श्रौ०सू० १४.३३.६¹,
६³; मा०श्रौ०सू० ६.२.२¹, ६.२.२³
येना समुद्रम्‌ असृजो
महीर्‌ अपः। ऋ०वे० ८.३.१०¹; अ०वे० २०.९.४¹, ४९.७¹
येना समुद्रम्‌ आविथ तम्‌ ईमहे। ऋ०वे० ८.१२.२³; अ०वे० २०.६३.८³
येना सहन्त ऋञ्ञत स्वरोचिषः। ऋ०वे० ५.८७.५³
येना सहस्रं वहसि। अ०वे० ९.५.१७¹; तै०सं० ४.७.१३.४¹, ५.७.७.३¹. प्रतीकः येना सहस्रम्‌ वै०सू० २९.९.२३. (देखें- नीचे येन वहसि)
येनासिञ्चद्‌ बलम्‌ इन्द्रे प्रजापतिः। तै०ब्रा० ३.७.६.१३; आप०श्रौ०सू० ४.८.३
येनासुराँ अभि देवा असाम। ऋ०वे० १०.५३.४,। आप०श्रौ०सू० २४.१३.३; नि० ३.८
येनासुराणाम्‌ अयुवन्त मायाः। अ०वे० ४.२३.५
येनासौ गुप्त आदित्यः। अ०वे० ११.१०.११¹
येना स्वर्‌ ण ततनाम नॄंर्‌ अभि। ऋ०वे० ५.५४.१५
येना हंसि न्य्‌ अत्रिणं तम्‌ ईमहे। ऋ०वे० ८.१२.१³; अ०वे० २.६३.७³; सा०वे० १.३९४³
येना ह्य्‌ आजिम्‌ अजयद्‌ विचक्ष्य। पञ्च०ब्रा० १.५.१९¹. प्रतीकः येना ह्य्‌ आजिम्‌। ला०श्रौ०सू० २.१०.११ (देखें- येनैकराज्यम्‌)
ये निखाता ये परोप्ताः। अ०वे० १८.२.३४¹. प्रतीकः ये निखाताः। कौ०सू० ८७.२२
येऽनीजाना यज्ञियाः सोमपासः। कात्या०श्रौ० २५.९.६
ये नीलग्रीवाः शितिकण्ठाः मै०सं० २.९.९¹ (द्वितीयांश), १२८.११, १३; का०सं० १७.१६¹ (द्वितीयांश) (देखें- नीलग्रीवाः)
येनेदं विभजामहे नी०रु०उप० २४
येनेदं विश्वं परिभूतं यद्‌ अस्ति। तै०ब्रा० ३.१२.३.१⁴
येनेदम्‌ अद्य रोचते। अ०वे० ११.८.१६³
येनेदम्‌ उग्रम्‌ अवसृष्टम्‌ इति। मा०श्रौ०सू० ५.२.६.१९³ (देखें- येन शर्ध)
येनेदं भूतं भुवनं भविष्यत्‌। वा०सं० ३४.४¹ (तुल०- बृ०दे० ८.६९)
येनेन्द्रं देवा अभ्यषिञ्चन्त राज्याय। आप०श्रौ०सू० ६.१४.७³
येनेन्द्रः शुष्मम्‌ इद्‌ दधे। ऋ०वे० ८.६.११³; अ०वे० २०.११५.२³; सा०वे० २.८५१³
येनेन्द्रस्य रथं संबभूवुः मै०सं० २.१३.१३¹, १६२.१४; का०सं० ४०.३¹; आप०श्रौ०सू० १६.३५.१¹ (देखें- य इन्द्रेण)
येनेन्द्राय बृहस्पतिः। पा०गृ०सू० २.२.७¹
येनेन्द्राय समभरः (मै०सं० का०सं० ०रम्‌) पयांसि। अ०वे० १.९.३¹; तै०सं० ३.५.४.२¹; मै०सं० १.४.३¹, ५०.१४; का०सं० ५.६¹. प्रतीकः येनेद्राय।
वै०सू० ३.१
येनेन्द्रो अभिवावृते (अ०वे० ०धे)। ऋ०वे० १०.१७४.१; अ०वे० १.२९.१
येनेन्द्रो दस्यून्‌ अध्मं तमो निनाय। अ०वे० ९.२.१७
येनेन्द्रो विश्वा अजहाद्‌ अरातीः मै०सं० ४.१४.१७³, २४५.५; तै०आ० २.३.१³
येनेन्द्रो वृत्रं निरहन्‌। का०सं० ३७.१३¹
येनेन्द्रो हविषा कृत्वी (आप०मं०पा० कृती)। ऋ०वे० १०.१५९.४¹, १७४.४¹; आप०मं०पा० १.१६.४¹ (आप०गृ०सू० ३.९.९)
येनेमां पृथिवीं महीम्‌। शा०श्रौ०सू० ८.११.१३⁴; सा०मं०ब्रा० १.७.५⁴
येनेमा विश्वा च्यवना कृतानि। ऋ०वे० २.१२.४¹; अ०वे० २०.३४.४¹
येनेमा विश्वा भुवनानि तस्थुः। तै०आ० ३.११.९⁴ (देखें- यत्रेमा इत्यादि)
येनेमा विश्वा भुवनानि संजिता। तै०ब्रा० ३.१.१.७¹
येनेमा विश्वा भुवनान्य्‌ आभृता। ऋ०वे० १०.१७०.४³
येनेमे चित्र वज्रहस्त रोदसी। ऋ०वे० ६.४६.५³; अ०वे० २०.८०.१³. (देखें- यद्‌ दिधृक्षेम)
येनेमे यन्ति चेदयः। ऋ०वे० ८.५.३९
येनेमे रोदसी उभे। ऋ०वे०ीय खिल. ७.२४.३⁴
येनेमे विधृते उभे। तै०आ० १.८.३
येनेषुम्‌ एकतेजनाम्‌। अ०वे० ६.५७.१³
येनैकराज्यम्‌ अजयोऽहिना। आश्व०श्रौ०सू० ५.१९.४ (देखें- येना ह्य्‌ जिम्‌)
येनैते प्रजापतेः। मा०श्रौ०सू० १.७.८.८³ (देखें- येन ते ते)
येनैव ससृजे घोरम्‌। अ०वे० १९.९.४³
येनैष भूतस्‌ तिष्ठत्य्‌ (महाना०उप० भूतैस्‌ तिष्ठते ह्य्‌) अन्तरात्मा। तै०आ० १०.१०.१⁴; महा०उप० ८.५⁴
ये नो अंहोऽतिपिप्रति। ऋ०वे० ७.६६.५³; सा०वे० २.७०२³
येनोद्यतो वज्रोऽभ्यायताहिम्‌। अ०वे० ४.२४.६³
ये नो द्विषन्त्य्‌ अनु तान्‌ रभस्व। अ०वे० ९.५.२³. प्रतीकः ये नो द्विषन्ति। कौ०सू० ६४.८ (देखें- यो नो द्वेष्टि तनूं, तथा यो नो
द्वेष्टय्‌ अनु)
येनोपयाथः सुकृतो दुरोणम्‌। ऋ०वे० १.१८३.१³ (तुल०- येन गछथः)
येनोपरिष्टाद्‌ अधिनोन्‌ महेन्द्रम्‌। तै०ब्रा० ३.७.६.१३⁴; आप०श्रौ०सू० ४.८.३⁴
येनोभावन्तौ परियासि सद्यः। अ०वे० १३.२.६
ये नो राधांस्य्‌ अश्‌व्या (ऋ०वे० ५.७९.६³, अह्रया)। ऋ०वे० ५.७९.६³, ७³
येनौषधीर्‌ मधुमतीर्‌ अकृण्वन्‌। अ०वे० ४.२३.६
यऽन्तरिक्षाज्‌ जुह्वति जातवेदः। अ०वे० ४.४०.६¹ (तुल०- नीचे अस्मिन्‌ म अन्तरिक्षे)
यऽन्नं ब्रह्मोपासते। तै०आ० ८.२.१⁴; त्तै०उप० २.२.१⁴
यऽन्नेषु विविध्यन्ति। वा०सं० १६.६२¹; का०सं० १७.१६¹. (देखें- ये अन्नेषु)
ये पक्षिणः पतयन्ति। आप०मं०पा० २.२२.१२¹ (आप०गृ०सू० ८.२३.८); हिर०गृ०सू० १.१६.५¹
ये पठन्ति मनीषिणः। ऋ०वे०ीय खिल. ९.६७.१९
ये पत्वभिः शफानाम्‌। ऋ०वे० ५.६.७³
ये पथां (का०सं० पथीनां) पथिरक्षयः (वा०सं० ०रक्षसः)। वा०सं० १६.६०¹; वा०सं०काण्व० १७.८.१४¹; तै०सं० ४.५.११.१¹; मै०सं० २.९.९¹,
१२९.१; का०सं० १७.१६¹; मा०श्रौ०सू० ११.७.१; मा०श्रौ०सू०१.१३.१३
ये पन्थानो बहवो देवयानाः। अ०वे० ३.१५.२¹, ६.५५.१¹. प्रतीकः ये पन्थानः कौ०सू० ५२.१ (देखें- नीचे इमे चत्वारो)
ये पन्थानो मेध्यासः। का०सं० ३९.२¹ (देखें- ये पशवो)
ये पराञ्चस्‌ तां उ अर्वाच आहुः। ऋ०वे० १.१६४.१९; अ०वे० ९.९.१९; जै०ब्रा० १.२७९
ये परावति सुन्विरे जनेष्व्‌ आ। ऋ०वे० ८.५३ (वा० ५). ३³
ये पर्वताः सोमपृष्ठाः। अ०वे० ३.२१.१०अ
ये पवमान धामनी। ऋ०वे० ९.६६.२
ये पशवो मेध्यासः। आप०श्रौ०सू० १६.२९.१¹ (देखें- ये पन्थानो मेध्यासः)
ये पश्चाज्‌ जुह्वति जातवेदः। अ०वे० ४.४०.३¹ (तुल०- अस्यां मे प्रतीच्यां)
ये पाकशंसं विहरन्त एवैः। ऋ०वे० ७.१४०.९¹; अ०वे० ८.४.९¹. (तुल०- बृ०दे० ६.२९)
ये पातयन्ते अज्मभिः। ऋ०वे० ८.४६.१८¹
ये पायवो मामतेयं। ऋ०वे० १.१४७.३¹, ४.४.१३¹; तै०सं० १.२.१४.५¹; मै०सं० ४.११.५¹, १७४.३; का०सं० ६.११¹
ये पार्थिवा य आन्तरिक्ष्याः ते अग्ने। आप०मं०पा० २.१७.८
ये पार्थिवासो दिव्यासो अप्सु ये। ऋ०वे० १०.६५.९⁴
ये पार्थिवाः सर्पास्‌ तेभ्य इमं बलिं हरामि। हिर०गृ०सू० २.१६.६. (देखें- ये सर्पाः)
ये पार्थिवे रजस्य्‌ आ निषत्ताः। ऋ०वे० १०.१५.२³; अ०वे० १८.१.४६³; वा०सं० १९.६८³; तै०सं० २.६.१२.४³; मै०सं० ४.१०.६³, १५७.३
ये पाशिन उपतिष्ठन्त्य्‌ अत्र। अ०वे० १७.१.८
ये पितरो वधूदर्शाः। अ०वे० १४.२.७३¹. प्रतीकः ये पितरः। कौ०सू० ७७.१२
ये पुरस्ताज्‌ जुह्वति जातवेदः। अ०वे० ४.४०.१¹. प्रतीकः ये पुरस्तात्‌। कौ०सू० ३९.७ (तुल०- अस्यां मे प्राच्यां)
ये पुरुषे ब्रह्म विदुः। अ०वे० १०.७.१७¹
ये पुरुषे ये अश्मसु। अ०वे० ३.२१.१ (देखें- यः पुरुषे यो)
ये पूर्वासो य उपरास (अ०वे० ये
अपरास) ईयुः। ऋ०वे० १०.१५.२; अ०वे० १८.१.४६; वा०सं० १९. ६८; तै०सं० २.६.१२.४; मै०सं० ४.१०.६,
१५७.२
ये पूर्वे बघ्वो यन्ति। अ०वे० ८.६.१४¹
ये पर्णन्ति प्र च यछन्ति संगमे (अ०वे० सर्वदा)। ऋ०वे० १०.१०७.४³; अ०वे० १८.४.२९³
ये पृथिव्यास्‌ ते म इह श्रुता हवम्‌। ऋ०वे० १.६३.२⁴
ये पृथिव्यास्‌ समाजग्मुर्‌ इषम्‌ ऊर्जं। ऋ०वे० १०.६३.२⁴
ये पृथिव्यास्‌ समाजर्‌ग्मुर्‌ इषम्‌ ऊर्जं वसानाः का०सं० ७.१४. (देखें- समागछन्तीषम्‌)
ये पृषतीभिर्‌ ऋष्टिभिः। ऋ०वे० १.३७.२¹
यऽप्य्‌ अदग्धाः कुले मम। मा०श्रौ०सू० ११.९.२
ये प्रतिष्ठे अभवतां वसूनाम्‌। तै०सं० ४.७.१५.६ मै०सं० ३.१६.५, १९२.५; का०सं० २२.१५
ये प्राणं ब्रह्मोपासते। तै०आ० ८.३. १; तै०उप० २.३.१
ये प्रियस्‌ तान्‌ उप ह्वये। अ०वे० ९.५.३०⁴
यऽप्सु सदांसि (देखें- ये अप्सु षदांसि)
ये बध्यमानम्‌ अनु बध्यमानाः (अ०वे० दीध्यानाः)। अ०वे० २.३४.३¹; तै०सं० ३.१.४.२¹; मै०सं० १.२.१५¹, २५.५, ३.९.७, १२५.१६; का०सं०
३०.८¹, ९. प्रतीकः ये बध्यमानम्‌। आप०श्रौ०सू० ७.१५.६; मा०श्रौ०सू० १.८.३.२३
ये बर्हिषो (मै०सं० षा) नमोवृक्तिं (वा०सं०। वा०सं०काण्व० मै०सं०। शत०ब्रा० नमूक्तिं) न जग्मुः (वा०सं०। शत०ब्रा०नमूक्तिम्‌ यजन्ति)।
ऋ०वे० १०.१३१.२⁴; अ०वे० २०.१२५.२⁴; वा०सं० १०.३२⁴, १९.६⁴, २३.३८⁴; वा०सं०काण्व० ११.१०.२, २१.५, २३.४; तै०सं० १.८.२१.१⁴, ५.२.११.२⁴; का०सं० १२.९⁴;, १४.३⁴, ३७.१८⁴; मै०सं० १.११.४⁴, १६६.४, २.३.८⁴, ३६.४; शत०ब्रा० ५.५.४.२४⁴; तै०ब्रा० २.६.१.३⁴
ये बाहवो या इषवः। अ०वे० ११.९.१¹. प्रतीकः ये बाहवः। कौ०सू० १६.२१
ये बृहत्सामानम्‌ आङ्गिरसम्‌। अ०वे० ५.१९.२¹
ये ब्रह्मणः पुरएतारो अस्य। वा०सं० १७.१४; तै०सं० ४.६.१.४; मै०सं० २.१०.१, १३२.१; का०सं० १७.१७; शत०ब्रा० ९.२.१.१५
ये ब्रह्मणः प्रतिपीयन्त्य्‌
अन्नैः। ऋ०वे० १०.२८.११
ये ब्राह्मणं प्रत्यष्ठीवन्‌ अ०वे० ५.१९.३¹
ये ब्राह्मणास्‌ सोम्यास्‌ तेषाम्‌ इदं हविर्‌
नासोम्यस्याप्य्‌ अस्ति। का०सं० ५.२
ये भक्षयन्तो न वसून्य्‌ आनृधुः (तै०सं० आनृहुः; मै०सं० आनशुः)। अ०वे० २.३५.१¹; तै०सं० ३.२.८.३¹; मै०सं० २.३.८¹, ३६.१६. प्रतीकः ये
भक्षयन्तः। वै०सू० ९.७, २९.२२; कौ०सू० ३८.२२, ५९.२१, ६८.३०
येभिः कर्माणि मघवञ्‌ चकर्थ। ऋ०वे० १०.५४.४⁴
येभिः परिज्मा परियन्न्‌ उरु ज्रयः। ऋ०वे० १०.९२.५³
येभिः पाशैः परिवित्तो विबद्धः। अ०वे० ६.११२.३¹
येभिः प्रजानं प्रदिशो दिशश्‌ च। जै०ब्रा० २.५१(५२)३. य ऋतव ऋतुभ्यो का भाग
येभिर्‌ अपत्यं मनुषः परीयसे। ऋ०वे० ८.४९ (वा० १) ८³
येभिर्‌ आदित्यस्‌ तपति प्र केतुभिः का०सं० ३७.९¹; तै०ब्रा० २.७.१५.२¹
येभिर्‌ आभृतं यद्‌ इदं विरोचते। तै०ब्रा० २.७.१७.१ (देखें- अगला)
येभिर्‌ इदं भुवनम्‌ आ (?) विराजति। मा०श्रौ०सू० ९.१.५² (देखें- पूर्व)
येभिर्‌ औक्षद्‌ वृत्रहत्याय वज्री। ऋ०वे० १०.५५.७; सा०वे० २.११३४
येभिर्‌ देवाँ(मै०सं० ०वं) ऋतुभिः कल्पयाति। ऋ०वे० १०.२.४⁴; तै०सं० १.१.१४.४⁴; मै०सं० ४.१०.२⁴, १४७.७; का०सं०३५.९⁴
येभिर्‌ द्याम्‌ अभ्यपिंशत्‌ प्रजापतिः का०सं० ३७.९; तै०ब्रा० २.७.१५.२
येभिर्‌ नि दस्युं मनुषो निघोषयः। ऋ०वे० ८.५० (वा० २) ८³
येभिर्‌ नृम्णा च देव्या पुनते। ऋ०वे० ९.७०.३³; सा०वे० २.७७५³
येभिर्‌ मंसै निवचानि शंसन्‌। ऋ०वे० १०.११३.१०
येभिर्‌ यासि वृषभिर्‌ मन्दमानः। ऋ०वे० १०.११२.२⁴
येभिर्‌ वाचं विश्वरूपेभिर्‌ अव्ययन्‌ (तै०ब्रा० विश्वरूपां समव्ययत्‌) का०सं० ३७.९³; तै०ब्रा० २.७.१५.२³
येभिर्‌ वाचं पुष्कलेभिर्‌ अव्ययन्‌ (तै०ब्रा० ०यत्‌) का०सं० ३७.९³; तै०ब्रा० २.७.१५.२³
येभिर्‌ वात इषितः प्रवाति। अ०वे० १०.८.३५¹; जै०उप०ब्रा० १.३४.६¹
येभिर्‌ विश्वं स्वर्‌ दृशे। ऋ०वे० ८.४९ (वा० १). ८⁴
येभिर्‌ विश्वम्‌ (सा०वे० व्य्‌ अश्वम्‌) ऐरयः। अ०वे० ७.५५.१; सा०वे० १.१७२
येभिर्‌ विहाया अभवद्‌ विचक्षणः। ऋ०वे० १०.९२.१५³,
येभिर्‌ वृत्रस्येषितो विवेद। ऋ०वे० ३.३२.४³
येभिर्‌ व्य्‌ अश्वम्‌ इत्यादि. (देखें- येभिर्‌ विश्वम्‌ इत्यादि)
येभिर्‌ हव्यान्य्‌ ऊहथुः। ऋ०वे० ८.३८.५
येभिः शविष्ठ चाकनः। ऋ०वे० ८.६२.४³
येभिः शिल्पैः पप्रथानाम्‌ अदृंहत्‌। का०सं० ३७.३¹; तै०ब्रा० २.७.१५.२¹
येभिः शिवः स्ववाँ एवयावभिः। ऋ०वे० १.९२.९³
येभिस्‌ तपोभिर्‌ अदहो जरूथम्‌। ऋ०वे० ७.१७.७
येभिस्‌ तिस्रः परावतः। ऋ०वे० ८.५.८¹
येभिस्‌ तृक्षिम्‌ वृषणा त्रासदस्यवम्‌। ऋ०वे० ८.२२.७³
येभिः सखायो यन्ति नो वरेयम्‌। ऋ०वे० १०.८५.२३। अ०वे० १४.१.३४; आप०मं०पा० १.१.२
येभिः सपित्वं पितरो न आयन्‌ (ऋ०वे० आसन्‌)। ऋ०वे० १.१०९.७⁴; तै०ब्रा० ३.६.११.१⁴; आप०मं०पा० २.३.२⁴
येभिः सूर्यम्‌ उषसं मन्दसानः। ऋ०वे० ६.१७.५¹
येभिः सूर्यो ददृशे
चित्रभानुः का०सं० ३७.९; तै०ब्रा० २.७.१५.२
येभिः स्वः परीयसे। ऋ०वे० ८.५० (वा० २).८
येभिः स्वर्विद्‌ अभवो विचक्षण। ऋ०वे० ३.३.१०; मै०सं० ४.११.१, १६०.१३
ये भुञ्ञते अपृणतो न उक्थैः। ऋ०वे० ५.४२.९
ये भूतस्य प्रचेतसः। ऋ०वे० १०.८५.१७³; अ०वे० १४.२.४६³
ये भूताः प्रचरन्ति दिवा नक्तम्‌। तै०आ० १०.६७.२¹; महाना०उप० आ २०.१¹; आ०गृ०सू० १.२.५¹ (समा० टिप्पणी)
ये भूतानाम्‌ अधिपतयः। वा०सं० १६.५९¹; तै०सं० ४.५.११.१¹; मै०सं० २.९.९¹, १२८.१७; का०सं० १७.१६¹; मा०गृ०सू० १.१३.१२
ये भूतानि जनयन्तो विचिख्युः। तै०ब्रा० २.८.२.२
ये भूतानि समकृण्वन्न्‌ इमानि। ऋ०वे० १०.८२.४⁴; वा०सं० १७.२८⁴; तै०सं० ४.६.२.२⁴; मै०सं० २.१०.३⁴, १३४.७; का०सं० १८.१⁴; नि० ६.१५
येभ्यो ज्योतिर्‌ अमृतं मर्त्येभ्यः। अ०वे० १२.१.१५⁴