मा नो अग्निं र्निऋतिर् मा न आष्टान् (पदप० आष्ठां)। मै०सं० ४.९.१२³: १३३.५. देखें-मा नो रुद्रो।
मा नो अग्ने दुर्भृतये सचैषु। ऋ०वे० ७.१.२२¹।
मा नो अग्नेऽमतये। ऋ०वे० ३.१६.५¹।
मा नो अग्ने महाधने। सा०वे०२.१०००१. देखें-मा नो अस्मिन् महाधने।
मा नो अग्नेऽव (मा०गृ०सू० वि) सृजो अद्याय। ऋ०वे० १.१८९.५¹; आ०गृ०सू० २.१.६; मा०गृ०सू० २.१६.३¹।
मा नो अग्नेऽवीरते परा दाः। ऋ०वे० ७.१.१९¹।
मा नो अग्ने सख्या पित्र्याणि। ऋ०वे० १.७१.१०¹।
मा नो अज्ञाता वृजना दुराध्यः। ऋ०वे० ७.३२.२७¹; अ०वे० २०.७९.२¹; सा०वे०२.८०७¹; पं०वि०ब्रा० ४.७.५।
मा नो अति ख्य आ गहि। ऋ०वे० १.४.३³; अ०वे० २०.५७.३³; ६८.३³; सा०वे०२.४३९³
मा नो अद्य गवां स्तेनः। अ०वे० १९.४७.६³
मा नो अन्धे तमस्य् अन्तर् आधात् (पाण्डुलिपि आदात्)। मा०श्रौ०सू० २.५.४.२४³ देखें-मा स्व् अस्मांस् तथा मो ष्वत्वम्।
मा नो अरातिर् अघशंसागन्। तै०ब्रा० ३.१.२.७⁴।
मा नो अरातिर् ईशत। ऋ०वे० २.७.२¹।
मा नो अर्यो अनुकामं परा दाः। ऋ०वे० ८.४८.८⁴।
मा नो अस्मिन् मघवन् पृत्सु अंहसि। ऋ०वे० १.५४.१¹. प्रतीकः मा नो अस्मिन् मघवन् आ०श्रौ०सू० ६.४.१०; शा०श्रौ०सू० ९.१०.३।
मा नो अस्मिन् महाधने। ऋ०वे० ६.५९.७³; ८.७५.१२¹; तै०सं० २.६.११.३¹; मै०सं० ४.११.६¹: १७६.२; का०सं०. ७.१७¹; ऐ०ब्रा० ७.७.१; श०ब्रा०
१२.४.४.३¹; आ०श्रौ०सू० ३.१३.१२; शा०श्रौ०सू० ३.५.४. देखें-मा नो अग्ने महाधने।
मा नो गयम् आरे अस्मत् परा सिचः। ऋ०वे० ९.८१.३⁴।
मा नो गव्येभिर् अश्व्यैः। ऋ०वे० ८.७३.१५¹।
मा नो गाम् अश्वं पुरुषं वधीः। अ०वे० १०.१.२९²।
मा नो गुह्या रिप आयोर् अहन् दभन्। ऋ०वे० २.३२.२¹।
मा नो गोषु पुरुषेषु। अ०वे० ११.२.२१¹।
मा नो गोषु मा नो अश्वेषु रीरिषः। ऋ०वे० १.११४.८²; वा०सं० १६.१६²; तै०सं० ३.४.११.२²; ४.५.१०.३²; मै०सं० ४.१२.६²: १९७.१५; का०सं०.
२३.१२²; तै०आ० १०.५३²; श्वेत०उप० ४.२२²; सा०मं०ब्रा० २.१.८.२।
मा नोऽघं भूत्। श०ब्रा० १३.८.१.४. देखें-नीचे माघं भूत्
मा नो घर्म व्यथितो विव्यधीत् (तै०आ० विव्यथो नः) मै०सं० ४.९.१२¹: १३३.१; तै०आ० ४.२०.२¹. प्रतीकः मा नो घर्म व्यथितः आप०श्रौ०सू० १५.१७.१०. देखें-अगला और तुल०- मा नः सोम ह्वरितो।
मा नो घर्म ह्वरितः। मा०श्रौ०सू० ४.४.३९. मा नः सोम ह्वरितो का ऊह।
मा नो घोरेण चरताभि धृष्णु। ऋ०वे० १०.३४.१४²।
मा नो जैषुर् इदं धनम्। अ०वे० ४.३८.३⁶।
मा नोऽतोऽन्यत् पितरो युङ्ग्ध्वम्। आ०श्रौ०सू० २.७.६. देखें-नीचे अतो नोऽन्यत्
मा नो दमे मा वन आ जुहूर्थाः। ऋ०वे० ७.१.१९⁴।
मा नो दीर्घा अभि नशन् तमिस्राः। ऋ०वे० २.२७.१४⁴।
मा नो दुश्चक्षा अघशंस ईशत। आप०श्रौ०सू० १४.३०.४³
मा नो दुःशंस ईशत। ऋ०वे० १.२३.९³; ७.९४.७³; अ०वे० १९.४७.६²।
मा नो दुःशंस ईशता विवक्षसे। ऋ०वे० १०.२५.७⁴।
मा नो दुःशंसो अभिदिप्सुर् (का०सं०. अघशंस) ईशत। ऋ०वे० २.२३.१०; का०सं०. ३५.५³
मा नो देवा अहिर् वधीत्। अ०वे० ६.५६.१¹; कौ०सू० १३९.८. प्रतीकः मा नो देवाः वै०सू० २९.१०; कौ०सू० ५०.१७।
मा नो देवा इह हिंसीत् कपोतः। अ०वे० ६.२७.३⁴. देखें-मा नो हिंसीद् इह।
मा नो देवानां विशः। ऋ०वे० ८.७५.८¹; तै०सं० २.६.११.२¹; मै०सं० ४.११.६¹: १७५.८; का०सं०. ७.१७.१
मा नो द्यावापृथिवी हीडिषेथाम्। मै०सं० ४.९.१२⁴: १३३.५. देखें-मा द्यावा०।
मा नो द्यूतेऽव गान् मा समित्याम्। अ०वे० १२.३.४६³
मा नो द्विक्षत कश् चन। अ०वे० १२.१.१८⁵, २३⁵, २४⁵, २५⁶।
मा नो ध्वारिषुः पितरो मोत वीराः। का०सं०. ३५.५¹; आप०श्रौ०सू० १४.३०.४.१
मा नो नि कः पुरुषत्र नमस् ते। ऋ०वे० ३.३३.८⁴।
मा नो निदे च वक्तवे। ऋ०वे० ७.३१.५¹; अ०वे० २०.१८.५¹।
मा नो निद्रा ईशत मोत जल्पिः। ऋ०वे० ८.४८.१४²।
मा नो निर् भाग् वसुनः सादनस्पृशः। ऋ०वे० ९.७२.८³
मा नो नु गाद् अपरो अर्धम् एतम्। तै०आ० ६.१०.२²; आप०श्रौ०सू० १४.२२.३². देखें-मैषां नु गाद्।
मा नोऽन्वागाद् अघं यतः। गो०ब्रा० १.२.७⁴।
मा नो बर्हिः पुरुषता निदे कः। ऋ०वे० ७.७५.८³
मा नोऽभि मांस्त नमो अस्त्व् अस्मै। अ०वे० ११.२.८³
मा नोऽभि स्रा मत्यं देवहेतिम्। अ०वे० ११.२.१९¹।
मा नो मघेव निष्षपी परा दाः। ऋ०वे० १.१०४.५⁴; नि० ५.१६।
मा नो मध्या रीरिषतायुर् गन्तोः। ऋ०वे० १.८९.९⁴; वा०सं० २५.२२⁴; मै०सं० ४.१४.२⁴: २१७.१४; का०सं०. ३५.१⁴; गो०ब्रा० १.४.१७⁴; श०ब्रा० २.३.३.६⁴; आप०श्रौ०सू० १४.१६.१⁴; आप०मं०पा० २.४.३⁴; हि०गृ०सू० १.४.१३⁴।
मा नो मर्तस्य दुर्मतिः परि ष्ठात्। ऋ०वे० ३.१५.६⁴।
मा नो मर्ता अभि द्रुहन्। ऋ०वे० १.५.१०¹; अ०वे० २०.६९.८¹।
मा नो मर्ताय रिपवे रक्षस्विने ( ऋ०वे० ८.२२.१४³, वाजिनीवसू)। ऋ०वे० ८.२२.१४³; ६०.८¹।
मा नो मर्धिष्टम् आ गतं शिवेन। ऋ०वे० ७.७३.४⁴।
मा नो मर्धिष्टम् आ गतम्। ऋ०वे० ७.७४.३⁴; वा०सं० ३३.८⁴।
मा नो मर्धीर् आ भरा दद्धि तन् नः। ऋ०वे० ४.२०.१०¹; तै०सं० १.७.१३.३¹. प्रतीकः मा नो मर्धीः। तै०सं० २.२.१२.६।
मा नो महान्तम् उत मा नो अर्भकम्। ऋ०वे० १.११४.७¹; अ०वे० ११.२.२९¹; वा०सं० १६.१५¹; तै०सं० ४.५.१०.२¹; तै०आ० १०.५२¹;
मा०श्रौ०सू० ३.१.२८¹. प्रतीकः मा नो महान्तम् मा०श्रौ०सू० ११.७.१ (द्वितीयांश); बृ०पा०ध०सू० ९.११८, १४३; ऋ०वि० १.२४.१।
मा नो माता पृथिवी दुर्मतौ धात्। ऋ०वे० ५.४२.१६⁴; ४३.१५⁴।
मा नो मित्रो वरुणो अर्यमायुः। ऋ०वे० १.१६२.१¹; वा०सं० २५.२४¹; तै०सं० ४.६.८.१¹; मै०सं० ३.१६.१¹: १८१.७; का०सं०अ० ६.४¹; श०ब्रा० १३.५.१.१८; नि० ९.३¹. प्रतीकः मा नो मित्रो वरुणः मा०श्रौ०सू० ९.२.५; मा नो मित्रः आ०श्रौ०सू० १०.८.७; शा०श्रौ०सू० १६.३.२२; का०श्रौ०सू० २०.८.६. तुल०- बृ०दे०.४.२७।
मा नो मिथुनं रीढ्वम्। तै०आ० १.१४.४; १५.१; १७.२; १८.१।
मा नो मृचा रिपूणाम्। ऋ०वे० ८.६७.९¹।
मा नो मेधां मा नो दीक्षाम्। अ०वे० १९.४०.३¹।
मा नो रक्ष आ वेशीद् आघृणीवसो। ऋ०वे० ८.६०.२०¹।
मा नो रक्षीर् दक्षिणां नीयमानाम्। अ०वे० ५.७.१²।
मा नो रक्षो अभि नड् यातुमावताम् (अ०वे० ०आवत्)। ऋ०वे० ७.१०४.२३¹; अ०वे० ८.४.२३¹. तुल०- बृ०दे०.६.३१।
मा नो रीरधतं निदे। ऋ०वे० ७.९४.३³; ८.८.१३⁴; सा०वे०२.२६८³
मा नो रुद्र तक्मना मा विषेण। अ०वे० ११.२.२६¹।
मा नो रुद्रासो अधिगुर् वधे नु। (पाण्डुलिपि नुः)। मा०श्रौ०सू० २.५.४.२४⁴. देखें-मा रुद्रियासो।
मा नो रुद्रो र्निऋतिर् मा नो अस्ता। तै०आ० ४.२०.२³ देखें-मा नो अग्निं।
मा नो रुरोः शुचद्विदः। कौ०सू० ७१.६¹।
मा नो वधाय हत्नवे। ऋ०वे० १.२५.२¹।
मा नो वधीः (तै०सं० विधीः) पितरं मोत मातरम्। ऋ०वे० १.११४.७³; वा०सं० १६.१५³; तै०सं० ४.५.१०.२³; तै०आ० १०.५२³; मा०श्रौ०सू० ३.१.२८³ देखें-मा नो हिंसीः पितरं।
मा नो वधीद् अभिभा इत्यादिः देखें-मा नो विदद् इत्यादि।
मा नो वधीर् इन्द्र मा परा दाः। ऋ०वे० १.१०४.८¹. तुल०- अगला।
मा नो वधी रुद्र मा परा दाः। ऋ०वे० ७.४६.४¹. तुल०- पूर्व का।
मा नो वधीर् विद्युता देव सस्यम्। अ०वे० ७.११.१³
मा नो वधैर् वरुण ये त इष्टौ। ऋ०वे० २.२८.७¹; मै०सं० ४.१४.९¹: २२९.५।
मा नो वहन्तम् तु मा नो वक्ष्यतः। अ०वे० ११.२.२९². देखें-मा नु क्षन्तम्।
मा नो विदद् (का०सं०. वधीद्) अभिभा मो अशस्तिः। अ०वे० १.२०.१³; ५.३.६³; का०सं०. ४०.१०³; तै०ब्रा० ३.७.५.१२³; आप०श्रौ०सू०
२.२०.६³
मा नो विदद् (का०सं०. वृधद्) वृजिना (का०सं०. तै०ब्रा० आप०श्रौ०सू० वृजना) द्वेष्या याः। अ०वे० १.२०.१⁴; ५.३.६⁴; का०सं०. ४०.१०⁴; तै०ब्रा० ३.७.५.१३⁴; आप०श्रौ०सू० २.२०.६⁴।
मा नो विदन् विव्याधिनः। अ०वे० १.१९.१¹. प्रतीकः मा नो विदन् कौ०सू० १४.७; १०४.३; १०५.१; ११३.३।
मा नो विधीः इत्यादिः देखें-मा नो वधीः इत्यादि।
मा नो वि यौष्टं सख्या मुमोचतम्। ऋ०वे० ८.८६.१⁴-५⁴।
मा नो वि यौः सख्या विद्धि तस्य नः। ऋ०वे० २.३२.२³
मा नो विश्वे देवाः। कौ०सू० १२८.४³
मा नो विहासीद् गिर आवृणानः। तै०ब्रा० ३.७.१३.२²।
मा नो वीरान् रुद्र भामिनो वधीः। वा०सं० १६.१६³ देखें-वीरान् मा।
मा नो वृकाय वृक्ये समस्मै। ऋ०वे० ६.५१.६¹।
मा नो वृधद् वृजना इत्यादिः देखें-मा नो विदद् इत्यादि।
मा नो हार्दि त्विषा वधीः। ऋ०वे० ८.७९.८³
मा नो हासिषुर् ऋषयो द्वैव्या ये। अ०वे० ६.४१.३¹।
मा नो हासिष्ट जनुषा सुभागाः। अ०वे० ९.४.२४³ देखें-नीचे मा नः शाप्त।
मा नो हासीद् विचक्षणम्। तै०ब्रा० २.५.१.३⁴।
मा नो हासीन् मेत्थितो नेत् त्वा जहाम। तै०ब्रा० ३.७.२.७³; आप०श्रौ०सू० ९.३.१³ देखें-मा नो हिंसीद् धिंसितो तथा मा मा हासीन्।
मा नो हिंसिष्ट। सा०मं०ब्रा० २.१.७. देखें-मा मा हिंसिष्ट।
मा नो हिंसिष्टं द्विपदो मा चतुष्पदः। अ०वे० ११.२.१⁴।
मा नो हिंसिष्ट यत् तपः। अ०वे० १९.४०.३²।
मा नो हिंसीः पितरं मातरं च। अ०वे० ११.२.२९³ देखें-मा नो वधीः।
मा नो हिंसीज् जनिता यः पृथिव्याः। ऋ०वे० १०.१२१.९¹; तै०सं० ४.२.७.१¹; मै०सं० २.७.१४¹: ९५.१; का०सं०. १६.१४¹; आप०श्रौ०सू० १६.२०.५. प्रतीकः मा नो हिंसीज् जनिता मा०श्रौ०सू० ६.१.६. देखें-मा मा हिंसीज् इत्यादि।
मा नो हिंसीज् जातवेदः। तै०आ० १०.१.५¹; महा०ना०उप० २.१०¹; आप०मं०पा० १.९.१०¹ (आप०गृ०सू० ३.८.५); हि०गृ०सू० १.१८.५¹।
मा नो हिंसीद् इह देवाः कपोतः। ऋ०वे० १०.१६५.३⁴; मा०गृ०सू० २.१७.१⁴. देखें-मा नो देवा इह।
मा नो हिंसीद् धिंसितो (कुछ पाण्डुलिपियाँ दधामि व्यक्ति करती हैं) न त्वा जहामि। आ०श्रौ०सू० १.१२.३७³ देखें-नीचे मा नो हासीन्।
मा नो हिंसीर् अधि नो ब्रूहि। अ०वे० ११.२.२०¹।
मा नो हिंसीः (प़ढें हिंसीत्) शपथो माभिचारः। मा०श्रौ०सू० १.६.१.२१³
मा नो हिंसीः (शा०गृ०सू० ३.४.२³, हिंसी) स्थविरं मा कुमारम्। शा०गृ०सू० १.७.९³; ३.४.२³
मा नोऽहिर् बुध्न्यो रिषे धात्। ऋ०वे० ५.४१.१६³; ७.३४.१७¹; नि० १०.४५. तुल०- बृ०दे०.५.१६५⁴।
मा नो हृणीताम् अतिथिर् (सा०वे० हृणीथा अतिथिं) वसुर् अग्निः। ऋ०वे० ८.१०३.१२¹; सा०वे०१.११०¹।
मा नो हेतिर् विवस्वतः। ऋ०वे० ८.६७.२०¹।
मान्तरा गमत। पा०गृ०सू० २.१४.११।
मान्तरां भुजम् आ रीरिषो नः। ऋ०वे० १.१०४.६³
मान्तरिक्षं मा वनस्पतीन्। वा०सं० ११.४५⁴; तै०सं० ४.१.४.३⁴; ५.१.५.६; मै०सं० २.७.४⁴: ७९.४; का०सं०. १६.४⁴; १९.५; श०ब्रा० ६.४.४.४।
मान्तर् गात भागिनं भागधेयात्। आप०श्रौ०सू० ६.८.११²।
मान्त (आप०श्रौ०सू० मा०श्रौ०सू० ०न्तः) स्थुर् नो अरातयः। ऋ०वे० १०.५७.१³; अ०वे० १३.१.५९³; ऐ०ब्रा० ३.११.१७; जै०ब्रा० ४.१६८³;
आप०श्रौ०सू० ६.२४.८³; मा०श्रौ०सू० १.६.३.१०³
मां ते कामेन शुष्यन्तु। अ०वे० ६.९.१⁴।
मान्थालाः कुलि परि मा पतन्ति। तै०ब्रा० २.५.८.४²।
मान्दानां त्वा पत्मन्न् आधूनोमि। मै०सं० १.३.३६: ४२.१२; का०सं०. ३०.६. तुल०- मान्दासु।
मान्दार्यस्य मान्यस्य कारोः। ऋ०वे० १.१६५.१५²; १६६.१५²; १६७.११²; १६८.१०²; वा०सं० ३४.४८²; मै०सं० ४.११.३²: १७०.७; का०सं०. ९.१८²। मान्दा वाशाः शुन्ध्यूर् (का०सं०. शुन्ध्युवो) अजिराः (मै०सं० वाशा ज्योतिष्मतीर् अमस्वरीः)। तै०सं० २.४.७.२¹; मै०सं० २.४.७¹: ४४.६; २.४.८: ४५.११; का०सं०. ११.९¹. प्रतीकः मान्दा वाशाः। तै०सं० २.४.९.३; का०सं०. ११.१०; ३५.३; आप०श्रौ०सू० १४.१८.१; १९.२६.१; मा०श्रौ०सू०
५.२.६.५।
मान्दासु ते शुक्र शुक्रम् आ धूनोमि। तै०सं० ३.३.३.१; ४.१. प्रतीकः मान्दासु ते आप०श्रौ०सू० १२.८.२ तुल०- मान्दानां।
मान्दा (मै०सं० मा०श्रौ०सू० ०दाः; का०सं०. ०दास्) स्थ। तै०सं० १.८.११.१; मै०सं० २.६.७: ६८.२; का०सं०. १५.६; तै०ब्रा० १.७.५.३;
मा०श्रौ०सू० ९.१.२. प्रतीकः मान्दाः आप०श्रौ०सू० १८.१३.१२ देखें-अगला।
मान्दा स्थ राष्ट्रदाः। वा०सं० १०.४; श०ब्रा० ५.३.४.१४. देखें-पूर्व का।
मां देवा अनु विश्वे तपोजाः। का०सं०. ४०.९³
मां देवा दधिरे हव्यवाहम्। ऋ०वे० १०.५२.४¹।
मां धुर् इन्द्रं नाम देवता। ऋ०वे० १०.४९.२¹।
मां धेहि। तै०सं० ७.४.१६.१; तै०ब्रा० ३.९.१६.२; तै०आ० ४.२.५. देखें-अस्मान् धेहि।
मां नरः स्वश्वा वाजयन्तः। ऋ०वे० ४.४२.५¹।
मापगाः पुनर् एहि माम्। ऐ०ब्रा० ७.१७.३⁴; शा०श्रौ०सू० १५.२४⁴।
माप गातम् इतो युवम्। अ०वे० ३.११.६²।
मापगाः शौद्रान् न्यायात्। शा०श्रौ०सू० १५.२४³ देखें-नापागाः।
मा पञ्चदशः स्तोम आयुः। ऐ०ब्रा० ७.२३.३।
मा पणिर् भूर् अस्मद् अधि प्रवृद्ध। ऋ०वे० १.३३.३⁴।
मा पराच्य् उप वस् तथा। कौ०सू० ८९.१०²।
माप रात्सीर् माति व्यात्सीः। तै०सं० ७.५.१०.१; आप०श्रौ०सू० २१.१९.१४।
मा परा सेचि नो धनम् (आप०श्रौ०सू० नः स्वम्; आप०मं०पा० मे धनम्)। शा०श्रौ०सू० ४.११.६⁴; ला०श्रौ०सू० २.१.७⁴; आ०श्रौ०सू०
१३.१८.१⁴; शा०गृ०सू० ३.४.४; आप०मं०पा० २.१५.१६². देखें-अगला।
मा परा सेचि मत् पयः। का०श्रौ०सू० २५.५.२८⁴; आप०श्रौ०सू० ४.१४.४⁴; मा०श्रौ०सू० १.४.३.९⁴; पा०गृ०सू० १.३.१४⁴; आप०मं०पा० २.१९.१४⁴;
हि०गृ०सू० १.१३.४⁴; मा०गृ०सू० २.११.१८⁴. देखें-पूर्व का।
मा परा सेचि मे धनम्: देखें-पूर्व का लेकिन एक।
मा परि वर्क्तम् उत माति धक्तम्। ऋ०वे० १.१८३.४²।
मा पश्चाद् दघ्म रथ्यो विभागे। ऋ०वे० ७.५६.२१²।
माप स्थातं महिषेवापानात्। ऋ०वे० १०.१०६.२⁴।
माप स्फरीः पयसा मा न आ धक्। ऋ०वे० ६.६१.१४²; मै०सं० ४.११.२²: १६६.३; का०सं०. १७.१८²; ३०.३²; तै०ब्रा० २.४.३.१²।
मा पात् सोमम् असोमपः। ला०श्रौ०सू० २.१२.१७⁴. देखें-मा सोमं पात्व्।
मा पाद्य् आयुषः पुरा। वा०सं० ११.४६⁴; तै०सं० ४.१.४.३⁴; ५.१.५.७; मै०सं० २.७.४⁴: ७९.६; ३.१.६: ७.१८; का०सं०. १६.४⁴; १९.५; श०ब्रा०
६.४.४.७।
मा पापत्वाय नो नरा। ऋ०वे० ७.९४.३¹; सा०वे०२.२६८¹।
मा पितरो यशस् कीर्तिम्। ऐ०ब्रा० ७.२३.३।
मा पिशाचं तिरस्करः। अ०वे० ४.२०.७⁴।
मा पुत्रस्य प्रभूवसो। ऋ०वे० ८.४५.३६²।
मा पुमांसं स्त्रियं क्रन्। अ०वे० ८.६.२५²।
मा पुरा जरसो मृथाः। अ०वे० ५.३०.१७⁶।
मा पूर्वान् अनु गाः पितॄन्। अ०वे० ५.३०.१⁴।
मा पूर्वे अग्ने पितरः पदज्ञाः। ऋ०वे० ३.५५.२²।
मा पृणन्तो दुरितम् एन आरन्। ऋ०वे० १.१२५.७¹।
मा पृणन् पूर्त्या वि राधि (मै०सं० का०सं०. राधिष्ट)। तै०सं० १.२.३.२; मै०सं० १.२.३: १२.९; का०सं०. २.४।
मापो मौषधीर् हिंसीः। वा०सं० ६.२२; श०ब्रा० ३.८.५.१०; शा०श्रौ०सू० ८.१२.११. प्रतीकः मापो मौषधीः का०श्रौ०सू० ६.१०.३।
मा प्र गाम पथो वयम्। ऋ०वे० १०.५७.१¹; अ०वे० १३.१.५९¹; ऐ०ब्रा० ३.११.१५; जै०ब्रा० ४.१६८¹; आप०श्रौ०सू० ६.२४.८¹; मा०श्रौ०सू०
१.६.३.१०¹. प्रतीकः मा प्र गाम। आ०श्रौ०सू० २.५.४; १९.३६; ६.६.१८; वै०सू० १८.८; कौ०सू० ५४.१८; ८२.६; ८९.११; ऋ०वि० ३.११.२. तुल०- बृ०दे०.७.९०। मा प्रतिष्ठायाश् छित्स्महि। तै०आ० ४.४२.१।
मा प्रमेष्महि। आप०श्रौ०सू० ६.२१.१।
मा प्राणं मायिनो दभन्। अ०वे० १९.२७.५⁴।
मा प्रेक्षथाः। श०ब्रा० ४.६.७.१०; का०श्रौ०सू० ८.४.२६।
माप्सवः परि षदाम मादुवः। ऋ०वे० ७.४.६⁴।
मा बिभेर् न मरिष्यसि। ऋ०वे०खि० १.१९१.१¹; अ०वे० ५.३०.८¹. देखें-मा भैषीर् और तुल०- न मरिष्य३
मा ब्रह्म प्रमथिष्टन। अ०वे० १९.४०.२²।
मा ब्राह्मणस्य राजन्य। अ०वे० ५.१८.१³, ३³ ३³ में शंकर पण्डित का संस्करण, सभी पाण्डुलिपि के साथ मा के लिए सा प़ढता है।
माब्राह्मणाग्रतः कृतम् अश्नीयात्। कौ०सू० ७४.१२¹।
माब्राह्मणा ब्रह्म यशस् कीर्तिम्। ऐ०ब्रा० ७.२४.३।
माब्राह्मणायोच्छिष्टं दात। ला०श्रौ०सू० २.१२.१७³; कौ०सू० ९१.२०³
माभागो भक्त। मै०सं० १.४.१२: ६२.५; का०सं०. ५.२; तै०ब्रा० ३.७.५.९; आप०श्रौ०सू० ४.११.१।
माभि द्रुहः परुशः कल्पयैनम्। अ०वे० ९.५.४³
मा भूम निष्ट्या इव। ऋ०वे० ८.१.१३¹; अ०वे० २०.११६.१¹; वै०सू० ४०.७; ४१.१२. देखें-मा भेम इत्यादि।
मा भेः। वा०सं० १.२३; ६.३५; तै०सं० १.१.४.१; ३.१३.१; श०ब्रा० १.२.२.१५; ३.९.४.१८; तै०ब्रा० ३.२.४.५; ७.५.५; का०श्रौ०सू० २.५.२४;
९.४.१५; आप०श्रौ०सू० २.१८.९; १२.१०.२. देखें-मा भैः।
मा भेम निष्ट्या इव। पं०वि०ब्रा० ९.१०.१¹. देखें-मा भूम इत्यादि।
मा भेम मा श्रमिष्म। ऋ०वे० ८.४.७¹; सा०वे०२.९५५¹; कौ०ब्रा० २९.५; शा०श्रौ०सू० १२.३.२२।
मा भेम शवसस् पते। ऋ०वे० १.११.२²; सा०वे०२.१७८²।
मा भेर् मा रोञ् (वा०सं०का० मो रोञ्; तै०सं० मारो) मो च नः (तै०सं० मो एषां) किं चनाममत्। वा०सं० १६.४७⁴; वा०सं०का० १७.८.१⁴;
तै०सं० ४.५.१०.१⁴; श०ब्रा० ९.१.१.२४. देखें-मा भैर् तथा तुल०- नीचे मा च नः।
मा भैः। मै०सं० १.३.३: ३१.४; का०सं०. ३.१०; मा०श्रौ०सू० १.३.२.१२; २.३.३.८. देखें-मा भेः।
मा भैर् मा रुङ् मो (का०सं०. रौङ् मा) च नः किं चनाममत्। मै०सं० २.९.९⁴: १२७.७; का०सं०. १७.१६⁵. देखें-मा भेर् तथा तुल०- नीचे मा च
नः।
मा भैषीर् न मरिष्यसि। सा०मं०ब्रा० २.६.१८¹; गो०गृ०सू० ४.९.१६; आप०मं०पा० २.१६.१४⁴. प्रतीकः मा भैषीः खा०गृ०सू० ४.४.१. देखें-नीचे मा
बिभेर्।
माभ्यां गा अनु शिश्रथः। ऋ०वे० ४.३२.२२³
मा भ्राता भ्रातरं द्विक्षत्। अ०वे० ३.३०.३¹।
मा भ्रातुर् अग्ने अनृजोर् ऋणं वेः। ऋ०वे० ४.३.१३³
मा म आयुः प्रमोषीर् मो अहं तव। वा०सं० ४.२३³; का०सं०. २.५; श०ब्रा० ३.३.१.१२³
मा म इन्द्र इन्द्रियम् आदित। ऐ०ब्रा० ७.२३.३।
माम् अग्ने भागिनं कुरु। आप०मं०पा० २.६.१२⁴. तुल०- माम् इन्द्र।
मा मघोनः परि ख्यतम्। ऋ०वे० ५.६५.६³
माम् अदन्त्य् अहम् अद्मय अमन्यान्। ् तै०ब्रा० २.८.८.३²।
मा मद् वेदोऽधि विस्रसत्। तै०आ० ४.४२.५।
माम् अनु प्र ते मनः। ऋ०वे० १०.१४५.६³; अ०वे० ३.१८.६³; आप०मं०पा० १.१५.६³
माम् अनुव्रता भव। हि०गृ०सू० १.२४.५¹. तुल०- पत्युर् अनुव्रता।
मा मर्त्यस्य मायिनः। ऋ०वे० १.३९.२⁴।
मा मां श्रीश् च ह्रीश् च धृतिश् च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश् चैतानि मा मा हासिषुः। तै०आ० ४.४२.५।
मा मां सुवर् हासीत्। तै०सं० ३.३.१.२।
मा मां हिंसिष्टं यत् इत्यादिः देखें-मा मा हिंसिष्टं स्वं इत्यादि।
मा मा के चिन् न्येमुर् इन् न पाशिनः। तै०आ० १.१२.२³
मा मा च्योढ्वम्। हि०गृ०सू० १.१८.३।
मा मातरम् अमुया पत्तवे कः। ऋ०वे० ४.१८.१⁴।
मा मातरं प्र मिनीज् जनित्रीम्। अ०वे० ६.११०.३⁴।
मा माता पृथिवी त्वम्। तै०आ० ६.७.२²।
मा माता पृथिवी मही। तै०आ० ६.७.२². देखें-मा देवी पृथिवी।
मा मा तितीर्षन् तारीत्। मै०सं० १.५.१³: ६७.८।
मा मात्रा शार्य् अपसः पुर ऋतोः। ऋ०वे० २.२८.५⁴; मै०सं० ४.१४.९⁴: २२८.१४।
मा मा द्यावापृथिवी संताप्तं मा माद्याभि श्वश् च चरतम्। मा०श्रौ०सू० २.३.७.२. तुल०- पातं मा द्यावापृथिवी अद्या०।
मा माधि पुरे विम् इव ग्रभीष्ट। ऋ०वे० २.२९.५⁴; मै०सं० ४.१२.६⁴: १९४.८।
मा मानुषीर् अवसृष्टा वधाय। अ०वे० १७.१.२८⁴।
मा मां तेजो हासीत। ् तै०सं० ३.३.१.१।
मा मा प्रापत् पाप्मा मोत मृत्युः। अ०वे० १७.१.२९³
मा मा प्रापत् प्रतीचिका। अ०वे० १९.२०.४⁴।
मा मा प्रापद् अतो भयम्। आप०श्रौ०सू० १४.२६.१⁴।
मा मा प्रापन्न् इषवो द्वैव्या याः। अ०वे० १७.१.२८³
मा माम् इमं तव सन्तम् अत्रे। ऋ०वे० ५.४०.७¹।
मा माम् इमे पतत्रिणी वि दुग्धाम। ् ऋ०वे० १.१५८.४²।
मा माम् ऋषयो मन्त्रकृतो मन्त्रविदः प्रादुः (तै०आ० मन्त्रपतयः परादुः)। मै०सं० ४.९.२: १२२.९; तै०आ० ४.१.१।
मा माम् एधो दर्शतयश् चितो धाक्। ऋ०वे० १.१५८.४³
मा माम् ओजो हासीत्। तै०सं० ३.३.१.२।
मा मां पद्येन रपसा विदत् त्सरुः। ऋ०वे० ७.५०.१⁴-३⁴।
मा मां प्राणो हासीन् मो अपानोऽवहाय परा गात्। अ०वे० १६.४.३।
मा मां माता पृथिवी हिंसीत्। तै०सं० १.८.१५.१; मै०सं० २.६.१२: ७१.५. तुल०- पृथिवी मातर्।
मा मा यूनर्वा हासीत् (जै०ब्रा० योनो वां हारसीः?) पं०वि०ब्रा० ६.४.८; जै०ब्रा० १.७०; ला०श्रौ०सू० १.७.५।
मा मा राजन् वि बीभिषः। तै०सं० ३.२.५.२¹; मा०श्रौ०सू० २.४.१.३९¹।
माम् आर्यन्ति कृतेन कर्त्वेन च। ऋ०वे० १०.४८.३⁴।
माम् आ वसन्ति सुकृतो मयिमे। अ०वे० ७.७९.२²।
मा मा वोचन्न् अराधसं जनासः। अ०वे० ५.११.८¹।
मा मा सं ताप्तम्। (आप०श्रौ०सू० ताप्सीः)। वा०सं० ५.३३; तै०सं० १.१.१२.१; का०सं०. १.१२; ३१.११; ४०.३; तै०ब्रा० ३.३.७.७; पं०वि०ब्रा०
१.५.१; शा०श्रौ०सू० १.६.११; ६.१२.१३; ला०श्रौ०सू० २.३.९; आप०श्रौ०सू० ६.१०.११; आप०मं०पा० २.९.३; हि०गृ०सू० १.११.९; मा०गृ०सू० १.२.१६. तुल०- मा मोदोषिष्टम्।
मा मा हासिष्ट। मै०सं० १.५.२: ६८.१२; १.५.९: ७७.२०; का०सं०. ७.१; आप०श्रौ०सू० ६.२०.२।
मा मा हासीन् (मा०श्रौ०सू० हासीर्) नाथितो नेत् (मा०श्रौ०सू० न) जहामि (का०सं०. ०नि)। अ०वे० १३.१.१२³; का०सं०. ३५.१८³;
मा०श्रौ०सू० ३.१.२८³ नीचे देखें-मा नो हासीन्।
मा मा हिंसिष्ट। वा०सं० ५.३४; पं०वि०ब्रा० १.४.१५; आ०श्रौ०सू० ५.३.१५; शा०श्रौ०सू० ६.१३.१; वै०सू० १८.८. नीचे देखें-मा नो हिंसिष्ट।
मा मा (का०सं०. मां) हिंसिष्टं स्वं (का०सं० यत् स्वं) योनिम् आविशन्तौ (का०सं०. आविशाथः) मै०सं० २.३.८⁴: ३६.१२; का०सं०. १७.१९⁴. देखें-मा मा हिंसीः स्वां, और मैनं हिंसिष्टं।
मा मा हिंसिष्टम्। अ०वे० ५.९.८; तै०सं० १.४.१.२; मै०सं० १.१.१३: ८.७; का०सं०. ३७.१५, १६; श०ब्रा० १.५.१.२५; शा०श्रौ०सू० १.६.११।
मा मा हिंसीः। वा०सं० ३.६३; १८.५३; ३७.२०; ३८.१६; तै०सं० १.२.२.२; ३.३.१; ३.५.६.२:; ४.७.१३.२; ५.५.९.३; ६.१.३.७; मै०सं० १.२.२
(द्वितीयांश): १०.१८; ११.६; १.२.१२: २२.१; १.४.३: ५१.७; २.९.१० (द्वितीयांश): १३०.८, १०; २.१२.३: १४६.१३; ३.३.६: ६८.१; ४.९.६: १२७.२; ४.९.९: १३०.४; ४.९.११: १३२.८; का०सं०. २.३ (पञ्चमांश), १३; १८.१५; ३८.४; ऐ०ब्रा० १.२२.१०; पं०वि०ब्रा० १.१.७; ५.६.; ७.२; जै०ब्रा० १.३६१; श०ब्रा० ३.२.१.८; ७.२.१.११; ९.४.४.५; १२.८.३.९; १४.१.४.१५; २.२.४२; तै०ब्रा० ३.७.५.५; १०४.३; तै०आ० १.३१.३; ४.५.५; ७.५; १०.५; ११.७; २८.१; ५.४.८; ८.१२; ९.९; तै०आ० १०.७२; आ०श्रौ०सू० ४.७.४; शा०श्रौ०सू० ४.२०.१; ६.१२.३; १७.१३.१०; ला०श्रौ०सू० १.७.१५; ९.३; ३.१२.१३; ५.७.६; ९.७.१६; आप०श्रौ०सू० २.५.७; १८.९; ३.३.८; १०.९.१७; ११.१४.९; १७.२३.८; २४..१४.१२ (द्वितीयांश); मा०श्रौ०सू० १.२.५.१०; ३.२.१२; २.३.२.१३; आ०गृ०सू० ४.८.२२; सा०मं०ब्रा० १.७.९; आप०मं०पा० १.१३.८, ९; हि०गृ०सू० १.९.१०; १६.३. देखें-मा मा हिंसीत्, तथा मा हिंसीः।
मा मा हिंसीज् जनिता यः पृथिव्याः। वा०सं० १२.१०२¹; वा०सं०का० २९.३६; श०ब्रा० ७.३.१.२०. प्रतीकः मा मा हिंसीत्। वा०सं० ३२.३;
का०श्रौ०सू० १७.३.११. देखें-मा नो हिंसीज् इत्यादि।
मा मा हिंसीत् (का०सं०. श०ब्रा० ०सीः)। वा०सं० २०.१; का०सं०. ३८.४; तै०सं० १.८.१६.१; श०ब्रा० १२.८.३.९; तै०ब्रा० १.७.१०.२; २.६.५.१;
आप०श्रौ०सू० १८.१८.७. देखें-मा मा हिंसीः।
मा मा हिंसीर् अधिगतं पुरस्तात्। आप०श्रौ०सू० ७.६.५⁴; मा०श्रौ०सू० १.७.३.४०⁴।
मा मा हिंसीः स्वां योनिम् आविशन्ती (का०सं०. तै०ब्रा० आप०श्रौ०सू० आविशन्)। वा०सं० १९.७⁴; का०सं०. ३७.१८⁴; श०ब्रा० १२.७.३.१४; तै०ब्रा० १.४.२.२⁴; २.६.१.४⁴; आप०श्रौ०सू० १९.३.४⁴. देखें-नीचे मा मा हिंसिष्टं स्वं।
माम् इत् किल त्वां वनाः। अ०वे० १.३४.४³
मा मित्रस्य प्रियतमस्य नृणाम्। ऋ०वे० ७.६२.४⁴।
माम् इन्द्र भगिनं कृणु। अ०वे० ७.१२.३⁴. तुल०- माम् अग्ने।
मामीषां कं चनोच् चिषः। ऋ०वे० ६.७५.१६⁴; सा०वे०२.१२१३⁴; वा०सं० १७.४५⁴. देखें-अगला, मैषां कं और मैषाम् उच्छेषी।
मामीषां मोचि कश् चन। अ०वे० ३.१९.८⁵; ८.१८.१९⁴; ११.९.२०⁴; १०.१९⁴. देखें-नीचे पूर्व का।
माम् उ देवताः सचन्ताम्। वा०सं० १३.१³; श०ब्रा० ७.४.१.२।
मा मृत्योर् उप गा वशम्। अ०वे० १९.२७.८⁴।
मामृषद् इव (प़ढें देव?) बर्हिः स्वासथं त्वाध्यासदेयम् ऊर्णम्रदम् अनभिशोकम्। कौ०सू० ३.७; १३७.३९. तुल०- देव बर्हिः स्वा०।
मा मे क्षेष्ठ। वि०ध०सू० ७३.२५।
मा मे क्षेष्ठा अमुत्रामुष्मिं लोक इह च। वा०सं०का० २.३.८; शा०श्रौ०सू० ४.९.४; ११.३; का०श्रौ०सू० ३.४.३०. देखें-अन्य वैसे ही।
मा मे क्षेष्ठा अमुत्रामुष्मिं लोके। तै०सं० १.६.३.३; ७.३.४; गो०ब्रा० २.१.७; वै०सू० ३.२०; मा०श्रौ०सू० १.४.२.१२।
मा मे क्षेष्ठा अस्मिंश् च लोके-मुष्मिंश् च। आ०श्रौ०सू० १.१३.४।
मा मे क्षेष्ठाः। तै०सं० १.६.५.१; का०सं०. ५.५ (द्वितीयांश); ८.१३; आ०श्रौ०सू० १.११.६।
मा मेऽग्निस् तेज आदित। ऐ०ब्रा० ७.२४.३।
मा मे दभ्राणि मन्यथाः। ऋ०वे० १.१२६.७²; नि० ३.२०।
मा मे दीक्षां मा तपो निर् वधिष्ट। (का०श्रौ०सू० ब०)। तै०सं० ३.१.१.३; का०श्रौ०सू० २५.११.२२; मा०श्रौ०सू० २.१.२.३६।
मा मेऽद्येशायां वात्सीत्। श०ब्रा० ५.३.१.१३; का०श्रौ०सू० १५.३.३५।
मा मे द्विषञ् जन्य् अत एव पराञ् प्रजिघ्यतु। ऐ०ब्रा० ८.२८-१२-१६।
मा मे प्रजया मा पशूनां मा मम प्राणैर् अप प्रसृप मोत्सृप (और .. . . प्रसृपत मोत्सृपत)। तै०आ० १.१४.२-४ (प्रत्येक तीन बार)।
मा मे बलं विवृहो मा प्रमोषी। तै०आ० ३.१५.१²; तै०आ० १०.५१²।
मा मे भूर् युक्ता विदहाथ लोकान्। गो०ब्रा० १.५.२४²।
माम् एवा ग्नाभिर् अभिगाः। वै०सू० १९.१८⁴. देखें-अगला।
मा मेऽवाङ् नाभिम् अतिगाः। तै०सं० ३.२.५.३⁴; का०श्रौ०सू० ९.१२.४⁴; मा०श्रौ०सू० २.४.१.३५⁴. देखें-पूर्व का।
माम् एवानुसंरभस्व। हि०गृ०सू० १.५.११¹।
माम् एवान्वेतु ते मनः। अ०वे० ६.८९.२⁴।
मा मे सख्युः स्तामानम् अपि ष्ठात। अ०वे० ५.१३.५³
मा मे हार्दि त्विषा (मा०श्रौ०सू० हार्हिं द्विषा) वधीः। तै०सं० ३.२.५.२²; मा०श्रौ०सू० २.४.१.३९²।
मा मैन्द्रयं ज्यैष्ठ्यं श्रैष्ठ्यं व्यौषीः। का०श्रौ०सू० १०.९.४. तुल०- मैन्द्र्यं।
मा मोदोषिष्टम्। मै०सं० १.१.१३: ८.७; श०ब्रा० १.५.१.२५. तुल०- मा मा सं ताप्तम्।
मा मोदोषीः। शा०श्रौ०सू० १.५.९।
मांपश्यम् अभिरोरुदम्। अ०वे० ७.३८.१²।
मां पुनीहि (मै०सं० पुनाहि) विश्वतः। ऋ०वे० ९.६७.२५³; वा०सं० १९.४३³; मै०सं० ३.११.१०³: १५५.१८; का०सं०. ३८.२³ देखें-नीचे अस्मान्
पुनीहि।
माय एहि। अ०वे० ८.१०.२२।
मा यजमानां तमो विदत् (का०श्रौ०सू० विदन् मर्त्विजः संयुक्ताक्षर दूसरे प्रकरण के दूसरे पाद में के शुरु की तरह आकृति बनाते हैं। तै०ब्रा०
३.७.८.३¹; का०श्रौ०सू० २५.१२.५¹; आ०श्रौ०सू० १४.३०.३¹. देखें-मेमं यज्ञं तमो।
मा यजमानस् तमत्: देखें-मा यज्ञपतिस्।
मा यज्ञं हिंसिष्टं मा यज्ञपतिं जातवेदसौ। वा०सं० ५.३³; १२.६०³; तै०सं० १.३.७.२³; ४.२.५.२³; मै०सं० १.२.७³: १६.९; श०ब्रा० ३.४.१.२४³ प्रतीकः मा यज्ञं हिंसिष्टम् मा०श्रौ०सू० ८.१३. देखें-मा हिंसिष्टं यज्ञ०।
मा यज्ञं जातवेदसौ। का०सं०. ३.४⁴; १६.११; २६.७; कौ०सू० १०८.२⁴।
मा यज्ञपतिस् तपत्। (तै०ब्रा० आप०श्रौ०सू० यजमानस् तमत्)। तै०ब्रा० ३.७.२.७²; आप०श्रौ०सू० १.१२.३४²; आप०श्रौ०सू० ९.२.९²।
मा यज्ञाद् इन्द्र सोमिनः। ऋ०वे० १०.५६.१²; अ०वे० १३.१.५९²; ऐ०ब्रा० ३.११.१६; जै०ब्रा० ४.१६८²; आप०श्रौ०सू० ६.२४.८²; मा०श्रौ०सू०
१.६.३.१०²।
मा यज्ञो अस्य स्त्रिधद् ऋतायोः। ऋ०वे० ७.३४.१७²; नि० १०.४५।
मा यः सोमम् इमं पिबात् (का०श्रौ०सू० पिबा; का०सं०. सोमं पिबाद इमम्)। का०सं०. ३५.५³; तै०ब्रा० ३.७.८.३³; का०श्रौ०सू० २५.१२.५²;
आप०श्रौ०सू० १४.३०.३³
मायाः कृण्वानस् तन्वं परि (जै०उप०ब्रा० कृण्वानः परि तन्वं) स्वाम्। ऋ०वे० ३.५३.८²; जै०उप०ब्रा० १.४४.६², ८।
मा यातुर् यातुमावताम्। ऋ०वे० ८.६०.२०²।
मायात् सोमम् असोमपः। ला०श्रौ०सू० २.१२.१७⁴. के लिए भ्रामित मा पात् सोमम् असोमपः देखें-मा सोमं पात्व्।
मायादेवा अवतरन्। हि०गृ०सू० १.१४.४². देखें-अदेवा देव०।
मायाभिर् अश्विना युवम्। ऋ०वे० ५.७८.६³
मायाभिर् इन्द्र मायिनम्। ऋ०वे० १.११.७¹।
मायाभिर् उत्सिसृप्सतः। ऋ०वे० ८.१४.१४¹; अ०वे० २०.२९.४¹।
मायाभिर् दस्यूंर् अभिभूत्योजाः। ऋ०वे० ३.३४.६⁴; अ०वे० २०.११.६⁴।
मा यामाद् अस्माद् अव जीहिपो नः। ऋ०वे० ३.५३.१९⁴।
मायाम् ऊ तु यज्ञियानाम् एताम्। ऋ०वे० १०.८८.६³; नि० ७.२७³
मायां मायावत्तरः। ऐ०ब्रा० ८.२३.६⁴. देखें-अमायान्।
मायाया मातली परि। अ०वे० ८.९.५⁴।
मायायै कर्मारम्। वा०सं० ३०.७; तै०ब्रा० ३.४.१.३।
माया वां मित्रावरुणा दिवि श्रिता। ऋ०वे० ५.६३.४¹।
मायाविनां वृत्रम् अस्फुरन् निः। ऋ०वे० २.११.९²।
मायाविनो बलिनो मिच्छमानाः। (!) ऋ०वे०खि० ७.५५.११²।
मायाविनो ममिरे अस्य मायया। ऋ०वे० ९.८३.३³; सा०वे०२.२२७³; आ०सं०.२.२³
माया ह जज्ञे मायायाः। अ०वे० ८.९.५³
मा युत्स्महि मनसा दैव्येन। अ०वे० ७.५२.२²।
मायुं दशं मारुशस्ताः प्रमेष्ठाः। गो०ब्रा० १.५.२४¹।
मा युवम् अस्मान् हिंसिष्टम्। का०सं०. ३.१०।
मा युष्मावत्स्व् अपिषु श्रमिष्म। ऋ०वे० २.२९.४⁴
मायेत् साते यानि युद्धान्य् आहुः। ऋ०वे० १०.५४.२³; श०ब्रा० ११.१.६.१०³
मायोभव्याय चतुष्पदी। आ०गृ०सू० १.७.१९. देखें-नीचे अयोभ्याव्याय।
मा रधाम द्विषतेसोम राजन्। ऋ०वे० १०.१२८.५⁴; अ०वे० ५.३.७⁴; तै०सं० ४.७.१४.२⁴; आप०मं०पा० २.९.६⁴; ???? ०गृ०सू० १.२२.१३; वि०स्मृ०.८६.१६⁴। मा राजप्रेषितो दण्डः। पा०गृ०सू० ३.१५.२१²।
मारातयो जुहुरन्त। ऋ०वे० १.४३.८²।
मा रायस्पोषेण वियौष्म। मै०सं० १.२.४: १३.११. प्रतीकः मा रायस्पोषेण मा०श्रौ०सू० २.१.३.४५. देखें-मा वयं रायस्० और माहं रायस्०।
मा रायो राजन् सुयमाद् अव स्थाम्। ऋ०वे० २.२७.१७³; २८.११³; २९.७³
मा रिषण्यो वसवान वसुः। सन्। ऋ०वे० १०.२२.१५²।
मा रिषद् देव्य ओषधे। कौ०सू० ३३.९⁴।
मा रिषाम वाजिनां भक्षयन्तः। आप०श्रौ०सू० ८.३.१६⁴।
मा रिषाम सुमतौ ते स्याम। अ०वे० १३.२.३७⁴।
मा रिषामा वयं तव। गो०ब्रा० १.२.२१⁴; वै०सू० ६.७⁴।
मा रीषते सहसावन् परा दाः। ऋ०वे० १.१८९.५⁴; मा०गृ०सू० २.१६.३⁴।
मारुतः कल्माषः। वा०सं० २८.५८, ५९; तै०सं० ५.५.२२.१; २४.१; का०सं०अ० ८.१, ३।
मारुतः क्लाथन्। वा०सं० ३९.५।
मारुतं शर्धः पृतनासुग्रम्। अ०वे० ४.२७.७². देखें-दिव्यं शर्धः।
मारुतं शर्धो अदितिं हवामहे। ऋ०वे० १.१०६.१²।
मारुतं असि मरुताम् ओजः। तै०सं० २.४.७.१; ९.१; का०सं०. ११.९; आप०श्रौ०सू० १९.२५.१७।
मारुतश् च त्वाङ्गिरसश् च देवा अतिछन्दसा छन्दसा त्रयस्त्रिंशेन स्तोमन रैवतेन साम्नारोहन्तु। ऐ०ब्रा० ८.१२.४।
मारुतः सप्तकपालः। मै०सं० १.१०.१: १४०.९; का०सं०. ९.४।
मारुताः पर्जन्य घोषिणः पृथक्। अ०वे० ४.१५.४²।
मारुताः पार्जन्या वा वार्षिकाः। आप०श्रौ०सू० २०.२३.११।
मारुताय स्वतवसे भरध्वम्। ऋ०वे० ६.६६.९²; तै०सं० ४.१.११.३²; मै०सं० ४.१०.३²: १५०.८; का०सं०. २०.१५; तै०ब्रा० २.८.५.५²।
मारुतेन शर्मणां दैव्येन। तै०ब्रा० ३.७.६.११³; आप०श्रौ०सू० ४.७.२³
मारुतो गणोऽभ्यावृत्तः। का०सं०. ३४.१६।
मारुतो न प्लवायति। ऋ०वे०खि० १.१९१.४⁴. देखें-नष्टचेष्टश्।
मारुतोऽसि मरुतां गणः। वा०सं० १८.४५; तै०सं० ४.७.१२.३; मै०सं० २.१२.३: १४६.१; ३.४.३: ४८.१२; का०सं०. १८.१४; श०ब्रा० ९.४.२.६।
मारुत्य आमिक्षा। मै०सं० १०.१; १४०.१२; का०सं० ९.४
मारुत्य आमिक्षा। मै०सं० १.१०.१; १४०.१२; का०सं० ९.४।
मा रुद्रियासो अभि गुल्बधानः। (तै०आ० अभि गुर् वृधानः) मै०सं० ४.९.१२⁴: १३३.३; तै०आ० ४.२०.२⁴. देखें-मा नो
रुद्रासो।
मा रूरुपाम यज्ञस्य। तै०ब्रा० ३.७.५.६³; आप०श्रौ०सू० ३.१.२³
मा अस्मद् वि मुमुचः। ऋ०वे० ३.४१.८¹; अ०वे० २०.२३.८¹।
मारे अस्मन् मघवञ्। (सा०वे० ०वं) ज्योक् कः। ऋ०वे० ७.२२.६³; सा०वे०२.११५०³
मार्गशीर्षपौषमाघापरपक्षषु तिश्रोऽष्टकाः। कौ०सू० १४१.२४³⁴।
मार्जयन्तां पितरः (हि०गृ०सू० जो़डता है सोम्यासः)। मा०श्रौ०सू० १.१.२.३०; हि०गृ०सू० २.१२.२. देखें-अगला लेकिन दो।
मार्जयन्तां पितामहाः (हि०गृ०सू० जो़डता है सोम्यासः)। मा०श्रौ०सू० १.१.२.३०; हि०गृ०सू० २.१२.२. देखें-अगला लेकिन दो।
मार्जयन्तां प्रपितामहाः (हि०गृ०सू० जो़डता है सोम्यासः)। मा०श्रौ०सू० १.१.२.३०; हि०गृ०सू० २.१२.२. देखें-अगला लेकिन दो।
मार्जयन्तां मम पितरः। आप०श्रौ०सू० १.८.१०; आप०मं०पा० २.२०.३, १५. देखें-पूर्व का लेकिन दो।
मार्जयन्तां मम पितामहाः। आप०श्रौ०सू० १.८.१०; आप०मं०पा० २.२०.३, १५. देखें-पूर्व का लेकिन दो।
मार्जयन्तां मम प्रपितामहाः। आप०श्रौ०सू० १.८.१०; आप०मं०पा० २.२०.३, १५. देखें-पूर्व का लेकिन दो।
मार्जयन्तां मम मातरः (पितामह्यः और प्रपितामह्यः भी)। आप०मं०पा० २.२०.५-७, १७-१९।
मार्जाल्यो मृज्यते स्वे दमुनाः। ऋ०वे० ५.१.८¹।
मार्डीकं धेहि जीवसे। ऋ०वे० १.७९.९³; सा०वे०२.८७६³; मै०सं० ४.१०.६³: १५६.३; का०सं०. २.१४³; तै०ब्रा० २.४.५.३³; आप०श्रौ०सू०
८.१४.२४³
मार्डीकम् इन्द्रावरुणा नि यछतम्। ऋ०वे० ७.८२.८⁴।
मार्डीकम् ईट्टे सुवितं च नव्यम्। ऋ०वे० ७.९१.२⁴।
मार्डीकेभिर् नाधमानम्। ऋ०वे० ८.७.३०³
मार्त्युंजयाय त्वा मार्त्यवाय परिददामि। कौ०सू० ५६.१३।
मा व एनो अन्यकृतं भुजेम। ऋ०वे० ६.५१.७¹. देखें-मा वयम् एनो और तुल०- मा वो भुजेमा०।
मा वः क्षेत्रे परबीजानि वाप्सुः। आप०ध०सू० २.६.१३.६²।
मा वः परि ष्ठात् सरयुः पुरीषिनी। ऋ०वे० ५.५३.९³
मा वः प्रमत्ताम् अमृताश् च यज्ञात्। गो०ब्रा० १.५.२४³
मा वः प्राणं मा वोऽपानम्। अ०वे० १९.२७.६¹।
मा वनिं व्यथवीर् मम। अ०वे० ५.७.२⁴।
मा वनिं मा वाचं वीर्त्सीर् उभौ। अ०वे० ५.७.६¹. प्रतीकः मा वनिं मा वाचम् वै०सू० ३.२।
मा वयं रायस्पोषेण वि यौष्म। वा०सं० ४.२२; श०ब्रा० ३.३.१.९. प्रतीकः मा वयम् का०श्रौ०सू० ७.६.२३. देखें-नीचे मा रायस्पोषेण।
मा वयम् आयुषा वर्चसा च। मै०सं० १.२.३: १२.९. देखें-माहम् आयुषा।
मा वयम् एतम् अवहाय परागाम। का०सं०. ७.१२⁵।
मा वयम् एनोऽन्यकृतं भुजेम। का०सं०. ३०.३³ देखें-नीचे मा व एनो।
मा वर्पो अस्मद् अप गूह एतत्। ऋ०वे० ७.१००.६³; सा०वे०२.९७५³; तै०सं० २.२.१२.५³; मै०सं० ४.१०.१³: १४४.५; नि० ५.८³
मा वश्वात्र जनुषा संविदाना। शा०गृ०सू० ३.११.१४³ देखें-नीचे मा नः शाप्त।
मा वः शिवा ओषधयो मूलं हिंसिषम्। मै०सं० १.१.१०: ५.१६. प्रतीकः मा वः शिवा ओषधयः मा०श्रौ०सू० १.२.४.१४।
मा वस् तस्याम् अपि भूमा यजत्राः। ऋ०वे० ७.५७.४³
मा व (मै०सं० वः) स्तेन ईशत माघशंसः। ऋ०वे० ६.२८.७³; अ०वे० ४.२१.७³; ७.७५.१³; वा०सं० १.१; तै०सं० १.१.१.१; मै०सं० १.१.१: १.३;
४.१.१: १.१६; को०सं०. १.१; श०ब्रा० १.७.१.७; तै०ब्रा० २.८.८.१२³; ३.२.१.५. देखें-मा न स्तेन।
माव स्थात परावतः। ऋ०वे० ५.५३.८³
मा वः सिन्धुर् नि रीरमत्। ऋ०वे० ५.५३.९²।
मा वः सुस्त्रोच् चमसो दृंहता तम्। ऋ०वे० १०.१०१.८⁴; अ०वे० १९.५८.४⁴; का०सं०. ३८.१३⁴; आप०श्रौ०सू० १६.१४.५⁴।
मा वः स्तेन इत्यादिः देखें-मा व स्तेन।
मा वां रातिर् उप दसत् कदा चन। ऋ०वे० १.१३९.५³; सा०वे०१.२८७³
मा वां वृको मा वृकीर् आ दधर्षीत्। ऋ०वे० १.१८३.४¹।
मा वां हिंसिषम् तै०सं० १.४.१.२; मै०सं० १.३.३: ३१.५; का०सं०. ३.१०.३
मावाङ् अवागाः पं०वि०ब्रा० १.५.५।
मा वाम् अन्ये नि यमन् देव्यन्तः। ऋ०वे० ४.४४.५³; ७.६९.६⁴; अ०वे० २०.१४३.५³
मा वाम् एतौ मा परेतौ रिषाम। ऋ०वे० १०.१७८.२⁴; ऐ०ब्रा० ४.२०.२९।
मा वास्तोश् छित्स्महि तै०आ० ४.४२.१।
मा विदन् परिपन्थिनः। ऋ०वे० १०.८५.३२¹; अ०वे० १२.१.३२⁴; १४.२.११¹; आ०गृ०सू० १.८.६; शा०गृ०सू० १.१५.१४; सा०मं०ब्रा० १.३.१२¹;
गो०गृ०सू० २.४.२; आप०मं०पा० १.६.१०¹ (आ०गृ०सू० २.५.२४). प्रतीकः मा विदन्। कौ०सू० ७७.३. तुल०- बृ०दे०.७.१३३. तुल०- नीचे मा त्वा परिपन्थिनो।
मा विद्विषावहै तै०सं० ८.१.१; ९.१.१; १०.१.१; तै०उप० २.१.१; ३.१.१; का०उप०६.९।
मा विपर्यास्त (इति)। आ०श्रौ०सू० ७.२२.८. भाष्य मा विपर्यास्थाः।
मा विबाध बिबाधथाः। सा०मं०ब्रा० २.५.७²।
मा वि बीभिषथा राजन्। ऋ०वे० ८.७९.८²।
मा विराधिषि ब्रह्मणा। छान्दो०उप० ३.११.२⁴।
मा वि रिक्षि तन्वा मा प्रजया मा पशुभिः। कौ०सू० ११७.२⁴।
मा विवेनो विश्रुणुष्वाजनेषु। तै०ब्रा० २.४.७.४²।
मा विश्रसः (सा०मं०ब्रा० विस्रसोऽन्तक)। शा०गृ०सू० ३.८.५; सा०मं०ब्रा० १.६.२०. तुल०- खा०गृ०सू० २.४.१६. देखें-स मा वि स्रसः।
मावीनां वृक ईशत। अ०वे० १९.४७.६⁴।
मावीरतायै रीरधः। ऋ०वे० ४.१६.५²।
मा वीरो अस्मन् नर्यो वि दासीत्। ऋ०वे० ७.१.२१⁴।
मा वेशस्य प्रमिनतो मापेः। ऋ०वे० ४.३.१३²।
मा वो घ्नन्तं मा शपन्तम्। ऋ०वे० १.४१.८¹।
मा वोऽतोऽन्यत् पितरो योयुवत। कौ०सू० ८८.१५. देखें-नीचे अतो नोऽन्यत्।
मा वो दभत्। तै०सं० १.३.४.२।
मा वो दभन्। वा०सं० ४.२७; तै०सं० १.२.७.१; मै०सं० १.२.५: १४.१२; का०सं०. २.६; श०ब्रा० ३.३.३.११।
मा वो दात्रान् मरुतो निर् अराम। ऋ०वे० ७.५६.२१¹।
मा वो दुर्मतिर् इह प्रणङ् नः। ऋ०वे० ७.५६.९²; मै०सं० ४, पृ० १६७, टिप्पणी १५।
मा वो देवा अविशसा मा विशसायुर् आ वृक्षि। शा०श्रौ०सू० ८.२१.१।
मा वो भुजेमान्यजातम् एनः। ऋ०वे० ७.५२.२³ तुल०- नीचे मा व एनो।
मा वो मृगो न यवसे। ऋ०वे० १.३८.५¹।
मा वो यज्ञपती रिषत् आप०श्रौ०सू० १.१३.११; मा०श्रौ०सू० १.१.३.३३. तुल०- मा ते यज्ञ०।
मा वो यामेषु मरुतश् चिरं करत्। ऋ०वे० ५.५६.७³
मा वो रथो मध्यमवाड् ऋते। भूत्। ऋ०वे० २.२९.४³
मा वो रसानितभ्या कुभ्या क्रुमुः। ऋ०वे० ५.५३.९¹।
मा वो रिषत् खनिता। ऋ०वे० १०.९७.२०¹; वा०सं० १२.९५¹; तै०सं० ४.२.६.५¹. देखें-मा ते रिषन्
मा वो वचांसि परिचक्ष्यानि वोचम्। ऋ०वे० ६.५२.१४³; आ०सं०.३.९³
मा व्यथिष्ठा मया सह। अ०वे० १४.१.४८⁴।
मा व्यथिष्महि भूम्याम्। अ०वे० १२.१.२८⁴।
मा शकन् प्रतिधाम् इषुम्। अ०वे० ८.८.२०²; ११.१०.१६⁴।
मा शर्धते परा दाः। ऋ०वे० ८.२.१५²; सा०वे०२.११५६²।
माशिवासो अव क्रमुः। ऋ०वे० ७.३२.२७²; अ०वे० २०.७९.२²; सा०वे०२.८०७²; पं०वि०ब्रा० ४.७.५।
मा शिष्नदेवा अपि गुर् ऋतं नः। ऋ०वे० ७.२१.५⁴; नि० ४.१९।
मा शूने अग्ने नि षदाम नृणाम्। ऋ०वे० ७.१.११¹।
मा शूने भूम सूर्यस्य संदृशि। ऋ०वे० १०.३७.६³
मा शेषसा मा तनसा। ऋ०वे० ५.७०.४³
माशेषसोऽवीरता परि त्वा। ऋ०वे० ७.१.११²।
मा श्रुतेन वि राधिषि। अ०वे० १.१.४⁴।
माश्वानां भद्रे तस्करः। अ०वे० १९.४७.७¹।
माषाः पिष्टा भागधेयं ते हव्यम्। अ०वे० १२.२.५३³
माषाज्येन नलेध्मेन। आप०श्रौ०सू० ९.३.२२³ तुल०- तं माषाज्यं।
माषाश् च मे तिलाश् च मे। वा०सं० १८.१२; तै०सं० ४.७.४.२; मै०सं० २.११.४: १४२.२; का०सं०. १८.९।
मा संविक्थाः। वा०सं० १.२३; ६.३५; तै०सं० १.१.४.१; ३.१३.१; मै०सं० १.३.३: ३१.४; का०सं०. ३.१०; श०ब्रा० १.२.२.१५; ३.९.४.१८; तै०ब्रा०
३.२.४.५; ७.५.५; आप०श्रौ०सू० २.१८.९; १२.१०.२; मा०श्रौ०सू० १.३.२.१२; २.३.३.८।
मा सं वृतो मोप सृपः। अ०वे० ८.६.३¹।
मा संसृक्षाथां परमे व्योमन्। (ऐ०ब्रा० आ०श्रौ०सू० व्योमनि)। वा०सं० १९.७²; मै०सं० २.३८²: ३६.११; का०सं०. १७.१९; ३७.१८²; ऐ०ब्रा० ८.८.११²; श०ब्रा० १२.७.३.१४; तै०ब्रा० १.४.२.२²; २.६.१.४²; आ०श्रौ०सू० ३.९.४; आप०श्रौ०सू० १९.३.४²।
मा सख्युर् दक्षं रिपोर् भुजेम। ऋ०वे० ४.३.१३⁴।
मा सख्युः शूनम् आ विदे। ऋ०वे० ८.४५.३६¹।
मासरेण परिष्कृताः। (मै०सं० परिश्रुता)। वा०सं० २१.४२⁶; मै०सं० ३.११.४⁶: १४५.१६; तै०ब्रा० २.६.११.१०⁶
मासरेण परिस्रुता (तै०ब्रा० परिष्कृता; का०सं०. परिस्रुतम्)। वा०सं० २०.६६²; मै०सं० ३.११.३²: १४४.१३; का०सं०. ३८.८⁴; तै०ब्रा० २.६.१२.४²।
मा सव्येन दक्षिणम् अतिक्राम (हि०गृ०सू० अतिक्रामीः)। गो०गृ०सू० २.२.१३; हि०गृ०सू० १.२०.१०।
मासश् चतुर्थः। का०सं०अ० १३.८. देखें-मासां इत्यादि।
मासश् च पाथः शरदश् च पूर्वीः। ऋ०वे० ७.९१.२²।
मासा असृज्यन्त। वा०सं० १४.२९; तै०सं० ४.३.१०.१; मै०सं० २.८.६:११०.११; का०सं०. १७.५; श०ब्रा० ८.४.३.९।
मासा आछयन्तु शम्यन्तः। वा०सं० २३.४१². देखें-मासश् छयन्तु।
मासां विधानम् अदधा अधि द्यवि। ऋ०वे० १०.१३८.६³
मासां कश्यपः। वा०सं० २४.३७; तै०सं० ५.५.१७.१; का०सं०अ० ७.७. देखें-कश्यपो मा०
मासां चतुर्थः। तै०सं० ५.७.१८.१. देखें-मासश् इत्यादि।
मा सा ते अस्मत् सुमतिर् वि दसत्। ऋ०वे० १.१२१.१५¹।
मासा देवा अभिद्यवः। गो०ब्रा० १.५.२३². तुल०- प्र वो वाजा अभिद्यवः।
मासाम् अमित्रयुर् जनः। अ०वे० २०.१२७.१३³; शा०श्रौ०सू० १२.१५.१.४³
मासा मे कल्पन्ताम्। तै०ब्रा० ३.७.५.८; आ०श्रौ०सू० ४.१०.९. तुल०- मासास् ते।
मासा रक्षन्तु ते हविः। वा०सं० २६.१४²।
मासार्धमासान् विभजति। हि०गृ०सू० २.१७.२³
मासाश् चार्धमासाश् च। शा०गृ०सू० ३.१२.५³; १३.५³ देखें-नीचे अर्धमासैश्।
मासाश् चार्धमासाश् च पर्वाणि। (का०सं०अ० परूंषि)। तै०सं० ५.७.२५.१; का०सं०अ० ५.५।
मासाश् छ्यन्तु शिम्यन्तः। तै०सं० ५.२.१२.१²; का०सं०अ० १०.६². देखें-मासा आच्छन्तु।
मासास् ते कल्पन्ताम्। वा०सं० २७.४५; श०ब्रा० ८.१.४.८; का०सं०. ४०.६. तुल०- मासा मे।
मासास् त्वर्तुभ्यः परिददतु। सा०मं०ब्रा० १.५.१५।
मासास् त्वा श्रपयन्तु। तै०आ० ४.२६.१।
मासाः स्थर्तुषु श्रिताः, अर्धमासानां प्रतिष्ठाः, युष्मास्व् इदम् अन्तः, विश्वं यक्षं विश्वं भूतं विश्वं सुभूतम्, विश्वस्य भर्तारो विश्वस्य जनयितारः।
तै०ब्रा० ३.११.१.१६।
मासि। मै०सं० ४.९.४: १२४.७; मा०श्रौ०सू० ४.२.२३. देखें-मा अ३
मा सीम् अवद्य आ भाक्। ऋ०वे० ८.८०.८¹।
मासीमाम् ऊर्जम् उत ये भजन्ते। हि०गृ०सू० २.१०.६³ देखें-आसीनाम् ऊर्जम्।
मा सु भित्था मा सु रिषः। वा०सं० ११.६८¹; तै०सं० ४.१.९.१¹; मै०सं० २.७.७¹: ८२.१३; ३.१.९: ११.१४; का०सं०. १६.७¹; १९.१०; श०ब्रा०
६.६.२.५; मा०श्रौ०सू० ६.१.३. प्रतीकः मा सु भित्थाः का०श्रौ०सू० १६.४.३१; आप०श्रौ०सू० १६.९.४।
मा सुषुप्थाः। श०ब्रा० ११.५.४.५; आप०मं०पा० २.६.१४. देखें-नीचे ऊर्ध्वस् तिष्ठन्।
मासेभ्यः स्वाहा। वा०सं० २२.२८; तै०सं० ७.१.१५.१; मै०सं० ३.१२.७: १६२.१५; का०सं०अ० १.६; तै०ब्रा० ३.१.६.१।
मासेभ्यो दात्यौहान्। वा०सं० २४.२५; मै०सं० ३.१४.६: १७३.१०।
मासेव सूर्यो वसु पुर्यम् आ ददे। ऋ०वे० १०.१३८.४³
मा सो अन्यद् विदत भागधेयम्। अ०वे० १८.२.३१⁴।
मा सो अस्मां अवहाय परा गात्। तै०सं० ५.७.९.१⁴. देखें-नीचे अवहाय।
मा सो अस्मान् द्विक्षत मा वयं तम्। अ०वे० १२.२.३३⁴।
मासो जभार शरदश् च पूर्वीः। ऋ०वे० ४.१८.४²।
मा सोमं पात्व् असोमपः। कौ०सू० ९१.२०⁴. देखें-मा पात् सोमम्।
मा सोमो राज्यम्। ऐ०ब्रा० ७.२३.३।
मा सोम् यस्य शंभुवः। ऋ०वे० १.१०५.३³
मास्त्व् इह रतिः। पा०गृ०सू० ३.१४.११।
मास्म दक्षिणतो वदः। तै०आ० ४.३२.१²।
मास्माकं प्राणेन प्रजया पशुभिर् आप्याययिष्ठाः। (कौ०ब्रा०उप० २.९ अपक्षेष्ठाः) कौ०ब्रा०उप० २.८, ९।
मा स्मातोऽर्वाङ् ऐः पुनः। अ०वे० ५.२२.११³
मास्मान् इछो अनागसः। अ०वे० १०.१.७⁴।
मास्मान् प्रापन्न् अरातयः। तै०ब्रा० २.४.२.३⁴।
मा स्मान्यस्मा उत्सृजता पुरा मत्। अ०वे० १२.३.४६⁴।
मास्मान् युवं हिंसिष्टम्। मै०सं० १.३.३: ३१.६।
मा स्मैतादृग् अप गूहः समर्ये। ऋ०वे० १०.२७.२४²।
मा स्मैतान् सखीन् कुरुथाः। अ०वे० ५.२२.११¹।
मास्य त्वचं चिक्षिपो मा शरीरम्। ऋ०वे० १०.१६.१²; अ०वे० १८.२.४²; तै०आ० ६.१.४²।
मास्याभिताप्सीत्। पा०गृ०सू० ३.६.३⁴।
मा स्रेधत सोमिनो दक्षता महे। ऋ०वे० ७.३२.९¹।
मा स्वधितिस् तन्व (तै०सं० तनुव) आ तिष्ठिपत् ते। ऋ०वे० १.१६२.२०²; वा०सं० २५.४३²; तै०सं० ४.६.९.४²; का०सं०अ० ६.५²। मा स्वसारम् उत स्वसा। अ०वे० ३.३०.३
मा स्व अस्मांस् तमस्य् अन्तराधाः। तै०आ० ४.२०.२³ देखें-नीचे मा नो अन्धे।
माहं राजन्न् अन्यकृतेन भोजम। ् ऋ०वे० २.२८.९²; मै०सं० ४.१४.९²: २२८.१५।
माहं रायस्पोषेण वि योषम्। तै०सं० १.२.५.२; का०सं०. २.५; तै०आ० ४.७.५; आप०श्रौ०सू० १०.२३.५. देखें-नीचे मा रायस्
०।
माहं वर्चो हासिषं स्वाहा। मै०सं० ४.७.३: ९६.१०।
माहं सुवर् हासिषम। ् तै०सं० ३.३.१.२।
माहं तेजो
हासिषम्। (मै०सं० हासिषं स्वाहा)। तै०सं० ३.३.१.१; मै०सं० ४.७.३: ९६.७।
माहं त्वद् व्यवछित्सि। शा०श्रौ०सू० २.१२.९।
माहम् अस्माल् लोकाद् अस्माच् च जनपदाच् चेष्ठिषि। (और जनपदाच् च्योषि और जनपदाद् व्यथिषि) हि०गृ०सू० १.२३.१।
माहम् आयुषा (का०सं०. जो़डती है वर्चसा विराधिषि)। तै०सं० १.२.३.२; का०सं०. २.४. देखें-मा वयम् आयुषा।
माहम् ऋषीन् मन्त्रकृतो मन्त्रपतीन् परादाम्। तै०आ० ४.१.१।
माहम् ओजो हासिषम्। (मै०सं० ०षं स्वाहा)। तै०सं० ३.३.१.२; मै०सं० ४.७.३: ९६.८।
माहं पौत्रम् (कौ०ब्रा० पुत्र्यम्) अघं रुदम् (आ०गृ०सू० नियाम्; सा०मं०ब्रा० १.५.१०⁴; निगाम्; सा०मं०ब्रा० १.५.११⁴, रिषम्)। आ०गृ०सू०
१.१३.७⁴; सा०मं०ब्रा० १.५.१०⁴, ११⁴, १३⁴; आप०मं०पा० २.१३.३⁴, ४⁴; हि०गृ०सू० २.३.८⁴; कौ०ब्रा०उप० २.८⁴।
माहं प्रजां परासिचम्। आ०श्रौ०सू० १.११.८¹; ६.१२.११।
माहं प्राणेन मात्मना मा प्रजया। अ०वे० ३.२९.८³
माहं भवतीभ्यश् चौषीः। हि०गृ०सू० १.१८.३।
माहं मघोनो वरुण प्रियस्य। ऋ०वे० २.२७.१७¹; २८.११¹; २९.७¹।
माहं मातरं पृथिवीं हिंसिषम्। तै०सं० १.८.१५.१।
मा हरो मायिनो दभन्। अ०वे० १९.२७.६²।
मा हास्महि प्रजया मा तनूभिः। ऋ०वे० १०.१२८.५³; अ०वे० ५.३.७³; तै०सं० ४.७.१४.२³; आप०मं०पा० २.९.६³; वि०स्मृ०.८६.१६³ प्रतीकः मा
हास्महि प्रजया हि०गृ०सू० १.२२.१२।
मा हिंसिषुर् वहतुम् उह्यमानम्। (आप०मं०पा० ऊह्य०)। अ०वे० १४.२.९⁵; आप०मं०पा० १.७.८⁴।
मा हिंसिष्टं यज्ञपतिम्। का०सं०. ३.४³; १६.११; २६.७; कौ०सू० १०८.२³ देखें-मा यज्ञं हिंसिष्टं।
मा हिंसिष्टं कुमार्यम्। अ०वे० १४.१.६३¹. प्रतीकः मा हिंसिष्टम्। कौ०सू० ७७.२०।
मा हिंसिष्ट पितरः केन चिन् नः। ऋ०वे० १०.१५.६³; अ०वे० १८.१.५२³; वा०सं० १९.६२³
मा हिंसिष्टं पितरं मातरं च। अ०वे० ६.१४०.२⁵, ३⁴।
मा हिंसीः। तै०सं० १.२.२.२. देखें-मा मा हिंसीः।
मा हिंसीः पुरुषं जगत्। वा०सं० १६.३⁴; तै०सं० ४.५.१.२⁴; मै०सं० २.९.२⁴: १२१.२; का०सं०. १७.११⁴; श्वेता०उप० ३.६⁴. देखें-मा हिंसीत्।
मा हिंसीः प्रतिगृह्णतः। अ०वे० ९.३.१६⁴।
मा हिंसीत् पुरुषान् मम। नी०रु०उप० ५⁴. देखें-मा हिंसीः पुरुषं।
मा हिंसीर् देव प्रेरितः (आप०श्रौ०सू० प्रेषितः) आप०श्रौ०सू० ३.१४.१३¹; आप०श्रौ०सू० ९.१६.११¹।
मा हिंसीस् तत्र नो भूमे। अ०वे० १२.१.३४⁵।
मा हिंसीस् तन्वा (तै०सं० तनुवा) प्रजाः। वा०सं० १२.३२⁴; तै०सं० ४.२.३.१⁴; ५.२.२.३; मै०सं० २.७.१०⁴: ८७.१२; का०सं०. १६.१०⁴; श०ब्रा०
६.८.१.९।
मा हिंसीस् त्वम् ओषधीः शिवाः। मा०श्रौ०सू० १.२.४.१८³ देखें-शं नो भवन्त्व् आप।
माहिर् भूर् मा पृदाकुः। वा०सं० ६.१२; ८.२३; श०ब्रा० ४.४.५.३; आप०श्रौ०सू० १३.१८.७. प्रतीकः माहिर् भूः का०श्रौ०सू० ६.५.२६; १०.८.१३। माहीनानाम् उपस्तुतम्। ऋ०वे० १०.६०.१²।
मा हृणानस्य मन्यवे। ऋ०वे० १.२५.२³
मा हृणीथा अभ्य अस्मान्। ऋ०वे० ८.२.१९². देखें-वाजेभिर् मा।
मा हेडे भूम वरुणस्य वायोः। ऋ०वे० ७.६२.४³
मा ह्वाः। वा०सं० १.२, ९; तै०सं० १.१.३.१; ४.१; मै०सं० १.१.५: ३.२; ४.१.५: ६.१४; का०सं०. १.३; १.४; ३१.२, ३; श०ब्रा० १.७.१.११; तै०ब्रा०
३.२.३.२; ४.५।
मितज्ञवो वरिमन्न् (तै०ब्रा० वरिवन्न्) आ पृथिव्याः। ऋ०वे० ३.५९.३²; मै०सं० ४.१.२०²: १४६.१५; तै०ब्रा० २.८.७.५²।
मितज्ञुभिः पुरुकृत्वा जिगाय। ऋ०वे० ६.३२.३²।
मितज्ञुभिर नमस्यैर् इयाना। ऋ०वे० ७.९५.४³ देखे द्युत-द्युभिर्।
मितद्रवः सहश्रसाः। तै०सं० १.७.८.२¹. प्रतीकः मितद्रवः आप०श्रौ०सू० १८.४.२१।
मितमेधाभिर् ऊतिभिः। ऋ०वे० ८.५३ (वा-५).५²; सा०वे०१.२८२²।
मितश् च संमितश् च सभराः। वा०सं० १७.८१; तै०सं० १.८.१३.२; ४.६.५.५; मै०सं० २.११.१: १४०.४; का०सं०. १८.६।
मिता इव स्वरवोऽध्वरेषु। ऋ०वे० ४.५१.२²।
मिता पृथिव्यां तिष्ठसि। अ०वे० ९.३.१७³
मितासश् च संमितासश् च न ऊतये (वा०सं० का०सं०. संमितासो नो अद्य; मै०सं० संमितासो न ऊतये) सभरसो मरुतो यज्ञे अस्मिन्। वा०सं०
१७.८४; तै०सं० ४.६.५.६; मै०सं० २.११.१: १४०.६; का०सं०. १८.६. प्रतीकः मितासश् च संमितासश् च नः आप०श्रौ०सू० १७.१६.१९. खण्डः सभरसो मरुतो यज्ञे मा०श्रौ०सू० ६.२.५. छन्दोबद्ध-दो पाद
मितास् तण्डुलाः प्रदिशो यदीमाः। अ०वे०.१२.३.३०⁴।
मितेव सद्म पशुमान्ति (सा०वे०. ०मन्ति) होता। ऋ०वे० .९.९७.१⁴; सा०वे०.१.५२६⁴; २.७४९⁴।
मित्र इन्द्रो महापितर आपो विश्वे देवा ब्रह्मा विष्णुर् इत्य् एतानि प्रत्यग्द्वराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि।
बौ०ध०सू० २.५.९.३।
मित्र इव यो दिधिषाय्यो भूत्। ऋ०वे० .२.४.१³; का०सं०.३९.१४³
मित्र उपवक्ता। मै०सं०.१.९.१: १३१.३; तै०आ० ३.३.१; शा०श्रौ०सू० १०.१५.४।
मित्र एनं वरुणो वा रिशादाः। अ०वे०.२.२८.२¹।
मित्र एनं मित्रियात् पात्व् अंहसः। अ०वे०.२.२८.१⁴।
मित्रः कृष्टीर् अनिमिषाभि चष्टे। ऋ०वे० .३.५९.१³; तै०सं०.३.४.११.५³; का०सं०.२३.१२³; ३५.१९³; तै०ब्रा० ३.७.२.४³; आ०श्रौ०सू० ९.२.६³;
मा०श्रौ०सू० ३.२.८³; नि० १०.२२³
मित्रः क्रीतः। वा०सं० ८.५५; तै०सं०.४.४.९.१।
मित्रः क्षत्रं वरुणः सोमो अग्निः। श०ब्रा० ११.४.३.७⁴; शा०श्रौ०सू० ३.७.४⁴; का०श्रौ०सू० ५.१२.२१⁴. देखें-मित्रो दाता।
मित्रः क्षत्रं क्षत्रपतिः क्षत्रम् अस्मिन् यज्ञे मयि। (तै०ब्रा० यजमानाय) दधातु (तै०ब्रा० ददातु) स्वाहा। श०ब्रा० ११.४.३.११; तै०ब्रा० २.५.७.४;
का०श्रौ०सू० ५.१३.१।
मित्रः क्षीरश्रीः। तै०सं०.४.४.९.१. तुल०- शुक्रः क्षी०।