आप०श्रौ०सू० २०.१४.१०।
मरुद्भ्यो गृहमेधेभ्यः सर्वासां दुग्धे सायम् ओदनः। मै०सं० १.१०.१: १४०.१४; का०सं०. ९.५।
मरुद्भ्यो नमः। का०सं०अ० ११.३. देखें-मरुद्भ्यः।
मरुद्भ्यो न मानुषो ददाशत्। ऋ०वे० १०.७७.७²।
मरुद्भ्योऽनुब्रूहि। श०ब्रा० २.५.२.३८; आप०श्रौ०सू० १९.१९.१५; मा०श्रौ०सू० ५.१.७.१०।
मरुद्भ्योऽभिष्टिभ्यः। जै०ब्रा० २.१८० (१७९) (द्वितीयांश)।
मरुद्भ्यो वायवे मदः। ऋ०वे० ९.२५.१³; सा०वे०१.४७७³; २.२६९⁵।
मरुद्भ्यो वैश्यम्। वा०सं० ३०.५; तै०ब्रा० ३.४.१.१।
मरुद्वृधो मरुत्सखा। शा०श्रौ०सू० ८.१६.१।
मर्काय त्वा। वा०सं० ७.१६; तै०सं० १.४.९.१; मै०सं० १.३.११: ३४.६; श०ब्रा० ४.२.१.१०; आप०श्रौ०सू० १२.१५.१।
मर्काय सूर्याय त्वा जुष्टं गृह्णामि। का०सं० ४.३।
मर्जयन्तीर् इषस् पतिम्। ऋ०वे० ९.१४.७²।
मर्जयन्तीर् दिवः शिशुम्। सा०वे०२.२२०³ देखें-मर्मृज्यन्ते इत्यादि।
मर्डितारं शतक्रतो। ऋ०वे० ८.८०.१²।
मर्त आनाश सुवृक्तिम्। ऋ०वे० ६.१६.२६³; का०सं०. २६.११³; तै०ब्रा० २.४.६.२³
मर्तं युवन्त रायः। ऋ०वे० ८.७१.४²।
मर्तं शंसं विश्वधा वेति धायसे। ऋ०वे० १.१४१.६⁴।
मर्तं दधासि श्रवसे दिवे-दिवे। ऋ०वे० १.३१.७²।
मर्त भोजनम् अध रासते नः। ऋ०वे० ७.४५.३⁴; मै०सं० ४.१४.६⁴: २२३.१८; तै०ब्रा० २.८.६.२⁴।
मर्तश् चिद् वो नृतवो रुक्मवक्षसः। ऋ०वे० ८.२०.२२¹।
मर्तस्य तनुहि स्थिरम्। ऋ०वे० १०.१३४.२²; सा०वे०२.४४२²।
मर्तस्य देवी जरयन्त्य् आयुः। ऋ०वे० १.९२.१०⁴।
मर्तस्य देव्य् अवसः। ऋ०वे० ९.५८.२²; सा०वे०२.४०८²।
मर्ता अमर्त्यस्य ते। ऋ०वे० ८.११.५¹।
मर्ता अमृत मो ते अंह आरन्। ऋ०वे० ५.३१.१३²।
मर्तां एन स्तुवतो यः कृणोति। ऋ०वे० ७.१८.१८³
मर्ता नरः पित्र्यासः पुरुत्रा। ऋ०वे० ७.१.९²।
मर्तानां चिद् उर्वशीर् अकृप्रन्। ऋ०वे० ४.२.१८³ देखें-मर्तासश्।
मर्ताय देवाव् अदभा। ऋ०वे० ५.८६.५²।
मर्तासश् चिद् उर्वशीर् अकृप्रन्। अ०वे० १८.३.२३³ देखें-मर्तानां।
मर्तासस् त्वा समिधान हवामहे ऋ०वे० १०.१५०.२³
मर्तासः सन्तो अमृतत्वम् आनशुः। ऋ०वे० १.११०.४²; नि० ११.१६²।
मर्तासः स्यातन। ऋ०वे० १.३८.४²।
मर्तासो अभि पश्यथ। ऋ०वे० १०.१३६.३⁴।
मर्तासो दधिरे पुरः। ऋ०वे० ५.१६.१⁴; सा०वे०१.८८⁴।
मर्तासो देव वीतये। ऋ०वे० ६.१६.७²।
मर्तासो विक्ष्व् ईड्यम्। ऋ०वे० ४.७.२⁴।
मर्तेष्व् (वा०सं० मै०सं० का०सं०. मर्त्येष्व्) अग्निर् अमृतो नि धायि। ऋ०वे० ७.४.४²; १०.४५.७²; वा०सं० १२.२४²; तै०सं० ४.२.२.२²; मै०सं०
२.७.९²: ८६.१३; का०सं०. १६.९²; आप०मं०पा० २.११.२५²।
मर्तेष्व् अन्यद् दोहसे पीपाय। ऋ०वे० ६.६६.१³
मर्तो ददाश धिषणे स साधति। ऋ०वे० ६.७०.३²।
मर्तो न वृत (सा०वे० वष्ट) तद् वचः। ऋ०वे० ९.१०१.१३²; सा०वे०१.५५३²; २.७३६²।
मर्तोऽभिदासति देवाः। तै०ब्रा० ३.१.६.२३²; तै०आ० २.५.२²; आ०श्रौ०सू० ४.१६.१²।
मर्तो मर्तं मर्चयति द्वयेन। ऋ०वे० १.१४७.५²।
मर्तो यस् ते वसो दाशत्। ऋ०वे० ८.१०३.४²; सा०वे०१.५८²।
मर्तो यो अस्मै सुतुको ददाश। ऋ०वे० १.१४९.५³; सा०वे०२.११२६³
मर्तो यो नो जिघांसति। ऋ०वे० ६.१६.३२³
मर्तो वधाय दाशति। ऋ०वे० ६.१६.३१²।
मर्तो वुरीत (तै०सं० वृणीत; का०सं०. वरेत) सख्यम्। ऋ०वे० ५.५०.१²; वा०सं० ४.८²; ११.६७²; २२.२१²; तै०सं० १.२.२.१²; ४.१.९.१²; ६.१.२.५; मै०सं० १.२.२²: १०.१५; २.७.७²: ८२.१०; ३.६.५: ६५.९; का०सं०. २.२²; १६.७²; श०ब्रा० ३.१.४.१८²; ६.६.१.२१²।
मर्त्यं गत्वा पुनर् आयाभिनन्दन्। अ०वे० १९.८.३⁴।
मर्त्यश् चेन् निप्रियायते। अ०वे० १२.४.२१⁴।
मर्त्यस्यामृता गृहे। अ०वे० १०.८.२६²।
मर्त्यः स्विन् मृत्युना वृक्णः। श०ब्रा० १४.६.९.३३³, ३४¹; बृ०उप० ३.९.३३³, ३४¹।
मर्त्यान् मा सचध्वम्। अ०वे० ४.३७.१२⁴।
मर्त्येष्व् अग्निर् इत्यादिः देखें-मर्तेष्व् इत्यादि।
मर्त्योऽयम् अमृतत्वम् एति। अ०वे० १८.४.३७³
मर्त्विजो मो इमाः प्रजाः। का०सं०. ३५.५²; तै०ब्रा० ३.७.८.३²; आप०श्रौ०सू० १४.३०.३²।
मर्माणि ते वर्मणा (तै०सं० वर्मभिश्) छादयामि। ऋ०वे० ६.७५.१८¹; अ०वे० ७.११८.१¹; सा०वे०२.१२२०¹; वा०सं० १७.४९¹; तै०सं० ४.६.४.५¹.
प्रतीकः मर्माणि ते वै०सू० ३४.१२; का०श्रौ०सू० १३.३.११; कौ०सू० १६.७; बृ०पा०ध०सू० ९.१११।
मर्माविधं रोरुवतं सुपर्णैर् अदन्तु। अ०वे० ११.१०.२६¹।
मर्मृजानास आयवः। ऋ०वे० ९.६४.१७¹।
मर्मृजानोऽविभिर् गोभिर् अद्भिः। ऋ०वे० ९.९१.२⁴।
मर्मृजानोऽविभिः सिन्धुभिर् वृषा। ऋ०वे० ९.८६.११⁴; सा०वे०२.३८२⁴।
मर्मृजेन्य उशिग्भिर् नाक्रः। ऋ०वे० १.१८९.७⁴।
मर्मृजेन्यः श्रवस्यः स वाजी। ऋ०वे० २.१०.१⁴।
मर्मृज्मा ते तन्वं भूरि कृत्वः। ऋ०वे० ३.१८.४⁴।
मर्मृज्यन्ते अपस्युवः। ऋ०वे० ९.२.७²; ३८.३²; सा०वे० २.३९३²; ६२९²।
मर्मृज्यन्ते दिवः शिशुम्। ऋ०वे० ९.३३.५³ देखें-मर्जयन्तीर् इत्यादि।
मर्मृज्यन्ते दिवे-दिवे। ऋ०वे० ४.१५.६³
मर्मृज्यन्ते देवयवः। ऋ०वे० ८.१०३.७²; सा०वे०२.९३४²।
मर्मृज्यन्ते द्वीपिनम् अप्स्व् अन्तः। अ०वे० ४.८.७⁴; मै०सं० २.१.९⁴: ११.११; का०सं०. ३७.९⁴; तै०ब्रा० २.७.१६.४⁴; आप०श्रौ०सू० १८.१५.३⁴।
मर्मृज्यमान आयुभिः। ऋ०वे० ९.६२.१३²; सा०वे०२.१३५²।
मर्मृज्यमानाः परि यन्त्य् आपः। ऋ०वे० २.३५.४²; तै०सं० २.५.१२.२²; मै०सं० ४.१२.४²: १८८.५।
मर्मृज्यमाना महते सौभगाय। तै०ब्रा० १.२.१.२७³; ३.७.६.४³; आ०श्रौ०सू० ४.५.१³
मर्मृज्यमानो अत्यो न सानसिः। ऋ०वे० ९.८५.५³
मर्य इव युवतिभिः सम् अर्षति (अ०वे० इव योषाः सम् अर्षसे)। ऋ०वे० ९.८६.१६³; अ०वे० १८.४.६०³; सा०वे०१.५५७³; २.५०२³
मर्य इव योषाम् अधि रोहयैनाम्। अ०वे० १४.२.३७³
मर्य इव स्व ओक्ये। ऋ०वे० १.९१.१३³
मर्यं न योषा कृणुते सधस्थ आ। ऋ०वे० १०.४०.२⁴; नि० ३.१५⁴।
मर्यं न वाजिनं हितम्। ऋ०वे० ८.४३.२५²।
मर्यं न शुन्ध्युं मघवानम् ऊतये। ऋ०वे० १०.४३.१⁴; अ०वे० २०.१७.१⁴; सा०वे०१.३७५⁴।
मर्यश्री (मै०सं० ०श्रीः; का०सं०. ०श्रीस्) स्पृहयद्वर्णो अग्निः। ऋ०वे० २.१०.५³; वा०सं० ११.२४³; तै०सं० ४.१.२.५³; ५.१.३.३; मै०सं० २.७.२³:
७६.६; का०सं०. १६.२³; श०ब्रा० ६.३.३.२०।
मर्या इव श्रियसे चेतथा नरः। ऋ०वे० ५.५९.३⁴।
मर्या इव सुवृधो वावृधुर् नरः। ऋ०वे० ५.५९.५³
मर्यादायै प्रश्नविवाकम्। वा०सं० ३०.१०; तै०ब्रा० ३.४.१.६।
मर्यादे पुत्रम् आ धेहि। अ०वे० ६.८१.२³
मर्यायेव कन्या शश्वचै ते। ऋ०वे० ३.३३.१०⁴; नि० २.२७⁴।
मर्यासो भद्रजानयः। ऋ०वे० ५.६१.४²।
मर्यो देव धन्व पस्त्यावान्। ऋ०वे० ९.९७.१८⁴।
मर्यो न योषाम् अभि निष्कृतं यन्। ऋ०वे० ९.९३.२³; सा०वे०२.७६९³
मर्यो न योषाम् अभि मन्यमानः। ऋ०वे० ४.२०.५³
मर्यो न योषाम् अभ्य् एति पश्चात् (मै०सं० पश्चा)। ऋ०वे० १.११५.२²; अ०वे० २०.१०७.१५²; मै०सं० ४.१४.४²: २२०.६; तै०ब्रा० २.८.७.१²।
मर्यो न शुभ्रस् तन्वं मृजानः। ऋ०वे० ९.९६.२०अ।
मलिम्लूचं पलीजकम्। अ०वे० ८.६.२²।
मलिम्लुचाय (आप०श्रौ०सू० ०म्लुचे) स्वाहा। वा०सं० २२.३०; मै०सं० ३.१२.११: १६३.१७; का०सं०. ३५.१०; आप०श्रौ०सू० १४.२५.११।
मलिम्लुचो द्रोणासः। पा०गृ०सू० १.१६.२३³
मलिम्लुचो नामासि त्रयोदशो मासः। का०सं०. ३८.१४; आप०श्रौ०सू० १६.८.८।
मलिम्लूचोऽसि सगरः। शा०श्रौ०सू० ६.१२.१४. तुल०- सदस्योऽ³
मल्मलाभवन्तीं त्वा (नि० मल्मलाभवन्तीत्या) सादयामि। तै०सं० १.४.३४.१; मै०सं० २.१३.१९: १६५.१०; का०सं०. ४०.४; तै०आ० ३.१९.१; नि०
, रोथ के संस्करण का सन्दर्भ पृ० २०१, स्तम्भ अ।
मल्वं बिभ्रती गुरुभृत्। अ०वे० १२.१.४८¹।
मल्वो यो मह्यं क्रुध्यति। अ०वे० ४.३६.१०³
मशकस्यारसं विषम्। अ०वे० ७.५६.३⁴।
मशकान् कैशैः। वा०सं० २५.३; तै०सं० ५.७.१४.१; मै०सं० ३.१५.३: १७८.८; का०सं०अ० १३.४।
मशकान् यद् अघायवः। आप०श्रौ०सू० २१.१२.३²।
मष्णारे भरतोऽददत्। ऐ०ब्रा० ८.२३.३³
मस्तिष्कम् अस्य यतमो ललाटम्। अ०वे० १०.२.८¹।
मस्तिष्काद् ऊर्ध्वः प्रैरयत्। अ०वे० १०.२.२६³
मस्तिष्काय स्वाहा। तै०सं० ७.३.१६.१; का०सं०अ० ३.६।
मह इच्छन्ति पणयो निधीन् वः। ऋ०वे० १०.१०८.२²।
मह उग्राय तवसे सुवृक्तिम्। ऋ०वे० ८.९६.१०¹।
महृषभस्य नदतो नभस्वतः। अ०वे० ४.१५.१³, ५³
महः। श०ब्रा० ११.८.१.३; तै०आ० ७.५.१-३; तै०उप० १.५.१-३।
महः क्षोणस्याश्विना कण्वाय। ऋ०वे० १.११७.८²; नि० ६.६।
महः पार्थिवे सदने यतस्व। ऋ०वे० १.१६९.६²।
महः पितुं पपिवाञ् (अ०वे० ०वां) चार्व् अन्ना। ऋ०वे० १.६१.७²; अ०वे० २०.३५.७²।
महः पितुर् जनितुर् जामि तन् नः। ऋ०वे० ३.५४.९²।
महः पितुर् दम आसिञ्चद् अग्रे। ऋ०वे० ३.४८.२⁴।
महः पुरूणि सातये वसूनि। ऋ०वे० ९.८८.२²; सा०वे०२.८२२²।
महं इन्द्रो इत्यादिः देखें-महां इन्द्रो इत्यादि।
महतः र्प्य अर्णवात्। अ०वे० १३.१.२६²।
महतः साधु खोदनम्। अ०वे० २०.१३६.१२², १४², १५⁴; शा०श्रौ०सू० १२.२४.२.८⁴।
महते क्षत्राय महत आधिपत्याय महते जानराज्याय। तै०सं० १.८.१०.२; तै०ब्रा० १.७.४.२; ६.७. देखें-अगला।
महते क्षत्राय महते जानराज्याय। मै०सं० २.६.६: ६७.१४; मा०श्रौ०सू० ९.१.२. देखें-पूर्व का।
महते देवाय स्वाहा। हि०गृ०सू० २.८.६; आप०मं०पा० २.१८.२१ (आ०गृ०सू० ७.२०.४). तुल०- महान्तुं देवं।
(ओं) महतो देवस्य पत्नीं तर्पयामि। बौ०ध०सू० २.५.९.६. तुल०- अगला।
महतो देवस्य पत्न्यै स्वाहा हि०गृ०सू० २.८.७; आप०मं०पा० २.१८.२९ (आ०गृ०सू० ७.२०.४). तुल०- पूर्व का।
(ओं) महतो देवस्य सुतं तर्पयामि। बौ०ध०सू० २.५.९.६।
महत्काण्डेय स्वाहा। अ०वे० १९.२३.१८।
महत् त इन्द्र वीर्यम्। ऋ०वे० १.८०.८³
महत् तत् सोमो महिषश् चकार। ऋ०वे० ९.९७.४१¹; सा०वे०१.५४२¹; २.६०५¹; स्विध०१.७.१; नि० १४.१७¹।
महत् तद् अस्य पौंस्यम्। ऋ०वे० १.८०.१०³
महत् तद् अस्यासुरस्य नाम। का०सं० ३७.९³; तै०ब्रा० २.७.८.१³ देखें-महत् तद् वृष्णो।
महत् तद् आसाम् अभवन् महित्वनम्। आप०मं०पा० २.२.४²।
महत् तद् उल्बं स्थविरं तद् आसीत्। ऋ०वे० १०.५१.१¹; नि० ६.३५. तुल०- बृ०दे०.७.८०।
महत् तद् वः कवयश् चारु नाम। ऋ०वे० ३.५४.१७¹।
महत् तद् वृष्णो असुरस्य नाम। ऋ०वे० ३.३८.४³; अ०वे० ४.८.३³; वा०सं० ३३.२२³ देखें-महत् तद् अस्यासु०।
महत् तद् वो देव्यस्य प्रवाचनम्। ऋ०वे० ४.३६.१³
महत् तन् नाम गुह्यं पुरुस्पृक्। ऋ०वे० १०.५५.२¹; शा०श्रौ०सू० १८.१.८।
महत् ते अग्ने महि शर्म भद्रम्। मै०सं० ४.११.४⁴: १७२.६. देखें-बृहत् इत्यादि।
महत् तेजो वसुमद् राजतो दिवि। तै०ब्रा० २.८.९.१²।
महत् ते वृष्णो अभिचक्ष्यं कृतम्। ऋ०वे० ८.४.७³; सा०वे०२.९५५³
महत् पयो विश्वरूपम् अस्याः। अ०वे० ९.१.२¹।
महत् सधस्थं महती बभूविथ। अ०वे० १२.१.१८¹।
महत् स्वाहा। कौ०सू० ९१.१३।
महद् अद्य भरतस्य (श०ब्रा० १३.५.४.२३¹, भरतानाम्)। श०ब्रा० १३.५.४.१४¹, २३¹. तुल०- महाभा० १२.२९.४८. देखें-महाकर्म।
महद् अद्य महताम् आ वृणीमहे। ऋ०वे० १०.३६.११¹।
महद् असि। शा०श्रौ०सू० १८.२०.८।
महद् एषाव तपति। अ०वे० १२.४.३९¹।
महद् देवानाम् असुरत्वम् एकम्। ऋ०वे० ३.५५.१⁴-२२⁴; नि० १०.३४⁴. तुल०- बृ०दे०.४.१२२ (ब)।
महद् ध तस्थौ भुवनेष्व् अन्तः। श०ब्रा० २.५.१.५⁴. देखें-नीचे बृहद् ध।
महद् ब्रह्म वदिष्यति। अ०वे० १.३२.१²।
महद् ब्रह्मैकम् अक्षरम्। श०ब्रा० १०.४.१.९²।
महद्भूताधिपतये स्वाहा। श०ब्रा० ५.८; अद्०ब्रा० ८।
महद् यक्षं भुवनस्य मध्ये। अ०वे० १०.७.३८¹; ८.१५³
महद् वि जज्ञे अक्षरं पदे गोः। ऋ०वे० ३.५५.१²।
महन् महत्या असुरत्वम् एकम्। ऋ०वे० १०.५५.४⁴।
महन् मेऽवोचः। पं०वि०ब्रा० १.१.१; ला०श्रौ०सू० १.१.१०; आप०श्रौ०सू० १०.१.४; आ०गृ०सू० १.२३.१५।
महयत पितॄन्। कौ०सू० ८४.९।
महर्षिम् अस्य गोप्तारम्। तै०आ० १.९.६³
(ओं) महर्षींस् तर्पयामि। बौ०ध०सू० २.५.९.१४।
मह विश्वाय मा परि देहि। शा०गृ०सू० ३.५.२।
महश् च यामन्न् अध्वरे चकानाः। ऋ०वे० १०.७७.८⁴।
महश् चरन्ति बिभ्रतं वपूंषि। ऋ०वे० ३.५७.३⁴।
महश् च रायो रेवतस् कृधी नः। ऋ०वे० १०.२२.१५⁴।
महश् चर्कमर्््य अर्वतः क्रतुप्राः। ऋ०वे० ४.३९.२¹; का०सं०. ७.१६¹।
महश् चित् त्वम् इन्द्र यत एतान्। ऋ०वे० १.१६९.१¹; ऐ०ब्रा० ५.१८.१२; कौ०ब्रा० २६.१२; शा०श्रौ०सू० १४.२५.५. प्रतीकः महश् चित् त्वम् इन्द्र
आ०श्रौ०सू० ८.७.२२; महश् चित्। शा०श्रौ०सू० १०.१०.५; शा०गृ०सू० १.२७.७. तुल०- बृ०दे०.४.४९।
महश् चिद् अग्न (मै०सं० अग्ना) एनसो अभीके। ऋ०वे० ४.१२.५¹; मै०सं० ४.११.१¹: १६२.९; का०सं०. २.१५¹।
महश् चिद् अभ्य् अवर्धत। ऋ०वे० ९.४७.१². देखें-महांत् सन्न्।
महश् चिद् असि त्यजसो वरूता। ऋ०वे० १.१६९.१²; कौ०ब्रा० २६.१२।
महश् चिद् धि ष्मसि हिताः समर्ये। ऋ०वे० ९.९७.२७³
महश् चिद् यस्य मीढुषो (वा०सं०का० मील्हुषो) यव्या। ऋ०वे० १.१७३.१२³; वा०सं० ३.४६³; वा०सं०का० ३.५.३³; श०ब्रा० २.५.२.२८³ देखें-
मही चिद् यस्य, मही देवस्य मी० तथा मही ह्य् अस्य।
महः शर्मणा नृपत्नीः। ऋ०वे० १.२२.११²।
महसा भूत्या सह। अ०वे० १०.६.२४⁵।
महसे त्वा। वा०सं० १९.८; का०सं०. ३७.१८; तै०ब्रा० २.६.१.५; आप०श्रौ०सू० १९.७.६।
महसे वीणावादम्। वा०सं० ३०.१९; तै०ब्रा० ३.४.१.१३।
महसो भक्षोऽसि। सा०मं०ब्रा० २.८.१२; गो०गृ०सू० ४.१०.१५. प्रतीकः महसः खा०गृ०सू० ४.४.१५।
महसो-महसो स्वः। तै०आ० १.१.२²; २१.१²।
मह स्कम्भस्य मिमानो अङ्गम्। अ०वे० १०.७.२⁴।
महस् करथो वरिवो यथा नः। ऋ०वे० ६.५०.३³
(ओं) महस् तर्पयामि। बौ०ध०सू० २.५.९.५; १०.१७.३७।
महस् तव क्रतुं परः। ऋ०वे० १.१९.२²।
मह (मै०सं० महः; का०सं०. महस्) स्तवानो अद्रिवः। ऋ०वे० ६.४६.२²; अ०वे० २०.९८.२²; सा०वे०२.१६०²; वा०सं० २७.३८²; मै०सं०
२.१३.९²: १५९.२; का०सं०. ३९.१२² (द्वितीयांश); आप०श्रौ०सू० १७.८.७ (द्वितीयांश)।
महस् तस्थतुर् अरवतेव साधुना। ऋ०वे० १.१५५.१⁴।
महस् ते भक्षयामि। आप०श्रौ०सू० २१.२२.६; मा०श्रौ०सू० ७.२.७. तुल०- भर्गस् ते।
महस् ते विष्णो सुमतिं भजामहे ऋ०वे० १.१५६.३⁴. देखें-बृहत् ते विष्णो।
महस् ते सतो महिमा पनस्यते (सा०वे० पनिष्टम)। ऋ०वे० ८.१०१.११³; अ०वे० २०.५८.३³; सा०वे०१.२७६³; २.११३८³; वा०सं० ३३.३९³ देखें-
महांस् ते।
महस् ते सतो वि चरन्त्य् अर्चयः। ऋ०वे० १.३६.३³
महस् तोदस्य धृषता ततन्थ। ऋ०वे० ६.६.६²।
मह (मै०सं० ०हः; का०सं०. ०हस्) स्थ। वा०सं० ३.२०; तै०सं० १.५.६.१; ८.१; मै०सं० १.५.२: ६८.९; १.५.९; ७७.१५; का०सं०. ७.१, ७;
श०ब्रा० २.३.४.२५; शा०श्रौ०सू० २.११.६।
महस् पुत्राँ अरुषस्य प्रयक्षे। ऋ०वे० ३.३१.३²।
महस् पुत्रासो असुरस्य वीराः। ऋ०वे० १०.१०.२³; अ०वे० १८.१.२³
महस्वन्तुं मत्सरं मादयाथः। अ०वे० ४.२५.६²।
महस्वन्तो महान्तो भवामि। सा०मं०ब्रा० २.५.१०³
महः समुद्रं वरुणस् तिरो दधे। ऋ०वे० ९.७३.३³; तै०आ० १.११.१³; नि० १२.३२³
महः स राय एषते ( ऋ०वे० १.१४९.१¹, एषते पतिर् दन्)। ऋ०वे० १.१४९.१¹; १०.९३.६³
महः सु वो अरम् इषे स्तवामहे। ऋ०वे० ८.४६.१७¹।
महः (तथा महस्) स्तवानो इत्यादिः देखें-मह स्तवानो इत्यादि।
महः (तथा महस्) स्थः देखें-मह स्थ।
महां अग्निर् नमसा रातहव्यः। ऋ०वे० ४.७.७³
महाँ अदब्धो वरुणो हुरुग् यते। ऋ०वे० ९.७७.५²।
महाँ अपार ओजसा। ऋ०वे० ८.६.२६³
महाँ अभिज्ञु बाधते। शा०श्रौ०सू० १२.२४.२.८³ देखें-महाँ अभितो।
महां अभिज्ञ्व् आ यमत्। ऋ०वे० ८.९२.३³; सा०वे०२.६५³
महां अभितो बाधते। अ०वे० २०.१३६.१५³ देखें-महां अभिज्ञु।
महां अभिष्टिर् ओजसा। ऋ०वे० १.९.१³; अ०वे० २०.७१.७³; सा०वे०१.१८०³; वा०सं० ३३.२५³
महां अमत्रो वृजने विरप्शी। ऋ०वे० ३.३६.४¹; नि० ६.२३।
महां अवीनाम् अनु पूर्व्यः। सा०वे०१.४३६². देखें-महाम् इत्यादि।
महां असि महिष वृष्ण्येभिः। ऋ०वे० ३.४६.२¹।
महां असि सोम ज्येष्ठः। ऋ०वे० ९.६६.१६¹।
महां असुन्वतो वधः। ऋ०वे० ८.६२.१२³
महां अस्य् अध्वरस्य प्रकेतः। ऋ०वे० ७.११.१¹।
महां आदित्यो नमसोपसद्यः। ऋ०वे० ३.५९.५¹; तै०ब्रा० २.८.७.६¹. प्रतीकः महां आदित्यः। शा०श्रौ०सू० ३.१७.१२; ९.२६.३ (भाष्य)।
महां आरोधनं दिवः। ऋ०वे० ४.८.२²; का०सं०. १२.१५²; कौ०ब्रा० २६.१३।
महां इन्द्रः परश् च नु (सा०वे० पुरश् च नः)। ऋ०वे० १.८.५¹; अ०वे० २०.७१.१¹; सा०वे०१.१६६¹।
महां इन्द्र धने हिते। ऋ०वे० ६.४५.१३²।
महां (मै०सं० मा०श्रौ०सू० महं) इन्द्रो नृवद् आ चर्षणिप्राः। ऋ०वे० ६.१९.१¹; वा०सं० ७.३९¹; तै०सं० १.४.२१.१¹; मै०सं० १.३.२५¹: ३८.१२;
का०सं०. ४.८¹; ऐ०ब्रा० ५.१८.१४; कौ०ब्रा० २१.४; २६.१२; श०ब्रा० ४.३.३.१८¹; तै०ब्रा० ३.५.७.४¹. प्रतीकः महां (मा०श्रौ०सू० महं) इन्द्रो नृवत् आ०श्रौ०सू० ६.७.६; ८.७.२२; शा०श्रौ०सू० १.८.१३; १०.१०.५; ११.९.४; १७.९.५; मा०श्रौ०सू० २.४.६.१७; महां इन्द्रः का०श्रौ०सू० १०.३.१०।
महां (मै०सं० मा०श्रौ०सू० महं) इन्द्रो य ओजसा। ऋ०वे० ८.६.१¹; अ०वे० २०.१३८.१¹; सा०वे०२.६५७¹; वा०सं० ७.४०¹; ३३.२७¹; तै०सं०
१.४.२०.१¹; मै०सं० १.३.२४¹: ३८.९; का०सं०. ४.८¹; पं०वि०ब्रा० १५.२.७; तै०ब्रा० ३.५.७.४¹; ऐ०आ० ५.२.३.२; आ०श्रौ०सू० १.६.१;
६.४.१०; ७.२; ९.११.१६; शा०श्रौ०सू० १.८.१३; ९.१५.१; १२.१.४; १८.७.२; वै०सू० २७.२८; ३३.१४; ४१.८, ११; ४२.६; आप०श्रौ०सू० १३.८.४; मा०श्रौ०सू० ७.२.४. तुल०- बृ०दे०.६.४६।
महां इन्द्रो वज्रबाहुः (वा०सं० वज्रहस्तः)। वा०सं० २६.१०¹; तै०सं० १.४.४१.१¹; तै०आ० १०.१.१०¹; महा०ना०उप० २०.११¹।
महां इव युवजानिः। ऋ०वे० ८.२.१९³; सा०वे०१.२२७³
महां उग्र ईशानकृत्। ऋ०वे० ८.५२ (वा-४).५²; ६५.५²।
महां उग्रो अभि व्रतैः। ऋ०वे० ८.१.२७²।
महां उग्रो वावृधे वीर्याय। ऋ०वे० ३.३६.५¹।
महां उतासि यस्य ते। ऋ०वे० ७.३१.७¹।
महां ऋषिर् देवजा देवजूतः। ऋ०वे० ३.५३.९¹।
महांश् चरस्य् ओजसा। ऋ०वे० ८.३३.८⁴; अ०वे० २०.५३.२⁴; ५७.१२⁴; सा०वे०२.१०४७⁴।
महांश् च स्तोमो अधि वर्धद् इन्द्रे। ऋ०वे० ६.३८.३⁴।
महांस् ते महतो महिमा। अ०वे० १३.२.२९³ देखें-महस् ते सतो महिमा।
महांस् त्वेन्द्रो रक्षत्य् अप्रमादम्। अ०वे० १२.१.१८³
महांस् त्वेव गोर् महिमा। श०ब्रा० ३.३.३.१, ३; का०श्रौ०सू० ७.८.८।
महाकर्म भरतस्य। ऐ०ब्रा० ८.२३.७¹. देखें-महद् अद्य भरतस्य।
महा कवी युवाना। मा०श्रौ०सू० २.५.४.१३¹. देखें-उभा इत्यादि।
महाकौषीतकम् (शा०गृ०सू० ०किम्) (जांचें-. तर्पयामि)। आ०श्रौ०सू० ३.४.४; शा०गृ०सू० ४.१०.३।
महागणेभ्यः स्वाहा। अ०वे० १९.२२.१७।
महाग्रामो न यामन्न् उत त्विषा। ऋ०वे० १०.७८.६⁴।
महाजपाय धीमहि। मै०सं० २.९.१²: १२०.१२।
महात्मनश् चतुरो देव एकः। छा०उप० ४.३.६¹; जै०उप०ब्रा० ३.२.२¹, ५।
महादमात्रम् (जांचें- तर्पयामि)। शा०गृ०सू० ४.१०.३।
महादुर्गायै धीमहि। महा०उप० ३.१३²।
महादेव उते मृत्युर् इन्द्रः। अ०वे० ५.२१.११⁴।
महादेवं सहस्राक्षम्। मै०सं० २.९.१³: ११९.६।
महादेवम् अन्तःपार्श्वेन। (वा०सं० ०श्व्येन)। वा०सं० ३९.८; तै०सं० १.४.३६.१; तै०आ० ३.२१.१।
महादेवस्य धीमहि। तै०आ० १०.१.५². देखें-सहस्राक्षस्य महा०।
महादेवस्य पुत्राभ्याम्। शा०श्रौ०सू० ४.२०.१³
महादेवस्य यकृत्। वा०सं० ३९.९।
महादेवाय धीमहि। मै०सं० २.९.१²: ११९.७ का०सं०. १७.११²; तै०आ० १०.१.५²; ४५.१²; महा०ना०उप० ३.२²; १७.४²।
महाद्भुतं वायसं देवतानाम्। ऋ०वे०खि० ५.५१.१²; सुपर्ण .१९.५²।
महाद्युतिकाराय धीमहि। तै०आ० १०.१.७²; महा०ना०उप० ३.९². तुल०- दिवाकराय इत्यादि।
महाधनस्य पुरुहूत संसृजि। ऋ०वे० १०.८४.६⁴; अ०वे० ४.३१.६⁴।
महानग्नी कृकवाकुम्। अ०वे० २०.१३६.१०¹; शा०श्रौ०सू० १२.२४.२.५¹।
महानग्नी महानग्नम्। अ०वे० २०.१३६.११¹; शा०श्रौ०सू० १२.२४.२.४¹।
महानग्न्य् अदृपद्विमुक्तः। अ०वे० २०.१३६.५¹. तुल०- बृ०दे०.१.५५।
महानग्न्य् उप ब्रूते। अ०वे० २०.१३६.७¹-९¹; शा०श्रौ०सू० १२.२४.२.६¹।
महानग्न्य् उलूखलम्। अ०वे० २०.१३६.६¹; शा०श्रौ०सू० १२.२४.२.७¹।
महानाम्नी रेवतयः। तै०सं० ५.२.११.१¹; मै०सं० ३.१२.२१¹: १६७.९; का०सं०अ० १०.५¹. देखें-महानाम्न्यो।
महानाम्नीर् महामानाः। तै०आ० १.१.२¹; २१.१¹।
महानाम्नीर् महाव्रतम्। अ०वे० ११.७.६²।
महानाम्न्यः (जांचें- ऋचः)। अ०वे० ११.७.६; वा०सं० २३.३५; का०सं०. १०.१०; तै०सं० ५.२.११.१; ऐ०ब्रा० ४.४.१; ५.७.१; ६.२४.७; कौ०ब्रा० २३.२; श०ब्रा० १३.५.१.१०; पं०वि०ब्रा० १३.४.१; श०वि०ब्रा० ३.११; तै०आ० १.१.२; २१.१; आ०श्रौ०सू० ७.१२.१०; ८.२.२३; १४.२; शा०श्रौ०सू० १०.६.१०; १२.६.९; १६.८.१, २; ला०श्रौ०सू० ३.५.१३; ७.५.२.५; १०.२.१, २; आप०श्रौ०सू० २०.१३.१; शा०गृ०सू० २.१२.१३; गो०गृ०सू० ३.२.६, २८; गृ०ध०सू० १९.१२; बौ०ध०सू० ३.१०.१०; ऋ०वि० ४.२५.१; स्विध० १.४.६, १२; २.७.१. ’विदा मघवन्‘ से प्रारम्भ होने वाले मन्त्रों का निर्देशन है जो द्रष्टव्य है। देखें- पूर्व के तीन और अगला।
महानाम्न्यो रेवत्यः। वा०सं० २३.३५¹. देखें-महानाम्नी रेवतयः।
महानि चक्रे पुरुधप्रतीकः। ऋ०वे० ३.४८.३⁴।
महान् कविर् निवचनानि शंसन्। ऋ०वे० ९.९७.२²; सा०वे०२.७५०²।
महान् कविर् निश् चरति स्वधावान्। ऋ०वे० १.९५.४⁴।
महान् केतुर् अर्णवः सूर्यस्य। ऋ०वे० ७.६३.२²।
महान् गर्भश् चरति मर्त्येषु। अ०वे० ९.१.४⁴।
महान् गर्भो मह्य् आ जातम् एषाम्। ऋ०वे० ३.३१.३³
महान्तं कोशम् उद् अचा नि (अ०वे० उद् अचाभि) षिञ्च। ऋ०वे० ५.८३.८¹; अ०वे० ४.१५.१६¹।
महान्तं गह्वरेष्ठाम्। सा०वे०१.३५३². तुल०- तनूर् वरिष्ठो।
महान्तं चिद् अर्बदं नि क्रमीः पदा। ऋ०वे० १.५१.६³
महान्तं त्वा महीनाम्। ऋ०वे० १०.१३४.१³; सा०वे०१.३७९³; २.४४०³; ऐ०ब्रा० ८.७.४।
महान्तं त्वा महीर् अनु। ऋ०वे० ९.२.४¹; सा०वे० २.३९०¹।
(ओं) महान्तं देवं तर्पयामि। बौ०ध०सू० २.५.९.६. तुल०- महते देवाय।
महान्तम् अस्य महिमानम् आहुः। छा०उप० ४.३.७³; जै०उप०ब्रा० ३.२.४³
महान्तम् आत्मानं प्रपद्ये। सा०मं०ब्रा० २.४.५।
महान्तम् इन्द्र पर्वतं वि यद् वः। ऋ०वे० ५.३२.१³; सा०वे०१.३१५³; नि० १०.९³
महान्तं पूर्विनेष्ठाम्। सा०वे० १.३५३³
महान्तुं महिना वयम्। ऋ०वे० ८.१२.२३³
महान्ता इन्द्रा०: देखें-महान्ताव् इत्यादि।
महान्ता मित्रावरुणा। ऋ०वे० ८.२५.४¹।
महान्ताव् (मै०सं० ०ता) इन्द्रावरुणा महावसू। ऋ०वे० ७.८२.२²; मै०सं० ४.१२.४²: १८७.३।
महान्ति चित् सं विव्याचा रजांसि। ऋ०वे० १०.१११.२⁴।
महान्ति वृष्णे सवना कृतेमा। ऋ०वे० ३.१.२०³
महान्तो अस्यां महिमानो अन्तः अ०वे० ३.१०.४³; ८.९.११³ देखें-त्रय एनां।
महान्तो न स्परसे नु ऋ०वे० ८.२०.८⁴।
महान्तो मह्ना विभ्वो विभूतयः। ऋ०वे० १.१६६.११¹।
महान्तो ये च शब्दिनः। अ०वे० १९.३६.३²।
महान्तौ चरू सकृद्दुधेन पप्रौ। तै०ब्रा०२.८.८.२¹।
महांत् सन्न् अभ्यवर्धथाः। सा०वे०१.५०७². देखें-महश् चिद् अभ््य।
महान् (सा०वे० महां) देवस् तमसो निर् अमोचि। ऋ०वे० ५.१.२⁴; सा०वे०२.१०९७⁴; मै०सं० २.१३.७⁴: १५६.१।
महां देवो न सूर्यः। सा०वे०२.२८४⁴. देखें-महो दिवे।
महान् भद्र उदुम्बरः। अ०वे० २०.१३६.१५²; शा०श्रौ०सू० १२.२४.२.८²।
महान् भोगः प्रजापतेः। तै०आ० ३.१४.४²।
महान् महित्वे तस्तभानः (का०सं०. महित्वा संस्तम्भे)। का०सं०. ४०.९³; तै०ब्रा० २.७.६.३³; आप०श्रौ०सू० २२.१२.२०³
महान् महि प्रजया मा तनूभिः। का०सं०. ४०.१०³
महान् मही अस्तभायद् (अ०वे० अस्क०) वि जातः। अ०वे० ४.१.४³; तै०सं० २.३.१४.६¹; का०सं०. १०.१३¹; ऐ०ब्रा० १.१९.३; आ०श्रौ०सू०
४.६.३¹।
महान् मही ऋतावृधा। ऋ०वे० ९.९.३³; सा०वे०२.२८६³
महान् महीभिर् ऊतिभिः। ऋ०वे० ४.३२.१³; सा०वे०१.१८१³; वा०सं० ३३.६५³; मै०सं० ४.११.४³: १७१.२; का०सं०. ६.१०³
महान् महीभिर् ऊतिभिः सरण्यन्। ऋ०वे० ३.१.१९² ३१.१८⁴; मै०सं० ४.१४.५²: २४२.२।
महान् महीभिः शचीभिः। ऋ०वे० ८.२.३२³; १६.७³
महान् महीयमानाम्। ऋ०वे० ४.३०.९²।
महान् मित्रो न दर्शतः। ऋ०वे० ९.२.६²; सा०वे०१.४९७²; २.३९२²; वा०सं० ३८.२२²; तै०आ० ४.११.६²; ५.९.९।
महान्य् अग्ने नकिर् आ दधर्ष। ऋ०वे० ६.७.५²।
महान् विभास्य् अर्चिषा। ऋ०वे० ६.४८.३²।
महान् वेग एजथुर् वेपथुष् टे। अ०वे० १२.१.१८²।
महान् वै भद्रो बिल्वः। अ०वे० २०.१३६.१३³, १५¹; शा०श्रौ०सू० १२.२४.२.८¹।
महान् सधस्थे ध्रुव आ निषत्तः। ऋ०वे० ३.६.४¹; वा०सं० १८.५३³; तै०सं० ४.७.१३.१⁴; मै०सं० २.१२.३³: १४६.१३; ४.९.११³: १३२.८; का०सं०. १८.१५³; श०ब्रा० ९.४.४.५; तै०ब्रा० ३.१०.४.३; तै०आ० ४.११.६³
महान् ह्य् अस्य महिमा पनस्यते। ऋ०वे० १०.७५.९³
महापथाद् विश्ववयो यद् उद्रुध्यति पुरुषस् तम् एव सृप्त्वाजिं श्रान्तुः पुनर् अभयाजिगांसति जै०ब्रा० २.३७८ (३.१३)अबसद।
महापातकसंयुक्तम्। बौ०ध०सू० ३.६.५¹।
महापैङ्ग्यम् (जांचें- तर्पयामि)। आ०गृ०सू० ३.४.४; शा०गृ०सू० ४.१०.३।
महाबुध्न इव पर्वतः। अ०वे० १.१४.१³
महा भूत्वा प्रजापतिः। श०ब्रा० ७.५.१.२१²।
महाम् अद्रिं परि गा इन्द्र सन्तम्। ऋ०वे० ६.१७.५³
महामनसं भुवनच्यवानाम्। ऋ०वे० १०.१०३.९³; अ०वे० १९.१३.१०³; सा०वे०२.१२०७³; वा०सं० १७.४१³; तै०सं० ४.६.४.३³; मै०सं० २.१०.४³:
१३६.१०; का०सं०. १८.५³
महाम् अनूनं तवसं विभूतिम्। ऋ०वे० ६.१७.४³
महाम् अनूषत श्रुतम्। ऋ०वे० १.६.६³; अ०वे० २०.७०.२³
महाम् अपारं वृषभं सुवज्रम्। ऋ०वे० ४.१७.८²; सा०वे०१.३३५²।
महाम् अर्कं मघवञ् चित्रम् अर्च। ऋ०वे० १०.११२.९⁴।
महाम् अवीनाम् अनु पूर्व्यः। ऋ०वे० ९.१०९.७². देखें-महां इत्यादि।
महामहिव्रतं मदम्। ऋ०वे० ९.४८.२²; सा०वे०२.१८७²।
महाम् आहावम् अभि सं नवन्तु। ऋ०वे० ६.७.२²; सा०वे० २.४९२²।
महाम् इन्दुं महीयुवः। ऋ०वे० ९.६५.१³; सा०वे० २.२५४³
महाम् उग्रम् अजुर्यं सहोदाम्। ऋ०वे० ६.१७.१३²।
महाम् उग्रम् अवसे विप्र नूनम्। ऋ०वे० ६.३८.५³
महाम् उभे रोदसी वृद्धम् ऋष्वम्। ऋ०वे० ४.१९.१³
महाम् उ रण्वम् अवसे यजध्वम्। ऋ०वे० ६.२९.१⁴।
महाम् उ रण्वः शवसा ववक्षिथ। ऋ०वे० २.२४.११²।
महायशा धारयिष्णुः प्रवक्ता। ऋ०वे०खि० १०.१५१.९³
महाराजाय (जांचें- स्वाहा)। गो०गृ०सू० ४.७.४१; स्विध० ३.३.५।
महाराजाय धीमहि। मै०सं० २.९.१²: १२०.८।
महालक्ष्मी च विद्महे। ऋ०वे०खि० ५.८७.२५¹।
महावटूरिणा पदा। ऋ०वे० १.१३३.२⁴।
महावीरां तुविबाधम् ऋजीषम्। ऋ०वे० १.३२.६²; तै०ब्रा० २.५.४.३²।
महावीरस्य नग्नहुः। वा०सं० १९.१४²।
महावृक्षाः शिखण्डिनः। अ०वे० ४.३७.४²।
महावृषान् मूजवतः। अ०वे० ५.२२.८¹।
महावैलस्थे अर्मके। ऋ०वे० १.१३३.३⁴।
महाव्याहृतयः। (जांचें- तृप्यन्तु) शा०गृ०सू० ४.९.३. देखें-व्याहृतयः, तथा व्याहृतीस्।
महाव्रतम् (जांचें- पिबतु इत्यादि.)। ला०श्रौ०सू० २.९.५. तुल०- अदः पिबतु इत्यादि।
महाव्रातस् तुविकूर्मिर् ऋघावान्। ऋ०वे० ३.३०.३²।
महाशूलिन्यै विद्महे। महा०ना०उप० ३.१३¹।
(ओं) महासेनां तर्पयामि। बौ०ध०सू० २.५.९.८।
महासेनाय धीमहि। तै०आ० १०.१.६²; महा०ना०उप० ३.५²।
महासेनासो अमेभिर् एषाम्। ऋ०वे० ७.३४.१९²।
महाहविर् होता। मै०सं० १.९.१: १३१.१०; का०सं०. ९.९; तै०आ० ३.५.१; शा०श्रौ०सू० १०.१८.४; मा०श्रौ०सू० ५.२.१४.४।
महाहस्ती दक्षिणेन। ऋ०वे० ८.८१.१³; सा०वे०१.१६७³; २.७८³; वरदप० उप० १.४³
महाहिम् इव वै ह्रदात्। श०ब्रा० ११.५.५.८¹।
महिकेरव ऊतये। ऋ०वे० १.४५.४¹।
महि क्षत्रं विश्वतो धारयेदम्। तै०सं० ४.४.१२.१⁴; मै०सं० ३.१६.४⁴: १८८.३; का०सं०. २२.१४⁴; आ०श्रौ०सू० ४.१२.२⁴।
महि क्षत्रं स्थविरं वृष्ण्यं च। ऋ०वे० १.५४.८⁴।
महि क्षत्रं क्षत्रियाय दधतीः। वा०सं० १०.४⁴. देखें-महि वर्चः और तुल०- अनाधृष्टाः सीदत।
महि क्षत्रं क्षत्रियाय वन्वानाः। वा०सं० १०.४²; का०सं०. १५.६²; मै०सं० २.६.८²: ६८.६; ४.४.२: ५१.८; श०ब्रा० ५.३.४.२७. देखें-महि वर्चः।
महि क्षत्रं जनाषाड् इन्द्र तव्यम्। ऋ०वे० १.५४.११²; मै०सं० ४.१४.१८²: २४९.१; का०सं०. ३८.७; तै०ब्रा० २.६.९.१²।
क्षत्रं क्षत्राय पौंस्याय शूर। ऋ०वे० ७.३०.१⁴।
महिक्षत्राव् ऋतं बृहत्। ऋ०वे० ५.६८.१³; सा०वे० २.४९३³
महि क्षेत्रं पुरु श्चन्द्रं (प़ढे पुरुश्चन्द्रं?) विविद्वान्। ऋ०वे० ३.३१.१५¹; तै०ब्रा० २.७.१३.३¹।
महि जज्ञानम् अभि तत् सु तिष्ठ। ऋ०वे० ६.२१.७²।
महि ज्योतिः पितृभिर् दत्तम् आगात्। ऋ०वे० १०.१०७.१³
महि ज्योतिर् निहितं वक्षणासु। ऋ०वे० ३.३०.१४¹।
महि ज्योतिर् बिभ्रतं त्वा विचक्षण। ऋ०वे० १०.३७.८¹।
महि ज्योतिस् तमसो निर् अजानन्। ऋ०वे० ३.३१.४²।
महि ज्योती रुरु चुर् यद् ध वस्तोः। ऋ०वे० ४.१६.४²; अ०वे० २०.७७.४²; कौ०ब्रा० २५.७।
महि तृतीयं सवनं मदाय। ऋ०वे० ४.३४.४⁴।
महि त्रीणाम् अवोऽस्तु (सा०वे० अवर् अस्तु)। ऋ०वे० १०.१८५.१¹; सा०वे०१.१९२¹; वा०सं० ३.३१¹; मै०सं० १.५.४¹: ७०.७; १.५.११: ७९.९;
का०सं०. ७.२¹, ९; श०ब्रा० २.३.४.३७¹; आप०श्रौ०सू० ६.१७.१०¹; मा०श्रौ०सू० १.६.२.११; मा०गृ०सू० १.५.४; ऋ०वि० ४.२३.३. प्रतीकः महि त्रीणाम्। शा०श्रौ०सू० १२.२.१४; आ०गृ०सू० ३.१०.७; स्विध० २.१.५. तुल०- बृ०दे०.८.८६; ऋ०वि० २.३१.६. माहित्रम् की तरह निर्देशित (जांचें- सूक्तम्) वा०ध०सू० २६.५; बृ०दे०.८.८६।
महित्वम् अग्ने त्वम् अङ्ग वित्से। ऋ०वे० १०.४.४³; नि० ६.८।
महित्वम् अस्तु वज्रिणे। ऋ०वे० १.८.५²; अ०वे० २०.७१.१²; सा०वे०१.१६६²।
महित्वम् अस्य अवसो न तन्दते। ऋ०वे० १.१३८.१²।
मह् त्वाष्ट्रम् ऊर्जयन्तीर् अजुर्यम्। ऋ०वे० ३.७.४¹।
महि त्विषीमत् सुकृतो वि हि ख्यन्। ऋ०वे० ३.३१.१२²।
महित्वेभिर् यतमानौ समीयतुः। ऋ०वे० १०.११३.७²।
महि त्वेषा अमवन्तो वृषप्सवः। ऋ०वे० ८.२०.७²।
महि द्यावापृथिवी भूतम् उर्वी। ऋ०वे० १०.९३.१¹।
महि द्युक्षतमो मदः। ऋ०वे० ९.१०८.१³; सा०वे० १.५७८³; २.४२³
महि धाम द्विषते सोम राजन्। का०सं०. ४०.१०⁴।
महिनां पयोऽसिः देखें महीनां इत्यादि।
महिन्तमाय धन्वनेद् अविष्यते। ऋ०वे० १०.११५.६⁴।
महि पाथः पूर्व्यं सध्र्यक् कः। ऋ०वे० ३.३१.६²; वा०सं० ३३.५९²; मै०सं० ४.६.४²: ८३.१०; का०सं०. २७.९²; तै०ब्रा० २.५.८.१०²;
आप०श्रौ०सू० १२.१५.६²।
महि प्सरः सुकृतं सोमयं मधु। ऋ०वे० ९.७४.३¹।
महि प्सरो वरुणस्य। ऋ०वे० १.४१.७³
महि भ्राजन्ते (तै०सं० मै०सं० का०सं०. ०त््य) अर्चयो विभावसो। ऋ०वे० १०.१४०.१²; सा०वे० २.११६६²; वा०सं० १२.१०६²; तै०सं० ४.२.७.२²;
मै०सं० २.७.१४²: ९५.१२; का०सं०. १६.१४²; श०ब्रा० ७.३.१.२९।
महि महान्तः। शा०श्रौ०सू० ८.२१.१।
महि महे तवसे दीध्ये नॄन्। ऋ०वे० ५.३.१¹।
महि महे दिवे अर्चा पृथिव्यै। ऋ०वे० ३.५४.२¹।
महिमा तेऽन्येन न संनशे। वा०सं० २३.१५³; श०ब्रा० १३.२.७.११।
महिमानं वाध्र्यश्व प्र वोचन्। ऋ०वे० १०.६९.९²।
महिमानम् अग्नेर् विहितस्य ब्रह्मणा। अ०वे० १८.४.८⁴।
महिम्न एषं पितरो चनेशिरे। ऋ०वे० १०.५६.४¹।
महिम्ने सोम तस्थिरे। ऋ०वे० ९.६२.२७²; सा०वे० २.१२७²।
महि राधः सह ओजो बलं यत् (का०सं०. ओजो महद् बलम्)। मै०सं० २.३.४²: ३१.९; का०सं०. ४०.३². देखें-नीचे भर्गो यशः
महि राधो विश्वजन्यं दधानान्। ऋ०वे० ६.४७.२५¹।
महि वर्चः क्षत्रियाय दधतीः (का०सं०. ददतीः; तै०सं० वन्वानाः)। तै०सं० १.८.१२.१; का०सं०. १५.६⁴; मै०सं० २.६.८⁴: ६८.८. देखें-नीचे महि क्षत्रं
क्षत्रियाय।
महि वां क्षत्रं देवेषु। ऋ०वे० ५.६८.३³; सा०वे०२.४९५³; का०सं०. २६.११³
महि वो महताम् अवः। ऋ०वे० ८.४७.१¹; ६७.४¹; का०सं०. ११.१२². प्रतीकः महि वो महताम्। शा०श्रौ०सू० १२.२.१४; महि ऋ०वि० २.३३.१.
तुल०- बृ०दे०.६.८३।
महिव्रतं न सरजन्तम् अध्वनः। ऋ०वे० १०.११५.३⁴।
महिव्रतः शुचिबन्धुः पावकः। ऋ०वे० ९.९७.७³; सा०वे०१.५२४³; २.४६६³
महिव्रतस्य मीढुषः। अ०वे० १३.२.१⁴।
महि व्राधन्त उक्षणः। ऋ०वे० १.१३५.९³
महि व्राधन्त ओगणास इन्द्र। ऋ०वे० १०.८९.१५²।
महि व्राधन्त वाजिनः। ऋ०वे० ५.६.७²।
महि शविष्ठ नस् कृधि। ऋ०वे० १.१२७.११⁴।
महि श्रवस् तुविनृम्णम्। ऋ०वे० १.४३.७³
महि श्रवो वाजम् अस्मे सुवीर्यम्। ऋ०वे० ६.७०.५⁴।
महिषं नः सुभ्वं तस्थिवांसम्। मै०सं० २.१.९³: ११.११. देखें-समुद्रं न सुहवं।
महिषासो मायिनः चित्रभानवः। ऋ०वे० १.६४.७¹।
महिषि हये हये महिषि। श०ब्रा० १३.५.२.५।
महिषीर् (का०सं०. ०ष््य) असि। तै०सं० १.२.१२.२; ६.२.७.३; मै०सं० १.२.८: १८.१; ३.८.५: १००.४; का०सं०. २.९; २५.६; मा०श्रौ०सू०
१.७.३.२०।
महिषीव त्वद् रयिः। ऋ०वे० ५.२५.७³; सा०वे०१.८६³; वा०सं० २६.१२³; तै०सं० १.१.१४.४³; का०सं०. ३९.१४³
महिषीव वि जायते। सा०वे०२.११७५³
महिष्य् असिः देखें-महिषीर्।
महि स्तोतृभ्यो मघवन् सुवीर्यम्। ऋ०वे० १.१२७.११⁵।
महि स्तोत्रम् अव आगन्म सूरेः। ऋ०वे० ३.३१.१४³
महि स्थूरं शशयं राधो अह्रयम्। ऋ०वे० ८.५४ (वा-६).८³
मही अत्र महिना वारम् ऋण्वथः। ऋ०वे० १.१५१.५¹।
मही अपारे रजसी विवेविदत्। ऋ०वे० ९.६८.३³
महीं साहस्रीम् असुरस्य मायाम्। वा०सं० १३.४४³; तै०सं० ४.२.१०.३³; मै०सं० २.७.१७³: १०२.७; का०सं०. १६.१७³; श०ब्रा० ७.५.२.२०।
मही क्षेमं रोदसी अस्कभायत्। अ०वे० ४.१.४²।
मही गृणाना। वा०सं० २७.१९³; तै०सं० ४.१.८.२³ देखें-नीचे भारती गृ०।
मही चित्रा रश्मिभिश् चेकिताना। ऋ०वे० ४.१४.३²।
मही चिद् धि धिषणाहर्यद् ओजसा। ऋ०वे० १०.९६.१०³; अ०वे० २०.३१.५³
मही चिद् यस्य मीढुषो यव्या। मै०सं० १.१०.२³: १४१.१३. देखें-नीचे महश् चिद् यस्य।
मही जजानादितिर् ऋतावरी। ऋ०वे० ८.२५.३³
मही जज्ञुर् मातरा पूर्वचित्तये। ऋ०वे० १.१५९.३²।
महीं चिद् द्याम् आतनोत् सूर्येण। ऋ०वे० १०.१११.५³
मही त्रायेतां सुविताय मातरा। ऋ०वे० १०.३५.३²।
मही दस्मस्य मातरा समीची। ऋ०वे० ३.१.७⁴।
मही देवस्य मीढुषो अवयाः। का०सं०. ९.४³ देखें-नीचे महश् चिद् यस्य।
मही देवस्य सवितुः परिष्टुतिः। ऋ०वे० ५.८१.१⁴; वा०सं० ५.१४⁴; ११.४⁴; ३७.२⁴; वा०सं०का० ५.५.१⁴ (स्वाहा के साथ); तै०सं० १.२.१३.१⁴;
४.१.१.२⁴; मै०सं० १.२.९⁴: १८.१४; ४.९.१⁴: १२०.४; का०सं०. २.१०⁴; १५.११⁴; श०ब्रा० ३.५.३.१२; ६.३.१.१६; १४.१.२.८⁴; तै०आ० ४.२.१⁴; श्वेत० उप०२.४⁴।
मही देव्य् उषसो विभाती। अ०वे० १०.८.३०³
मही द्यावापृथिवी इह ज्येष्ठे ऋ०वे० ४.५६.१¹; मै०सं० ४.१४.७¹: २२४.६; ऐ०ब्रा० ५.८.८; कौ०ब्रा० २३.३; श०ब्रा० १३.५.१.११; आ०श्रौ०सू० ३.८.१; ८.८.६. प्रतीकः मही द्यावापृथिवी शा०श्रौ०सू० १०.६.१८. तुल०- बृ०दे०.५.७. देखें-मही नु।
मही द्यावापृथिवी चेतताम् अपः। ऋ०वे० १०.३५.१³
मही द्यौः पृथिवी च नः। ऋ०वे० १.२२.१३¹; वा०सं० ८.३२¹; १३.३२¹; तै०सं० ३.३.१०.२¹; ४.१.२; ५.११.३¹; ४.२.९.३¹; ५.२.८.६; मै०सं०
२.७.१६¹: १००.८; ४.१०.३: १४८.३; ४.११.१: १६२.११; का०सं०. १३.९¹, १०, १५; १५.१२; १६.१६¹; २०.७; ३९.३¹; ऐ०ब्रा० १.१६.५; ४.१०.११; ५.१९.१०; कौ०ब्रा० ८.१; २६.१३; जै०ब्रा० २.४६ (४५)१; श०ब्रा० ४.५.२.१८¹; ७.५.१.१०; आ०श्रौ०सू० २.९.१४; १६.२; ३.१०.२४; ११.२०; ६.५.१८; ८.१०.२; ला०श्रौ०सू० ४.४.८; मा०श्रौ०सू० ३.५.१८; ५.१.५.६८; आप०श्रौ०सू० ९.२.५; १३.१५; १९.१३; १६.२५.१. प्रतीकः मही द्यौः। का०सं०. २०.१५; शा०श्रौ०सू० ३.१२.९; १३.१७; ९.२०.२५; १०.१०.७; १३.२१; का०श्रौ०सू० २५.१०.१६।
मही ध्रुवा सलिलासि सा स्वर्गं लोकं प्रजानिहि। का०सं०. ३८.१३।
मही न धारात्य् अन्धो अर्षति। ऋ०वे० ९.८६.४४²; सा०वे०२.९६५²; तै०ब्रा० ३.१०.८.१²।
महीनां जनुषे पूर्व्याय। ऋ०वे० ५.४५.३²।
महीनां (वा०सं०का० महिनां) पयोऽसि। वा०सं० १.२०; ४.३; वा०सं०का० ४.२.१; तै०सं० १.२.१.१; का०सं०. २.१; श०ब्रा० १.२.१.२२;
३.१.३.९; का०श्रौ०सू० ७.२.३३; आप०श्रौ०सू० २.६.२; ७.९.२; ८.२.८; ६.९; १०.६.११; १५.१४.१०; मा०श्रौ०सू० २.१.१.३५; शा०गृ०सू० १.८.१८. प्रतीकः महीनाम् का०श्रौ०सू० २.५.९।
महीनां पयोऽसि विश्वेषां देवानां तनुः। तै०सं० ३.२.६.१।
महीनां पयोऽसि विहितं देवत्रा। तै०आ० ४.१२.१।
महीनां पयोऽस्य् ओषधीनां (मै०सं० ऽस्य् अपाम् ओषधीनां) रसः। तै०सं० १.१.१०.२, ३; मै०सं० १.२.१: १०.३; ३.६.२: ६२.२; तै०ब्रा० ३.३.३.५;
आप०श्रौ०सू० २.६.१।
मही नु द्यावापृथिवी इह ज्येष्ठे। तै०ब्रा० २.८.४.६¹. देखें-मही द्यावापृथिवी इत्यादि।
मही नो वाता इह वान्तु भूमौ। अ०वे० १८.१.३९². देखें-मिहं न वातो।
महीं त ओमात्रां कृष्टयो विदुः। ऋ०वे० १०.५०.५²।
महीं दिवं पृथिवीम् अन्तरिक्षम्। तै०ब्रा० ३.१.२.६²।
महीं दीक्षां सौमायनो बुधो यद् उदयच्छद् अनन्दत् सर्वम् आप्नोन् मन्मांसे मेदोधाः। पं०वि०ब्रा० २४.१८.६. भाष्य द्वारा श्लोक की तरह निर्देशित।
महीं देवस्य नकिर् आ दधर्ष। ऋ०वे० ५.८५.६²।
महीं देवीं विष्णुपत्नीम् अजूर्याम्। तै०ब्रा० ३.१.२.६³
मही प्रवृद् धर्यश्वस्य यज्ञैः। ऋ०वे० ३.३१.३⁴।
मही बुधस्यासीद् दीक्षा। पं०वि०ब्रा० २४.१८.५³
महीम् अकर् द्युम्नहूतिं नो अद्य। का०सं०. २.१५⁴. देखें-भद्राम् अकर्।
मही मन्द्रा वाणी वाणीची सलिला स्वयंभूः। शा०गृ०सू० १.२४.१०⁴।
महीम् अपारां सदने ससत्थ। ऋ०वे० ३.३०.९²।
महीम् अमुष्णाः पृथिवीम् इमा अपः। ऋ०वे० १.१३१.४⁵; अ०वे० २०.७५.२⁵।
महीम् अस्मभ्यम् उरुषाम् उरु ज्रयः। ऋ०वे० ५.४४.६³
मही माता दुहितुर् बोधयन्ती। ऋ०वे० ५.४७.१²।
महीमित्रस्य वरुणस्य माया। ऋ०वे० ३.६१.७³
मही मित्रस्य साधथः। ऋ०वे० ४.५६.७¹; सा०वे०२.९४८¹. प्रतीकः मही मित्रस्य ला०श्रौ०सू० ८.९.४।
महीम् इयर्मि सुष्टुतिम्। ऋ०वे० १०.१८८.२³
महीम् ऊ षु मातरं सुव्रतानाम्। अ०वे० ७.६.२¹; वा०सं० २१.५¹; तै०सं० १.५.११.५¹; मै०सं० ४.१०.१¹: १४४.१०; का०सं०. ३०.४¹ (द्वितीयांश),
५¹; ऐ०ब्रा० १.९.७; आ०श्रौ०सू० २.१.२९¹; ३.८.१; ४.३.२; शा०श्रौ०सू० २.२.१४¹ (५.५.२; ९.२७.२, भाष्य). प्रतीकः महीम् ऊ षु मातरम्। तै०ब्रा० ३.१.३.३; का०श्रौ०सू० १९.७.१६; आ०श्रौ०सू० २१.२१.९; मा०श्रौ०सू० ७.२.६; महीम् ऊ षु तै०सं० ७.१.१८.२; ४.१७.२; मै०सं० ४.१२.४: १८८.१३; ४.१४.४: २२०.१३; का०सं०. ११.१३; १९.१४; का०सं०अ० १.९; ४.६; तै०आ० १.१३.२; मा०श्रौ०सू० ५.१.४.२५; कौ०सू० ५२.१०; ७१.२३; ७९.३; ८६.२६. तुल०- बृ०दे०.७.१०४।
महीमे अस्य वृषनाम शूषे। ऋ०वे० ९.९७.५४¹; सा०वे० २.४५६¹।
महीं भर्षद् द्युमतीम् इन्द्रहूतिम्। ऋ०वे० ६.३८.१²।
महीं मायां वरुणस्य प्र वोचम्। ऋ०वे० ५.८५.५²।
महीं मित्रस्य वरुणस्य धासिम्। ऋ०वे० १०.३०.१³
मही यज्ञस्य रप्सुदा। ऋ०वे० ८.७२.१२²; सा०वे०१.११७²; २.९५२²; वा०सं० ३३.१९², ७१². प्रतीकः मही यज्ञस्य ला०श्रौ०सू० ८.९.४।
मही यदि धिषणा शिश्नथे धात्। ऋ०वे० ३.३१.१३¹।
महीयन्ते सजोषसः। ऋ०वे० १०.१७५.३²।
महीर् अपो वि गाहते। ऋ०वे० ९.७.२²; ९९.७⁴; सा०वे०२.४७९²।
महीर् अपो वृषन्तमः। ऋ०वे० ६.५७.४²; सा०वे०१.१४८²; का०सं०. २३.११²।
महीर् अस्य प्रणीतयः। ऋ०वे० ६.४५.३¹; ८.१२.२१¹।
महीर् गृणानाः। का०सं०. १८.१७³ देखें-नीचे भारती गृ०।
महीव कृत्तिः शरणा त इन्द्र। ऋ०वे० ८.९०.६³; सा०वे०२.७६२³; नि० ५.२२।
महीव द्यौर् अध (अ०वे० वध) त्मना। ऋ०वे० १०.१३३.५⁴; अ०वे० ६.६.३⁴।
महीव रीतिः शवसासरत् पृथक्। ऋ०वे० २.२४.१४⁴; मै०सं० ४.१४.१०⁴: २३०.१३; तै०ब्रा० २.८.५.२⁴।
मही वाम् ऊतिर् अश्विना मयोभूः। ऋ०वे० १.११७.१९¹।
मही विश् पत्नी सदने (का०सं०. ०नी) ऋतस्य। का०सं० ७.१२¹; तै०ब्रा० १.२.१.१३¹; आ०श्रौ०सू० ५.८.६¹; मा०श्रौ०सू० १.५.२.३¹।
मही सम् ऐरच् चम्वा समीची। ऋ०वे० ३.५५.२०¹।
मही स्तुषे विदथेषु प्रचेतसा। ऋ०वे० १.१५९.१²।
मही ह्य् अस्य मीढुषो यव्या। तै०सं० १.८.३.१³ देखें-नीचे महश् चिद् यस्य।
महे क्षत्राय जिन्वथः। ऋ०वे० ८.२२.७⁴।
महे क्षत्राय धत्तन। अ०वे० १९.२४.२². देखें-महे राष्ट्राय।
महे क्षत्राय शवसे हि जज्ञे। ऋ०वे० ७.२८.३³
महे चन त्वाम् अद्रिवः (सा०वे० त्वाद्रि०)। ऋ०वे० ८.१.५¹; सा०वे०१.२९१¹; शा०श्रौ०सू० १८.९.२; १०.२।
महे चित्राय राधसे। ऋ०वे० १.१३९.६⁵।
महे तने नासत्या। ऋ०वे० ८.२६.२²।
महे नृतम राधसे। ऋ०वे० ८.२४.१०²।
महे नृम्णाय नृपते सुवज्र। ऋ०वे० ७.३०.१³
महे नो अद्य बोधय। ऋ०वे० ५.७९.१¹; सा०वे०१.४२१¹; २.१०९०¹; स्विध० ३.७.१. प्रतीकः महे नो अद्य। आ०श्रौ०सू० ४.१४.२; महे नः।
शा०श्रौ०सू० ६.५.१४. तुल०- बृ०दे०.५.८८।
महे नो अद्य सुविताय बोधि। ऋ०वे० ७.७५.२¹।
महेन्द्र इदं हविर् अजुषत। तै०ब्रा० ३.५.१०.३।
महेन्द्र एत्य् आवृतः। अ०वे० १३.४.२², ९²।
महेन्द्रम् आवह्न तै०ब्रा० ३.५.३.२. तुल०- शा०श्रौ०सू० १.५.३।
महेन्द्रस्य (जांचें- अहं देवयज्ययान्नादो भूयासम्) आप०श्रौ०सू० ४.९.१३।
महेन्द्रस्याहं देवयज्यया जेमानं महिमानं (का०सं०. जेहमानं भूमानं) गमेयम्। तै०सं० १.६.२.४; ११.७; का०सं०. ५.१; ३२.१ (यहाँ पाण्डुलिपि
जेमानं); मा०श्रौ०सू० १.४.२.६।
महेन्द्रस्याहम् उज्जितिम् अनूज् जेषम्। तै०सं० १.६.४.२।
महेन्द्राय (जांचें- अनुब्रूहि)। मा०श्रौ०सू० १.३.२.१९. इन्द्राया. नुब्रूहि का ऊह।
महेन्द्राय (जांचें- त्वा भागं सोमेनातनच्मि)। मा०श्रौ०सू० १.१.३.३४. इन्द्राय त्वा भागं इत्यादि का ऊह।
महेन्द्राय (जांचें- स्वाहा)। गो०गृ०सू० ४.७.११; स्विध० ३.३.५।
महेन्द्राय त्वा। वा०सं० ७.३९ ९ (द्वितीयांश), ४० (द्वितीयांश); २६.१० (द्वितीयांश); तै०सं० १.४.२०.१ (द्वितीयांश); २१.१ (द्वितीयांश); मै०सं०
१.३.२४: ३८.११ (द्वितीयांश); १.३.२५: ३८.१४ (द्वितीयांश); का०सं०. ४.८ (चतुर्थांश); श०ब्रा० ४.३.३.१८ (द्वितीयांश); मा०श्रौ०सू० २.४.६.१७।
महे पित्रे ददाथ स्वं नपातम्। ऋ०वे० ६.२०.११⁴।
महे पोषाय दध्मसि। हि०गृ०सू० १.४.८²।
महे भराय कारिणः। ऋ०वे० ९.१६.५³
महे भराय पुरुहूत विश्वे। ऋ०वे० ३.५१.८⁴।
महे मन्दन्तु राधसे। ऋ०वे० ८.४५.२४²; अ०वे० २०.२२.३²; सा०वे०२.८३²।
महे मित्रं नावसे। ऋ०वे० १.१२९.१०³
महे यत् त्वा पुरूरवो रणाय। ऋ०वे० १०.९५.७³; नि० १०.४७³
महे यत् पित्र ईं रसं दिवे कः। ऋ०वे० १.७१.५¹।
महे यामन् पुरुभुजा पुरंधिः। ऋ०वे० १.११६.१३²।
महे युवानम् आ दधुः। ऋ०वे० ९.९.५²।
महे रणाय चक्षसे। ऋ०वे० १०.९.१³; अ०वे० १.५.१³; सा०वे०२.११८७³; वा०सं० ११.५०³; ३६.१४; तै०सं० ४.१.५.१³; ५.६.१.४³; ७.४.१९.४³;
मै०सं० २.७.५³: ७९.१७; ४.९.२७³: १३९.४; का०सं०. १६.४³; ३५.३³; तै०आ० ४.४२.४³; १०.१.१२³; आप०मं०पा० २.७.१३³; नि० ९.२७³
महे राज्ञे यूने अरन्धनायः। ऋ०वे० १.५३.१०⁴; अ०वे० २०.२१.१०⁴।
महे राधसे नृम्णाय। ऋ०वे० ८.२.२९²।
महे राष्ट्राय दध्मसि। हि०गृ०सू० १.१.४८². देखें-महे क्षत्राय धत्तन।
महे वावृत्याम् अवसे सुवृक्तिभिः। ऋ०वे० १.१६८.१⁴।
महे वाजाय द्रविणाय दर्शतः। ऋ०वे० ३.१०.६³
महे वाजाय धन्याय धन्वसि। ऋ०वे० ९.८६.३४⁴।
महे वाजाय धन्वन्तु गोमते। ऋ०वे० ९.७७.३²।
महे वाजाय श्रवसे धियं दधुः। ऋ०वे० ९.११०.७²; सा०वे०२.८५६²।
महे वाजायामृताय श्रवांसि। ऋ०वे० ९.८७.५²।
महे वीराय तवसे तुराय। ऋ०वे० ६.३२.१²; सा०वे०१.३२२²; ऐ०ब्रा० ५.१९.१; कौ०ब्रा० २६.१२।
महे वृणक्तु नस् परि। ऋ०वे० ८.६७.८²।
महे वृत्राय हन्तवे। ऋ०वे० ८.९३.७²; अ०वे० २०.४७.१²; १३७.१२²; सा०वे०१.११९²; २.५७२²; मै०सं० २.१३.६²: १५५.७; का०सं०. ३९.१२²;
तै०ब्रा० १.५.८.३²; २.४.१.३²।
महे शुल्काय वरुणस्य नु त्विषे। ऋ०वे० ७.८२.६¹।
महे शुष्माय येमिरे। ऋ०वे० ८.७.५³
महे शूराय विष्णवे चार्चत। ऋ०वे० १.१५५.१²।
महे श्रोत्राय चक्षसे। अ०वे० १०.६.८⁵. तुल०- मत्यै श्रुताय।
महे श्रोत्राय धत्तन (हि०गृ०सू० दध्मसि)। अ०वे० १९.२४.३²; हि०गृ०सू० १.४.८²।
महे षु नः सुविताय प्र भूतम्। ऋ०वे० ३.५४.३²।
महे समर्यराज्ये। ऋ०वे० ९.११०.२²; सा०वे०१.४३२²; ऐ०ब्रा० ८.११.२²।
महे सहस्रचक्षसे। ऋ०वे० ९.६५.७³
महे सुम्नाय मह आववर्तत्। ऋ०वे० ६.६८.१⁴।
महे सोम नृचक्षसे। ऋ०वे० ९.६६.१५²।
महे सोम प्सरस इन्द्रपानः। ( ऋ०वे० ९.९७.२७², प्सरसे देवपानः)। ऋ०वे० ९.९६.३²; ९७.२७²।
महैतरेयम् (जांचें- तर्पयामि)। आ०गृ०सू० ३.४.४; शा०गृ०सू० ४.१०.३।
महो अग्ने अनीकम् आ सपर्यन्। ऋ०वे० ४.१२.२²।
महो अग्नेः समिधानस्य शर्मणि। ऋ०वे० १०.३६.१२¹; वा०सं० ३३.१७¹. तुल०- बृ०दे०.७.३८ (ब)।
महो अर्णः सरस्वती। ऋ०वे० १.३.१२¹; वा०सं० २०.८६¹; नि० ११.२७¹।
महो अर्भस्य वसुनो विभागे। ऋ०वे० ७.३७.३²।
महो आदित्यां अदितिं स्वस्तये। ऋ०वे० १०.६३.५⁴।
महो गाहाद् दिव आ निर् अधुक्षत। ऋ०वे० ९.११०.८²; सा०वे०२.८४४²।
महो गोत्रस्य क्षयति स्वराजः (अ०वे० ५.२.८³, ०राजा)। ऋ०वे० १०.१२०.८³; अ०वे० ५.२.८³; २०.१०७.११³
महो जाया विवस्वतो ननाश। ऋ०वे० १०.१७.१⁴; अ०वे० १८.१.५३⁴; नि० १२.११⁴।
महो ज्यायोऽकृत। मै०सं० ४.१३.९ (चतुर्थांश): २१२.४, ५, ७,८; श०ब्रा० १.९.१.९, १०; तै०ब्रा० ३.५.१०.२ (द्वितीयांश), ३ (तृतीयांश),४