भूयस्य् एहि। मै०सं० ४.२.५: २६.१३; ४.२.६: २७.८; आप०श्रौ०सू० ४.१०.४।
भूया अन्तरा हृद्य् अस्य निस्पृशे। ऋ०वे० १०.९१.१३३
भूया ऋतस्य सुदुघा पुराणवत्। ऋ०वे० १०.४३.९२; अ०वे० २०.१७.९२।
भूयांसं च भगं कुरु। आप०मं०पा० २.८.९४; हि०गृ०सू० १.११.४४।
भूयांसि माम् एकशतात् पुण्यान्य् आगच्छन्तु। हि०गृ०सू० १.२३.१।
भूयांसो भवता मया। अ०वे० ७.६०.७४।
भूयांसो भूयास्त ये नो भूयसोऽकर्त। मै०सं० ४.२.८: ३०.१. प्रतीकः भूयांसो भूयास्त मा०श्रौ०सू० ९.५.३. देखें-अगला।
भूयांसो भूयास्म ये च नो भूयसः कार्ष्टापि (प़ढें भूयसोऽकार्ष्टापि?) च नोऽन्ये भूयांसो जायन्ताम्। कौ०सू०९२.२५. देखें-पूर्व का।
भूयान् अरात्याः शच्याः पतिः। अ०वे० १३.४.४७१।
भूयान् इन्द्रासि मृत्युभ्यः। अ०वे० १३.४.४६२।
भूयान् इन्द्रो नमुरात्। अ०वे० १३.४.४६१।
भूयान् पुत्रे पितुस् ततः। ऐ०ब्रा० ७.१३.५४; शा०श्रौ०सू० १५.१७४।
भूयाम ते सुमतौ वाजिनो वयम्। ऋ०वे० ८.३.२१; सा०वे०२.७७२१. तुल०- भूयास्म इत्यादि।
भूयाम ते सुष्टुतयश् च वस्वः। ऋ०वे० ३.१९.३४; तै०सं० १.३.१४.६४; मै०सं० ४.१४.१५४: २४०.१०।
भूयाम पुत्रैः पशुभिः। श०वि०ब्रा० १.६.२०३; का०श्रौ०सू० २५.५.२९३ देखें-ऋध्यास्म इत्यादि तथा भूयास्म इत्यादि।
भूयाम वाजदाव्नाम्। ऋ०वे० १.१७.४३
भूयामो षु त्वावतः। ऋ०वे० ४.३२.६१।
भूयासम्। का०सं०. ३९.५; जै०ब्रा०उप० ३.२०.३, ११; आप०श्रौ०सू० १६.२९.२।
भूयासम् अस्य सुमतौ यथा यूयम्। तै०सं० ४.३.११.३३, ४३; का०सं०. ३९.१०३ (द्वितीयांश); पा०गृ०सू० ३.३.५३ (द्वितीयांश)।
भूयासम् अस्य स्वधया प्रयोगे। ऋ०वे०खि० १०.१५१.९४।
भूयासं मधुसंदृशः। अ०वे० १.३४.३४।
भूयास्म ते सुमतौ विश्ववेदाः। मै०सं० २.१३.१०१: १६१.१. देखें-अभून् मम तथा तुल०- भूयाम इत्यादि।
भूयास्म पुत्रैः पशुभिः। आ०श्रौ०सू० ३.१४.१२३; आप०श्रौ०सू० ३.२०.९३; आप०मं०पा० २.१५.१७३; बौ०ध०सू० १.४.६.७३ देखें-नीचे भूयाम
इत्यादि।
भूयिष्ठदाव्ने सुमतिम् आवृणानाः। मै०सं० ४.१२.३२: १८२.१३; का०सं०. ८.१६२. देखें-नीचे आ सुत्राव्णे।
भूयिष्ठभाजो अध ते स्याम। तै०ब्रा० ३.७.११.५४; तै०आ० ४.५.६४; ४२.५४; आ०श्रौ०सू० ३.१२.१४।
भूयिष्ठां ते नमुक्तिं विधेम (स्वाहा के साथ या के बिना)। ऋ०वे० १.१८९.१४; वा०सं० ५.३६४; ७.४३४; ४०.१६४; वा०सं०का० ९.२.३४ (छो़डते
हुए स्वाहा, जहाँ भी। वा०सं० ७.४३४ में यह है); तै०सं० १.१.१४.३४; ४.४३.१४; मै०सं० १.२.१३४: २२.७; का०सं०. ३.१४; ६.१०४; श०ब्रा० ३.६.३.११४; ४.३.४.१२४; तै०ब्रा० २.८.२.३४; तै०आ० १.८.८४।
भूयो दत्त्वा स्वयम् अल्पं च भुक्त्वा। कौ०सू०७३.९३
भूयो-भूयः स्वः-स्वः। अ०वे० १०.६.५५, ६५, ७६-९६, १०८, ११४, १२५-१७५।
भूयो-भूयो रयिम् इद् अस्य वर्धयन्। ऋ०वे० ६.२८.२३। अ०वे० ४.२१.२३; तै०ब्रा० २.८.८.११३
भूयो वा अतः सोमो राजार्हति (मा०श्रौ०सू० राजा अर्हति)। श०ब्रा० ३.३.३.१, ३; का०श्रौ०सू० ७.८.७; आप०श्रौ०सू० १०.२५.५; मा०श्रौ०सू०
२.१.४.९।
भूयो वा दातुम् अर्हसि। ऋ०वे० ५.७९.१०२।
भूयो हविष्करणम् आशास्ते। श०ब्रा० १.९.१.१५; तै०ब्रा० ३.५.१०.५; आ०श्रौ०सू० १.९.५; शा०श्रौ०सू० १.१४.१७।
भूर् अग्नये च पृथिव्यै च महते च स्वाहा। तै०आ० १०.४.१; महा०ना०उप० ७.३।
भूर् अग्नये पृथिव्यै स्वाहा। तै०आ० १०.२.१; महा०ना०उप० ७.१।
भूर् अग्निं च पृथिवीं च मां च। तै०ब्रा० ३.१०.२.१; आप०श्रौ०सू० १९.१२.१६।
भूर् अन्नम् अग्नये पृथिव्यै स्वाहा। तै०आ० १०.३.१; महा०उप० ७.२।
भूर् असि। वा०सं० १३.१८; तै०सं० ४.२.९.१; ७.१.१२.१; मै०सं० २.८.१४: ११७.१५; ३.२.६: २४.१५; का०सं०. १६.१६; ३९.३; का०सं०अ० १.३;
श०ब्रा० ७.४.२.७; तै०ब्रा० ३.८.९.३; आप०श्रौ०सू० १६.२३.७; २०.५.९।
भूर् असि भुवनस्य रेतः। मै०सं० २.७.१६: ९.३; का०सं०. ३९.३; आप०श्रौ०सू० १६.२३.१०; मा०श्रौ०सू० ६.१.७।
भूर् असि श्रेष्ठो रश्मीनां प्राणपाः। तै०सं० ३.२.१०.२; आप०श्रौ०सू० १२.२१.२।
भूर् अस्माकम्। तै०सं० १.६.१.३; मै०सं० १.४.४: ५२.७; १.४.९: ५७.१६; का०सं०. ५.६; ३२.६।
भूर् आरभे श्रद्धां मनसा दीक्षां तपसा विश्वस्य भुवनस्याधिपत्नीम्। तै०ब्रा० ३.७.७.२; आप०श्रौ०सू० १०.६.५।
भूरिकर्मणे वृषभाय वृष्णे। ऋ०वे० १.१०३.६१।
भूरिगो भूरि वावृधुः। ऋ०वे० ८.६२.१०३
भूरि घेद् इन्द्र दित्ससि। ऋ०वे० ४.३२.२०३
भूरि चक्रथ युज्येभिर् अस्मे। ऋ०वे० १.१६५.७१; मै०सं० ४.११.३१: १६९.३; का०सं०. ९.१८१. प्रतीकः भूरि चक्रथ। मै०सं० ४.१४.३: २३७.१; का०सं०.
२३.११।
भूरि चक्र मरुतः पित्र्याणि। ऋ०वे० ७.५६.२३१।
भूरि चिद् अन्ना इद् अत्ति सद्यः। ऋ०वे० ७.४.२४।
भूरि चिद् अर्यः सुदास्तराय। ऋ०वे० १.१८५.९३
भूरि चिद् धि तुजतो मर्त्यस्य। ऋ०वे० ३.३९.८३
भूरि च्यवन्त वस्तवे। ऋ०वे० १.४८.२२।
भूरिजानां तवस्तमः। शा०श्रौ०सू० ८.१७.१।
भूरिजिद् असि। का०सं०. ३९.५; आप०श्रौ०सू० १६.३०.१।
भूरि ज्योतींषि सुन्वतः। ऋ०वे० ८.६२.१२४।
भूर् इडा। आ०श्रौ०सू० २.३.१२; आप०श्रौ०सू० ६.८.३; मा०श्रौ०सू० १.६.१.२६।
भूरि त इन्द्र वीर्यं तव स्मसि। ऋ०वे० १.५७.५१; अ०वे० २०.१५.५१।
भूरि तोकाय तनयाय पश्वः। ऋ०वे० ६.१.१२२; मै०सं० ४.१३.६२: २०७.१३; का०सं०. १८.२०२; तै०ब्रा० ३.६.१०.५२।
भूरि तोकावृकाद् इव। नि० १०.१०२।
भूरि त्वष्टेह राजति। ऋ०वे० ६.४७.१९२।
भूरि दक्षेभिर् वचनेभिर् ऋक्वाभिः। ऋ०वे० १०.११३.९१।
भूरिदा असि वृत्रहन्। ऋ०वे० ४.३२.१९३
भूरिदात्र आपृणद् रोदसी उभे। ऋ०वे० ३.३४.१४; अ०वे० २०.११.१४।
भूरिदा भूरि देहि नः। ऋ०वे० ४.३२.२०१।
भूरिदाभ्यश् चिन् मंहीयान्। ऋ०वे० ९.६६.१७३
भूरिदावत्तरो जनः। ऋ०वे० ८.५.३९४।
भूरिदावरीं सुमतिम्। ऋ०वे० ८.२.२१२।
भूरिदाव्न आ विदं शूनम् आपेः। ऋ०वे० २.२७.१७२;२८.११२; २९.७२।
भूरोदा ह्य् असि श्रुतः। ऋ०वे० ४.३२.२११।
भूरि नाम मनामहे। ऋ०वे० ८.११.५२।
भूरि नाम वन्दमानो दधाति। ऋ०वे० ५.३.१०१।
भूर् इन्द्रवन्तः सवितृप्रसूताः आ०श्रौ०सू० ५.२.१२।
भूरिं द्वे अचरन्ती चरन्तम्। ऋ०वे० १.१८५.२१; मै०सं० ४.१४.७१: २२४.११; तै०ब्रा० २.८.४.८१. प्रतीकः भूरिं द्वे शा०श्रौ०सू० ६.११.७।
भूरि पोषं स धत्ते वीर्वद् यशः। ऋ०वे० ८.२३.२१३
भूरिभिः समह ऋषिभिः। ऋ०वे० ८.७०.१४१।
भूरि मनीषी हवते त्वाम् इत्। ऋ०वे० ७.२२.६२; सा०वे०२.११५०२।
भूरि शस्तं (सा०वे० शस्त्रं) पृथुः स्वरुः। ऋ०वे० ८.४५.२२; सा०वे०२.६८९२; वा०सं० ३३.२४२।
भूरिस्थात्रां भूर्य् आवेशयन्तीम् ( अ०वे० ०तः)। ऋ०वे० १०.१२५.३४; अ०वे० ४.३०.२४।
भूरि हि ते सवना मनुषेषु। ऋ०वे० ७.२२.६१; सा०वे०२.११५०१।
भूरीणि भद्रा नर्येषु बाहुषु। ऋ०वे० १.१६६.१०१।
भूरीणि वृत्रा हर्यस्व हंसि। ऋ०वे० ७.१९.४२; अ०वे० २०.३७.४२; तै०ब्रा० २.५.८.११२।
भूरीणि हि कृणवामा शविष्ठ। ऋ०वे० १.१६५.७३; मै०सं० ४.११.३३: १६९.४; का०सं०. ९.१८३
भूरीणि हि त्वे दधिरे अनीका। ऋ०वे० ३.१९.४१।
भूरीण्य् एको अप्रतीनि हन्ति। ऋ०वे० ४.१९.१९२।
भूरीद् इन्द्र उदिनक्षन्तम् ओजः। ऋ०वे० १०.८.९१।
भूरीद् इन्द्रस्य वीर्यम्। ऋ०वे० ८.५५ (वा.७).११. प्रतीकः भूरीद् इन्द्रस्य। शा०श्रौ०सू० १६.११.२७. तुल०- बृ०दे०.६.८६।
भूर् ऋक्षु त्वाग्नौ पृथिव्यां वाचि ब्रह्मणि ददेऽसौ। हि०गृ०सू० १.५.१३।
भूर् ऋ०वे० त्वयि दधाम्य् असौ स्वाहा। शा०गृ०सू० १.२४.८. देखें-अगला।
भूर् ऋचस् त्वयि जुहोमि स्वाहा। हि०गृ०सू० २.३.९. देखें-पूर्व का
भूरेर् ईशानम् ओजसा। ऋ०वे० ८.३२.१४३
भूर्रेर् दत्तस्य वेदति। ऋ०वे० ८.४५.४२२; अ०वे० २०.४३.३२; सा०वे०२.४२१२।
भूरेर् दातारं सत्पतिं गृणीषे। ऋ०वे० २.३३.१२३
भूर् जज्ञ उत्तानपदः। ऋ०वे० १०.७२.४१।
भूर्णिं (मा०श्रौ०सू० पाव-भेद तूर्णिं) देवास इह सुश्रियं दधुः। ऋ०वे० ३.३.५४; का०सं०. ७.१२४; आप०श्रौ०सू० ५.१०.४४; मा०श्रौ०सू० १.५.२.१४४। भूर्णिम् अश्वं नयत् तुजा पुरो गृभा। ऋ०वे० ८.१७.१५३
भूर्णिं मृगं न सवनेषु चोक्रुधम्। ऋ०वे० ८.१.२०३; सा०वे०१.३०७३; नि० ६.२४३
भूर् ब्रह्म प्राणम् अमृतं प्रपद्यतेऽयम् असौ शर्म वर्माभयं स्वस्तये, सह प्रजया सह पशुभिः। ऐ०ब्रा० ८.११.१।
भूर् भगं त्वयि जुहोमि स्वाहा। हि०गृ०सू० १.२४.२।
भूर् भुवः। मै०सं० १.६.१: ८६.७; १.६.५ (चतुर्थांश): ९४.१०, १२, १५, १८; का०सं०. ७.१३; ८.४ (द्वितीयांश); ऐ०ब्रा० ८.७.६; कौ०ब्रा० ३.५;
श०ब्रा० २.१.४.१४; जै०उप०ब्रा० ४.२८.४; शा०श्रौ०सू० १.१.३८; मा०श्रौ०सू० १.५.३.१४।
भूर् भुवः सुवः (सुवर्, और सुवश्) इत्यादिः वर्णमाला के क्रम में देखें-भूर् भुवः स्वः (स्वर् और स्वश्) इत्यादि।
भूर् भुवः स्वः ( तै०सं० तै०ब्रा० तै०आ० आप०श्रौ०सू० आप०मं०पा० हि०गृ०सू० सुवः)। वा०सं० ३.५, ३७; ७.२९; ८.५३; २.८; ३६.३;
वा०सं०का० २.३.३; तै०सं० १.६.२.२; ५.५.५.३; ७.४.२०.१; मै०सं० १.६.५: ९४.९; १.८.५: १२०.२; १.८.६: १२४.१०; १.८.७ (द्वितीयांश): १२५.११, १६;
३.४.७: ५४.९; ३.१२.१९: १६५.१५; ४.९.२: १२३.५; ४.९.१३: १३४.५; का०सं०. ६.७ (द्वितीयांश); ७.१३; ८.४ (द्वितीयांश); का०सं०अ० ४.९; ऐ०ब्रा० ५.३२.५; ३४.४, ५; ८.७.६; १३.२; १८.१; कौ०ब्रा० २७.६; जै०ब्रा० १.८८, ३२७; २.६५ (६६); श०वि०ब्रा० १.६.७; श०ब्रा० २.१.४.१४, २५-२७; ४.१.१; ३.२.२.६; ४.६.९.२४; ८.७.४.५; १२.४.१.८; ८.३.१८; १३.२.६.८; तै०ब्रा० १.१.५.१; २.५.७.२; ३.५.१.१; ७.६.३; ९.४.५; १०.५.१; ऐ०आ० १.३.२.९;
५.१.४.९; ३.२.४; तै०आ० २.११.१; ३.६.१; ४.४.४; २०.१; २१.१; ४०.१ (तृतीयांश); ७.५.१; १०.८.१; तै०उप० १.५.१; महा०ना०उप० ८.१; वरदप०उप० २; जै०उप०ब्रा० २.९.३, ७; ३.१७.२; १८.४, ६; ४.५.५; २८.६; आ०श्रौ०सू० १.२.५; १२.३३; २.३.२७; ५.१३; १७.१०; ३.१२.४; शा०श्रौ०सू० १.४.५;
२.१३.२; ४.१२.१०; १०.२१.१५; १४.१६.७; ला०श्रौ०सू० १.५.८; २.४.६; ८.३१; ४.१.४; ९.१६; १०.२९; ५.११.६; का०श्रौ०सू० २.१.१९; ४.९.१६; १२.१२; ७.४.१६; ९.७.१५; २०.५.१६; आप०श्रौ०सू० २.१५.१; ३.१८.४; ५.१२.१; ६.१.७; १०.७, ११; १९.७; ९.७.१, ३, ४; ८.२; १३.६; १०.१०.६; १५.१७.६; १८.१७; १९.११; १९.१२.२६; २१.१२.५, ९; २४.११.२; मा०श्रौ०सू० १.६.२.२; ५.२.१५.२; ८.६; ९.२.३; शा०गृ०सू० १.८.६; १३.५; २२.८; २४.८; २.२.१०; गो०गृ०सू० १.१.११; पा०गृ०सू० १.१५.४; आप०मं०पा० २.११.९; १४.१४ (आप०गृ०सू० ६.१४.२, १५.१२) हि०गृ०सू० १.३.४; ५.१३; ६.११; २४.२; २६.८; २.३.९; मा०गृ०सू० १.९.२३; मा०ध०सू० २.७६; वृ०हा०सं०.३.५८; बृ०पा०ध० २.५४; ९.१०९; कर्म० २.१.५, ७;. प्रतीकः भूर् भुवः का०श्रौ०सू० ४.९.१;
१२.४.२७. देखें-ओं भूर् इत्यादि., तथा अन्य वैसे ही।
(ओं) भूर् भुवः सुवः पुरुषं तर्पयामि। बौ०ध०सू० २.५.९.५।
भूर् भुवः स्वः (तै०आ०४.४२.२, सुवः) प्रपद्ये। तै०आ० २.१९.१; ४.४२.२; शा०श्रौ०सू० ६.२.२।
भूर् भुवः सुवर् अग्नेर् ओम्। महा०ना०उप० ७.१. तुल०- तै०आ० १०.२.१।
भूर् भुवः स्वर् अग्निहोत्रम्। मा०श्रौ०सू० १.६.१.३७ (द्वितीयांश). तुल०- मै०सं० १.८.५: १२०.२१।
भूर् भुवः सुवर् अन्नं चन्द्रमसे दिग्भ्यः स्वाहा। तै०आ० १०.३.१; महा०ना०उप० ७.२।
भूर् भुवः सुवर् अन्नम् ओम्। तै०आ० १०.३.१; महा०ना०उप० ७.२।
भूर् भुवः सुवर् आप ओम्। तै०आ० १०.२२.१; महा०ना०उप० १४.१।
भूर् भुवः स्वर् इन्द्रवन्तः सवितृप्रसूताः। आ०श्रौ०सू० ५.२.१३।
भूर् भुवः स्वर् ओं नमः। प्राणा०उप० १; शिर०उप० ६।
भूर् भुवः स्वर् (तै०आ० तै०आ० बौ०ध०सू० सुवर्) ओम् ऐ०ब्रा० ५.३१.४ (द्वितीयांश); ८.२७.४; तै०आ० १०.२.१; १५.१; २७.१; २८.१;
तै०आ० १०.१३५.१; ६८.१; महा०ना०उप० १३.१; १५.२; आ०श्रौ०सू० १.२.३; २.३.१६; ४.२५; शा०श्रौ०सू० ४.६.९; मा०श्रौ०सू० ५.२.१५.१०; ५.२.१६.१४; आ०गृ०सू० १.१४.४; सा०मं०ब्रा० १.६.३०; २.४.५, १४; बौ०ध०सू० २.७.१२.२, ५।
भूर् भुवः स्वर् जनत्। महा०उप० ३. देखें-ओं
भूर् इत्यादि।
भूर् भुवः स्वर् बृहस्पतिप्रसूतः। आ०श्रौ०सू० १.१२.१२; १३.७।
भूर् भुवः स्वर् मयि तत्। मा०श्रौ०सू० ४.५.९. तुल०- । मै०सं० ४.९.१३: १३४.५।
भूर् भुवः सुवर् महर् ओम्। तै०आ० १०.४.१; महा०ना०उप०७.३. तुल०- ओं भूर् इत्यादि।
भूर् भुवः स्वर् (तै०आ० महा०ना०उप०सुवर्) महर् जनस् तपः सत्यम्। तै०आ० १०.२८.१; महा०ना०उप०१५.३ बृ०ध०२.६०; सङ्ख०सू० ११.
ब्रह्महृदयम् की तरह निर्देशित। बौ०ध०सू० २.४.७.८. देखें-ओं भूर् इत्यादि।
भूर् भुवः स्वर् ( तै०सं० सुवर्) वषट् स्वाहा नमः। तै०सं० ७.३.१२.१; का०सं०अ० ३.२।
भूर् भुवः स्वर् वाकोवाक्यम् इतिहासपुराणम्। शा०गृ०सू० १.२४.८।
भूर् भुवः स्वश् चन्द्रमसं च दिशश् च मां च। तै०ब्रा० ३.१०.२.१।
भूर् भुवः सुवश् चन्द्रमसे च नक्षत्रेभ्यश् च दिग्भ्यश् च महते च स्वाहा। तै०आ० १०.४.१; महा०ना०उप०७.३।
भूर् भुवः सुवश् चन्द्रमसे दिग्भ्यः स्वाहा। तै०आ० १०.२.१; महा०ना०उप०७.१।
भूर् भुवः सुवश् छन्द ओम्। तै०आ० १०.६.१; महा०ना०उप० ७.५।
भूर् भुवः स्वस् ते ददामि। मा०गृ०सू० १.१७.६. देखें-अगला लेकिन एक।
भूर् भुवः सुवः सत्यं तपः श्रद्धायां जुहोमि। आप०ध०सू० १.४.१२.५।
भूर् भुवः स्वः सर्वं त्वयि दधामि। श०ब्रा० १४.९.४.२५; बृ०उप० ६.४.२५; पा०गृ०सू० १.१६.४. देखें-पूर्व का लेकिन एक।
भूर् भुवः स्वः स्वाहा। मै०सं० ४.९.१२: १३४.४; कौ०ब्रा० ६.१२; श०ब्रा० १४.९.३.७, १३; तै०ब्रा० ३.११.२.४; ३.१; ४.२; ५.३; बृ०उप० ६.३.७,
१३; आ०श्रौ०सू० १.११.१३; शा०श्रौ०सू० ३.१९.३; २१.६; ६.३.८; ८.८.१०; ला०श्रौ०सू० ४.११.४; मा०श्रौ०सू० ३.१।
भूर्य् अस्पष्ट कर्त्वम्। ऋ०वे० १.१०.२२; सा०वे०२.६९५२।
भूर् वाग् बहु बहु मे भूयात् स्वाहा। शा०श्रौ०सू० २.१०.२।
भूश् च कश् च वाक् चर्क् च गौश् च वट् च खं च धूंश् च नूंश् च पूंश् च। आप०श्रौ०सू० ४.४.४।
भूषन् न योऽधि बभ्रूषु नम्नते। ऋ०वे० १.१४०.६१।
भूषन्न् इव प्र भरा स्तोमम् अस्मै। ऋ०वे० १०.४२.१२; अ०वे० २०.८९.१२।
भूषेम शरदः शतम्। अ०वे० १९.६७.७।
भूष्णुर् आत्मा फलग्रहिः। (शा०श्रौ०सू० फले०) ऐ०ब्रा० ७.१५.२२; शा०श्रौ०सू० १५.१९२।
(ओं) भूस् तर्पयामि। बौ०ध०सू० २.५.९.५; १०.१७.३७।
भूस् ते ददामि मा०गृ०सू० १.१७.६. देखें-अगला।
भूस् त्वयि दधामि। श०ब्रा० १४.९.४.२५; बृ०उप० ६.४.२५; पा०गृ०सू० १.१६.४; हि०गृ०सू० २.५.२. देखें-पूर्व का।
भूः (आप०मं०पा० भू) स्वाहा। वा०सं० २०.१२, २३; मै०सं० ३.११.८: १५१.१५; ३.११.१०: १५७.१४; ४.९.११: १३२.१२; ४.९.१२: १३४.३;
का०सं०. ३८.४, ५; कौ०ब्रा० ६.१२; ष०वि०ब्रा० १.५.८; श०ब्रा० १२.८.३.३०; १४.९.३.७, ११; तै०ब्रा० २.१.९.३; ६.५.८; ६.५; तै०आ० ४.१०.५; ५.८.११; बृ०उप० ६.३.७, ११; आ०श्रौ०सू० १.११.१३; शा०श्रौ०सू० ३.२१.२; ला०श्रौ०सू० ४.११.४; आप०श्रौ०सू० ९.८.४; १५.११.९; १९.१०.७; मा०श्रौ०सू० ३.१.१; ५.२.११.२४; कौ०सू०५.१३; ९१.६; आप०मं०पा० १.१०.१०-१३ (आप०गृ०सू० ३.८.१०); २.१२.११-१४ (आप०गृ०सू० ६.१५.४); २.२२.२१ (आप०गृ०सू० ८.२३.९). तुल०- ओं भूः स्वधा।
भृगवाणं विशे-विशे। ऋ०वे० ४.७.४४।
भृगवे ये च तुष्टुवुः। ऋ०वे० ८.६.१८२।
भृगुं हिंसित्वा सृञ्जयाः (जै०ब्रा० माहेना)। अ०वे० ५.१९.१३; जै०ब्रा० १.१५२३
भृगूणां त्वाङ्गिरसां (आप०श्रौ०सू० त्वा देवानां) व्रतपते व्रतेनादधामि। तै०ब्रा० १.१.४.८; आप०श्रौ०सू० ५.११.७. तुल०- नीचे अङ्गिरसां त्वा।
भृगूणाम् अङ्गिरसां तपसा तप्यध्वम्। वा०सं० १.१८; तै०सं० १.१.७.२; का०सं०. १.७; ३१.६; श०ब्रा० १.२.१.१३; तै०ब्रा० ३.२.७.६; आप०श्रौ०सू०
१.१२.३; २३.६. प्रतीकः भृगूणाम् का०श्रौ०सू० २.४.३८. देखें-वसूनां रुद्राणाम् आदित्यानां भृगूणाम्।
भृगून् अङ्गिरसोऽनुगाः। गो०ब्रा० १.१.३९६।
भृजश् छन्दः। मै०सं० २.८.७: ११२.१. देखें-भ्रजश्।
भृतम् अग्निं पुरीष्यम्। वा०सं० ११.३०४; श०ब्रा० ६.४.१.१०. देखें-भर्तम् इत्यादि।
भृतिं न प्र भरामसि। ऋ०वे० ८.६६.११४।
भृतिं न भरा मतिभिर् जोषते। ऋ०वे० ९.१०३.१३; सा०वे०१.५७३३
भृमिं चिद् यथा वसवो जुषन्त। ऋ०वे० ७.५६.२०२।
भृमिं (तै०ब्रा० भ्रुमिं) धमन्तो अप गा अवृणत। ऋ०वे० २.३४.१४; तै०ब्रा० २.५.५.४४।
भृमिर् अस्य् ऋषिकृन् मर्त्यानाम्। ऋ०वे० १.३१.१६४; ला०श्रौ०सू० ३.२.७४; नि० ६.२०।
भृमिश् चिद् घासि तूतुजिः। ऋ०वे० ४.३२.२१।
भेजाते अद्री रथ्येव पन्थाम्। ऋ०वे० ७.३९.१३
भेजानासः सुवीर्यम्। ऋ०वे० १०.१५३.१३; अ०वे० २०.९३.४३ देखें-वन्वानासः।
भेजानासो बृहद्दिवस्य रायः। ऋ०वे० ४.२९.५३
भेजे पथो वर्तनिं पत्यमानः। ऋ०वे० ७.१८.१६४।
भेत्तारं भङ्गुकावतः (वा०सं०का० ०ताम्)। वा०सं०का० ११.२.१५४; तै०सं० १.५.६.४४; ४.१.२.५४. देखें-हन्तारं इत्यादि।
भेदं वन्वन्त प्र सुदासम् आवतम्। ऋ०वे० ७.८३.४२।
भेदस्य चिच् छर्धतो विन्द रन्धिम्। ऋ०वे० ७.१८.१८२।
भेषजं सम् उ जग्रभम्। अ०वे० ६.२१.१४।
भेषजं स्विष्ट्यै स्वाहा। कौ०सू०५.१३. देखें-भेषजं दुर्० और तुल०- भिषजौ स्विष्ट्यै।
भेषजं गवेऽश्वाय ( मै०सं० अश्वाय)। वा०सं० ३.५९१; तै०सं० १.८.६.११; मै०सं० १.१०.४१: १४४.१०; १.१०.२०: १६०.१०; श०ब्रा० २.६.२.१११; ला०श्रौ०सू० ५.३.५१. प्रतीकः भेषजं गवे तै०ब्रा० १.६.१०.४; आ०श्रौ०सू० ८.१८.१. देखें-अगला।
भेषजं गवेऽश्वाय पुरुषाय। का०सं०. ९.७१; ३६.१४. देखें-पूर्व का।
भेषजं दुरिष्ट्यै स्वाहा। तै०ब्रा० ३.७.११.३; आ०श्रौ०सू० ३.११.२. देखें-भेषजं स्विष्ट्यै।
भेषजं नः सरस्वती। वा०सं० २०.६४२; मै०सं० ३.११.३२: १४४.९; का०सं०. ३८.८२; तै०ब्रा० २.६.१२.४२।
भेषजम् असि। वा०सं० ५.५९; श०ब्रा० २.६.२.११; ला०श्रौ०सू० ५.३.५।
भेषजं भिषजाश्विना। वा०सं० १९.१२२।
भेषजं भिषजा सुते। वा०सं० २०.५७२; मै०सं० ३.११.३४: १४३.१४; का०सं०. ३८.८४; तै०ब्रा० २.६.१२.२४।
भेषजं भिषजो विदुः। अ०वे० ८.७.२६२।
भेषजाय स्वाहा। वा०सं० ३९.१२।
भेषजीः सन्त्व् आभृताः। अ०वे० ८.७.८४।
भेषजेभ्यः स्वाहा। तै०ब्रा० ३.१.५.९।
भेषजौ नीविभार्यौ। अ०वे० ८.६.२०४।
भैक्षम्। हि०गृ०सू० १.७.१५।
भोः। मा०गृ०सू० १.९.१२; वा०ध०सू० १३.४६।
भोगान् धुक्ष्वाक्षतान् बृहन्। सा०मं०ब्रा० २.४.९४।
भोगाय पुनर् ओहताम्। अ०वे० १९.४४.१०४।
भोगेभिः परि वारय। अ०वे० ११.९.५४।
भोगोऽसि। शा०श्रौ०सू० १८.२०.८।
भोजं त्वाम् इन्द्र वयं हुवेम। ऋ०वे० २.१७.८१।
भोजं दातारम् अब्रवम्। ऋ०वे० ८.३.२४४।
भोजं देवासोऽवता भरेषु। ऋ०वे० १०.१०७.११३
भोजम् अश्वाः सुष्टुवाहो वहन्ति। ऋ०वे० १०.१०७.१११।
भोजयेत् तं सकृद् यस् तु। शा०गृ०सू० १.२.६३
भोजः शत्रून् समनीकेषु जेता। ऋ०वे० १०.१०७.११४।
भोजस्येदं पुष्करिणीव वेश्म। ऋ०वे० १०.१०७.१०३; नि० ७.३।
भोजा जिग्युर् अन्तःपेयं सुरायाः। ऋ०वे० १०.१०७.९३
भोजा जिग्युर् ये अहूताः प्रयन्ति। ऋ०वे० १०.१०७.९४।
भोजा जिग्युर् वध्वं या सुवासाः। ऋ०वे० १०.१०७.९२।
भोजाजिग्युः सूरभिं योनिम् अग्रे। ऋ०वे० १०.१०७.९१।
भोजायास्वं कं मृजन्त्य् आशुम्। ऋ०वे० १०.१०७.१०१।
भोजायास्ते कन्या शुम्भमाना। ऋ०वे० १०.१०७.१०२।
भोजेष्व् अस्मां अभ्य् उच् चरा सदा। ऋ०वे० ८.२५.२१३
भोः सर्प भद्र भद्रं ते। ऋ०वे०खि० १.१९१.५१।
भोः सवितुर् वरेण्यम्। गो०ब्रा० १.१.३२१. देखें-तत् सवितुर् इत्यादि।
भ्यसात् ते शुष्मात् पृथिवी चिद् अद्रिवः। सा०वे० १.३७१४. देखें-रेजते शुष्मात्।
भ्रजश् छन्दः। वा०सं० १५.५; तै०सं० ४.३.१२.२; का०सं०. १७.६; श०ब्रा० ८.५.२.५. देखें-भृजश्
भ्रमसि। श०ब्रा० १४.९.३.९; बृ०उप० ६.३.९।
भ्रष्टोऽथाप्य् अबूभूवः। अ०वे० २०.१३६.७२, ८२।
भ्राजं गच्छ। वा०सं० ४.१७; तै०सं० १.२.४.१; मै०सं० १.२.४: १३.१; १.२.१४: २३.८; १.३.३८: ४४.१७; २.१३.१: १५३.५; ३.९.३: ११६.४;
का०सं०. २.५; श०ब्रा० ३.२.४.९।
भ्राजज्जन्मानो मरुतो अधृष्टाः। ऋ०वे० ६.६६.१०४; मै०सं० ४.१४.११४: २३३.१।
भ्राजते श्रेणिदन्। ऋ०वे० १०.२०.३३
भ्राजन्ते रुक्मैर् आयुधैस् तनुभिः। ऋ०वे० ७.५७.३२।
भ्राजन्ते सूर्या इव। ऋ०वे० ८.३४.१७३
भ्राजन्तो अग्नयो यथा। ऋ०वे० १.५०.३३; अ०वे० १.३.२.१८३; २०.४७.१५३; आ०सं०.५.८३; वा०सं० ८.४०३; मै०सं० १.३.३३३: ४१.८; का०सं०
४.११३; श०ब्रा० ४.५.४.११३; आप०श्रौ०सू० १६.१२.१३; नि० ३.१५।
भ्राजन्तो यन्ति धृष्णुया। ऋ०वे० ५.१०.५२।
भ्राजन्तो विश्ववेदसः। अ०वे० १९.२७.६३
भ्राजन्त्य् अग्ने समीधान दीदिवः। आ०सं०.४.११।
भ्राजन् दिवो अन्तान् पर्येषि विद्युता। वै०सू० १४.१४।
भ्राजमानं हिरण्ययम्। ऋ०वे० ९.५.१०४।
भ्राजमाना रथेष्व आ। सा०वे०१.३५६२।
भ्राजमानो विपश्चिता। वा०सं० ४.३२४; तै०सं० १.२.४.१४; मै०सं० १.२.५४: १३.१३; का०सं०. २.६४; श०ब्रा० ३.३.४.८४।
भ्राजसे स्वाहा। तै०ब्रा० ३.१.६.४।
भ्राजस्य स्थाने स्वतेजसा भानि। तै०आ० १.१६.१।
भ्राजस्वन्तं माम् आयुष्मन्तं वर्चस्वन्तं। (मै०सं० मां वर्चस्वन्तं) मनुष्येषु कुरु। तै०सं० ३.३.१.२; मै०सं० ४.७.३: ९६.१३. देखें-टीका तथा भ्राजिष्ठो। भ्राजस्वान् (शा०श्रौ०सू० भ्राजस्व््य) अहं मनुष्येषु भूयासम्। वा०सं०का० ८.१५.१; १६.१; १७.१; शा०श्रौ०सू० १०.४.१२. देखें-नीचे अगला।
भ्राजा नैति (सा०वे० न याति) गव्ययुः। ऋ०वे० ९.९८.३४; सा०वे०२.५९०४।
भ्राजिर् असि। मै०सं० ४.९.५: १२५.१४।
भ्राजिष्ठोऽहं मनुष्येषु भूयासम्। वा०सं० ८.४०; श०ब्रा० ४.५.४.१२. देखें-नीचे भ्राजस्वान्तं।
भ्राजोऽसि। अ०वे० २.११.५; १७.१.२०; तै०सं० २.४.३.२; मै०सं० २.१.११: १३.३; ४.९.५: १२५.१४; का०सं०. १०.७; तै०ब्रा० ३.११.१.२१; तै०आ०
१०.२६: तै०आ० १०.३५; महा०ना०उप० १५.१; मा०श्रौ०सू० ८.२३।
भ्राड् असि। का०सं०. ३९.५; आप०श्रौ०सू० १६.३०.१।
भ्रातरो मरुतस् तव। ऋ०वे० १.१७०.२२।
भ्राता नो ज्येष्ठः प्रथमो वि वोचति। ऋ०वे० १०.११.२४; अ०वे० १८.१.१९४।
भ्रातान्तरिक्षम् अभिशस्त्या नः। (तै०आ० अभिशस्त एनः)। अ०वे० ६.१२०.२२; तै०आ० २.६.२२।
भ्राता भूत्वा पितेव च। अ०वे० ८.६.७२।
भ्रातारो यच् च मे स्वाः। अ०वे० १०.३.८२।
भ्राता स्वसुः शयने यच् छयीय। अ०वे० १८.१.१४४।
भ्रातुः पुत्रान् मघवन् तित्विषाणः। ऋ०वे० १०.५५.१४।
भ्रातुर् न ऋते सप्तथस्य मायाः। ऋ०वे० १०.९९.२४।
भ्रातृव्य उत्पिपीते शुभस्पती (मै०सं० बृहस्पते)। तै०सं० ३.२.१०.२२; मै०सं० ४.५.८२: ७६.१३।
भ्रातृव्यक्षयणम् असि भ्रातृव्यचातनं मे दाः स्वाहा। अ०वे० २.१८.१.प्रतीकः भ्रातृव्यक्षयणम्। कौ०सू० ४८.१।
भ्रातृव्यघ्नी यजमानस्य गातुः। अ०वे० १०.९.१४।
भ्रातृव्यं पादयामसि। तै०ब्रा० २.४.२.४४।
भ्रातृव्यस्याभिदासतः। तै०ब्रा० २.४.२.३२।
भ्रातृव्यहा मेऽसि स्वाहा। तै०आ० ४.४१.३, ६।
भ्रातृव्याणां सप्तनानाम् अहं भूयासम् उत्तमः। आप०श्रौ०सू० ६.२०.२।
भ्रातृव्यान् द्विषतो वृषा। वै०सू० १४.१४।
भ्रातृव्या मे सबन्धवः। अ०वे० १०.३.९२।
भ्रातेन्द्रस्य सखा मम। ऋ०वे० ६.५५.५३
भ्रुमिं धमन्तो इत्यादिः देखें-भृमिं इत्यादि।
भ्रुवौ ललाते च तथा च कर्णौ। ऋ०वे०खि० ६.४५.३१।
भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व। अ०वे० ६.११२.३४; ११३.२४।
भ्रूणहत्यां तिलाः (तै०आ० तिलाः शान्तिं) शमयन्तु स्वाहा तै०आ० १०.६४; महा०ना०उप०१९.१४।
भ्रूणहत्यायै स्वाहा। का०सं०अ० ५.६; तै०ब्रा० ३.९.१५.२ (द्वितीयांश); आप०श्रौ०सू० २०.२२.६. तुल०- ब्रह्महत्यायै।
भ्रूणहा गुरुतल्पगः। तै०आ० १०.१.१५२; महा०ना०उप० ५.११२. तुल०- ब्रह्महा।
भ्रूभ्यां स्वाहा। तै०सं० ७.३.१६.१; का०सं०अ० ३.६।
म
मंससे शं च नस् कृधि। अ०वे० ७.२०.२२।
मंसीमहि जिगीवांसस् त्वोताः। ऋ०वे० ६.१९.७४।
मंसीमहि त्वा वयम्। ऋ०वे० १०.२६.४१।
मंसीमहि स्वयशसो मरुद्भिः। ऋ०वे० १.१३६.७२।
मंसीष्ठा अस्वसातमः। ऋ०वे० १.१७५.५४।
मंहिष्ठ आ मदद् दिवि। अ०वे० २०.४९.२३
मंहिष्ठ इन्द्र जज्ञिषे। ऋ०वे० ८.१५.१०२।
मंहिष्ठ इन्द्र विजुरो गृणध्यै। ऐ०आ० ५.२.१.१०३
मंहिष्ठं वाघताम् ऋषिः। ऋ०वे० १०.३३.४३
मंहिष्ठं वाजसातये। ऋ०वे० १.१३०.१६; सा०वे०१.४५९६. तुल०- मंहिष्ठो इत्यादि।
मंहिष्ठं विश्वचर्षणिम्। ऋ०वे० ६.४४.४४. देखें-शचिष्ठं विस्ववेदसम्
मंहिष्ठं वो मघोनाम्। ऋ०वे० ५.३९.४१. तुल०- मंहिष्ठासो।
मंहिष्ठं सिञ्च इन्दुभिः। ऋ०वे० १.३०.१३; सा०वे०१.२१४३
मंहिष्ठं चर्षणीनाम्। ऋ०वे० ८.९२.१४; सा०वे०१.१५५४; २.६३४।
मंहिष्ठम् अछोक्तिभिर् मतीनाम्। ऋ०वे० १.६१.३३; अ०वे० २०.३५.३३
मंहिष्ठम् उभयाविनम्। ऋ०वे० ८.१.२४; अ०वे० २०.८५.२४; सा०वे०२.७११४।
मंहिष्ठरातिं स हि पप्रिर् अन्धसः। ऋ०वे० १.५२.३४।
मंहिष्ठ वज्रिन्न् ऋञ्जसे। ऐ०आ० ४.३३, ४३; महानाम्न्यः ४३
मंहिष्ठस्य प्रभृतस्य स्वधावः। ऋ०वे० १.१४७.२२; वा०सं० १२.४२२; तै०सं० ४.२.३.४२; मै०सं० २.७.१०२: ८८.१५; का०सं०. १६.१०२; श०ब्रा०
६.८.२.९।
मंहिष्ठः सूरिर् अभूत्। ऋ०वे० ८.४६.२४४।
मंहिष्ठाभिर् मतिभिः शुक्रशोचिषे। ऋ०वे० ८.२३.२३३
मंहिष्ठाम् ऊतिं वितिरे दधानाः। ऋ०वे० १०.१०४.५३
मंहिष्ठा वाजसातमा। ऋ०वे० ८.५.५१।
मंहिष्ठा विश्ववेदसा। ऋ०वे० १०.१४३.६२।
मंहिष्ठासो मघोनाम्। ऋ०वे० ८.१.३०२. तुल०- मंहिष्ठं वो।
मंहिष्ठास् ते सधमादः स्याम। ऋ०वे० १.१२१.१५४।
मंहिष्ठो अर्यः सत्पतिः। ऋ०वे० ८.१९.३६३
मंहिष्ठो गीर्भिर् आ च यज्ञियो ववर्तत् (सा०वे० ववर्त)। ऋ०वे० ८.९७.१३३; अ०वे० २०.५५.१३; सा०वे०१.४६०३; तै०ब्रा० २.५.८.९३
मंहिष्ठो जारयन्मखः सुदानुभिः। ऋ०वे० १०.१७२.२२।
मंहिष्ठो मस्तद् अन्धसः। ऋ०वे० ४.३१.२२: अ०वे० २०.१२४.२२; सा०वे०२.३३२; वा०सं० २७.४०; ३६.५२ मै०सं० २.१३.९२, १५९.६; ४.९.२७२: १३९.१३; का०सं०. ३९.१२२. तै०आ० ४.४२.३२; आप०श्रौ०सू० १७.७.८२।
मंहिष्ठो वाजसातये। ऋ०वे० ८.४.१८४; ८८.६४; ऐ०आ० ५.२.२.१४२; शा०श्रौ०सू० १८.१५.५२. तुल०- मंहिष्ठं इत्यादि।
मंहिष्ठो वृत्रहन्तमः। ऋ०वे० ९.१.३२; सा०वे०२.४१२।
मककान् नाशयामसि। अ०वे० ८.६.१२५।
मक्षेका तृप्यतु क्रिमिः। अ०वे० ११.९.१०२।
मक्षेकास् ते पशुपते। अ०वे० ११.२.२४. देखें-अलिक्लवेभ्यो. के नीचे टिप्पणी
मक्षुंगमाभिर् ऊतिभिः। ऋ०वे० ८.२२.१६२।
मक्षू कनायाः सख्यं नवग्वाः। ऋ०वे० १०.६१.१०१।
मक्षू कनायाः सख्यं नवीयः। ऋ०वे० १०.६१.१११।
मक्षू गोमन्तम् ईमहे। ऋ०वे० ८.३३.३४; ८८.२४; अ०वे० २०.९.२४; ४९.५४; ५२.३४; ५७.१६४; सा०वे०२.३६४, २१६४।
मक्षू चिद् यन्तो अद्रिवः। ऋ०वे० ८.६१.४४।
मक्षूजवस्तमासति। ऋ०वे० ६.४५.१४२।
मक्षू जात आविशद् यासु वर्धते। ऋ०वे० २.१३.१२।
मक्षूतमस्य रातिषु। ऋ०वे० ८.१९.१२२।
मक्षूतमेभिर् अहभिः। ऋ०वे० ९.५५.३३; सा०वे०२.३२७३
मक्षू ता त इन्द्र दानाप्नसः। ऋ०वे० १०.२२.१११।
मक्षू देववतो रथः। ऋ०वे० ८.३१.१५१; तै०सं० १.८.२२.३१; मै०सं० ४.११.२१: १६४.१२; का०सं०. ११.१२१. प्रतीकः मक्षू देववतः आप०श्रौ०सू० १९.१९.८;
मा०श्रौ०सू० ५.१.६.७. तुल०- बृ०दे०.६.७३ (ब)।
मक्षू न येषु दोहसे चिद् अयाः। ऋ०वे० ६.६६.५१।
मक्षू न वह्नीः प्रजाया उपब्दिः। ऋ०वे० १०.६१.९१।
मक्षूभिः परिदीयथः। ऋ०वे० ८.२६.६२।
मक्षू-मक्षू कृणुहि गोजितो नः। ऋ०वे० ३.३१.२०४।
मक्षूयुभिर् नरा हयेभिर् अश्विना। ऋ०वे० ७.७४.४३
मक्षू रायः सुवीर्यस्य दात। ऋ०वे० ७.५६.१५३
मक्षू वाजं भरति स्पार्हराधाः। ऋ०वे० ४.१६.१६४।
मक्षू समुद्राद् उत वा पुरीषात्। ऋ०वे० ४.२१.३२।
मक्षू स वाजं भरते धना नृभिः। ऋ०वे० १०.१४७.४४।
मक्षू सुम्नाय नव्यसे। ऋ०वे० ८.२७.१०४।
मक्षू स्थिरं शेवृधं सूत माता। ऋ०वे० १०.६१.२०४।
मक्षू हि ष्मा गच्छथ ईवतो द्यून्। ऋ०वे० ४.४३.३१।
मक्ष्व् इत्था धिया नरा। ऋ०वे० १.२.६३
मखस्य ते तविषस्य प्र जूतिम्। ऋ०वे० ३.३४.२१; अ०वे० २०.११.२१।
मखस्य तेऽद्य शिरो राध्यासं देवयजने पृथिव्याः। वा०सं० ३७.५; मै०सं० ४.९.१: १२१.४; श०ब्रा० १४.१.२.११; मा०श्रौ०सू० १.५.२.१२. देखें-ऋध्यासम् अद्य
मखस्य शिरः।
मखस्य त्वा शीर्ष्णे। वा०सं० ३७.३, ४, ५, ६ (तृतीयांश), ७ (तृतीयांश), ८ (षष्ठांश), ९ (षष्ठांश), १० (तृतीयांश); मै०सं० ४.९.१
(चतुर्थांश): १२१.२, ३, ५, ६; श०ब्रा० १४.१.२.९-११, १३, १४, १७, १९-२१, २५; तै०आ० ४.२.३ (द्वितीयांश), ४, ५; ५.२.७; आप०श्रौ०सू० १५.१.१०. प्रतीकः मखस्य त्वा मा०श्रौ०सू० ४.१.१०।
मखस्य मा यशोऽर्यात्। तै०सं० ३.२.४.१।
मखस्य रास्नासि। मै०सं० ४.९.१: १२१.८; तै०आ० ४.२.६; आ०श्रौ०सू० १५.३.३; मा०श्रौ०सू० ४.१.१८।
मखस्य शिरोऽसि। वा०सं० ११.५७; ३७.८ (तृतीयांश); तै०सं० १.१.८.१; १२.१; ४.१.५.३; ५.१.६.३; मै०सं० २.७.६: ८०.१३; ३.१.७: ८.१६; ४.१.९: ११.५; ४.९.१: १२१.७; का०सं०. १.८; १६.५; १९.६; ३१.७; श०ब्रा० ६.५.२.१, २; तै०ब्रा० ३.२.८.३; ३.७.११; तै०आ० ४.२.५; ५.३.२; आप०श्रौ०सू० १.२४.५; २.१४.१२; १५.२.१४; १६.४.४; मा०श्रौ०सू० १.२.३.१६; ४.१. १५; ६.१.२. प्रतीकः मखस्य शिरः का०श्रौ०सू० १६.३.२३; २६.१.१७।
मखः सहस्वद् अर्चति। ऋ०वे० १.६.८२; अ०वे० २०.४०.२२; ७०.४२।
मखा अयासः स्वसृतो ध्रुवच्युतः। ऋ०वे० १.६४.११३
मखाय त्वा। वा०सं० ३७.३, ४, ५, ६ (तृतीयांश), ७ (तृतीयांश), ८ (षष्ठांश), ९ (षष्ठांश). १० (तृतीयांश), ११; मै०सं० ४.९.१. (चतुर्थांश):
१२१.२, ३, ४, ६; ४.९.३: १२३.७; श०ब्रा० १४.१.२.९-११, १३, १४, १७, १९-२१, २५; ३.५; तै०आ० ४.२.३ (द्वितीयांश), ४, ५; ५.१; ५.२.७; ४.१; आप०श्रौ०सू० १५.१.१०; ६.४; मा०श्रौ०सू० ४.१.१०; ४.२.१४. प्रतीकः मखाय का०श्रौ०सू० २६.१.९, ११, १४, १५, १६, २२, २४, २६।
मख्याय त्वा परिददामि। हि०गृ०सू० १.६.५।
मखोऽसि। तै०आ० ४.२.६; आप०श्रौ०सू० १५.३.७।
मघम् इन्द्राय जभ्रिरे। वा०सं० २०.६७४; तै०ब्रा० २.६.१३.१४. देखें-मद्यम् इत्यादि।
मघवञ् (अ०वे० सा०वे०पं०वि०ब्रा० तै०ब्रा० ०वं) छग्धि तवतन् न ऊतिभिः (सा०वे० पं०वि०ब्रा० तै०ब्रा० तै०आ० आ०श्रौ०सू० ऊतये)।
ऋ०वे० ८.२४.११३; ६१.१३३; अ०वे० १९.१५.१३; सा०वे० १२७४३; २.६७१३; पं०वि०ब्रा० १५.४.३३; तै०ब्रा० ३.७.११.४३; तै०आ० १०.१.९३ महा०ना०उप०२०.४३; आप०श्रौ०सू० ३.१२.१३
मघवद्भिर् मघवन् विश्व आजौ। ऋ०वे० ४.१६.१९२।
मघवद्भ्यश् च मह्यं च। ऋ०वे० ९.३२.६२।
मघवद्भ्यश् च सप्रथः। ऋ०वे० ८.५.१२२।
मघवद्भ्यो ध्रुवं रयिम्। ऋ०वे० ९.२०.४२; सा०वे०२.३२१२।
मघवन् तव शर्मणी। ऋ०वे० ८.६२.१०४।
मघव्न्न् अस्ति मर्डिता। ऋ०वे० ८.६६.१३४।
मघवन् भूरि ते वसु। ऋ०वे० ८.३२.८३
मघवन् मन्दिषीमहि। तै०सं० १.८.५.१२; मै०सं० १.१०.३२: १४२.११; का०सं०. ९.६२; ला०श्रौ०सू० ५.२.१०२. देखें-मघवन् वन्द्।