बिभर्ति या प्राणभृतो अतन्द्रिता। पा०गृ०सू० २.१७.७२ ।
बिभीयाद् आ निधातोः। ऋ०वे० १.४१.९२; नि० ३.१६२।
बिभृमसि प्रस्रवणे न सोमम्। ऋ०वे० १०.१४८.२४।
बिभेद गिरिं नवम् नि न कुम्भम्। ऋ०वे० १०.८९.७३
बिभेद बलं भृगुर् इत्यादिः देखें-बिभेद वलं इत्यादि।
बिभेद बाह्वोजसा। ऋ०वे० ८.९३.२२; अ०वे० २०.७.२२; सा०वे० २.८०१२।
बिभेद वलं नुनुदे विवाचः। ऋ०वे० ३.३४.१०३; अ०वे० २०.११.१०३; मै०सं० ४.१४.५३: २२२.१०।
बिभेद वलं (अ०वे० आ०श्रौ०सू० बलं) भृगुर् न ससाहे। (अ०वे० ससहे)। अ०वे० २.५.३३; सा०वे० २.३०४३; आ०श्रौ०सू० ६.३.१३;
श०श्रौ०सू० ९.५.२३
बिभ्यतो र्निऋतैः सह। आप०मं०पा० २.२२.१२२; हि०गृ०सू० १.१६.५२।
बिभ्यन्तः पररेतसः। आप०ध०सू० २.६.१३.६४।
बिभ्यस्यन्तोऽववाशिरे। (प़ढे ववाशिरे) नि० १.१०३
बिभ्रताव् अर्चनानसम्। ऋ०वे० ५.६४.७५।
बिभ्रती जराम् अजर् उष आगाः। तै०सं० ४.३.११.५४; का०सं० ३९.१०४; पा०गृ०सू० ३.३.५४।
बिभ्रती दुग्धम् ऋषभस्य रेतः। अ०वे० १४.२.१४४।
बिभ्रतीः सोम्यं मधु। अ०वे० ३.१४.३३
बिभ्रत् पात्रा देवपानानि शंतमा। ऋ०वे० १०.५३.९२।
बिभ्रत् संश्रेषिणेऽजयत्। अ०वे० ८.५.१४४।
बिभ्रद् अभ्रिं हिरण्ययीम्। वा०सं० ११.११२; तै०सं० ४.१.१.४२; मै०सं० २.७.१२: ७४.१६; का०सं० १६.१; श०ब्रा० ६.३.१.४१।
बिभ्रद् इन्द्रं महीयते। अ०वे० २०.१२८.१६४।
बिभ्रद् औदुम्बरं मणिम्। अ०वे० १९.३१.४४।
बिभ्रद् द्रापिं हिरण्ययम्। अ०वे० १.२५.१३१।
बिभ्रद् वज्रं वृत्रहणं गभस्तौ। ऋ०वे० ६.२.९२।
बिभ्रद् वज्रं बाह्वोर् इन्द्र यासि। ऋ०वे० ६.२३.१४।
बिभ्रन् निष्कं च रुक्मं च। आप०मं०पा० २.१६.३१, ६१(आप०मं०पा० ७.१८.१.); हि० गृ०सू० २.७.२४।
बिलं वि ष्यामि मायया। अ०वे० १९.६८.१२।
बिसं शलूकं शफको मुलाली। अ०वे० ४.३४.५४।
बिसानि स्तेनो अप सो जहार। ए०ब्रा० ५.३०.११४।
बीजं वहध्वे अक्षितम्। ऋ०वे० ५.५३.१३२।
बीजम् एतन् निधीयते। ए०ब्रा० ७.१३.१०४; श०श्रौ०सू० १५.१७४।
बीभत्सवः शुचिकामा हि देवाः। कौ०सू० ७३.१८१।
बीभत्सा नाम स्थापः स्वाहाकृताः पृथिवीम् आविशत। आप०श्रौ०सू० १०.१४.१
बीभत्साभ्योऽद्भ्यः स्वाहा। का०श्रौ०सू० २५.११.२६।
बीभत्सायै पौल्कसम्। वा०सं० ३०.१७; तै०ब्रा० ३.४.१.४।
बीभत्सुवो अप वृत्राद् अतिष्ठन्। ऋ०वे० १०.१२४.८४।
बीभत्सूनां सयुजं हंसम् आहुः। अ०वे० १०.१२४.९१।
(ओं) बुध तर्पयामि। बौ०ध०सू० २.५.९.९
बुध्नस् त्वाग्रे विश्वव्यचा अपश्यत्। अ०वे० १९.५६.२१।
बुध्नाद् अग्रम् अङ्गिरोभिर् गृणानः। तै०सं० २.३.१४.५१. देखें-भिनद् वलम् अङ्गिरोभिर्।
बुध्नाद् अग्रेण वि मिमाय मानैः। तै०सं० २.३.१४.६१. देखें-सद्मेव प्राचो।
बुध्नाद् यो अग्रम् अभ्यार्त्य ओजसा। तै०सं० २.३.१४.६१
बुध्ने नदीनां रजस्सु षीदन्। ऋ०वे० ७.३४.१६२; नि० १०.४४।
बुध्येम शरदः शतम्। अ०वे० १९.६७.३।
बृबदुक्थं हवामहे। ऋ०वे० ८.३२.१०१; सा०वे० १.२१७१; नि० ६.४।
बृभुं सहस्रदातमम्। ऋ०वे० ६.४५.३३३
बृहच् च ते रथंतरं च पूर्वौ पादौ भवताम्। ए०ब्रा० ८.१७.२. तुल०- बृहद्राथंतरे ते पूर्वौ।
बृहच् च रथंतरं च। वा०सं० १८.२९; तै०सं० ३.४.४.१; मै०सं० २.११.६: १४४.१; का०सं० १८.१२.; श०ब्रा० ९.३.३.१४; पा०गृ०सू० १.५.९।
बृहच् छन्दः। वा०सं० १५.५; तै०सं० ४.३.१२.२; मै०सं० २.८.७: १११.१६; का०सं० १७.६; श०ब्रा० ८.५.२.५।
बृहच्छन्दाः पूतिधान्या। अ०वे० ३.१२.३२।
बृहच्छरीरो विमिमान ऋक्वभिः। ऋ०वे० १.१५५.६३
बृहच् छेपोऽनु भूमौ जभार। अ०वे० ११.५.१२२।
बृहच् छोचन्त्य् अर्चयः। ऋ०वे० ५.१७.३४।
बृहच् छोचा यविष्ठय। ऋ०वे० ६.१६.११३; सा०वे० २.११३; वा०सं० ३.३३; श०ब्रा० १.४.१.२६; ३.३.; तै०ब्रा० १.२.१.१०३; ३.५.२.१३;
आ०श्रौ०सू० ५.६.३३
बृहच्छ्रवा असुरेभ्योऽधि देवान्। अ०वे० १९.५६.३१।
बृहच्छ्रवा असुरो बर्हणा कृतः। ऋ०वे० १.५४.३३; नि० ६.१८।
बृहज्जालेन संदितः। अ०वे० ८.८.४४।
बृहज् ज्योतिः करिष्यतः। वा०सं० ११.३३; तै०सं० ४.१.१.१३; मै०सं० २.७.१३: ७३.१३.; का०सं० १५.११३; श०ब्रा० ६.३.१.१५; श्वेता०उप० २.३५। बृहज्ज्योतिषं त्वा सादयामि। तै०सं० १.४.३४.१; मै०सं० २.१३.१९: १६५.७; का०सं० ४०.४; तै०आ० ३.१९.१।
बृहज् ज्योतिः समीधिरे। वा०सं० ११.५४२; तै०सं० ४.१५.२२; मै०सं० २.७.५२: ८०.५; कौ०सू० १६.५२; श०ब्रा० ६.५.१.७।
बृहत्। का०श्रौ०सू० ४.९.१५; मा०गृ०सू० १.१७.१९. तुल०- बृहद् अ३
बृहतः परि सामानि। अ०वे० ८.९.४१।
बृहतः पर्वताद् अधि। ऋ०वे० ४.३०.१४२।
बृहता त्वा रथंतरं शमयामि। का०श्रौ०सू० ९६.३२।
बृहता त्वा रथंतरेण त्रैष्टुभ्या (का०सं० त्रिष्टुभा) वर्तन्या शुक्रस्य त्वा वीर्येणोद् धरे (का०सं० शुक्रस्य वीर्येणोत्सृजाम्य असौ) मै०सं० २.३.४:
३१.६; का०सं० ११.७. प्रतीक बृहता त्वा मा०श्रौ०सू० ५.२.२.६. देखें-बृहद्रथंतरयोस्।
बृहता मन उप ह्वये मातरिश्वना प्राणापानौ (ए०ब्रा० गो०ब्रा० ह्वये व्यानेन शरीरम्)। अ०वे० ५.१०.८; ए०ब्रा० ३.८.३; गो०ब्रा० २.३.५. प्रतीकः
बृहता मानः का०श्रौ०सू० ६६.२. देखें-आ०श्रौ०सू० २४.१४.११।
बृहता यशसा बलम्। वा०सं० २१.२४३; मै०सं० ३.११.१२३: १५९.४; का०सं० ३८.११३; तै०ब्रा० २.६.१९.१३
बृहति स्तभाय। शा०गृ०सू० ३.३.१. . देखें-अन्तरिक्षे बृहति।
बृहती इव सूनवे रोदसी। ऋ०वे० १.५९.४१।
बृहती छन्द इन्द्रियम्। वा०सं० २१.१५३; मै०सं० ३.११.११३: १५८.५; का०सं० ३८.१०३; तै०ब्रा० २.६.१८.२३ तुल०- बृहतीं इत्यादि, और बृहत्या।
बृहती छन्दः। वा०सं० १४.९,१८; तै०सं० ३.१.६.२,३: ४.३.५.१; ७.१; मै०सं० २.८.२: १०८.२; २.८.३: १०८.१४; २.१३.१४: १६३.१३; का०सं०
१७.२; ३९.४; श०ब्रा० ८.२.७.६; ३.३.६; आप०श्रौ०सू० १६.२८.१।
बृहतीं छन्द इन्द्रियम्। वा०सं० २८.२७५; तै०ब्रा० २.६.१७.३५; देखें-नीचे बृहती इत्यादि।
बृहती दिक्। वा०सं० १४.१३; १५.१४; तै०सं० ४.३.६.२; ४.२.२; ५.५.१०.२; का०सं० १७.३, ८; २०.११; श०ब्रा० ८.३.१.१४; ६.१.९; आप०मं०पा० २.१७.१८. देखें-ऊर्ध्वा दिक्।
बृहती पङ्क्त्ये। वै०सू० १८.१।
बृहती परि मात्रायाः। अ०वे० ८.९.५१।
बृहतीम् इन्द्रा वाचं वद। वा०सं० ५.२२; तै०सं० १.३.२.२; मै०सं० १.२.१०: १९.१७; ३.८.८: १०६.९; का०सं० २.११; २५.९; श०ब्रा० ३.५.४.८। बृहतीम् ऊतये दिवम्। तै०ब्रा० २.४.६.८३; आ०श्रौ०सू० २.१०.२१३
बृहते जातवेदसे। अ०वे० १९.६४.१२; आ०गृ०सू० १.२१.१२; शा०गृ०सू० २.१०.३२;; सा०मं०पा० १.६.३२२; पं०वि०ब्रा० २.४.३२; हि०गृ०सू० १.७.२२; आप०मं०पा० २.६.२२।
बृहते देवतातये। ऋ०वे० ९.१५.२२; सा०वे० २.६१७२;
बृहते नमः। का०सं०अ० ११.२।
बृहते वाजसातये। अ०वे० १४.२.७२४।
बृहते शुक्रशोचिषे। ऋ०वे० ८.१०३.८२; सा०वे० १.१०७२; २.२२८२।
बृहते सौभगाय कम्। अ०वे० १४.२.३०४।
बृहतो भरद्वाज ऋषिः। तै०सं० ४.३.२.१. देखें-भरद्वाज ऋषिः।
बृहतो मा वाजेन वाजय। का०सं० ५.२; ३२.२।
बृहतो रोचनाद् अधि। ऋ०वे० ८.१.१८२; सा०वे० १.५२२।
बृहत् कृधि मघोनाम्। ऋ०वे० ५.१८.५४; तै०ब्रा० २.७.५.२४।
बृहत्केतुं पुरुरूपं धनस्पृतम्। ऋ०वे० ५.८.२३
बृहत् ततन्थ भानुना। ऋ०वे० ६.१६.२१३; तै०सं० २.२.१२.१३; का०सं० २.१४; तै०ब्रा० २.४.८.१२।
बृहत् ते अग्ने महि शर्म भद्रम्। ऋ०वे० ५.१.१०४; का०सं० ७.१६४; तै०ब्रा० २.४.७.८३त्त्.देखें-महत् इत्यादि
बृहत् ते जालं बृहत इन्द्र शूर। अ०वे० ८.८.७१।
बृहत ते विष्णो सुमतिं भजामहे। तै०ब्रा० २.४.३.९४. देखें-महस् ते विष्णो।
बृहत्पलाशे सुभगे। अ०वे० ६.३०.३१।
बृहत्या छन्दसेन्द्रियम्। वा०सं० २८.३८४; तै०ब्रा० २.६.२०.२३ तुला० नीचे बृहती छन्द।
बृहत्य् उष्णिहा ककुप् (तै०सं० ककुत्)। वा०सं० २३.३३३; तै०सं० ५.२.११.१३; मै०सं० ३.१२.२१३: १६७.४; का०सं०अ० १०.५३
बृहत् साम। वा०सं० १०.११; तै०सं० १.८.१३.१; मै०सं० २.६.१०: ६९.१५; २.७.२०: १०५.१; का०सं० १५.७; ३९.७; श०ब्रा० ५.४.१.४।
बृहत् साम क्षत्रभृद् वृद्धवृष्ण्यम् (मै०सं० ०वृष्णम्; तै०सं० ०वृष्णियम्)। तै०स० ४.४.१२.२१; मा०सं० ३.१६.४१: १८८.४; का०सं० २२.१४१;
आ०श्रौ०सू० ४.१२.२१।
बृहत् साम प्रतिष्ठित्या अन्तरिक्षे (का०सं० ०क्षम्; तै०सं० प्रतिष्ठियै, अन्तरि० को छो़डते हुए)। वा०सं० १५.११; तै०सं० ४.४.२.१; मै०सं० २.८.९:
११३.१२; श०ब्रा० ८.६.१.६।
बृहत्सुम्नः प्रसविता निवेशनः। ऋ०वे० ४.५३.६१।
बृहत् सूवीरम् अनपच्युतं सहः। ऋ०वे० ५.४४.६४।
बृहत् सूरो (का०सं० सूर्यो) अरोचत। ऋ०वे० ८.५६ (वा-८).५४; का०सं० ३९.१५४।
बृहत् सोमो वावृधे सुवान इन्दुः (सा०वे० स्वानो अद्रिः)। ऋ०वे० ९.९७.४०४; सा०वे० १.५२९४; २.६०३४; तै०आ० १०.१.१५४; महा०ना०उप०
६.१४; नि० १४.१६४।
बृहत् स्वश्चन्द्रम् अमवद् यद् उक्थ्यम्। ऋ०वे० १.५२.९१।
बृहत् अग्नयः समिधा जरन्ते। ऋ०वे० ७.७२.४४।
बृहत् अग्ने विवाससि। ऋ०वे० १.७४.९२।
बृहत् अग्ने सुवीर्यम्। ऋ०वे० ६.१६.१२३; सा०वे० २.१२३; तै०सं० २.५.८.१३,२; तै०ब्रा० ३.५.२.२३; श०ब्रा० १.४.१.२८।
बृहदनीक इध्यते। सा०वे० १.८९४. देखें-आर्क्षो अनीक।
बृहद् अन्यतः पक्ष आसीत्। अ०वे० १३.३.१२१।
बृहद् अर्कं युञ्ञानः सुवर आभरन्न् इदम्। तै०सं० ४.३.११.२४ देखें-नीचे अर्कं युञ्ञानाः।
बृहद् अर्कं युजमानाय स्वर् आभरन्तीम्। अ०वे० ८.९.१४४. देखें-नीचे पूर्व का।
बृहद् अर्च विभावसो। ऋ०वे० ५.२५.७२; सा०वे० १.८६२; वा०सं० २६.१२२; तै०सं० १.१.१४.४२; का०सं० ३९.१४२; का०ब्रा० २४.१।
बृहद् असि। पं०वि०ब्रा० १.७.४; ला०श्रौ०सू० २.८.८; पा०गृ०सू० ३.१४.४; हि०गृ०सू० १.१२.२. तुल०- बृहत्।
बृहद् अस्मै वय इन्द्रो दधाति। ऋ०वे० १.१२५.२२; नि० ५.१९२।
बृहद् इन्द्राय गायत। ऋ०वे० ८.८९.११; सा०वे० १.२५८१; वा०सं० २०.३०१; ए०ब्रा० ४.३१.९; ५.६.९; १८.१०; का०ब्रा० २७.२; तै०ब्रा० २.५.८.३१;
ऐ०आ० १.२.१.१२; आ०श्रौ०सू० ७.३.२.; वै०सू० ३०.१६१; सा०वि०ब्रा० १.३.१० प्रतीकः बृहद् इन्द्राय। शा०श्रौ०सू० १०.१३.१०।
बृहद् उक्षे (वा०सं० श०ब्रा० बृहदुक्षाय) नमः। वा०सं० ८.८; तै०सं० १.४.२६.१; मै०सं० १.३.२८: ४०.१; ४.७.१: ९४.९; का०सं० ४.१०.; २८.७;
श०ब्रा० ४.४.१.१४. खण्डः बृहद्…. नमः। तै०सं० ६.५.७.३।
बृहदुक्षो मरुतो विश्ववेदसः। ऋ०वे० ४.२६.४३
बृहद् उ गायिषे वचः। ऋ०वे० ७.९६.११; ऐ०ब्रा० ५.६.७; आ०श्रौ०सू० ७.१२.७।
बृहद् ऋषभं गां वयो दधत्। वा०सं० २८.३४६. देखें-बृहद् वृषभं।
बृहद् एनम् अनु वस्ते पुरस्तात्। अ०वे० १३.३.१११।
बृहद् गभीरं तव सोम धाम। ऋ०वे० १.९१.३२।
बृहद् गायत्रवर्तनि। वा०सं० ११.८३; तै०सं० ३.१.१०.१३; ४.१.१.३५; मै०सं० २.७.१३: ७४.११; का०सं० १५.११३; श०ब्रा० ६.३.१.२०३; का०श्रौ०सू०
५.७३
बृहद् गायन्तः सुतसोमे अध्वरे। ऋ०वे० ८.६६.१३; सा०वे० १.२३७३; २.३७३
बृहद्गिरयो बृहद् उक्षमाणाः। ऋ०वे० ५.५७.८४, ५८.८४।
बृहद्ग्रावासि (वा०सं०का० बृहन् ग्रा०) वानस्पत्यः। वा०सं० १.१५; वा०सं०का० १.५.४; मै०सं० १.१.६: ३.१३; ४.१.६: ८.६; का०सं० १.१५; ३१.४; श०ब्रा० १.१.४.१०. प्रतीकः बृहद्ग्रावासि मा०श्रौ०सू० १.२.२.१२; बृहद्ग्रावा का०सू० २.४.११ देखें-नीचे अद्रिर् अ३
बृहद् दधाथ धृषता गभीरम्। ऋ०वे० ४.५.६३
बृहद्दिवा अध्वराणाम् अभिश्रियः। ऋ०वे० १०.६६.८२।
बृहद् देवासो अमृतत्वम् आनशुः। ऋ०वे० १०.६३.४२।
बृहद् ध तस्थौ भुवनेष्व् अन्तः। ऋ०वे० ८.१०१.१०३; ए०अ० २.१.१.४३,७. देखें-बृहन् ह, और महद् ध।
बृहद् धि जालं बृहतः। अ०वे० ८.८.६१।
बृहद्-बृहत्। श०ब्रा० ४.३.३.१; का०श्रौ०सू० १०.१.१०; आप०श्रौ०सू० १३.१.१०; मा०श्रौ०सू० २.४.४.१७।
बृहद् बृहत एद् अरिः। ऋ०वे० १.९.१०२; अ०वे० २०.७१.१६२।
बृहद् बृहत्या निर्मितम्। अ०वे० ८.९.४३
बृहद् भवत्य् आहुतेः। अ०वे० ३.२२.४२।
बृहद् भाः। तै०सं० १.१.१२.१; मै०सं० १.१.१३: ८.११; तै०ब्रा० ३.३.७.८; आप०श्रौ०सू० २.१४.१० तुल०- बृहद् भा बृहद्
बृहद्भानो मरुद्गण। ऋ०वे० ८.८९.२४; वा०सं० ३३.९५।
बृहद्भानो यविष्ठय। ऋ०वे० १.३६.१५४
बृहद्भानो शवसा वाजम् उक्थ्यम्। ऋ०वे० १०.१४०.१३; सा०वे० २.११६६३; वा०सं० १२.१०६३; तै०सं० ४.२.७.२३; मै०सं० २.७.१४३; ९५.१३;
का०सं० १६.१४३; श०ब्रा० ७.३.१.२९।
बृहद् भा बिभ्रतो हविः। ऋ०वे० १.४५.८३
बृहद् भा बृहद् भा बृहद् भा बृहद् भा इं बृहद् भा इं बृहद् भा इम्। मै०सं० ४.९.२२: १३६.८. देखें-बृहद भाः।
बृहद्भिर् अग्ने अर्चिभि। ऋ०वे० ६.४८.७१; सा०वे० १.३७१।
बृहद्भिर् भानुभिर् भासन्। वा०सं० १२.३२३; तै०सं० ४.२.३.१३; मै०सं० २.७.१०३; ८७.१२; का०सं० १६.१०३; श०ब्रा० ६.८.१९।
बृहद्भिर् वाजै (मै०सं० ०जैः; का०सं० ०जैस्) स्थविरेभिर् अस्मे। ऋ०वे० ६.१.११३; मै०सं० ४.१३.३: २०७.१२; का०सं० १८.२०३; तै०ब्रा०
३.६.१०.५३
बृहद्भिः सवितस् त्रिभिः। मै०सं० ३.११.१०१; १५६.९; तै०ब्रा० १.४.८.३१. देखें-त्रिभिष् ट्वं।
बृहद् यशो नावम् इवा रुहेम। ऋ०वे०खि० ५.५१.१४; सुपर्ण० १९.५४।
बृहद्रथन्तरयोस् त्वा स्तोमेन त्रिष्टुभो वर्तन्या शुक्रस्य वीर्येण देवस् त्वा सवितोत् सृजतु जीवातवे जीवनस्यायै। तै०सं० २.३.१०.३. प्रतीकः
बृहद्रथंतरयोस् त्वा स्तोमेन। तै०सं० २.३.११.४. देखें-बृहता त्वा रथंतरेण।
बृहद्रथन्तराभ्याम् इदम् एति युक्तम्। ए०ब्रा० ५.३०.३१।
बृहद्रथंतरे ते चक्रे। आ०गृ०सू० २.६.१।
बृहद्रथन्तरे ते पूर्वौ पादौ श्यैनौधसे अपरौ वैरूपवैराजे अनूची शाक्वररैवते तिरश्ची। ला०श्रौ०सू० ३.१२.६. तुल०- बृहस् च ते।
बृहद्रथन्तरे पक्षौ। वा०सं० १२.४; तै०सं० ४.१.१०.५; मै०स० २.७.८: ८४.१६; का०सं० १६.८; श०ब्रा० ६.७.२.६।
बृहद्रथंतरे म ऊरू वामदेव्यम् आत्मा यज्ञायज्ञीर्यं प्रतिष्ठा भूर् अहः भुवर् अहः स्वर् अहः अश्माहम् अश्माखणः सुत्रामाणम्। शा०श्रौ०सू० ६.३.८।
बृहद्रथा बृहती विश्वमिन्वा। ऋ०वे० ५.८०.२३
बृहद्रयिं विश्ववारं रथप्राम्। ऋ०वे० ६.४९.४२; वा०सं० ३३.५५२; मै०सं० ४.१०.६२: १५८.२; तै०ब्रा० २.८.१.२२।
बृहद् राष्ट्रं संवेष्यं दधातु। अ०वे० ३.८.१४।
बृहद्रणुश् च्यवनो मानुषीणां। ऋ०वे० ६.१८.२३; का०सं० ८.१७३
बृहद् रोदसी शरणं सुषुम्ने। ऋ०वे० ६.५०.३२।
बृहद् वदन्ति मदिरेण मन्दिना। ऋ०वे० १०.९४.४१; कौ०ब्रा० २९.१. प्रतीकः बृहद् वदन्ति। शा०श्रौ०सू० ७.१५.११।
बृहद् वदेम विदथे सुवीराः। ऋ०वे० २.१.१६४; २.१३४; ११.२१४; १३.१३४; १४.१२४; १५.१०४; १६.९४; १७.९४; १८.९४; १९.९४; २०.९४; २३.१९४;
२४.१६४; २७.१७४; २८.११४; २९. ७४; ३३.१५४; ३५.१५४; ३९.८४; ४०.६४; ४२.३४; ४३.३४; ९.८६.४८४; अ०वे० १८.३.२४४; वा०सं० ३४.५८४; मै०सं०
४.१२.१४: १७८.८; ४.१४.१४: २१५.६; कौ०ब्रा० ८.५; तै०ब्रा० २.८.१.६४; ५.१४; ६.९४; तै०आ० १०.३९४; महा०ना०उप० १६.४४; शा०श्रौ०सू० ५.९.१९;
कौ०सू० ४६.५४४; नि० १.७४।
बृहद् वयः शशमानेषु धेहि। ऋ०वे० ३.१८.४२।
बृहद्वयसे त्वा। मै०सं० २.१३.१७: १६४.१४।
बृहद्वयसे स्वाहा। मै०सं० ३.१२.१४: १६४.९।
बृहद्वयाश् च सवयाश् च। आप०श्रौ०सू० १७.६.१. देखें-सवयाश्।
बृहद् वयो दधिरे रुक्मवक्षसः। ऋ०वे० ५.५५.१२।
बृहद् वयो दधिषे हर्यतश् चिद् आ। ऋ०वे० १०.९६.१०४; अ०वे० २०.३१.५४।
बृहद् वयो बृहते तुभ्यम् अग्ने। ऋ०वे० ५.४३.१५१।
बृहद् वयो मघवद्भ्यो दधात। ऋ०वे० ७.५८.३१
बृहद् वयो हि भानवे। ऋ०वे० ५.१६.११; सा०वे० १.८८१; कौ०ब्रा० २४.५. प्रतीकः बृहद् वयः आ०श्रौ०सू० ४.१३.७; शा०श्रौ०सू० ११.११.७।
बृहद् वरूथं मरुताम्। ऋ०वे० ८.१८.२०अ।
बृहद् वृषभं गां वयो दधत्। तै०ब्रा० २.६.१७.७६. देखें-बृहद् ऋषभं।
बृहद् वो वय उच्यते सभासु। ऋ०वे० ६.२८.६४; अ०वे० ४.२१.६४; तै०ब्रा० २.८.८.१२४।
बृहन् ग्रावासि इत्यादिः देखें-बृहद्ग्रावासि इत्यादि।
बृहन्त इद् भानवो भाऋजीकम्। ऋ०वे० ३.१.१४१।
बृहन्त नि नु ये ते तरुत्र। ऋ०वे० २.११.१६१।
बृहन्तं क्षयम् असमं जनानाम्। ऋ०वे० १०.४७.८२।
बृहन्तं गर्तम् आशाते। ऋ०वे० ५.६८.५३; सा०वे० २.८१७३
बृहन्तं चिद् ऋहते रन्धयानि। ऋ०वे० १०.२८.९३
बृहन्तम् ऋष्वम् अजरं युवानम् (ऋ०वे० ६.४९.१०३; सुषुम्नम्)। ऋ०वे० ३.३२.७२; ६.१९.२२; ४९.१०३
बृहन्तं मानं वरुण स्वाधावः। ऋ०वे० ७.८८.५३; मै०सं० ४.१४.९३: २२९.८।
बृहन्तं माम् अकरद् वीरवन्तम्। तै०ब्रा० ३.७.१०.१३; आप०श्रौ०सू० १४.३१.३३
बृहन्तेव गम्भरेषु प्रतिष्ठाम्। ऋ०वे० १०.१०६.९१।
बृहन्तो दैवाः (वा०सं० दिव्याः)। वा०सं० २४.१०; मै०सं० ३.१३.११: १७०.१०; आप०श्रौ०सू० २०.१४.६।
बृहन्तो नामः ते देवाः। अ०वे० १०.७.२५१।
बृहन्न् अछायो अपलाशो अर्वा। ऋ०वे० १०.२७.१४१।
बृहन्न् अद्रिर् अभवत् तद् एषाम् (अ०वे० अभवद् यच् छरीरम्; मै०सं० का०सं० अभवद् यत् तद् आसीत्)। अ०वे० ९.४.५४; तै०सं० ३.३.९.२४;
मै०सं० २.५.१०४; ६१.१३; का०सं० १३.९४।
बृहन् नवन्त वृजना। ऋ०वे० १०.१७६.१२।
बृहन्न् असि बृहद्रवा (तै०सं० का०सं० बृहद्ग्रावा; मै०सं० बृहद्रायाः; मा०श्रौ०सू० बृहद्रायः)। वा०सं० ५.२२; तै०सं० १.३.२.२; मै०सं० १.२.१०: १९.१६; ३.८.८: १०६.९; का०सं० २.११; २५.९; श०ब्रा० ३.५.४.८; मा०श्रौ०सू० २.२.३.६,८. प्रतीकः बृहन्न् असि का०श्रौ०सू० ८.५.७; आप०श्रौ०सू० १२.१.९।
बृहन्नं असि वनस्पत्यः। मै०सं० १.२.२: ११.९; मा०श्रौ०सू० २.१.२.१५. देखें-ऊर्ध्वसद्
बृहन्न् इद् इध्म एषाम्। ऋ०वे० ८.४५.२१; सा०वे० २.६८९१; वा०सं० ३३.२४१।
बृहन्न् इन्द्र हिरण्ययः। अ०वे० ६.८२.३२।
बृहन्न् इषाम् अधिष्ठाता। अ०वे० ४.१६.११प्रतीकः बृहन्न् एषाम्। कौ०सू० ४८.७।
बृहन् महान्त उर्विया वि राजथ। ऋ०वे० ५.५५.२२।
बृहन् मित्रस्य वरुणस्य धाम (ऋ०वे० २.२७.७३, शर्म)। ऋ०वे० २.२७.७३; १०.१०.५३; अ०वे० १८.१.७३
बृहन् मिमाय जमदग्निदत्ता। ऋ०वे० ३.५३.१५२।
बृहन् ह तस्थौ रजसो विमानः (जै०ब्रा० विमानैव)। अ०वे० १०.८.३३; जै०ब्रा० २.२२९ (२२४)३ देखें-नीचे बृहद् ध।
बृहस्पत आयुधैर् जेषि शत्रून्। ऋ०वे० २.३०.९३
बृहस्पत इन्द्र वर्धतं नः। ऋ०वे० ४.५०.१११।
बृहस्पतय आङ्गिरसाय स्वाहा। कौ०सू० १३५.९. देखें-बृहस्पतये स्वाहा।
बृहस्पतये गवयान्। वा०सं० २४.२८; मै०सं० ३.१४.१०: १७४.५।
बृहस्पतये त्वा। वा०सं० २६.३ (द्वितीयांश)।
बृहस्पतये त्वा मह्यं वरुणो ददातु (मै०सं० ०ति)। वा०सं० ७.४७; मै०सं० १.९.४; १३४.९; श०ब्रा० ४.३.४.३०. शा०श्रौ०सू० ७.१८.३. प्रतीकः
बृहस्पत्ये त्वा का०श्रौ०सू० १०.२.३०; मा०श्रौ०सू० ५.१.१४.१०; -११.१.१।
बृहस्पतये त्वा विश्वदेव्यावते स्वाहा। वा०सं० ३८.८; श०ब्रा० १४.२. २.१०; तै०आ० ४.९.२; ५.७.११।
बृहस्पतयेऽनुब्रूहि। मा०श्रौ०सू० ७.१.२।
बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय हैमन्तिकाय (वा०सं० में छूटा हुआ) चरुः (मै०सं० चरुम्)। वा०सं० २९.६०; तै०सं० ७.५.१४.१; मै०सं०
३.१५.१०: १८०.११; का०सं०अ० ५.१०।
बृहस्पतये पिन्वस्व। तै०आ० ४.८.३; ५.७.४; आ०श्रौ०सू० १५.९.८।
बृहस्पतये मधुमां अदाभ्यः। ऋ०वे० ९.८५.६४।
बृहस्पतये महिष (तै०सं० महि षद्) द्युमन् नमः। अ०वे० २.३५.४३; तै०सं० ३.२.८.२३; देखें-बृहस्पते महिष।
बृहस्पतये वाचं वदत। वा०सं० ९.११; श०ब्रा० ५.१.५.८।
बृहस्पतये वाचस्पतये पैङ्गराजः। वा०सं० २४.३४; मै०सं० ३.१४.१६: १७५.१२।
बृहस्पतये शित्पुटः (का०सं०अ० शिंयुतः)। तै०स० ५.५.१७.१; का०सं०अ० ७.७।
बृहस्पतयेऽष्टाक्षराय छन्दसे स्वाहा। मै०सं० १.११.१०: १७३.५।
बृहस्पतये स्वाहा। वा०सं० १०.५; तै०सं० १.८.१३.३; ७.१.१४.१; १६.१; मै०सं० २.६.११; ७०.८; ३.१२१.२: १६०.१०; का०सं० १५.७; ३९.२;
का०सं०अ० १.५,७; श०ब्रा० ५.३.५.८; १३.१.३.३; तै०ब्रा० ३.१.४.६; ८.६.४; तै०आ० १०.६७.२; महा०ना०उप० १९.२; आ०श्रौ०सू० १६.२९.२. देखें- बृहस्पतय आङ्गिरसाय।
बृहस्पतये हविषा विधेम। वा०सं० ४.७३; का०सं० २.२३; श०ब्रा० ३.१.४.१५३
बृहस्पतिः पर्वतेभ्यो वितूर्य। ऋ०वे० १०.६८.३३; अ०वे० २०.१६.३३
बृहस्पतिः पुरएता। तै०ब्रा० २.५.७.३।
बृहस्पतिः पुरएता ते अस्तु। अ०वे० ७.८.१२; तै०सं० १.२.३.३२; ३.१.४.१५३; कौ०ब्रा० ७.१० आ०श्रौ०सू० ४.४.२२; शा०श्रौ०सू० ५.६.२२;
मा०श्रौ०सू० २.१.३.१५२।
बृहस्पतिः पुरोधया। तै०आ० ३.८.२।
बृहस्पतिः प्रतिगृह्णातु नः। वै०सू० ४.३. देखें-नीचे बृहस्पतिर् यज्ञम् इमं।
बृहस्पतिः प्रथमं जायमानः। ऋ०वे० ४.५०.४१; अ०वे० २०.८८.४.; मै०सं० ४.१२.११; १७७.१४.; का०सं० ११.१३१; १७.१८; तै०ब्रा० २.८.२.७१;
३.१.१.५१; आ०श्रौ०सू० ९.९.७; मा०श्रौ०सू० ५.१.९.२०;-७.२.६. प्रतीकः बृहस्पतिः। मै०सं० ४.१४.४: २२०.२।
बृहस्पतिः प्रथमः सूर्यायाः। अ०वे० १४.१.५५१प्रतीकः बृहस्पतिः का०श्रौ०सू० ७९.१४।
बृहस्पतिः प्रसूतः। मा०श्रौ०सू० ५.२.१५.१०-५.२.१६.१४।
बृहस्पतिः प्रायछद् वास एतत्। अ०वे० २.१३.२३; १९.२४.४३; आप०मं०पा० २.२.६३; हि०गृ०सू० १.४.२३
बृहस्पतिं यज। मा०श्रौ०सू० ७.१.२।
बृहस्पतिं यज्ञम् अकृण्वत् ऋषिम्। ऋ०वे० १०.१३.४३ देखें-बृहस्पतिर् यज्ञम् अतनुत्।
बृहस्पतिं यः सुभृतं बिभर्ति। ऋ०वे० ४.५०.७३; ए०ब्रा० ८.२६.४।
बृहस्पतिं वः प्रजापतिं वो वसून् वो देवान् रुद्रान् वो देवान् आदित्यान् वो देवान् साध्यान् वो देवान् आप्त्यान् वो देवान् विश्वान् वो देवान् सर्वान् वो
देवान् विश्वतस् परि हवामहे गो०ब्रा० २.२.१५; वै०सू० १७.७. तुल०- बृहस्पतिं विश्वान्।
बृहस्पतिं वरुणं मित्रम् अग्निम्। अ०वे० ३.२१.८२।
बृहस्पतिं वरेण्यम्। ऋ०वे० ३.६२.६३; का०सं० ४.१६३; मा०श्रौ०सू० ३.१.२९३
बृहस्पतिं वर्धया नव्यम् अर्कैः। ऋ०वे० १.१९०.१२; नि० ६.२३।
बृहस्पतिं वाजं जापयत। वा०सं० ९.११; श०ब्रा० ५.१.५.८।
बृहस्पतिं वावृधतुर् महित्वा। ऋ०वे० ७.९७.८२।
बृहस्पतिं विश्वान् देवां अहं हुवे। ऋ०वे० ८.१०.२३ तुल०- बृहस्पतिं वः प्र०।
बृहस्पतिं वृत्रखादं सुमेधसम्। ऋ०वे० १०.६५.१०३
बृहस्पतिं वृषणं वर्धयन्तः। ऋ०वे० १०.६७.१०३; अ०वे० २०.९१.१०३; मै०सं० ४.१२.१३:१७८.२।
बृहस्पतिं वृषणं शूरसातौ। ऋ०वे० १०.६७.९३; अ०वे० २०.९१.९३;
बृहस्पतिं शकुनिसादेन। वा०सं० २५.३; तै०सं० ५.७.१४.१; मै०सं० ३.१५.३: १७८.८; का०सं०अ० १३.४।
बृहस्पतिं स ऋछतु इत्यादिः देखें-अगला लेकिन एक।
बृहस्पतिं सदने सादयध्वम्। ऋ०वे० ५.४३.१२२; मै०सं० ४.१४.४२: २१९.११; तै०ब्रा० २.५.५.४२।
बृहस्पतिं स दिशां देवं देवतानाम् (का०सं० आप०श्रौ०सू० बृहस्पतिं स) ऋच्छतु यो मैतस्यै दिशोऽभिदासति। का०सं०७.२; तै०ब्रा० ३.११.५.३;
आप०श्रौ०सू० ६.१८.३।
बृहस्पतिं सनितारं धनानाम्। ऋ०वे० ५.४२.७२।
बृहस्पतिं संभृतम् एतम् आहुः। अ०वे० ९.४.८३
बृहस्पतिं सर्वगणं स्वस्तये। ऋ०वे० ५.५१.१२३;मा०गृ०सू० २.१५.६३
बृहस्पतिं सवितारं च देवम्। ऋ०वे० ३.२०.५२।
बृहस्पतिं सहवाहो वहन्ति। ऋ०वे० ७.९७.६२; का०सं० १७.१८२।
बृहस्पतिं हवामहे। मै०सं० ४.१२.११; १७८.३।
बृहस्पति नाकृपयद् बलो गाः। ऋ०वे० १०.६८.१२; अ०वे० २०.१६.१०२।
बृहस्पतिना दत्ताः मा०गृ०सू० २.१४.२६।
बृहस्पतिना देवेन देवतया पाङ्क्तेन छन्दसाग्नेः पृष्ठम् उपदधामि। मै०सं० २.८.११: ११५.१७।
बृहस्पतिना युजेन्द्रः ससाहे। ऋ०वे० ८.९६.१५४; अ०वे० २०.१३७.९४; ऐ०ब्रा० ६.३६.१३।
बृहस्पतिना राया स्वगाकृतः। तै०सं० ३.५.५.३३ देखें-स्वगकारकृतो।
बृहस्पतिनावसृष्टाम्। अ०वे० १४.२.५३१-५८१. प्रतीकः बृहस्पतिना का०श्रौ०सू० ७६.३१।
बृहस्पतिना सख्यं जुषाणः। अ०वे० ७.१०४.१३
(ओं) बृहस्पतिं तर्पयामि। बृ०ध०प० २.५.९.९।
बृहस्पतिं ते विश्वदेववन्तम् ऋछन्तु ये माघायव ऊर्ध्वाया दिशोऽभिदासान्। अ०वे० १९.१८.१०।
बृहस्पतिं नमसाव च गछात। अ०वे० ४.१.७२।
बृहस्पतिपुरोहिताः। वा०सं० २०.११३; मै०सं० ३.११.८३: १५१.८; श०ब्रा० १२.८.३.२९; तै०ब्रा० २.६.५.७३; हि०गृ०सू० २.१७.४३
बृहस्पतिपुरोहिता देवा देवानां देवा देवः प्रथमजाः। का०सं० ३८.१२; आप०श्रौ०सू० १६.१.३।
बृहस्पतिप्रणुत्तानाम्। अ०वे० ८.८.१९३
बृहस्पतिप्रसूता। मै०सं० ४.९.२: १२३.५।
बृहस्पतिप्रसूताः। ऋ०वे० १०.९७.१५३ १९३; अ०वे० ६.९६.१३; वा०सं० १२.८९३, ९३३; तै०सं० ४.२.६.४३; मै०सं० २.७.१३. ९४.१२; का०सं० १६.१३३
(द्वितीयांश); ३८.४३प्राणा०उप० १३
बृहस्पतिप्रसूतो यजमान इह मा रिषत्। तै०सं० १.६.१.१।
बृहस्पतिम् अनर्वणं हुवेम। ऋ०वे० ७.९७.५४; का०सं० १७.१८४।
बृहस्पतिम् अभ्य् अर्का अनावन्। ऋ०वे० १०.६८.१४; अ०वे० २०.१६.१४; तै०सं० ३.४.११.३४; मै०सं० ४.१२.६४: १९७.१; का०सं० २३.१२४।
बृहस्पतिम् आ विवासन्ति देवाः। तै०सं० २.३.१४.६२।
बृहस्पतिम् ऋक्वभिर् विश्ववारम्। ऋ०वे० ७.१०.४४।
बृहस्पतिं पूषणम् अश्विना भगम्। ऋ०वे० १०.३५.११३
बृहस्पतिं मतिर् अछा जिगाति। ऋ०वे० १०.४७.६२।
बृहस्पतिं मनुषो देवतातये। ऋ०वे० ३.२६.२३
बृहस्पतिरग्नितपोभिरर्कैः। ऋ०वे० १०.६८.६२; अ०वे० २०.१३.६२।
बृहस्पतिर् अधिपतिः। अ०वे० ३.२७.६।
बृहस्पतिर् अधिपतिर् आसीत्। वा०सं० १४.२९; तै०सं० ४.३.१०.२; मै०सं० २.८.६: ११०.१३; का०सं० १७.५; श०ब्रा० ८.४.३.११।
बृहस्पतिर् अनुमृश्या वलस्य। ऋ०वे० १०.६८.५३; अ०वे० २०.१५.६३
बृहस्पतिर् अभिकनिक्रदद् गाः। ऋ०वे० १०.६७.३५; अ०वे० २०.१९.३३; तै०सं० ३.४.११.३३; मै०सं० ४.१२.६३: १९७.३; का०सं० २३.१२३
बृहस्पतिर् अमत हि त्यद् आसाम। ऋ०वे० १०.६८.७१; अ०वे० २०.१६.७१।
बृहस्पतिर् अरमतिः पनीयसी। ऋ०वे० १०.६४.४५२।
बृहस्पतिर् अष्टमे। वा०सं० ३९.६।
बृहस्पतिर् अष्टाक्षकरयानुष्टुभम् उदजयत्। मै०सं० १.११.१०: १७२.१४; का०सं० १४.४. तुल०- अगला लेकिन दो।
बृहस्पतिर् अष्टाक्षरयाष्टौ दिशा (का०सं० दिश) उदजयत्। मै०सं० १.११.१०: १७२.३; का०सं० १४.४।
बृहस्पतिर् अष्टाक्षराम्। मै०सं० १.११.१०: १७१.१५; का०सं० १४.४।
बृहस्पतिर् अष्टाक्षरेण गायत्रीम् उद् अजयत् (वा०सं० अजयत् ताम् उज्जेषम्)। वा०सं० ९.३२; तै०सं० १.७.११.१. तुल०-पूर्व का एक
बृहस्पतिर् आग्नीध्रात् प्रणीयमानः। तै०सं० ४.४.९.१।
बृहस्पतिर् आङ्गिरसः। अ०वे० ११.१०.१०अ, १२३, १३१।
बृहस्पतिर् आङ्गिरसो ब्रह्मणः पुत्रः। कौ०सू० १३५.९१।
बृहस्पतिर् आङ्गिरसो हविष्मान्। ऋ०वे० ६.७३.१२; अ०वे० २०.९०.१२।
बृहस्पतिर् आ नयतु प्रजानन्। अ०वे० २.२६.२२।
बृहस्पतिर् इव बुद्ध्या। सा०मं०पा० २.४.१४।
बृहस्पतिर् इवाहं बलम्। अ०वे० ९.३.२३
बृहस्पतिर् उक्थामदानि शंसिषत्। तै०सं० ३.३.२.१; ५.६.८.६; का०सं० ४०.६; ए०ब्रा० २.३८.९; आ०श्रौ०सू० ५.९.१; शा०श्रौ०सू० ७.९.१।
बृहस्पतिर् उत्थितः। का०सं० ३४.१४।
बृहस्पतिर् उद्गाता (ला०श्रौ०सू० ०गाताहं मानुषः)। तै०सं० ३.३.२.१; ला०श्रौ०सू० १.१०.२५।
बृहस्पतिर् उद्धरन्न् अश्मनो गाः। ऋ०वे० १०.६८.४३; अ०वे० २०.१६.४३
बृहस्पतिर् उपवक्ता। मै०सं० १.९.१: १३१.७; तै०आ० ३.२.१; श०श्रौ०सू० १०.१६.४।
बृहस्पतिर् उषसं सूर्यं गाः। ऋ०वे० १०.६७.५३; अ०वे० २०.९१.५३; मै०सं० ४.१२.५३: १९३.६; का०सं० ९.१९३
बृहस्पतिर् उस्रिया हव्यसूदः। ऋ०वे० ४.५०.५३; अ०वे० २०.८८.५३; तै०सं० २.३.१४.४३; मै०सं० ४.१२.१३: १७८.६. का०सं० १०.१३३
बृहस्पतिर् ऋक्वभिर् वावृधानः। ऋ०वे० १०.१४.३२; अ०वे० १८.१.४७२; मै०सं० ४.१४.१६२: १९३.६: २४३.४।
बृहस्पतिर् गोवपुषो वलस्य। ऋ०वे० १०.६८९३; अ०वे० २०.१६.९३
बृहस्पतिर् ददद् इन्द्रः सहस्रम् (श०ब्रा०, शा०श्रौ०सू० का०श्रौ०सू० इन्द्रो बलं मे)। श०ब्रा० ११.४.३.७३; तै०ब्रा० २.५.३.३३; आ०श्रौ०सू०
२.११.४३; श०श्रौ०सू० ३.७.४३; का०श्रौ०सू० ५.१२.२१३
बृहस्पतिर् देवता। वा०सं० १४.२०; तै०सं० १.८.१३.२; ३.१.६.२; ४.३.३.२; ७.२; ४.१०.१; मै०सं० २.६.१०: ७०.३; २.७.२०: १०५.१७; २.८.३:
१०८.१८; २.१३.१४: १६३.१०; २.१३.२०: १६५.१६; का०सं० ७.२; १५.७; १७.३; ३९.४, १३; तै०ब्रा० ३.११.५.३; आप०श्रौ०सू० ६.१८.३; १२.१.११; १६.२८.१।
बृहस्पतिर् देवता तस्य (तै०सं० यस्य) सम्राट्। अ०वे० ४.१.५२; तै०सं० २.३.१४.६४; का०सं० १०.१३४; आ०श्रौ०सू० ४.६.३४।
बृहस्पतिर् देवहूतौ चकार। ऋ०वे० ६.७३.२२; अ०वे० २०.९०.२२; का०सं० ४.१६२।
बृहस्पतिर् देवानां (शा०श्रौ०सू० दैवो) ब्रह्माहं मनुष्याणाम् (श०श्रौ०सू० मानुषः)। वा०सं०का० २.३.३; तै०ब्रा० ३.७.६.३; श०श्रौ०सू० ४.६.९;
का०श्रौ०सू० २.१.१९; आ०श्रौ०सू० ३.१८.४; मा०श्रौ०सू० ५.२.१५.२. देखें-बृहस्पतिर् ब्रह्माहं।
बृहस्पतिर् नः परि पातु पश्चात्। ऋ०वे० १०.४२.१११; ४३.१११; ४४.१११; अ०वे० ७.५१.११; २०.१७.१११; ८९.१११; ९४.१११; तै०सं० ३.३.११.११;
का०सं० १०.१३१; ए०ब्रा० ६.१५.६; गो०ब्रा० २.४.१६; तै०ब्रा० ३.१.१.५२. प्रतीकः बृहस्पतिर् नः वै०सू० २५.२; कौ०सू० ५९.१९।
बृहस्पतिर् नयतु दुर्गहा तिरः। ऋ०वे० १०.१८२.११ तुल०- बृ०ध०प० ८.७९।
बृहस्पतिर् नि मिनोतु प्रजानन्। अ०वे० ३.१२.४२।
बृहस्पतिर् नो मह आ सखायः। ऋ०वे० ७.९७.२२ ।
बृहस्पतिर् नो हविषा घृतेन। मै०सं० १.७.११: १०९.८।
बृहस्पतिर् नो हविषा वृधातु। तै०सं० १.२.२.१३; ६.१.२.३; मै०सं० १.२.२३; १०.१४; ३.६.४: ६४.५।
बृहस्पतिर् ब्रह्मणः। तै०सं० ३.४.५.१; पा०गृ०सू० १.५.१०. तुल०- बृहस्पतिर् वाचाम्।
बृहस्पतिर् ब्रह्मणे ब्रह्म। तै०ब्रा० ३.७.६.३; आ०श्रौ०सू० ३.१८.४।
बृहस्पतिर् ब्रह्म ब्रह्मपतिर् ब्रह्मवर्चसम् अस्मिन् यज्ञे मयि दधातु (तै०ब्रा० ब्रह्मपतिर् ब्रह्मास्मिन् यज्ञे यजमानाय ददातु) स्वाहा। श०ब्रा०
११.४.३.१३; तै०ब्रा० २.५.७.४; का०श्रौ०सू० ५.१३.१।
बृहस्पतिर् ब्रह्मा। तै०सं० २.६.९.३; ३.२.७.१; कौ०ब्रा० ६.१३; गो०ब्रा० २.१.१,४; श०श्रौ०सू० ४.६.९; वै०सू० ४.१६; आप०श्रौ०सू० ३.२०.८।
बृहस्पतिर् ब्रह्मा ब्रह्मसदन आसिष्ट। आ०श्रौ०सू० १.१३.६।
बृहस्पतिर् ब्रह्मा ब्रह्मसदन आसिष्यते। आ०श्रौ०सू० १.१२.९; का०श्रौ०सू० ३.८; १३७.४०. ब्रह्मजप की तरह निर्देशित। आ०श्रौ०सू० १.१२.१०,२९। बृहस्पतिर् ब्रह्माहं मानुषः (और मानुष ओम्) ला०श्रौ०सू० २.४.६; ४.९.१६; १०.२९; ५.११.६ देखें-बृहस्पतिर् देवानां।
बृहस्पतिर् भिनद् अद्रिं विदद् गाः। ऋ०वे० १.६२.३३; १०.६८.११४; अ०वे० २०.१६.११४।
बृहस्पतिर् मा आकूतिम्। अ०वे० १९.४.४१।
बृहस्पतिर् मा आत्मा नृमणा नाम हृद्यः। अ०वे० १६.३.५।
बृहस्पतिर् मरुतो ब्रह्म सोमः। अ०वे० १४.१.५४३
बृहस्पतिर् मरुतो वायुर् अश्विना। ऋ०वे० ९.८१.४३
बृहस्पतिर् मातरिश्वोत वायुः। तै०सं० ४.४.१२.५३; मै०सं० ३.१६.४३: १८९.१६; का०सं० २२.१४३; आ०श्रौ०सू० ४.१२.२३
बृहस्पतिर् मा विश्वैर् देवैर् ऊर्ध्वाया दिशः पातु। अ०वे० १९.१७.१०।
बृहस्पतिर् मिथोअवद्यपेभिः। ऋ०वे० १०.६७.८३; अ०वे० २०.९१.८३
बृहस्पतिर् मे तद् दधातु। वा०सं० ३६.२३
बृहस्पतिर् मैतस्या दिशो गोपायतु। का०सं० ३७.१५।
बृहस्पतिर् यजति वेन उक्षभिः। ऋ०वे० १.१३९.१०२।
बृहस्पतिर् यज्ञम् अतनुत ऋषिः। अ०त्त्वे० १८.३.४१३ देखें-बृहस्पतिं यज्ञम्
बृहस्पतिर् यज्ञम् इमं तनोतु। वा०सं० २.१३३; श०ब्रा० १.७.४.२२; ला०श्रौ०सू० ४.१२.१. देखें-बृहस्पतिः प्रति० और बृहस्पतिस् तनुताम्।
बृहस्पतिर् या अविदन् निगूढाः। ऋ०वे० १०.१०८.११३
बृहस्पतिर् व उभया न मृडात्। ऋ०वे० १०.१०८.६४।
बृहस्पतिर् वः प्रणयतु। मा०श्रौ०सू० १.२.१.१४।
बृहस्पतिर् वसुभिर् एह यातु। अ०वे० ६.७३.१२।
बृहस्पतिर् वाचम् अस्मा अयच्छत्। ऋ०वे० १०.९८.७४; नि० २.१२४
बृहस्पतिर् वाचाम् (वा०सं० श०ब्रा० चे)। वा०सं० ९.३९; तै०सं० १.८.१०.२; मै०सं० २.६.६: ६७.११; का०सं० १५.५; श०ब्रा० ५.३.३.११. तुल०- बृहस्पतिर् ब्रह्मणः।
बृहस्पतिर् वाचो अस्याः स योनिः। आप०श्रौ०सू० ६.२३.१२।
बृहस्पतिर् वावृधते सुवृक्तिभिः। ऋ०वे० १०.६४.४२ ।
बृहस्पतिर् विरवेणा विकृत्य। ऋ०वे० १०.६८.८४; अ०वे० २०.१६.८४; नि० १०.१२४।
बृहस्पतिर् वि ववर्हा रथां इव। ऋ०वे० २.२३.१३४।
बृहस्पतिर् विश्वकर्मेन्द्रो गन्धर्वः। मै०सं० २.१२.२: १४५.७. प्रतीकः बृहस्पतिर् विश्वकर्मा मा०श्रौ०सू० ६.२.५।
बृहस्पतिर् विश्वरूपम् उपाजत। ऋ०वे० १.१६१.६२।
बृहस्पतिर् विश्ववारो यो अस्ति। ऋ०वे० ७.९७.४२; का०सं० १७.१८२।
बृहस्पतिर् वृषभः सोमजामयः। ऋ०वे० १०.९२.१०२।
बृहस्पतिर् वृषभो धायि देवः। ऋ०वे० १.१९०.८२।
बृहस्पतिर् वो गोपालः। हि०गृ०सू० १.१८.१३
बृहस्पतिर् वो युनक्तु। मै०सं० २.७.१२२: ९१.११; मा०श्रौ०सू० १.२.१.१५. देखें-बृहस्पतिस् सविता देवो।
बृहस्पतिर् हन्त्य अमित्रम् अर्कैः। ऋ०वे० ६.७३.३४; अ०वे० २०.९०.३४; का०सं० ४.१६४; ४०.१०४; तै०ब्रा० २.८.२.८४; आप०श्रौ०सू० १७.२१.७४।
बृहस्पतिर् हेतीनां प्रतिधर्ता। वा०सं० १५.१४; तै०सं० ४.४.२.३; मै०सं० २.८.९: ११४.७; का०सं० १७.८; श०ब्रा० ८.६.१.९।
बृहस्पतिश् च म (मै०सं० मा) इन्द्रश् च मे (वा०सं० मे यज्ञेन कल्पन्ताम्)। वा०सं० १८.१६; तै०सं० ४.७.६.१; मै०सं० २.११.५: १४२.१५;
का०सं० १८.१०।
बृहस्पतिश् च मा विश्वे च मा देवा द्यौश् चोपरिष्टाद् गोपायताम्। मा०गृ०सू० २.१५.१।
बृहस्पतिश् च सविता। तै०आ० १.१२.५१।
बृहस्पतिश् छन्दोभिः। मै०सं० १.९.२: १३२.१; १.९.८: १३९.७; का०सं० ९.१०।
बृहस्पतिः शर्म पूषोत नो यमत्। ऋ०वे० ५.४६.५३
बृहस्पतिष् ट्वा धूपयत्व् अङ्गिरस्वत्। मै०सं० २.७.६: ८१.९।
बृहस्पतिष् ट्वा (सा०मं०पा०, हि०गृ०सू० ० तिस् त्वा) नियुनक्तु मह्यम्। आ०गृ०सू० १.२१.७४; शा०श्रौ०सू० २.४.१४; सा०मं०पा० १.२.२१४;
हि०गृ०सू० १.५.११४; मा०गृ०सू० १.२२.१०४ देखें-प्रजापतिस् ट्वा इत्यादि।
बृहस्पतिष् ट्वा (तै०आ०, ०तिस् त्वा) विश्वैर् देवैर् उपरिष्टाद् रोचयतु (तै०आ० रोचयतु पाङ्क्तेन छन्दसा) मै०सं० ४.९.५: १२५.८; तै०आ० ४.६.२;
५.५.२. तुल०- बृहस्पतिस् त्वोपरिष्टाद्।
बृहस्पतिष् ट्वा (तै०सं० आप०श्रौ०सू० ०तिस् त्वा) सादयतु पृथिव्याः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय (मै०सं० जो़डती है व्यानायोदानाय
प्रतिष्ठायै चरित्राय)। तै०सं० ४.४.६.१; मै०सं० २.७.१६: ९९.७. प्रतीकः बृहस्पतिस् त्वा सादयतु पृथिव्याः पृष्ठै ज्योतिष्मतीम् आप०श्रौ०सू० १६.२४.७; बृहस्पतिष् ट्वा सादयतु पृथिव्याः पृष्ठे। मै०सं० ४.९.१५: १३४.१२; बृहस्पतिष् ट्वा सादयतु मा०श्रौ०सू० ६.१.७. देखें-प्रजापतिष् ट्वा सादयतु
पृष्ठे।
बृहस्पतिष् ट्वा (तै०सं० का०स० म्प०श्रौ०सू० ०तिस् त्वा) सुम्ने रम्णातु (तै०सं०, आप०श्रौ०सू० रण्वतु)। वा०सं० ४.२१; तै०सं० १.२.५.१; ६.१.८.२; मै०सं० १.२.४: १३.८; ३.७.६: ८३.६; का०सं० २.५; २४.४; श०ब्रा० ३.३.१.२; आप०श्रौ०सू० १०.२३.२; मा०श्रौ०सू० २.१.३.३९।
बृहस्पतिष् ट्वोपसीदतु (तै०आ० , आ०श्रौ०सू० . ०तिस् त्वो०) मै०सं० ४.९.७: १२७.९; तै०आ० ४.८.३; ५.७.३; आप०श्रौ०सू० १५.९.७; मा०श्रौ०सू० ४.३.१०।
बृहस्पतिसुतस्य त (मै०सं० ता; का०सं० में छुटा हुआ, साथ में बीच ०सुतस्य तथा इन्द्र के मध्य क्रमभंग है) इन्दो (का०सं०, मै०सं० इन्द) इन्द्रियावतः पत्नीवन्तं (का०सं० ०वतो) ग्रहं गृह्णामि (का०सं० ग्रहम् ऋध्यासम्; मै०सं० ग्रहं राध्यासम्)। तै०सं० १.४.२७.१; मै०सं० १.३.२९; ४०.३;
का०सं० ४.११. प्रतीकः बृहस्पतिसुतस्य ता इन्द इन्द्रियावतः। मै०सं० ४.७.४: ९७.१०; बृहस्पतिसुतस्य त (इति)। तै०सं० ६.५.८.३; का०सं० २८.८;
बृहस्पतिप्रसुतस्य ते मा०श्रौ०सू० २.५.२.१०; आप० श्रौ० सू० १३.१४.७. देखें-अगला।
बृहस्पतिसुतस्य देव सोम त इन्दोर् (वा०सं०का० इन्द) इन्द्रियावतः पत्नीवतो ग्रहां ऋध्यासम्। वा०सं० ८.९; वा०सं०का० ८.६.१; श०ब्रा०
४.४.२.१२. प्रतीक. बृहस्पतिसुतस्य का०श्रौ०सू० १०.६.१६. देखें-पूर्व का।
बृहस्पतिस् तनुताम् इमं नः। तै०सं० १.५.३.२३; ६.३.३३; ७.१.५; तै०ब्रा० ३.४.६.१६३ देखें-नीचे बृहस्पतिर् यज्ञम् इमं।
बृहस्पतिस् तमसि ज्योतिर् इछन्। ऋ०वे० १०.६७.४३; अ०वे० २०.९१.४३
बृहस्पतिस् तर आपश् च गृध्रः। ऋ०वे० १.१९०.७४।
बृहस्पतिस् ते हस्तम् अग्रभीत्। हि०गृ०सू० १.५.९।
बृहस्पति स्तोत्रम्। वा०सं० २८.१९.; तै०ब्रा० ३.६.१३.१. देखें-बृहस्पतिः इत्यादि।
बृहस्पतिस् त्रिषधस्थो रवेण। ऋ०वे० ४.५०.१२; अ०वे० २०.८८.१२; मै०सं० ४.१२.३२: १९३.३; का०सं० ९.१९२।
बृहस्पतिस् त्वा नियुनक्तु इत्यादिः देखें-बृहस्पतिस् ट्वा इत्यादि।
बृहस्पतिस् त्वा प्रजापतये ज्योतिष्मतीं (का०सं० ज्योतिष्मते ज्योतिष्मतीं) जुहोतु (का०सं० जो़डती है स्वाहा)। तै०सं० ३.३.१०.१; का०सं०
१३.११,१२।
बृहस्पतिस् त्वा विश्वैर् इत्यादिः देखें-बृहस्पतिस् ट्वा इत्यादि।
बृहस्पतिस् त्वा सादयतु इत्यादिः देखें-बृहस्पतिस् ट्वा इत्यादि।
बृहस्पतिस् त्वा सुम्ने इत्यादिः देखें-बृहस्पतिस् ट्वा इत्यादि।
बृहस्पतिस् त्वोपरिष्टाद् अभिषिञ्चतु पाङ्क्तेन छन्दसा। तै०ब्रा० २.७.१५.८. तुल०- बृहस्पतिस् ट्वा विश्वैर्।
बृहस्पतिस् त्वोपसीदतुः देखें-बृहस्पतिस् ट्वो०।
बृहस्पतिस् समजयत् वसूनि। ऋ०वे० ६.७३.३१; अ०वे० २०.९०.३१; का०सं० ४.१६१; ४०.११; तै०ब्रा० २.८.२.८१; आ०श्रौ०सू० ९.९.७;
आप०श्रौ०सू० १७.२१.७१. प्रतीक बृहस्पतिः समजयत्। शा०श्रौ०सू० ६.१०.५।
बृहस्पतिः सविता तद् इन्द्रः (तै०सं० तन् म आह)। अ०वे० ८.५.५२; १९.२४.१८४; तै०सं० ४.२.८.१३ देखें-बृहस्पतिः सवितेन्द्रस्।
बृहस्पतिः सविता ते वयो दधौ। अ०वे० ९.४.१०अ।
बृहस्पतिस् सविता देवो अग्निः। का०सं० १६.१२२. देखें-बृहस्पतिर् वो युनक्तु।
बृहस्पतिः सविता मे नि यच्छात्। अ०वे० १९.३१.५४।
बृहस्पतिः सविता यः सहस्री। श०ब्रा० ११.४.३.६२; तै०ब्रा० २.५.३.३२; आ०श्रौ०सू० २.११.३२; शा०श्रौ०सू० ३.७.४२; का०श्रौ०सू० ५.१२.२०२। बृहस्पतिः सविता विष्णुर् अग्निः। मा०गृ०सू० ९.२१.१०.२ देखें-अगला लेकिन एक।
बृहस्पतिः सविता शर्म यछतु। मा०गृ०सू० २.८.६३
बृहस्पतिः सविता सोमो अग्निः। आप०मं०पा० २.१.८२. देखें-पूर्व का लेकिन एक।
बृहस्पतिः सवितेन्द्रस् तद् आह। मै०सं० १.५.३३: ६९.१४; १.६.२३: ८७.२; का०सं० १७.१८३ देखें-बृहस्पति सविता तद्।
बृहस्पतिः स स्वावेश ऋष्वः। ऋ०वे० ७.९७.७३; मै०सं० ४.१४.४३: २२०.१, का०सं० १७.१; तै०ब्रा० २.५.५.५३
बृहस्पतिः स हि गोभिः सो अश्वैः। ऋ०वे० १०.६८.१२; अ०वे० २०.१६.१२३
बृहस्पतिः स ह्य् अञ्जो वरांसि। ऋ०वे० १.१९०.२३
बृहस्पतिः सामभिर् ऋक्वो अर्चतु। ऋ०वे० १०.३६.५२
बृहस्पतिः स्तोत्रम्। मै०सं० ४.१३.८: २१०.१२; का०सं० १९.१३.; तै०ब्रा० २.६.१०.५. देखें-बृहस्पति इत्यादि।
बृहस्पते अति यद् अर्यो अर्हात्। ऋ०वे० २.२३.१५१; वा०सं० २६.३१; तै०सं० १.८.२२.२१; मै०सं० ४.१४.४१; २२०.३; का०सं० ४.१६१; ४०.१११;
ए०ब्रा० ४.११.६; आ०श्रौ०सू० ३.७.९; ६.५.१९; शा०श्रौ०सू० ९.२०.२७; का०श्रौ०सू० २२.५.१३; आप०श्रौ०सू० १७.२१.७. प्रतीकः बृहस्पते अति यद् अर्यः या०ध०सू० १.३००. बृहस्पते बृ०पा०ध०सू० ९.६४।
बृहस्पते अनमीवाम् इषिराम्। ऋ०वे० १०.९८.३२।
बृहस्पते अप तं वर्तया पथः। ऋ०वे० २.२३.७३
बृहस्पते अभि ये नस् ततस्रे। ऋ०वे० ४.५०.२२; अ०वे० २०.८८.२२।
बृहस्पते अभिशस्तेर् अमुञ्चः। वा०सं० २७.९; तै०सं० ४.१.७.४२; मै०सं० २.१२.५२; १४९.१०; ३.४.६: ५१.१६; का०सं० १८.१६२; तै०आ०आ०
१०.४८२. देखें-बृहस्पतेऽभि०।
बृहस्पतेः प्रशिषा कवीनाम्। अ०वे० १४.१.५३२।
बृहस्पतेः प्राणस् स ते प्राणं ददातु तेन जीव। का०सं० ११.७. प्रतीकः बृहस्पतेः। का०सं० ११.८.देखें-अगला।
बृहस्पतेः प्राणोऽसि। मै०सं० २.३.४ (द्वितीयांश): ३०.२१; ३१.१७. देखें-पूर्व का।
बृहस्पते चयस इत् पियारुम्। ऋ०वे० १.१९०.५४; नि० ४.२५।
बृहस्पते जुषस्व नः। ऋ०वे० ३.६२.४१; तै०सं० १.८.२२.२१; मै०सं० ४.११.२१: १६६.७; का०सं० ४.१६१; ११.१३; २६.११; मा०श्रौ०सू० ५.१.६.३६;
-५.१.९.२४; आप०श्रौ०सू० २२.७.८. प्रतीक बृहस्पते जुषस्व। शा०श्रौ०सू० ९.२७.२; बृहस्पते ऋ०वि० २.५.२।
बृहस्पते तपुषाश्नेव विध्य। ऋ०वे० २.३०.४१।
बृहस्पते देवनिदो नि बर्हय। ऋ०वे० २.२३.८३
बृहस्पते धारया वसूनि। वा०सं० ६.८; तै०सं० १.३.७.१; ६.३.६.१; मै०सं० १.२.१५: २४.८; ३.९.६: १२३.१६; का०सं० ३.४; २६.७; श०ब्रा०
३.७.३.१३।
बृहस्पते न परः साम्नो विदुः। ऋ०वे० २.२३.१६४; ए०आ० ३.१.५.८।
बृहस्पते निर् अपाम् औब्जो अर्णवम्। ऋ०वे० २.२३.१८४; का०सं० ४०.११४; आप०श्रौ०सू० १७.२१.७४।
बृहस्पतेऽनुमत्यों भूर् जनद् इन्द्रवन्तः। वै०सू० १७.४।
बृहस्पते पप्रिणा सस्निना युजा। ऋ०वे० २.२३.१०२।
बृहस्पते परि गृहाण वेदिम्। का०श्रौ०सू० २.२.१२१; आप०श्रौ०सू० ३.१९.३१; कौ०सू० १३७.१११,१५. प्रतीकः बृहस्पते परि गृहाण वै०सू० २.५। बृहस्पते परि दीया (तै०सं० दीय) रथेन। ऋ०वे० १०.१०३.४१; अ०वे० १९.१३.८१; सा०वे० २.१२०२१; वा०सं० १७.३६१; तै०सं० ४.६.४.११;
मै०सं० २.१०.४१: १३५.१५; का०सं० १८.५१. प्रतीकः बृहस्पते तै०ब्रा० २.८.२.८।
बृहस्पते प्र चिकित्सा गविष्टौ। ऋ०वे० ६.४७.२०३
बृहस्पते प्रतरीतास्य आयुषः। ऋ०वे० १०.१००.५२।
बृहस्पते प्रति मे देवताम् इहि। ऋ०वे० १०.९८.११; प्रतीकः बृहस्पते प्रति ऋ०वि० ४.१.५. तुल०- बृ०ध०सू० ८.७।
बृहस्पते प्रथमं वाचो अग्रम्। ऋ०वे० १०.७१.११; ए०अ० १.३.३.४; आ०श्रौ०सू० ४.११.६. देखें-बृहस्पते प्रथमं वाचः। शा०श्रौ०सू० ९.२६.३
(भाष्य); ऋ०वि० ३.१४.१; वृ०हा०सं० ८.२४।
बृहस्पते ब्रह्मणस् पते। तै०ब्रा० ३.११.४.२।
बृहस्पते ब्रह्मणा याह्य् अर्वां। अ०वे० ५.२६.१२३
बृहस्पतेऽभिशस्तेर् अमुञ्चः। अ०वे० ७.५३.१२. देखें-बृहस्पते अभि०।
बृहस्पते भीमम् अमित्रदम्भनम्। ऋ०वे० २.२३.३३; का०सं० २६.११३
बृहस्पते मघवानः सुवीराः। ऋ०वे० ५.४२.८२।
बृहस्पते महि तत् ते महित्वनम्। ऋ०वे० २.२३.४४।
बृहस्पते महिष द्युमन् नमः। मा०श्रौ०सू० २.३.७.४३ देखें-बृहस्पतये इत्यादि।
बृहस्पते मा प्रणक् तस्य नो वधः। ऋ०वे० २.२३.१२३; का०सं० ४.१६३
बृहस्पते यज्ञं गोपाय। तै०ब्रा० ३.७.६.३; आ०श्रौ०सू० १.१२.९; आप०श्रौ०सू० ३.१८.४; मा०श्रौ०सू० ५.२.१५.२. कौ०सू० ३.८; १३७.४०।
बृहस्पते यज्ञम् अजूगुपः। आ०श्रौ०सू० १.१३.६।
बृहस्पते यज्ञियं भागम् आनशुः। ऋ०वे० २.२३.२२।
बृहस्पते या परमा परावत्। ऋ०वे० ४.५०.३१; अ०वे० २०.८८.३१; आ०श्रौ०सू० ३.७.९।
बृहस्पते याम्यं (का०सं० याम्या) युङ्ग्धि (आ०श्रौ०सू० युंधि) वाचम् तै०सं० ४.४.१२.४४; मै०सं० ३.१६.४४; १८९.३; का०सं० २२.१४४;
आ०श्रौ०सू० ४.१२.२४।
बृहस्पते युवम् इन्द्रश् च वस्वः। ऋ०वे० ७.९७.१०१; ९८.७१; अ०वे० २०.१७.१२१; ८७.७१; गो०ब्रा० २.४.१६; तै०ब्रा० २.५.६.३१; आ०श्रौ०सू०
६.१.२; ९.९.१४; आप०श्रौ०सू० २२.७.१११; प्रतीकः बृहस्पते युवम् इन्द्रश् च। शा०श्रौ०सू० ९.३.४।
बृहस्पते यो नो अभि ह्वरो दधे। ऋ०वे० २.२३.६३
बृहस्पते रक्षताद् अस्य योनिम्। ऋ०वे० ४.५०.२४. अ०वे० २०.८८.२४।
बृहस्पतेर् अनुमत्या उ शर्मणि। ऋ०वे० १०.१६७.३२; नि० ११.१२२।
बृहस्पते रवथेना वि दिद्युते। ऋ०वे० ९.८०.१३
बृहस्पतेर् अष्टमी। वा०सं० २५.४; तै०सं० ५.७.२१.१; मै०सं० ३.१५.४; १७९.१; का०सं०आ० १३.११।
बृहस्पतेर् अहिमायां अभि द्यून्। ऋ०वे० १.१९०.४४।
बृहस्पतेर् आङ्गिरसस्य जिष्णोः। ऋ०वे० ४.४०.१४।
बृहस्पतेर् आधिपत्यम्। वा०सं० १४.२५; तै०सं० ४.३.९.२; मै०सं० २.८.५: ११०.१; का०सं० १७.४; २१.१; श०ब्रा० ८.४.२.१०।
बृहस्पतेर् बृहती वाचम् आवत्। ऋ०वे० १०.१३०.४४।
बृहस्पतेर् (का०सं० बृहस्पतेस् त्वा) मूर्ध्नाहरामि। तै०सं० १.१.२.२; मै०सं० १.१.२: २.३; ४.१.२: ४.२; का०सं० १.२; ३१.१; तै०ब्रा० ३.२.२.८;
आप०श्रौ०सू० १.४.१५; मा०श्रौ०सू० १.१.१.४८।
बृहस्पतेर् वो ब्रह्मणा देवताभिर् गृह्णामि। का०सं० ३९.१; आप०श्रौ०सू० १६.३३.१।
बृहस्पते वशे लब्ध्वा। अ०वे० १.८.२३
बृहस्पते वाजं जय। वा०सं० ९.११; श०ब्रा० ५.१.५.८. प्रतीकः बृहस्पते वाजम् का०श्रौ०सू० १४.३.१५।
बृहस्पते वाजयाशूंर् इवाजौ। ऋ०वे० १०.६८.२४; अ०वे० २०.१६.२४।
बृहस्पते वि परिरापो अर्दय। ऋ०वे० २.२३.१४४।
बृहस्पतेश् चतुर्थी। मै०सं० ३.१५.५: १७९.३।
बृहस्पतेश् छदिर् असि पाप्मनो माम् अन्तर् धेहि तेजसो यशसो मान्तर् धेहि। पा०गृ०सू० २.६.२९।
बृहस्पतेष् ट्वा (तै०सं० तै०ब्रा० ०तेस् त्वा) साम्राज्येनाभि षिञ्चाम्य् असौ (वा०सं०का०, तै०सं० तै०ब्रा० ०भि षिञ्चामि)। वा०सं० ९.३०;
वा०सं०का० १०.५.८; तै०सं० ५.६.३.३; श०ब्रा० ५.२.२.१४; तै०ब्रा० १.३.८.४. प्रतीकः बृहस्पतेः आप०श्रौ०सू० १७.१९.८. तुल०- इन्द्रस्य बृहस्पतेस्। बृहस्पते सदम् इन् नः सुगं कृधि। ऋ०वे० १.१०६.५१।
बृहस्पते सवितर् बोधयैनम् (अ०वे० वर्धयैनम्)। अ०वे० ७.१६.११; वा०सं० २७.८१तै०सं० ४.१.७.३१; मै०सं० २.१२.५१: १४९.८; का०सं० १८.१६१; आप०श्रौ०सू० १६.७.६. प्रतीकः बृहस्पते सवितः कौ०सू० ५९.१८.; वै०सू० ५.९।
बृहस्पते साकम् इन्द्रश् च दत्तम्। अ०वे० १४.२.४२४।
बृहस्पते सीषधः सोत नो मतिम्। ऋ०वे० २.२४.१४।
बृहस्पते सुप्रजा वीरवन्तः। ऋ०वे० ४.५०.६३; अ०वे० २०.८८.६३; तै०सं० १.८.२२.२३; मै०सं० ४.११.२३: १६६.१०. का०सं० १७.१८३; ए०ब्रा०
४.११.३।
बृहस्पतेस् त्वा मूर्ध्ना०: देखें-बृहस्पतेर् मूर्ध्ना०।
बृहस्पतेस् त्वा साम्०: देखें-बृहस्पतेश् ट्वा साम्०।
बृहस्पतेः सुविदत्राणि राध्या। ऋ०वे० २.२४.१०२।
बेकुरा नामासि जुष्टा देवेभ्यः। पं०वि०ब्रा० १.३.१; ६.७.६. प्रतीकः बेकुरा नामासि ला०श्रौ०सू० १.११.९. देखें-अगला।
बेकुरा नामासि प्रेषिता दिव्याय कर्मणे। जै०ब्रा० १.८२. देखें-पूर्व का।
बोधद् यन् मा हरिभ्याम्। ऋ०वे० ४.१५.७१. तुल०- बृ०ध०प० ४.१२९।
बोधन्तु वचसो मम। अ०वे० ८.७.१९२।
बोधन्तु शूर रातयः। ऋ०वे० १.२९.४२; अ०वे० २०.७४.४२।
बोधन्मना इद् अस्तु नः। सा०वे० १.१४०अ. देखें-बोधिन्मना।
बोध प्रतीबोधास्वप्नानवद्राण गोपायमान रक्षमाण जागृवेऽरुन्धति ये देवास् तनूपाः स्थ ते म इह तन्वं पात। का०सं० ३७.१०.. देखें-अगला लेकिन एक।