प्रियो विशाम् अतिथिर् मानुषीणाम्। ऋ०वे० ५.१.९४; तै०ब्रा० २.४.७.१०४।
प्रियो वो भूयासम्। आ०गृ०सू० २.१०.८।
प्रियोस्रियस्य वृषभस्य रेतिनः। ऋ०वे० १०.४०.११३. प्रीणन् वृषा कनिक्रदत्। ऋ०वे० ९.५.१३।
प्रियोश्रिवान् हितं जयाथ। ऋ०वे० १०.१०१.७१; नि० ५.२६१।
प्रीणीते अग्निर् ईडितो न होता। ऋ०वे० ७.७.३२
प्रीतं वह्निं वहतु जातवेदाः। वा०सं० २९.३४; तै०सं० ५.१.११.२४; मै०सं० ३.१६.२४: १८४.३; का०सं०अ० ६.२४।
प्रीता इव ज्ञातयः कामम् एत्य। ऋ०वे० १०.६६.१४३।
प्रीता मा प्रीणीत। का०सं० ३.१०।
प्रीता ह्य् अस्य ऋत्विजः। अ०वे० १०.९.४३।
प्रीतेद् असद् धोत्रा सा यविष्ठ। ऋ०वे० ४.२.१०३।
प्रीयतां धर्मराजा। व०ध०सू० २८.१९।
प्रीयतां पितरः प्रियन्तां पितामहाः प्रियन्तां प्रपितामहाः। मा०श्रौ०सू० ११.९.२. प्रतीकः प्रियन्ताम् मा०श्रौ०सू० ११.९.४।
प्रुषायन्ते वां पवयो हिरण्यये। ऋ०वे० १.१३९.३६।
प्रुष्णते स्वाहा। वा०सं० २२.२६; तै०सं० ७.५.११.२; का०सं०अ० ५.२
प्रुष्वा अश्रुभिः। वा०सं० २५.९; मै०सं० ३.१५.८: १८०.२. देखें-अश्रुभिः।
प्रुष्वाभ्यः स्वाहा। वा०सं० २२.२६.; का०सं०अ० ४.२. देखें-पृष्वाभ्यः
प्रेणा तद् एषां निहितं गुहाविः। ऋ०वे० १०.७१.१४; ऐ०आ० १.३.३.७।
प्रेत मरुतः स्वतवस एना विश्पत्यामुं राजानम् अभि। मै०सं० २.२.१: १५.९; मा०श्रौ०सू० ५.१.९.११. देखें-उप प्रेत इत्यादि।
प्रेतं पादौ प्र स्फुरतम्। अ०वे० १.२७.४१. प्रतीकः प्रेतं पादौ कौ०सू० ५०.८।
प्रेतां यज्ञस्य शंभुवा। ऋ०वे० २.४१.१९१; ए०ब्रा० १.२९.३; ५.१७.८; कौ०ब्रा० ९.३; २६.१०; आ०श्रौ०सू० ८.९.५ प्रतीकः प्रेतां यज्ञस्य शंभुवा युवाम्
आ०श्रौ०सू० ४.९.४; प्रेतां यज्ञस्य। शा०श्रौ०सू० ५.१३.४; १०.९.१६. तुल०- बृ०ध०प० ४.९२।
प्रेता जयता नरः। ऋ०वे० १०.१०३.१३१; अ०वे० ३.१९.७१; सा०वे० २.१२१२१; वा०सं० १७.४६१; प्रतीकः प्रेत। कौ०सू० ३१.४. तुल०- बृ०उप०
८.१४. देखें-उप प्रेत ज०।
प्रेतात्र स्नाहि। पं०वि०ब्रा० ३.१०.२८।
प्रेताधिपतये स्वाहा। श०ब्रा० ५.४.; अद्०ब्रा० ४।
प्रेतिना धर्मणा धर्मं जिन्व। वा०सं० १५.६; श०ब्रा० ८.५.३.३. देखें-अगला, और प्रेत्या ध०।
प्रेतिर् असि। तै०सं० ३.५.२.२; ४.४.१.१; का०सं० १७.७; ३७.१७; गो०ब्रा० २.२.१३; पं०वि०ब्रा० १.९.२; वै०सू० २०.१३. प्रतीकः प्रेतिः। तै०सं०
५.३.६.१. देखें-नीचे पूर्व का।
प्रेतीषणिम् इषयन्तं पावकम्। ऋ०वे० ६.१.८५; मै०सं० ४.१३.६५: २०७.३; का०सं० १८.२०५; तै० ब्रा० ३.६.१०.४३।
प्रेतो मुञ्चामि (आ०गृ०सू० शा०श्रौ०सू० सा०म०ब्रा० पं०गृ०सू० मुञ्चातु; आ०मं०सू० मुञ्चति) नामुतः (शा०श्रौ०सू० मामुतः; पं०गृ०सू० मा पतेः)। ऋ०वे० १०.८५.२५१; अ०वे० १४.१.१७४; आ०गृ०सू० १.७.१३४(तृतीयांश); शा०गृ०सू० १.१८.३४(तृतीयांश); सा०मं०पा० १.२.३४, ४४; पं०गृ०सू० १.६.२४; आप०मं०पा० १.४.५१; ५.७४ (आ०गृ०सू० २.५.२); मा०गृ०सू० १.११.१२४. देखें-नीचे इतो मुक्षीय।
प्रेतो यन्तु व्याध्यः। अ०वे० ७.११४.२१।
प्रेत्या इत्यै सं चाञ्च प्र च सारय। वा०सं० २७.४५. श०ब्रा० ८.१४.८।
प्रेत्या धर्मणे धर्मं जिन्व। मै०सं० २.८.८: ११२.५ देखें-नीचे प्रेतिना।
प्रेद् अग्ने ज्योतिष्मान् याहि। वा०सं० १२.३२१; तै०सं० ४.२.३.११; ५.२.२.२; मै०सं० २.७.१०१; ८७.११; ३.२.२: १७.५; का०सं० १६.१०१; १९.१२;
शं०ब्रा० ६.८.१९; आप०श्रौ०सू० १६.१२.६. मा०श्रौ०सू० ६.१.४. प्रतीकः प्रेद अग्ने. कौ०सू० १६.६.१८।
प्रेदं ब्रह्म प्रेदं क्षत्रम्। ए०ब्रा० ३.११.८; शा०श्रौ०सू० ८.१६.१; १९.१; २०.१।
प्रेदं ब्रह्म वृत्रतूर्येष्व् आविथ। ऋ०वे० ८.३७.११; ए०ब्रा० ५.८.१; कौ०ब्रा० २३.२; श०ब्रा० १३.५.१.१०. प्रतीकः प्रेदं ब्रह्म। आ०श्रौ०सू० १०.६.१६।
प्रेद् उ ता ते विदथेषु ब्रवाम। ऋ०वे० ५.२९.१३४।
प्रेद् उ हरिवः श्रुतस्य (सा०वे० सुतस्य)। ऋ०वे० ८.२.१३३; का०सं० २.११५४३; तै०सं० २.२.१२.८३।
प्रेद् उ हव्यानि वोचति। ऋ०वे० १०.१६.११३; वा०सं० १९.६५३; का०सं० २१.१४३. देखें-प्र च हव्यानि।
प्रेद्धो अग्ने दीदिहि पुरो नः। ऋ०वे० ७.१.३१; सा०वे० २.७२५१; वा०सं० १७.७६१; तै०सं० ४.६.५१; ५.४.७.३; मै०सं० २.१०.६१: १३९.५; ३.३.९:
४२.१४; का०सं० १८.४१; २१.९; ३५.११; ३९.१५१; पं०वि०ब्रा० १२.१०.१९; श०ब्रा० ९.२.३.४०; आप०श्रौ०सू० ५.१७.५; १७.१५.४. प्रतीकः प्रेद्धो अग्ने दीदिहि आप०श्रौ०सू० १४.१६.१; २१.७.७; प्रेद्धो अग्ने मै०सं० ४.१०.१: १४३.५; ४.१०.५: १५४.१६; का०सं० २.१५; १९.१४; २०.१४; ए०ब्रा० १.६.५; आप०गृ०सू० २.१.३०.; शा०श्रौ०सू० २.२.१५; आप०श्रौ०सू० ६.३१.४; मा०श्रौ०सू० ५.१.१.३९; ६.२.२; ६.२.५; ७.२.२. विराज् की तरह निर्देशित आ०गृ०सू० २.१.३०.३३; बौ०ध०सू० ४.३.८।
प्रेद् व् अग्निर् वावृधे स्तोमेभिः। ऋ०वे० ३.५.२१।
प्रेन्द्र ब्रह्मणा शिरः। ऋ०वे० ३.५१.१२२; सा०वे० २.८९२
प्रेन्द्र वास उतोदिर। कौ०सू० १०७.२४।
प्रेन्द्रस्य वोचं प्रथमा कृतानि। ऋ०वे० ७.९८.५१; अ०वे० २०.८७.५१।
प्रेन्द्राग्निभ्यां सुवचस्याम् इयर्मि। ऋ०वे० १०.११६.९१।
प्रेन्द्राग्नी विश्वा भुवनात्य् अन्या। ऋ०वे० १.१०९.९१.तै०सं० ४.२.११.१४. मै०सं० ४.१०.४४; १५२.१६; का०सं० ४.१५४।
प्रेन्द्रो नुदतु बाहुमान्। ऋ०वे० १.७.४२
प्रेमं वर्णम् अतिरच् छुक्रम् आसाम्। ऋ०वे० ३.३४.५४; अ०वे० २०.११.५४।
प्रेमं वाजं वाजसाते अवन्तु। अ०वे० ४.२७.१२ देखें-प्रेमां वाचं विश्वाम्।
प्रेमं वोचो हविर्दां देवतेसु। अ०वे० ७.७८.२
प्रेमं सुन्वन्तं यजमानम् अवताम्। शा०श्रौ०सू० ८.१९.१; …. अवतु शा०श्रौ०सू० ८.१६.१; …. अवन्तु शा०श्रौ०सू० ८.२०.१
प्रेम अध्वराय पूर्व्यम्। ऋ०वे० ८.१९.२४. सा०वे० २.१०३८४।
प्रेम अध्वरेष्व् अध्वरां अशिश्रयुः। ऋ०वे० १०.७६.३४।
प्रेम अन्धः ख्यन् निः श्रोणो भूत्। ऋ०वे० ८.७९.२३।
प्रेमां वाचं वदिष्यामि बहु करिष्यन्तीं बहु करिष्यन् बहोर् भूयः स्वर्गम् इष्यन्तीं स्वर्गम् इष्यन् (ला०श्रौ०सू० करिष्यन् स्वर्गम् अयिष्यन्तीं स्वर्गम्
अयिष्यन् माम् इमान् यजमानान्) शा०श्रौ०सू० १७.१७.१; ला०श्रौ०सू० ४.२.१० देखें-अगला।
प्रेमां वाचं वदिष्यामि बहु वदिष्यन्तीं बहु पतिष्यन्तीं बहु करिष्यन्तीं बहु सनिष्यन्तीं बहोर् भूयः करिष्यन्तीं स्वर् करिष्यन्तीं स्वर् गच्छन्तीं स्वर्
वदिष्यन्तीं स्वः पतिष्यन्तीं स्वः करिष्यन्तीं स्वः सनिष्यन्तीम् स्वः इमं यज्ञं वक्ष्यन्तीं स्वर् मां यजमानं वक्ष्यन्तीं। ए०आ० ५.१.५.४. देखें-पूर्व का।
प्रेमां वाचं विश्वाम् अवन्तु विश्वे। तै०सं० ४.७.१५.४२, ५२; मै०सं० ३.१६.५२(द्वितीयांश) १९१.१०,१४; का०सं० २२.१५२ (द्वितीयांश) देखें-प्रेमं
वाजं।
प्रेमां देवा असाविषुः सौभगाय। अ०वे० १.१८.२४।
प्रेमां देवा देवहूतिम् अवन्तु देव्या धिया। शा०श्रौ०सू० ८.२०.१. प्रतीकः प्रेमां देवाः। शा०श्रौ०सू० ८.२१.१; २३.१।
प्रेमां देवी देवहूतिम् अवतां देव्या धिया। शा०श्रौ०सू० ८.१९.१।
प्रेमां देवो देवहूतिम् अवतु देव्या धिया। शा०श्रौ०सू० ८.१६.१.प्रतीकः प्रेमां देवः। शा०श्रौ०सू० ८.१७.१; १८.१; २२.१; २४.१; २५.१।
प्रेमां मात्रां मिमीमहे। अ०वे० १८.२.३९१।
प्रेम आयुस् तारीद् अतीर्णम्। ऋ०वे० ८.७९.६३।
प्रेमे हवासः पुरुहूतम् अस्मे। ऋ०वे० ६.२३.८३।
प्रेयम् अगाद् धिषणा बर्हिर् अच्छ। तै०सं० १.१.२.११; मै०सं० १.१.२१; १.६; ४.१.१; का०सं० १.२२; ३१.१; तै०ब्रा० ३.२.२.२. प्रतीकः प्रेयम् अगात्
आप०श्रौ०सू० १.३.५; ५.१; मा०श्रौ०सू० १.१.१.२७।
प्रेरय शिवतमाय पश्वः। ऋ०वे० ८.९३.१०२
प्रेरय सूरो अर्थं न पारम्। ऋ०वे० १०.२९.५१; अ०वे० २०.७६.५१।
प्रेरवः (प़ढें पेरव) स्थ। मै०सं० ४.९.७: १२७.१०; मा०श्रौ०सू० ४.३.११।
प्रेव पिपतिषति मनसा। अ०वे० १२.२.५२१।
प्रेषद् वेषद् वातो न सूरिः। ऋ०वे० १.१८०.६५।
प्रेषे भगाय। वा०सं० ५.७; तै०सं० १.२.११.१; ६.२.२.६; मै०सं० १.२.७: १७.२; ३.८.२: ९४.२; का०स० २.८. ए०ब्रा० १.२६.५; गो०ब्रा० २.२.४;
श०ब्रा०३.४.३.२१; आ०श्रौ०सू ५.८.५; वै०सू० १३.२४; ला०श्रौ०सू० ५.६.९; आप०श्रौ०सू० ११.१.१२।
प्रेषो यन्धि सुतपावन् वाजान्। ऋ०वे० ६.२४.९२
प्रेष्ठं वो अतिथिं गृणीषे। ऋ०वे० १.१८६.३१।
प्रेष्ठं वो अतिथिम्। ऋ०वे० ८.८४.११; सा०वे० १.५१; २.५९४१; पं०वि०ब्रा० १४.१२.१ प्रतीकः प्रेष्ठं वः आ०श्रौ०सू० ४.१३.७; ७.८.१; शा०श्रौ०सू०
१२.११.१८. देखें-बृ०ध०प० ६.९८।
प्रेष्ठम् उ प्रियाणाम्। ऋ०वे० ८.१०३.१०॒अ।
प्रेष्ठः श्रेष्ठ उपस्थसत्। ऋ०वे० १०.१५६.५२; सा०वे० २.८८१२
प्रेष्ठा ह्य् असथो अस्य मन्मन्। ऋ०वे० ६.६३.१४।
प्रेष्ठो अस्मा अधायि स्तोमः। ऋ०वे० ७.३४.१४२
प्रेष्य। श०ब्रा० ४.५.२.९, ११; ९.४.३.१५; ५.१.४०; कौ०सू० ६.४.१०।
प्रेष्य-प्रेष्य। आप०श्रौ०सू० ७.१४.७; २६.१३; मा०श्रौ०सू० १.८.३.१७; ६.५।
प्रेष्यान्तेवासिनो वसनं कम्बलानि कंसं हिरण्यं स्त्रियो राजानोऽन्नम् अभयम् आयुः कीर्तिर् वर्चो यशो बलं ब्रह्मवर्चसम् अन्नाद्यम् इत्य् एतानि मयि
सर्वाणि ध्रुवाण्य् सन्ति। हि०गृ०सू० १.२२.१४।
प्रेहामृतस्य यछताम्। अ०वे० ६.१२१.३३; तै०आ० २.६.१३।
प्रेहि प्र हर वा दावान्। कौ०सू० ४६.५४१. प्रतीकः प्रेहि प्र हर कौ०सू० ४६.५३. कापिञ्ञलानि स्वस्त्ययनानि की तरह निर्देशित। कौ०सू० ४६.५३,५४।
प्रेहि-प्रेहि पथिभिः पूर्व्येभिः (अ०वे० पूर्याणैः)। ऋ०वे० १०.१४.७१. अ०वे० १८.१.५४१. मै०सं० ४.१४.१६१: २४२.१२; आ०श्रौ०सू० ६.१०.१९;
आ०गृ०सू० ४.४.६. प्रतीकः प्रेहि-प्रेहि मा०श्रौ०सू० ८.१९; प्रेहि मै०सं० ४.९.१८; १३५.१०. देखें-बृ०ध०सू० ६.१५८ (ब)
प्रेह्य् अभिप्रेहि प्रभरा सहस्व। तै०ब्रा० २.४.७.४१।
प्रेह्य् अभीहि धृष्णुहि। ऋ०वे० १.८०.३१. सा०वे० १.४१३१।
प्रेह्य् उदेह्य् ऋतस्य वामीर् अनु। तै०सं० ३.५.६.२. प्रतीः प्रेह्य् उदेहि आप०श्रौ०सू० १२.५.३,१३. तुल०- एह्य् उदेहि।
प्रैणां छृणीहि प्र मृणा रभस्व। अ०वे० १०.३.२१।
प्रैणान् नुदे मनसा। अ०वे० ३.६.८१. प्रतीकः प्रैणान्। कौ०सू० ४८.५।
प्रैणान् वृक्षस्य शाखया। अ०वे० ३.६.८।
प्रैतरां सूर्ये पस्पृधानम्। ऋ०वे० १.६१.१५३; अ०वे० २०.३५.१५३।
प्रैतशेभिर् वहमान ओजसा। ऋ०वे० १०.४९.७२
प्रैतानि तक्मने ब्रूमः। अ०वे० ५.२२.८३।
प्रैतु बद्धकमोचनम्। अ०वे० ६.१२१.३४. देखें-एतद् बद्ध०।
प्रैतु ब्रह्मणस् पतिः। ऋ०वे० १.४०.३१; सा०वे० १.५६१; वा०सं० ३३.८९१; ३७.७१; मै०सं० ४.९.११: १२०.९; ए०ब्रा० १.२२.३; ३०.४, ४.२९.९;
५.४.१२; १६.१२ कौ०ब्रा०; श०ब्रा० १४.१.२.१५; २.२.१; ए०आ०१.२.१.४; तै०आ० ४.२.२१; ५.२.६; आ०श्रौ०सू० ४.७.४; १०.३; ७.३.१; शा०श्रौ०सू० ५.१०.१४; १४.१०; १०.४.७; का०श्रौ०सू० २६.१.१२; ५.१७; आप०श्रौ०सू० १५.१.७; मा०श्रौ०सू० ४.१.९।
प्रैतु ब्रह्मणस् (मा०श्रौ०सू० ०णः) पत्नी। तै०सं० ३.५.६.११; आप०श्रौ०सू० ११.१६.९; मा०श्रौ०सू० २.२.४.१९१।
प्रैतु राजा वरुणो रेवतीभिः। मा०गृ०सू० २.११.१७१. देखें-ऐतु इत्यादि।
प्रैतु वाजी कनिक्रदत्। वा०सं० ११.४६१; तै०सं० ४.१.४.३१; ५.१.५.६; मै०सं० २.७.४१: ७९.५; का०सं० १६.४१; १९.५; शा०ब्रा० ६.४.४.७;
आप०श्रौ०सू० १६.३.१२. प्रतीकः प्रैतु वाजी मा०श्रौ०सू० ६.१.१।
प्रैतु होतुश् चमसः प्र ब्रह्मणः प्रोद्गातॄणां (आप०श्रौ०सू० मा०श्रौ०सू० प्रोद्गातुः; आप०श्रौ०सू० ऊहा के साथ भी प्रोद्गातॄणां) प्र यजमानस्य
(आप०श्रौ०सू० प्र सदस्यस्य जो़डता है) श०ब्रा० ४.२.१.२९; का०श्रौ०सू० ९.११.३; आप०श्रौ०सू० १२.२३.१३; मा०श्रौ०सू० २.४.१.२६।
प्रैते वदन्तु प्र वयं वदाम्। ऋ०वे० १०.९४.११; कौ०ब्रा० २९.१; नि० ९.९१. प्रतीकः प्रैते वदन्तु आ०श्रौ०सू० ५.१२.९; शा०श्रौ०सू०
७.१५.४,५,६,९,१०.देखें-बृ०उप० ७.१४६. अर्बद् की तरह निर्देशित कौ०ब्रा० १५.१; आ०श्रौ०सू० ५.१२.९,२३, शा०श्रौ०सू० ७.१५.४-६६६; पं०विं०ब्रा० ४.९.५।
प्रैभ्य इन्द्रावरुणा महित्वा। ऋ०वे० ६.६८.४३।
प्रैयमेधा अयाजयन्। ए०ब्रा० ८.२२.४२
प्रैरयद् अहिहाछा समुद्रम्। ऋ०वे० २.१९.३२
प्रैषकृत् प्रथमः स्मृतः। तै०आ० १.३.२४
प्रैषयुर् न विद्वान्। ऋ०वे० १.१२०.५३।
प्रैष स्तोमः पृथिवीम् अन्तरिक्षम्। ऋ०वे० ५.४२.१६१।
प्रैषान् सामिधेनीर् आघाराव् (का०सं०अ ०रा) आज्यभागाव् (का०सं०अ० ०गा) आश्रुतं प्रत्याश्रुतम् आ शृणामि ते तै०सं० ७.३.११.१; का०सं०अ०
३.१।
प्रैषाम् अज्मेषु विथुरेव रेजते। ऋ०वे० १.८७.३१; तै०सं० ४.३.१३.७१; मै०सं० ४.११.२१: १६८.४. प्रतीकः प्रैषाम् अज्मेषु मा०श्रौ०सू० ५.१.६.४३।
प्रैषाम् अनीकं शवसा दविद्युतत्। ऋ०वे० १०.४३.४३; अ०वे० २०.१७.४३।
प्रैषा यज्ञे निविदः स्वाहा। अ०वे० ५.२६.४१।
प्रैषेभिः प्रैषान् आप्नोति। वा०सं० १९.१९१।
प्रैष्यं जन्म इव शेवधिम्। अ०वे० ५.२२.१४३।
प्रो अयासीद् इन्दुर् इन्द्रस्य निष्कृतम्। ऋ०वे० ९.८६.१६१; सा०वे० १.५५७.अ२.५०२१; पं०वि०ब्रा० १४.३.४. देखें-प्र वा एतीन्दुर्।
प्रो अश्विनाव् अवसे कृणुध्वम्। ऋ०वे० १.१८६.१०१।
प्रो अस्मा उपस्तुतिम्। ऋ०वे० ८.६२.११. प्रतीकः प्रो अस्मै शा०श्रौ०सू० १२.३.१०
प्रो आरत मरुतो दुर्मदा इव। ऋ०वे० १.३९.५३. देखें-प्रो वारत।
प्रोक्षणीर् आसादय। वा०सं० १.२८; श०ब्रा० १.२.५.२०,२१; २.६.२.१२; का०श्रौ०सू० २.६.३४; आप०श्रौ०सू० २.३.११; ११.३.१; मा०श्रौ०सू०
१.२.४.२३; २.२.१.२२. २.९।
प्रोक्ष यज्ञम्। का०श्रौ०सू० २.२.१०; आप०श्रौ०सू० ३.१९.३
प्रोक्षामि। का०श्रौ०सू० ६.२.१६।
प्रोक्षिता (मै०सं० का०सं० मा०श्रौ०सू० ०ताः; तै०ब्रा० दोनों ०ता और ०ताः) स्थ। वा०सं० १.१३; तै०सं० १.१.५.१; मै०सं० १.१.४: २.१४; का०सं० ३१.१०; तै०ब्रा० ३.२.५.४; ३.६.१; श०ब्रा० १.१.३.१०; का०श्रौ०सू० २.३.३६; मा०श्रौ०सू० १.२.१.१६।
प्रोग्रां पीतिं वृष्ण इयर्मि सत्याम्। ऋ०वे० १०.१०४.३१; अ०वे० २०.२५.७१; ३३.२१; आ०श्रौ०सू० ६.४.१०. प्रतीकः प्रोग्रां पीतिम्। शा०श्रौ०सू० ९.१८.५; वै०सू० २६.१०
प्रोधः समुद्रम् अव्यथिर् जगन्वान्। ऋ०वे० १.११७.१५२
प्रोतये वरुणं मित्रम् इन्द्रम्। ऋ०वे० ६.२१.९१; शा०श्रौ०सू० १४.६०.३. तुल०- बृ०ध०सू० ५.१०६।
प्रो त्ये अग्नयोऽग्निषु। ऋ०वे० ५.६.६१; शा०श्रौ०सू० ९.२४.९।
प्रोथते स्वाहा। वा०सं० २२.७; तै०सं० ७.१.१९.१; मै०सं० ३.१२.३: १६०.१३; का०सं० (अ) १.१०।
प्रोथद् अश्वो न यवसेऽविष्यन् (तै०सं० अविष्यन्)। ऋ०वे० ७.३.२१; सा०वे० २.५७०१; वा०सं० १५.६२१। तै०सं० ४.४.३.३१; मै०सं० २.८.१४१:
११८.९; का०सं० १७.१०१; श०ब्रा० ८.७.३.१२१. प्रतीकः प्रोथद् अश्वो न यवसे मा०श्रौ०सू० ६.२.३; प्रोथद् अश्वः का०श्रौ०सू० १७.१२.२६; आप०श्रौ०सू० १७.३.९।
प्रो द्रोणे हरयः कर्माग्मन्। ऋ०वे० ६.३७.२१; आ०श्रौ०सू० ६.४.१०. प्रतीकः प्रो द्रोणे। शा०श्रौ०सू० ९.१७.३।
प्रोरोर् महो अन्तरिक्षाद् ऋजीषी। ऋ०वे० ३.४६.३४।
प्रोरोर् मित्रावरुणां पृथिव्याः। ऋ०वे० ७.६१.३१
प्रोर्वशी तिरत दीर्घम् आयुः। ऋ०वे० १०.९५.१०४; नि० ११.३६४।
प्रो वारत मरुतो दुर्मदा इव। तै०ब्रा० २.४.४.४३. देखें-प्रो आरत।
प्रोषादसाविरसि (?) विश्वम् एजत्। मा०गृ०सू० २.७.१४।
प्रोषिष्यते स्वाहा। तै०सं० ७.५.११.२; का०सं०अ० ५.२।
प्रोष्ठपदा नक्षत्रम्। तै०सं० ४.४.१०.३ (द्वितीयांश); मै०सं० २.१३.२० (द्वितीयांश): १६६.७; का०सं० ३९.१३।
प्रोष्ठपदास इति यान् वदन्ति। तै०ब्रा० ३.१.२.९२
प्रोष्ठपदासो अनुयन्ति सर्वे। तै०ब्रा० ३.१.२.८२
प्रोष्ठपदासो अभिरक्षन्ति सर्वे। तै०ब्रा० ३.१.२.९४।
प्रोष्ठपदासो अमृतस्य गोपाः। तै०ब्रा० ३.१.२.८४।
प्रोष्ठपदेभ्यः स्वाहा। तै०ब्रा० ३.१.५.१०,११।
प्रोष्ठेशया वह्येशयाः (अ०वे० प्रोष्ठेशयास् तल्पेशयाः)। ऋ०वे० ७.५५.८१; अ०वे० ४.५.३१।
प्रो ष्व् अस्मै पुरोरथम्। ऋ०वे० १०.१३३.११; अ०वे० २०.९५.२१; सा०वे० २.११५११; तै०सं० १.७.१३.५१; मै०सं० ४.१२.४१: १८९.७; ए०ब्रा० ४.३.५; तै०ब्रा० २.५.८.११; ए०आ० ५.१.१.७; आ०श्रौ०सू० ६.२.६; शा०श्रौ०सू० ९.६.१२; वै०सू० ३४.१९. प्रतीकः प्रो ष्व् अस्मै मा०श्रौ०सू० ५.२.३.१८. देखें-बृ०ध०सू० ८.४८
प्रो स्य वह्निः पथ्याभिर् अस्यान्। ऋ०वे० ९.८९.११।
प्रोहानि। नि० १.१५. तुल०- वा०सं० २.१५।
प्लक्षं दक्षिणतस् तथा। गो०गृ०सू० ४.७.२२२
प्लक्षाद् भूयात् प्रमायुकान्। गो०गृ०सू० ४.७.२३२
प्लक्षो (च) यमदेवतः। गो०गृ०सू० ४.७.२४२
प्लक्षो मेधेन। तै०सं० ७.४.१२.१; का०स०अ० ४.१।
प्लवो मद्गुर् मत्स्यस् ते नदीपतये। वा०सं० २४.३४; मै०सं० ३.१४.१५. १७५.१०. देखें-उद्रो।
प्लाशिभ्यो वि वृहामि ते। ऋ०वे० १०.१६३.३४; अ०वे० २०.९६.१९४; आप०मं०पा० १.१७.३४. देखें-नाभ्या वि।
प्लाशिर् (तै०ब्रा० ०शीर्) व्यक्तः शतधार (मै०सं० ०रा) उत्सः। वा०सं १९.८७३; मै०सं० ३.११.९३: १५४.१; का०सं० ३८.३३; तै०ब्रा० २.६.४.४३। प्लीहाकर्णः शुण्ठाकर्णोऽद्ध्यालोहकर्णस् (मै०सं० ऽधिरूढाकर्णस्) ते त्वाष्ट्राः। वै०सं० २४.४. मै०सं० ३.१३.५: १६९.९।
फ
फड्ढताः पिपीलिकाः। कौ०सू० ११६.७।
फड्ढतोऽसौ। कौ०सू० ४७.२१।
फलग्रहिर् असि फलग्रहिर् अहम्। मा०श्रौ०सू० ५.२.८.१६।
फलं द्रविणम्। वा०सं० १०.१३; मै०सं० २.६.१०. ७०.३; २.७.२०; १०५.७; शा०ब्रा० ५.४.१.६।
फलम् अभ्यपप्तत् तद् उ वायुर् एव। आप०मं०पा० २.२२.११२ देखें-यद्य् अन्तरिक्षात्, और यद् वान्तरिक्षात्।
फलवत्यो (मै०सं० का०सं०अ० ०वतीर्) न ओषधयः पच्यन्ताम्। वा०सं० २२.२२; मै०सं० ३.१२.६: १६२.१०; का०सं०अ० ५.१४; श०ब्रा०
१३.१.९.१०. देखें-फलिन्यो।
फलाय। खा०गृ०सू० ४.२.२. देखें-बलाय।
फल् इत्य् अभिष्ठितः। अ०वे० २०.१३५.३; शा०श्रौ०सू० १२.२३.२
फलिनीर् अफला उत। अ०वे० ८.७.२७२; तै०सं० ४.२.६.१२; मै०सं० २.७.१३२: ९३.५; का०सं० १६.१३२ देखें-याः फलिनीर्
फलिन्यो न ओषधयः पच्यन्ताम्। तै०सं० ७.५.१८.१; तै०ब्रा० ३.८.१३.३. देखें-फलवत्यो।
फलेन नादेयान् (का०सं०अ० नाद्यान्)। तै०सं० ७.३.१४.१; का०सं०अ० ३.४।
फलेभ्यः स्वाहा। वा०सं० २२.२८; तै०सं० ७.३.१९.१; २०.१; मै०सं० ३.१२.७: १६३.२; का०सं०अ० ३.९,१०।
फल्गुनी (मै०सं० का०सं० ०नीर्) नक्षत्रम्। तै०सं० ४.४.१०.१,२; मै०सं० २.१३.२०. १६५.१७ (द्वितीयांश)। का०सं० ३९.१३।
फल्गुनीनाम् ऋषभो रोरवीति। तै०ब्रा० ३.१.१.८४।
फल्गुनीभ्यां व्य् ऊह्यते। आप०गृ०सू० १.३.२४. देखें-नीचे अर्जुन्योः।
फल्गुनीभ्यां स्वाहा। तै०ब्रा० ३.१.४.९,१०।
फल्गुनीर् नक्षत्रम्:। देखें-फल्गुनी इत्यादि।
फल्गुनीषु व्य् उह्यते। अ०वे० १४.१.१३४; कौ०सू० ७५.५. देखें-नीचे अर्जन्योः।
फल्गुपात्रेणऽचाप्यथ। वि०स्मृ० ७९.२४४।
फल्गूर् (का०सं०अ० ०गुर्) लोहितोर्णी बलक्षी (वा०सं० पलक्षी; का०सं०अ० बलक्षीस्) ताः सरस्वत्याः। वा०सं० २४.४; तै०सं० ५.६.१२.१; मै०सं० ३.१३.५: १६९.८; का०सं०अ ९.२।
फल्लाय। खा०गृ०सू० ४.२.३. देखें-भल्लाय।
फालाज् जातः करिष्यति। अ०वे० १०.६.२२
फेनम् अस्यन्ति बहुलांश् च बिन्दून्। अ०वे० १२.३.२९२
ब
बजः पिङ्गो अनीनशत्। अ०वे० ८.६.६४
बजं दुर्णामचातनम्। अ०वे० ८.६.३४
बजश् च तेषां पिङ्गश् च। अ०वे० ८.६.२४३
बजस् तान् सहताम् इतः। अ०वे० ८.६.७३
बजाबोजोपकाशिनी। हि०गृ०सू० २.३.७२. देखें-खजापो।
बट् सूर्य श्रवसा महां असि। ऋ०वे० ८.१०१.१२१. अ०वे० २०.५८.४१; सा०वे० २.११३९१. वा०स० ३३.४०अ।
बड् अस्य नीथा वि पणेश् च मन्महे। ऋ०वे० १०.९२.३१।
बड् (वा०सं०का बल्) आदित्य महां असि। ऋ०वे० ८.१०१.११२; अ०वे० १३.२.२९२; २०.५८.३२; सा०वे० १.२७६२; २.११३८२; वा०सं० ३३.३९२;
वा०सं०का० ३२.३९२।
बड् (शा०श्रौ०सू० बल्) इत्था तद् वपुषे धायि दर्शतम्। ऋ०वे० १.१४१.११; शा०श्रौ०सू० १८.२३.१४।
बड् इत्था देव निष्कृतम्। ऋ०वे० ५.६७.११।
बड् (शा०श्रौ०सू० बल् )इत्था पर्वतानाम्। ऋ०वे० ५.८४.११; तै०सं० २.२.१२.२१; मै०सं० ४.१२.११; १८१.१; का०सं० १०.१२१; आ०श्रौ०सू०
६.१४.१८; ९.५.२; शा०श्रौ०सू० ९.२८.६ (भाष्य); आप०श्रौ०सू० १६.१७.१७; हि०गृ०सू० २.१७.९; आप०मं०पा० २.१८.९१ (आप०गृ०सू० ७.१९.११) नि० ११.३७१. देखें-बृ०ध०सू० ५.८८।
बड् इत्था महिना वाम्। ऋ०वे० ६.५९.११
बड् ऋत्वियाय धाम्ने। ऋ०वे० ८.६३.१११।
बण्डया दह्यन्ते गृहाः। अ०वे० १२.४.३१।
बण्डेन यत् सहासिम। अ०वे० ७.६५.३२।
बण् महां (मा०श्रौ०सू० महँ) असि सूर्य। ऋ०वे० ८.१०.१११; अ०वे० १३.२.२९१; २०.५८.३१; सा०वे० १.२७६१; २.११३८१; वा०सं० ३३.३९१;
कौ०ब्रा० २५.५; पं०वि०ब्रा० ९.७.६; तै०ब्रा० १.४.५.३; आ०श्रौ०सू० ६.५.२. ७.६; ७.४.३. वै०सू० ३३.६,१६; ला०श्रौ०सू० ४.६.२३; आप०श्रौ०सू० १४.१८.१०; मा०श्रौ०सू० ३.७.१० प्रतीकः बण् महान्। शा०श्रौ०सू० ११.१३.२७,३०; १३.८.२; का०श्रौ०सू० २५.१३.६; ऋ०वे०खि० २.३५.३।
बतो बतासि यम। ऋ०वे० १०.१०.१३१; अ०वे० १८.१.१५१; नि० ६.२८१।
बदरैर् उपवाकाभिर् भेषजं तोक्मभिः। वा०सं० २१.३०५; ३१६; मै०सं० ३.११.२५; १४१.५; ३.११.२६;१४१.८; तै०ब्रा० २.६.११.२५, २६।
बद्धाय स्वाहा। का०सं०अ० २.१०. प़ढे शायद ब्रध्नाय इत्यादि।
बद्ध्वेव न्यानयत्। अ०वे० ७.३८.५४।
बद्बधे रोचना दिवि। ऋ०वे० १.८१.५२।
बद्वशो गा विभेजिरे। ए०ब्रा० ८.२३.४४
बद्वा नामासि सृतिः सोमसरणी सोमं गमेयम्। पं०वि०ब्रा० १.१.४. प्रतीकः बद्वा नामासि। ला०श्रौ०सू० १.१.२३।
बधान देव सवितः परमस्यां पृथिव्यां (तै०सं परावति) शतेन पाशैः (मा०सं०. सवितः शतेन पाशैः परमस्यां परावति) वै०सं० १.२५,२६
(द्वितीयांश); तै०सं० १.१.९.१,२ (द्वितीयांश) मै०सं० १.१.१० (तृतीयांश): ५.१४; ६.१.४; ४.१.१०: १३.२; का०सं० १.९ (तृतीयांश); ३१.८; श०ब्रा० १.२.४.१६,१७,१९ . प्रतीकः बधान देव सवितः परमस्यां परावति। तै०ब्रा० ३.२.९.३; बधान देव सवितः आप०श्रौ०सू० २.१.६; मा०श्रौ०सू० १.२.४.१३; बधान का०श्रौ०सू० २.६.१९।
बधन वत्सम् अभि देहि भुञ्ञती। कौ०सू० ६२.२११
बधाय दत्तं तम् अहं हनामि। तै०आ० ३.१४.४४।
बधिर् आक्रन्दयितर् अपान, असाव् एहि। तै०ब्रा० ३.१०.८.३; ११. ५.३
बध्नामि सत्यग्रन्थिना। सा०मं०बा १.३.८३
बध्नाम्य् अग्ने सुकृतस्य मध्ये। तै०सं० ३.१.४.१२; मा०श्रौ०सू० १.८.३.१२।
बन्धम् इवावक्रामि गच्छ। अ०वे० ५.१४.१०३
बन्धाद् बद्धम् इवादिते। ऋ०वे० ८.६७.१८३
बन्धाद् यज्ञपतिं परि। तै०सं० ३.१.१४.४४; मै०सं० १.२.१५४; २६.१।
बन्धान् मुञ्चासि बद्धकम्। अ०वे० ६.१२१.४२; तै०आ० २.६.१२।
बन्धुक्षिद्भ्यो गवेषणः। ऋ०वे० १.१३२.३७।
बन्धुरा काबवस्य च। ऋ०वे० ३.९.४४।
बन्धुर् मे (अ०वे० नो) माता पृथिवी महीयम्। ऋ०वे० १.१६४.३३२; अ०वे० ९.१०.१२२; नि० ४.२१२।
बन्धूं्र इमं अवरां इन्दो वायून्। ऋ०वे० ९.९७.१७४।
बन्ध्व् अद्धि (प़ढें अधि ?) परेत्य। अ०वे० ५.२२.८२।
बप्सद् अग्नेर् न वायति। ऋ०वे० ८.४३.७२।
बब्धां ते हरी धानाः। नि० ५.१२।
बभञ्ञ मन्युम् ओजसा। ऋ०वे० ८.४.५२।
बभूवतुर् गृणते चित्रराती। ऋ०वे० ६.६२.५४।
बभ्रवः सौम्याः। वा०सं० २४.९,१४; मै०सं० ३.१३.१०: १७०.८; ३.१३.१२: १७०.१२; ३.१३.१३: १७१.३; ३.१३.१५: १७१.९; ३.१३.१६: १७१.१२;
आप०श्रौ०सू० २०.१४.७. तुल०- बभ्रौः सौम्यः।
बभ्रवे नु स्वतवसे। ऋ०वे० ९.११.४१; सा०वे० २.७९४१
बभ्रवे स्वाहा। तै०सं० ७.३.१८.१।
बभ्रवो धूम्रनीकाशाः पितॄणां बर्हिषदाम्। वा०सं० २४.१८. देखें-पितृभ्यः सोमवद्भ्यो बभ्रून्।
बभ्राणः सूनो सहसो व्य् अद्यौत। ऋ०वे० ३.१.८१
बभ्रिर् असि। तै०सं० ४.१.१.४।
बभ्रिर् वज्रिं पपिः सोमं ददिर् गाः. ऋ०वे० ६.२३.४२।
बभ्रु कल्याणि सं नुद। अ०वे० ६.१३९.३२।
बभ्रुकान् अवान्तरदिशाभ्यः। वा०सं०२४.२६; मै०सं० ३.१४.७: १७३.१२।
बभ्रुं कृष्णां रोहिणीं विश्वरूपाम्। अ०वे० १२.१.११३
बभ्रुं पुनन्ति वारेण। ऋ०वे० ९.९८.७२; सा०वे० १.५५२२; २.६७९२।
बभ्रुर् अरुणबभ्रुः शुकबभ्रुस् ते वारुणाः (तै०सं० का०सं०अ० रौद्राः) वै०सं० २४.२.; तै०सं० ५.६.११.१; मै०सं० ३.१३.३: १६९.१; का०सं०अ०
९.१।
बभ्रु एको विषुणः सूनरो युवा। ऋ०वे० ८.२९.११; ए०ब्रा० ५.२१.१३. प्रतीकः बभ्रुर् एकः आ०श्रौ०सू० ८.७.२४; शा०श्रौ०सू० १०.११.८. देखें- बृ०ध०प० ६.६९,७१।
बभ्रुवो वो वृञ्ञा आनुष्टुभेन छन्दसा। मै०सं० ४.२.११: ३५.३।
बभ्रुश् चत्वार्य् असनत सहस्रा। ऋ०वे० ५.३०.१४४।
बभ्रुश् च बभ्रुकर्णश् च। अ०वे० ५.२३.४३; ६.१६.३३; नी०उप० २२१
बभ्रुः शर्वोऽस्ता नीलशिखण्डः। अ०वे० ६.९३.१२।
बभ्रुः शुक्रेभिः पिपिशे हिरण्याः। ऋ०वे० २.३३.९२।
बभ्रुः सुशिप्रो रीरधन् मनायै। ऋ०वे० २.३३.५४।
बभ्रुः सौम्यः। वा०सं० २९.५८; तै०सं० ५.५.२२.१; का०सं०अ० ८.१. देखें-बभ्रवः।
बभ्रू यामेषु शोभेते। ऋ०वे० ४.३२.२३३; नि० ४.१५३
बभ्रू यामेष्व् अस्रिधा। ऋ०वे० ४.३२.२४३
बभ्रे रक्षः समदम् आ वपैभ्यः। अ०वे० ११.१.३२१
बभ्रेर् अध्वर्यो मुखम् एतद् वि मृड्ढि। अ०वे० ११.१.३११ प्रतीकः बभ्रेर् अध्वर्यो कौ०सू० ६२.१५. ऊहः बभ्रेर् ब्रह्मन्। कौ०सू० ६२.१६।
बभ्रो दुदुह्रे अक्षितम्। ऋ०वे० ९.३१.५२।
बभ्रोर् अपोदकस्य च। अ०वे० ५.१३.६२
बभ्रोर् अर्जनकाण्डस्य। अ०वे० २.८.३१ प्रतीकः बभ्रोः कौ०सू० २६.४३।
बर्हिः प्राचीनम् ओजसा। ऋ०वे० ९.५.४१
बर्हिर् अग्न (मै०सं० मा०श्रौ०सू० अग्ना) आज्यस्य वेतु मै०सं० ४.१०.३: १४९.३; का०सं० २०.१५ (द्वितीयांश); तै०ब्रा० ३.५.५.१; आ०श्रौ०सू०
१.५.२४; २.८.६; शा०श्रौ०सू० १.७.५; मा०श्रौ०सू० ५.१.२.६. प्रतीकः बर्हिर् अग्ने श०ब्रा० १.६.१.८।
बर्हिर् असि। वा०सं० २.१; तै०सं० १.१.११.१; मै०सं० १.१.११: ७.७; कौ०सं० १.११; ३१.१०; श०ब्रा० १.३.३.३; तै०ब्रा० ३.३.६.३; आप०श्रौ०सू०
२.८.१; मा०श्रौ०सू० १.२.५.२३।
बर्हिर् असि देवंगमम्। मै०सं० ४.१.२: ४.४; आप०श्रौ०सू० १.५.३; मा०श्रौ०सू० १.१.१.५१।
बर्हिर् आ सादया वसो। ऋ०वे० १.४५.९४।
बर्हिर् इव यजुषा रक्षमाणा। ऋ०वे० ५.६२.५२।
बर्हिर् देवसदनं दामि। मै०सं० १.१.२: १.९।
बर्हिर् न आस्ताम् अदितिः सुपुत्रा। ऋ०वे० ३.४.११३
बर्हिर् न यत् सुदासे वृथा वर्क्। ऋ०वे० १.६३.७३
बर्हिर यज्ञे स्वध्वरे। ऋ०वे० १.१४२.५२।
बर्हिर् लोमानि यानि ते। अ०वे० १०.९.२२।
बर्हिर् वा यत् स्वपत्याय वृज्यते। ऋ०वे० १.८३.६१; अ०वे० २०.२५.६१. प्रतीकः बर्हिर् वा यत् स्वपत्याय वै०सू० २६.१०
बर्हिश् च मे वेदिश् च मे। मै०सं० २.११.५: १४३.९. देखें-नीचे इध्मश्।
बर्हिश् च वेदिश् (शा०श्रौ०सू० वेदिं) च। मै०सं० ३.४.१: ४६.१; शा०श्रौ०सू० ८.२२.१।
बर्हिषदः पितरा ऊत्य् अर्वाक्. ऋ०वे० १०.१५.४१; अ०वे० १८.१.५१.१; वा०सं० १९.५५; तै०सं० २.६.१२.२१; मै०सं० ४.१०.६१: १५६.१२; कौ०सं०
२१.१४१; आ०श्रौ०सू० २.१९.२२. प्रतीकः बर्हिषदः पितराः। तै०ब्रा० २.६.१६.१; वै०सू० ९.८; ३०.१४; कौ०सू० ८७.२७; बर्हिषदः। शा०श्रौ०सू० ३.१६.६; का०श्रौ०सू० १५.१०.१८।
बर्हिषदः स्वधया ये सुतस्य। मै०सं० ४.१०.६३: १५७.१. देखें-बर्हिषदो ये।
बर्हिषदा पुरुहूते मघोनी। ऋ०वे० ७.२.६३
बर्हिषदे वट् (वा०सं० का०सं० श०ब्रा० वट्)। वा०सं० १७.१२; तै०सं० ४.६.१.४; मै०सं० २.१०.१: १३२.३; का०सं० १७.१७; श०ब्रा० ९.२.१.८
बर्हिषदो ये स्वधया सुतस्य। ऋ०वे० १०.१५.३३; अ०वे० १८.१.४५३; वा०सं० १९.५६३; तै०सं० २.६.१२.३३; का०सं० २१.१४३; ए०ब्रा० ३.३७.१६.
देखें-बर्हिषदः स्वधया।
बर्हिषदो वचनावन्त ऊधभिः। ऋ०वे० ९.६८.१३; सा०वे० १.५६३३
बर्हिषा दधुर् इन्द्रियम्। वा०सं० २१.४८४, ५७६; मै०सं० ३.११.५४: १४७.१; ३.११.५६: १४८.३; तै०ब्रा० २.६.१४.१४, ६६।
बहिषा बर्हिर इन्द्रियम्। वा०सं० १९.१७२।
बर्हिषा त्वा जुष्टं प्रोक्षामि। वा०सं० २.१; का०सं० १.११; ३१.१०; मै०सं० १.१.११: ७.७; ४.१.१३: १७.८; श०ब्रा० १.३.३.२. प्रतीकः बर्हिषे त्वा
मा०श्रौ०सू० १.२.५.२३. देखें-अगला।
बर्हिषे त्वा स्वाहा। तै०सं० १.१.११.१; तै० ब्रा० ३.३.६.२ देखें-पूर्व का।
बर्हिषेन्द्राय पातवे। वा०सं० २०.५९.४; मै०सं० ३.११.३४; १४३.१८; का०सं० ३८.८४; तै०ब्रा० २.६.१२.२४।
बर्हिषे मित्रमहाः। मै०सं० २.१२.६२: १५०.६।
बर्हिषोऽहं देवयज्यया प्रजावान् भूयासम्। तै०सं० १.६.४.१; ७.४.१; आप०श्रौ०सू० ४.१२.१; मा०श्रौ०सू० १.४.२.१५।
बर्हिष् टे द्यावापृथिवी उभे स्ताम्। अ०वे० ९.४.१०४।
बर्हिष्ठम् अर्चास्मै। ऋ०वे० ३.१३.१२; आ०श्रौ०सू० ५.९.२१२।
बर्हिष्ठां ग्रावभिः सुतम्। ऋ०वे० ३.४२.२२; अ०वे० २०.२४.२२।
बर्हिष्मती रातिर् विश्रिता गीः। ऋ०वे० १.११७.१३
बर्हिष्मते नि सहस्राणि बर्हयः। ऋ०वे० १.५३.६४; अ०वे० २०.२१.६४।
बर्हिष्मते मनवे शर्म यंसत्। ऋ०वे० ५.२.१२४।
बर्हिष्मते रन्धया शासद् अव्रतान्। ऋ०वे० १.५१.८२।
बर्हिष्मद्भि स्तविष्यसे। ऋ०वे० ८.७०.१४२।
बर्हिष्मां आ विवासति। ऋ०वे० ९.४४.४३
बर्हिष्य आस्त हिरण्यये। अ०वे० १०.१०.१२४,१७४।
बर्हिष्येषु निधिषु प्रियेषु। ऋ०वे० १०.१५.५२; अ०वे० १८.३.४५२; वा०सं० १९.५७२; तै०सं० २.६.१२.३२; मै०सं० ४.१०.६२; १५६.१४; का०सं०
२१.१४२।
बर्हिस् तस्थाव् (का०सं० तस्था) असंदिनम्। ऋ०वे० ८.१०२.१४२; सा०वे० २.९२१२; का०सं० ४०.१४२।
बर्हि (मै०सं० मा०श्रौ०सू० ०हिः) स्तृणीहि। (तै०सं०. मै०सं०. मा०श्रौ०सू० आ०श्रौ०सू० १२.१७.१९., स्तृणीहि)। तै०सं० ६.३.१.२; मै०सं०
३.८.१०: ११०.८ (टीका, स्तृणाति!) गो०ब्रा०२.२.१६; श०ब्रा० ४.२.५.११; वै०सू० १७.१२.; का०श्रौ०सू० ९.७.५; आप०श्रौ०सू० १२.१७.१९,२०; १३.३.१; ११.१; मा०श्रौ०सू० २.३.६.१२; ४.४.१८. ५.१.२३।
बर्हिः सीदन्तु यज्ञियाः। ऋ०वे० १.१४२.९४
बर्हिः सीदन्त्व् अस्रिधः। ऋ०वे० १.१३.९३
बर्हिः सूर्यस्य रश्मिभिः। मै०सं० ४.१.२३: ३.२१; आप०श्रौ०सू० १.४.१५३; मा०श्रौ०सू० १.१.१.४६३
बर्हिः स्तृणाति (?)। मै०सं० ३.८.१०: ११०.८. देखें-बर्हि स्तृणीहि।
बर्हिः स्तृणाहिः देखें-बर्हि स्तृणीहि।
बलं वि रुज वीर्यम्। ऋ०वे० १०.८७.२५४. देखें-बलं न्य्।
बलं कुष्ठाभ्याम्। वा०स० २५.६; मै०सं० ३.१५.३: १७८.९।
बलं को अस्मै प्रायछत। अ०वे० १०.२.१५३
बलं च क्षत्रम् ओजश् च। अ०वे० ११.८.२०३
बलं चौजश् च। शा०गृ०सू० ३.३.५।
बलं ते बाभुवोः सविता दधातु। तै०ब्रा० २.७.१७.३१. प्रतीकः बलं ते बाभुवोः आप०श्रौ०सू० २२.२८.९।
बलं तोकाय तनयाय जीवसे। ऋ०वे० ३.५३.१८३
बलं दधान आत्मनि। ऋ०वे० ९.११३.१३
बलं देहि। का०सं० १.७. (द्वितीयांश); ३१.६. तुल०- बलं मायि।
बलं द्रविणम्। तै०सं० १.८.१३.२।
बलं धत्त। तै०सं० ३.१.१.३; मा०श्रौ०सू० २.१.२.३६. देखें-नीच ओज धत्त।
बलं धेहि तनूषु नः। ऋ०वे० ३.५३.१८१; शा०श्रौ०सू० १८.११.२।
बलं न वाचम् आस्ये। वा०सं० २१.५०३; मै०सं० ३.११.५३: १४७.४; तै०ब्रा० २.६.१४.२३
बलं न्य् उब्ज वीर्यम्। सा०वे० १.९५४, देखें-बलं वि।
बलप्रमथनाय नमः। तै०आ० १०.४४.१; महान उप० १७.२।
बल असि। अ०वे० २.१७.३; वा०सं० १९.९; तै०सं० २.४.३.१; मै०सं० २.१.११; १३.१३; का०सं० १०.७; तै०ब्रा० २.६.१.४;; तै०आ० १०.२६.१;
तै०आ०अ० १०.३५; महा०ना०उप० १५.१; का०श्रौ०सू० १९.२.२०; मा०श्रौ०सू० ८.२३; ब०उप० ३.२.७।
बल असि समुद्रियम्। तै०सं० २.४.८.२; का०सं० ११.९।
बल इन्द्रानडुत्सु नः। ऋ०वे० ३.५३.१८२।
बल इन्द्रे वयो दधत्। वा०सं० २८.३७५; तै०ब्रा० २.६.२०.४४. देखें-शूषम् इन्द्रे।
बल इन्द्रो दधातु मे। अ०वे० १९.४३.६४।
बलं मज्जभिः। तै०सं० ५.७.१२.१; का०सं०अ. १३.२।
बलं मयि धेहि (अ०वे० मे दाः स्वाहा)। अ०वे० २.१७.३; वा०सं० १९.९; तै०ब्रा० २.६.१.४. तुल०- बलं देहि।
बलविकरणाय नमः। तै०आ० १०.४४.१; महा०ना०उप० १७.२।
बलविज्ञाय (का०सं० ०यस्; सा०वे०. मै०सं० ०यः) स्थविरः प्रवीरः। ऋ०वे० १०.१०३.५१; अ०वे० १९.१३.५१; सा०वे० २.१०२.३१; वा०सं०
१७.३७१; तै०सं० ४.६.४.२१; मै०सं० २.१०.४१; १३६.२; का०सं० १८.५१।
बल् आदित्य इत्यादिः देखें-बड् इत्यादि।
बलानीन्द्र प्रबुवाणो जनेषु। ऋ०वे० १०.५४.२२।
बलाय त्वा। अ०वे० १९.३७.३; वा०सं० १९.६. तै०सं० ४.३.७.२; का०स० ३७.१८. तै०ब्रा० २.६.१.४; आप०श्रौ०सू० १९.७.१; बौ०ध०सू० ३.२.७।
बलाय नमः। तै०आ० १०.४४.१।
बलाय श्रियै यशसेऽन्नाद्याय। ए०ब्रा० ८.७.५,७,९।
बलाय स्वाहा। वा०सं० २२.८; मै०सं० ३.१२.३: १६०.१७; तै०आ० ४.५.१।
बलायाजगरः वै०सं० २४.३८. तै०सं० ५.५.१४.१; मै०स० ३.१४.१९: १७६.१०; कौ०सं०अ० ७.४।
बलायानुचरम्। वा०सं० ३०.१३; तै०ब्रा० ३.४.१.७।
बलायोपदाम्। वा०सं० ३०.९; तै०ब्रा० ३.४.१.४।
बलासं सर्वं नाशय। अ०वे० ६.१४.१३
बलासं कासम् उद्युगम्। अ०वे० ५.२२.११२।
बलासं पृष्ट्यामयम्। अ०वे० १९.३४.१०।
बलिं शीर्षाणि जभ्रुर् अश्व्यानि। ऋ०वे० ७.१८.१९४।
बल् इत्था इत्यादिः देखें-बड् इत्यादि।
बलिम् अग्ने अन्तित ओत दूरात्। ऋ०वे० ५.१.१०२; मै०सं० ४.११.४२: १७२.५; का०सं० ७.१६२; तै०ब्रा० २.४.७.९२।
बलिम् इछन्तो वितुदस्य (आ०गृ०सू० वि तु तस्य) प्रेष्याः (महा०ना०उप० आ०गृ०सू० प्रेष्ठाः) तै०आ०अ० १०.६७.२२; महा०ना० उप० २०.१२;
आ०गृ०सू० १.२.५२ (समालोचक टिप्पणी)
बलिम् एभ्यो हरामीमम् (पा०गृ०सू० १.१२.४, हरामि)। पा०गृ०सू० १.१२.४; २.१७.१३६; १४५, १५६, १६६. तुल०- नीचे तेभ्य इमं बलिं। ।
बलिं भक्षन्तु वायसः(?)। आ०गृ०सू० १.२.८४ (समालोचक टिप्पणियाँ)।
बलिवर्दाय (का०सं०अ० ०वन्दाय) स्वाहा। का०सं०अ० १२.१; तै०ब्रा० ३.८.२०.५; आप०श्रौ०सू० २०.२१.६।
बलिश् च पितृयज्ञश् च। गो०ब्रा० १.५.२३३
बलिहाराय मृडतान् मह्यम् एव। अ०वे० ११.१.२०४।
बलिहारोऽस्तु सर्पाणाम्। मा०गृ०सू० २.१६.३
बली बलेन प्रमृणन् सपत्नान्। अ०वे० ३.५.१२।
बलीयान् अन्ववेत्य। श०ब्रा० ११.५.५.८२ ।
बलेन शक्वरीः सहः। वा०सं० २१.२७३; मै०सं० ३.११.१२३: १५९.१०; का०सं० ३८.११३; तै०ब्रा० २.६.१९.२३
बलेनादृंहद् अभिमातिहेन्द्रः। मै०सं० ४.१४.१२२: २३६.२; तै०ब्रा० २.८.४.३२।
बल्हिकान् वा परस्तराम्। अ०वे० ५.२२.७२
बल्हिकेषु न्योचरः। अ०वे० ५.२२.५४।
बस्तेनाजाः। तै०सं० ७.३.१४.१; का०सं० ३५.१५; का०सं०अ० ३.४।
बस्तो वयः। तै०सं० ४.३.५.१; ५.३.१.५; मै०सं० २.८.२: १०८.४; का०सं० १७.२; २०.१०; श०ब्रा० ८.२.४.१; आप०श्रौ०सू० १७.१.८. देखें-वस्तो। बहवः सूरचक्षसः। ऋ०वे० ७.६६.१०१; ए०ब्रा० ४.१०.९; ५.६.७; आ०श्रौ०सू० ६.५.१९; ७.१२.७।
बहवो नो गृहा असन्। तै०सं० ३.३.८.२४।
बहवोऽस्य पाशा वितताः पृथिव्याम्। कौ०सू० १३५.९१ तुल०- ये ते पाशा इत्यादि, और श०ब्रा० १.६.३।
बहिर् निर्मन्त्रयामहे। अ०वे० ९.८.१४-९४।
बहिर् निर्हन्त्व् आञ्ञनम्। अ०वे० १९.४४.२४।
बहिर् बाल इति सर्वकम्। अ०वे० १.३.६४-९४।
बहिर् बिलं निर्द्रवतु। अ०वे० ९.८.१११।
बहिर्वाश्रवणाय ( जांचें- नमः)। मा०गृ०सू० २.१२.१०।
बहिष् कुलायाद् अमृतश् चरित्वा। श०ब्रा० १४.७.१.१३२; बृ०उप० ४.३.१३२।
बहिष् टे इत्यादिः देखें-बहिस् ते
बहिष्ठेभिर् विहरन् यासि तन्तुम्। मै०सं० ४.१२.५१: १९४.१. देखें-वहिष्ठेभिर्।
बहिस् ते (अ०वे० का०सं० बहिष् टे) अस्तु बाल् इति। अ०वे० १.३.१५-५५; तै०सं० ३.३.१०.२५; का०सं० १३.९४; आप०श्रौ०सू० ९.१९.४।
बहुकार श्रेयस्कर भूयस्कर। वा०सं० १०.२८; श०ब्रा० ५.४.४.१४. प्रतीकः बहुकार का०श्रौ०सू० १५.७.१०. देखें-प्रियंकर।
बहु च मे भूयश् च मे। तै०सं० ४.७.४.२।
बहुत्रा जीवतो मनः। ऋ०वे० १०.१६४.२४।
बहु दुग्धि विश्वेभ्यो देवेभ्यो हविः। मा०श्रौ०सू० १.७.१.११।
बहु दुग्धीन्द्राय देवेभ्यः। तै०ब्रा० ३.७.४.१६१; आप०श्रौ०सू० १.१३.१०१।
बहु दुग्धीन्द्राय देवेभ्यो हवि। तै०ब्रा० ३.२.३.८; मा०श्रौ०सू० १.१.३.२९. (मा०श्रौ०सू० ऊह के साथ भी महेन्द्राय इन्द्राय के लिए). देखें-इन्द्राय
देवेभ्यो हविर्।
बहु देयं च नोऽस्तु। वै०सू० ७३.२८४; मा०ध०सू० ३.२५९४; या०ध०सू० १.२४५४; औ०श०ध०सू० ५.७३४; बृ०पा०ध०सं० ५.२८०४।
बहुधा जीवतो मनः। ऋ०वे० १०.१६४.१४; अ०वे० २०.९६.२३४।
बहुपर्णाम् अशुष्काग्राम्। तै०ब्रा० ३.७.४.८३; आ०श्रौ०सू० १.२.१३
बहुप्रजा र्निऋतिम् (अ०वे० ०तिर्) आ विवेश। ऋ०वे० १.१६४.३२४; अ०वे० ९.१०.१०४; नि० २.८.४
बहु बाह्वोर् बलम्। अ०वे० १९.६०.१. देखें-बहुवोर् बलम्, और बाह्वोर् बलम्।
बहु ब्रह्मैकम् अक्षरम्। श०ब्रा० १०.४.१.९३
बहुभ्य (मै०सं० ०भ्या) आ संगतेभ्य एष मे देवेषु वसु वार्याक्ष्यते। वा०सं० २१.६१; २८.२३,४.६; मै०सं० ४.१३.९: २११.१०; का०सं० १९.१३;
तै०ब्रा० २.६.१५.२; ३.६.१५.१
बहुभ्यः पन्थाम् अनुपस्पशानम् (अ०वे० ६.२८.३२, ०नः)। ऋ०वे० १०.१४.१२; अ०वे० ६.२८.३२; १८.१.४९२; मै०सं० ४.१४.१६२: २४३.६; तै०आ०
६.१.१२; नि० १०.२०२।
बहुं बलिं प्रति पश्यासा उग्रः। अ०त्त्वे० ३.४.३४।
बहुं भूमानम् अक्षितम्। अ०वे० ३.२४.७४।
बहुरूपा वैश्वकर्मणाः। वा०सं० २४.१७; मै०सं० ३.१३.१५: १७१.१०; आप०श्रौ०सू० २०.१४.१२।
बहुरूपा वैश्वदेवाः। वा०सं० २४.१४; आ०श्रौ०सू० २०.१४.७; १५.३. देखें-पिशंगा वै०।
बहुलवर्मास्तृयज्वा। शा०श्रौ०सू० ८.२४.१।
बहुलाः फट्करिक्रति। अ०वे० ४.१८.३४।
बहु वा इमेऽस्मिन् सत्रे अकुशलम् अचार्षर् अपीक्लोजान् अपवमानान्। मा०श्रौ०सू० ७.२.७।
बहु वा इमेऽस्मिन् सत्रे कुशलम् अचार्षः पीक्लोजान् पवमानान्। मा०श्रौ०सू० ७.२.७।
बहु साकं सिसिचुर् उत्सम् उद्रिणम्। ऋ०वे० २.२४.४४; नि० १०.१३४।
बहु सोमगिरं वशी। १.१०.३२।
बहु ह वा अयम् अवर्षीद् इति श्रुत रावट् स्वाहा। मै०सं० २.४.७: ४४.२. देखें-अगला।
बहु हायम् अवृषाद् (का०सं० ०षद्) इति श्रुतर् आवृत् (का०सं० श्रुत रावत्) स्वाहा। तै०सं० २.४.७.२; का०सं० ११.९. देखें-पूर्व का।
बहूनां पिता बहुर् अस्य पुत्रः। मै०सं० ३.१६.३१: १८६.१. देखें-बह्वीनां इत्यादि।
बहूनि मे अकृता कर्त्वानि। ऋ०वे० ४.१८.२३
बहोः कर्तारम् इह यक्षि होतः। वा०सं० २९.९४; तै०सं० ५.१.११.४४; मै०सं० ३.१६.२४: १८४.१५; का०सं०अ० ६.२४।
बहोर् अग्न उलपस्य स्वधावः। ऋ०वे० १०.१४२.३२।
बह्वन्नाम् अकृषीवलाम्। ऋ०वे० १०.१४६.६२; तै०ब्रा० २.५.५.७२।
बह्वश्वाजगवेडकम्। मा०गृ०सू० २.१३.६२. देखें-हस्त्यश्वा०।
बह्वश्वाम् इन्द्र गोमतीम्। तै०आ० ३.११.६३,७१।
बह्व् इदं राजन् वरुण। अ०वे० १९.४४.८१।
बह्वीनां गर्भो अपसाम् उपस्थात्। ऋ०वे० १.९५.४३
बह्वीनां पिता बहुर् अस्य पुत्रः। ऋ०वे० ६.७५.५१; वा०सं०अ २९.४२.१; तै०सं० ४.६.६.२१; का०सं०अ० ६.११; आ०श्रौ०सू० २०.१६.८; नि० ९.१४१. देखें-बहूनां इत्यादि।
बह्वीं प्रजां जनयन्तीं सरूपाम् (आप०मं०पा० १.८.३३, जनयन्ती सुरत्ना; आप०मं०पा० १.११.७४, जनयन्तौ सरेतसा) तै०आ० १०.१०.१२; महा०ना०उप० ९.२२; आप०मं०पा० १.८.३३; ११.७४. देखें-प्रजां कृण्वाथाम्।
बह्वीर् गोष्ठे घृताच्यः। आ०गृ०सू०२.१०६४; आ०गृ०सू० ३.९.३४।
बह्वीर् भवत। मै०सं० १.५.२: ६८.११; १.५.९: ७७.१९ देखें-बह्वीर् मे।
बह्वीर् भवन्तीर् उपजायमानाः (का०सं०अ० उप नो गोष्ठम् आशुः)। का०सं०अ० ४.६३; तै०ब्रा० ३.७.४.१५३; आ०श्रौ०सू० १.११.१०३;
मा०श्रौ०सू० १.१.३.७३
बह्वीर् भवन्तु नो गृहे। का०सं० ७.१३ देखें-सर्वा भवन्तु।
बह्वीर् मे भवत (तै०सं० भूयास्त)। तै०सं० १.५.६.१; का०सं० ७.१. देखें-बह्वीर् भवत।
बह्वीश् च भूयसीश् च याः। ऋ०वे० १.१८८.५२।
बह्वीः शतविचक्षणाः। ऋ०वे १०.९७.८२; अ०वे० ६.९६.१२; वा०सं० १२.९२२; ऐ०ब्रा० ८.२७.५. सा०म०ब्रा० २.८.३; प्राणाग् उप० १२।
बह्वी समा अकरम् अन्तर् अस्मिन्। ऋ०वे० १०.१२४.४१।
बह्वी साकं बहुधा विश्वरूपाः। मै०सं० २.१३.२२३; १६८.३; का०सं० ४०.१२२; आप०श्रौ०सू० १७.१३.२३।
बाष्ट््याः पर्वतीया उत। अ०वे० १९.४४.६४।
बाढे अश्विना त्रेधा क्षरन्ती। ऋ०वे० १.१८१.७२।
बाधतां द्वेषो अभयं (अ०वे० ७.९१.१३, अभयं नः) कृणोतु। ऋ०वे० ६.४७.१२३; १०.१३१.६३। अ०वे० ७.९१.१३; २०.१२५.६३; वा०सं० २०.५१३;
तै०सं० १.७.१३.४३; मै०सं०४.१२.५३:। का०सं० ८.१६३ देखें-बाधेतां इत्यादि।
बाधते तमो अजिरो न वोढा। ऋ०वे० ६.६४.३४।
बाधन्ते विश्वम् अभिमातिनम् अप। ऋ०वे० १.८५.३३
बाधमाना अप द्विषः। ऋ०वे० १.९०.३३
बाधसे जनान् वृषभेव मन्युना। ऋ०वे० ६.४६.४१।
बाधस्व दूरे (तै०सं० द्वेषो) र्निऋतिं पराचैः। ऋ०वे० १.२४.९३; तै०सं० १.४.४५.१३; देखें-आरे बाधस्व निर्० और देखें-बधेथां दूरं।
बाधस्व द्विषो (मै०सं० रिपून्) रक्षसो अमीवाः। ऋ०वे० ३.१५.१२; वा०सं० ११.४९२; तै०सं० ४.१.५.१२; मै०सं० २.७.२२; ७९.१४; का०सं०
१६.४२; श०ब्रा० ६.४.४.२१।
बाधस्व द्वेषो इत्यादिः देखें-बाधस्व दूरे।
बाधस्व रिपू्न् इत्यादिः देखें-बाधस्व द्विषो।
बाधस्वेतः किमीदिनः। अ०वे० ८.६.२५४।
बाधे अर्चन्त्य् ओजसा। ऋ०वे० १.१३२.५५।
बाधेतां द्वेषो अभयं कृणुताम्। तै०ब्रा० ३.११.५३ देखें-बाधतां इत्यादि।
बाधेथां दूरं र्निऋतिं पराचैः। अ०वे० ६.९७.२५; ७.४२.१५. देखें-आरे बधेथां निर० और तुल०- बाधस्व दूरे।
बाधे मरुतो अह्वाम देवान्। ऋ०वे० ६.५०.४४।
बार्हतैः सोम रक्षितः। ऋ०वे० १०.८५.४२; अ०वे० १४.१.५२
बार्हस्पत्य उस्रियस् तन्तुम् आतान्। अ०वे० ९.४.१४।
बार्हस्पत्यम् असि। मा०श्रौ०सू० १.२.१.९. देखें-तुल०-, और बार्हस्पत्यो।
बार्हस्पत्यम् असि वानस्पत्यं प्रजापतेर् मूर्धेत्य आयुपात्रम् (प्राचीन पांडुलिपि- मूर्धात्य आयुपत्रम्) जैब्रा० १.७३. तुल०-नीचे पूर्व का।
बार्हस्पत्येन (कौ०सू० ०पत्येष्टिः) शर्मणा दैव्येन। आप०श्रौ०सू० ४.७.२४; का०श्रौ०सू० ३.१०४।
बार्हस्पत्योऽसि। पं०वि०ब्रा० १.२.४; ६.५.३. प्रतीकः बार्हस्पत्यः पं०वि०ब्रा० ६.५.५. तुल०- नीचे बार्हस्पत्यम्
बालघ्नान् मातृपितृवधाद् भूमितस्करात्। ऋ०वे०खि० ९.६७.१२१ ।
बालधूर्तम् (बौ०ध०सू० बालवृद्धम्) अधर्मं च। वि०स्मृ०. ४८.२२१; बृ०ध०प० ३.६.५३
बालाद् एकम् अणीयस्कम्। अ०वे० १०.८.२५१।
बालान् कश्चित् प्रकृन्तति। अ०वे० १२.४.७२।
बालास् ते प्रोक्षणीः सन्तु। अ०वे० १०.९.३१. प्रतीकः बालास् ते कौ०सू० ६५.९।
बालेभ्यः शफेभ्यः। अ०वे० १०.१०.१३
बाष्कलम् (जांचें-. तर्पयामि)। आ०गृ०सू० ३.४.४; शा०गृ०सू ४.१०.३।
बाहुक्षदः शरवे पत्यमानान्। ऋ०वे० १०.२७.६२।
बाहुच्युता पृथिवी द्याम् इवोपरि। अ०वे० १८.३.२५४-२८२; ३०ब्-३५२।
बाहुच्युतो धिषणाया (तै०सं० ०षणयोर्) उपस्थात् (का०सं० ०स्थे)। ऋ०वे० १०.१७.१२२; तै०सं० ३.१.१०.१२. का०सं० ३५.८२; गो०ब्रा०
२.२.१२; वै०सू० १६.१७२; मा०श्रौ०सू० २.४.३.२९२. देखें-ग्रावच्युतो।
बाहुभ्यां वि वृहामि ते। ऋ०वे० १०.१६३.२४. अ०वे० २.३३.२४; २०.९६.१८४; आप०मं०पा० १.१७.२४।
बाहुभ्यां स्वाहा। तै०सं० ७.३.१६.२. का०सं०अ० ३.६।
बाहुभ्यां तव धन्वने। वा०सं० १६.१४४; तै०सं० ४.५.१.४४; मै०सं० २.९.२४. १२१.१७; का०सं० १७.११४ नी०उप० १२४।
बाहुभ्यां न उरुष्यतम्। ऋ०वे० ८.१०१.४४।
बाहुभ्याम् अग्निम् आयवोऽजनन्त। ऋ०वे० १०.७.५३
बाहुभ्याम् अदितिर् धिया। वा०सं० ११.५७२; तै०सं० ४.१.५.३४; मै०सं० २.९.२४. ८०.११; का०सं० १६.५२; श०ब्रा० ६.५.१.११।
बाहुभ्याम् उत ते नमः। वा०सं० १६.१३; तै०सं० ४.५.१.१४; मै०सं० २.९.२४; १२०.१७. का०सं० १७.११२; श०ब्रा० ९.१.१.१४. देखें-नमस् ते अस्तु
बाहुभ्याम्।
बाहुभ्याम् ऊरुभ्याम् अष्ठीवद्भ्याम्। तै०सं० ३.७.१२.२२; तै०आ० २.३.१२।
बाहुभ्यां मे यतोऽयतः। सा०मं०ब्रा० २.५.३१।
बाहुर् नक्षत्रम्। मै०सं० २.१३.२०: १६५.१५. देखें-आर्द्रा नक्षत्रम्।
बाहुवृक्तः श्रुतवित् तर्यो वः सचा। ऋ०वे० ५.४४.१२२।
बाहुवोर् बलम्। तै०सं० ५.५.९.२; तै०आ०अ० १.७२. देखें-नीचे बहु बाह्वोर्।
बाहुवोस् तव इत्यादिः देखें-बाह्वोस् इत्यादि।
बाहू अयंस्त सवनाय सुक्रतुः। ऋ०वे० ६.७.११
बाहू मे बलम् इन्द्रियम्। वा०सं० २०.७१; मै०सं० ३.११.८१: १५२.३; का०सं० ३८.४१; तै०ब्रा० २.६.५.५१।
बाहू यद् अग्ने अनुमर्मजानः। ऋ०वे० १०.१४२.५३
बाहू राजन्यः कृतः (अ०वे० राजन्योऽभवत्)। ऋ०वे० १०.९.१२२; अ०वे० १९.६.६२; वा०सं० ३१.११२; तै०आ० ३.१२.५२; वा०ध०सू० ४.२.२। बाह्वोर् बलम्। वै०सू० ३.१४; मा०श्रौ०सू० ५.२.१५.२०; पा०गृ०सू० १.३.२५. देखें-नीचे बहु बाह्वोर्।
बाह्वोस् (तै०सं० बाहुवोस्) तव हेतयः। वा०सं० १६.३३२; तै०सं० ४.५.१०.५२ देखें-हेतयस् तव
बाह्वोस् ते बलं हितम्। ऋ०वे० १.८०.८४।
बिद्वो न्यङ्कुः कशस् तेऽनुमत्याः। का०सं०अ० ७.७. देखें-पित्वो इत्यादि।
बिभ्या हि त्वावतः। ऋ०वे० ८.४५.३५१।
बिभर्ति चार्व् इन्द्रस्य नाम। ऋ०वे० ९.१०.९.१४१।
बिभर्ति परमेष्ठिनम्। अ०वे० १९.५३.९४।
बिभर्ति भार्ता विश्वस्य। अ०वे० ११.७.१५३
बिभर्ति भारं पृथिवी न भूम। ऋ०वे० ७.३४.७२; मै०सं० ४.९.१४२: १३४.१०; तै०आ० ४.१७.१२।