09 6.9

तथा ऐ०ब्रा० का टीकाकार इसको सौपर्णसूक्तम्‌ की तरह निर्देशित करते हैं। शा०श्रौ०सू० ९.२०.१३; ऋ०वि० १.२०.३।
प्र धीतान्य्‌ अगछतम्‌। ऋ०वे० ८.८.१०४।
प्रधृष्टिर्‌ असि। शा०श्रौ०सू० ८.२४.३।
प्र धृष्णुया नयति वस्यो अछ। ऋ०वे० ४.२१.४४; तै०ब्रा० २.८.५.८४।
प्र धेनव उदप्रुतो नवन्त। ऋ०वे० ७.४१.१३।
प्र धेनवः सिस्रते वृष्ण ऊध्नः। ऋ०वे० ४.२२.६२।
प्र न (मै०सं० ना) आयूंषि तारिषत्‌। सा०वे० १.१८४३, ३५८४; २.११९०३; मै०सं० १.५.१४: ६६.७; ३.१६.४४: १८९.११; पं०वि०ब्रा० १.६.१७४.
देखें- प्र ण इत्यादि।
प्र न इन्दो महे तु नः। सा०वे० १.५०९१. देखें- प्र ण इन्दो महे तने।
प्र नः पिन्व विद्युद्‌ अभ्रेव रोदसी। सा०वे० २.५८०३ देखें- प्र णः इत्यादि।
प्र नः पूषा चरथं विश्वदेव्यः। ऋ०वे० १०.९२.१३१।
प्र नक्षत्राय देवाय। तै०ब्रा० ३.१.३.३१।
प्र नभतां पृथिवी जीरदानुः। अ०वे० ७.१८.२२
प्र नभस्व पृथिवी। अ०वे० ७.१८.११ प्रतीकः प्र नभस्व। कौ०सू० ४१.१; १०३.३. देखें- उन्‌ नम्भय।
प्र नवसा सहसः सूनुम्‌ अछ। ऋ०वे० ६.६.११।
प्र न आयूंषि इत्यादि। देखें- प्र न इत्यादि।
प्र नाकम्‌ ऋष्वं नुनुदे बृहन्तम्‌। ऋ०वे० ७.८६.१३; का०सं० ४.१६३।
प्रनाकाफा न आभर। आप० श्रौ० सू० २.१०.१४३ देखें- कनात्काभां।
प्र नामानि प्रयज्यवस्‌ तिरध्वम्‌। ऋ०वे० ७.५६.१४२; मै०सं० ४.१०.५२: १५४.१४; का०सं० २१.१३२. देखें- प्र णामानि।
प्र निम्नेनेव सिन्धवः। ऋ०वे० ९.१७.११।
प्र निस्वरं चातयस्वामीवाम्‌। ऋ०वे० ७.१.७३।
प्र नीचीर्‌ अग्ने अरुषीर्‌ अजानन्‌। ऋ०वे० १.७२.१०४।
प्र नीलपृष्ठो अतसस्य धासेः। ऋ०वे० ३.७.३३।
प्र नु यद्‌ एषां महिना चिकित्रे। ऋ०वे० १.१८६.९१
प्र नु यामन्‌ सुदानवः। ऋ०वे० ७.६६.५२; सा०वे० २.७०२२।
प्र नु वयं सुते या ते कृतानि। ऋ०वे० ५.३०.३१।
प्र नु वोचं वाध्र्यश्वस्य नाम। ऋ०वे० १०.६९.५४।
प्र नु वोचं विदथा जातवेदसः। ऋ०वे० ६.८.१२. देखें- प्र नो वचो।
प्र नु वोशं चिकितुषे जनाय। ऋ०वे० ८.१०१.१५३; सा०मं०ब्रा० २.८.१५३; पा०गृ०सू० .१.३.२७३; मा०गृ०सू० १.९.२३३ देखें- नीचे प्र णु वोचं।
प्र नु वोचाम विदुर्‌ अस्य देवाः। ऋ०वे० ३.५५.१८२।
प्र नु वोचा सुतेषु वाम्‌। ऋ०वे० ६.५९.११. तुल०- बृहदा० ५.११९।
प्र नूतना मघवन्‌ या चकर्थ। ऋ०वे० ५.३१.६२।
प्र नूतना मघवा या चकार। ऋ०वे० ७.९८.५२; अ०वे० २.०.८७.५२।
प्र नूनं जातवेदसम्‌। ऋ०वे० १०.१८८.११; नि० ७.२०१. तुल०- बृहदा० ८.८८।
प्र नूनं जायताम्‌ अयम्‌। ऋ०वे० १०.६२.८१. तुल०- बृहदा० ७.१०३।
प्र नूनं धावता पृथक्‌। ऋ०वे० ८.१००.७१।
प्र नूनं पूर्णवन्धुर (वा०सं०। शत०ब्रा०। ला०श्रौ०सू० ०बन्धुर)। ऋ०वे० १.८२.३३; वा०सं० ३.५२३; तै०सं० १.८.५.१३; मै०सं० १.१०.३३:
१४२.१२; का०सं० ९.६३; शत०ब्रा० २.६.१.३८३; ला०श्रौ०सू० ५.२.१०।
प्र नूनं ब्रह्मणस्‌ पतिः। ऋ०वे० १.४०.५१; वा०सं० ३४.५७१;। मै०सं० १.६.२१: ८८.१५; का०सं० ७.१४१; ८७; ऐ०ब्रा० ५.१.१४; १२.७; २०.१०।
कौ०ब्रा० १५.२; ऐ०आ० १.२.१.६१; आ० श्रौ० सू० ५.१४.६; शा०श्रौ०सू० ७.१९.११; आप० श्रौ० सू० ५.१९.३१; मा०श्रौ०सू० १.५.५.१७; नृ०पू०उप० २.४१।
प्र नू महित्वं वृषभस्य वोचम्‌। ऋ०वे० १.५९.६१; नि० ७.२३१
प्र नू स मर्तः शवसा जनाँ अति। ऋ०वे० १.६४.१३१।
प्र नृषाह्याय शर्मणे। ऋ०वे० ८.९.२०२; अ०वे० २०.१४२.५२।
प्र नेमस्मिन्‌ ददृशे सोमो अन्तः। ऋ०वे० १०.४८.१०१।
प्र नो जायन्तां मिथुनानि रूपशः। कौ०सू० ११४.२४. देखें- प्र णो इत्यादि।
प्र नो जिवातवे सुव। वा०सं० १८.६७४; तै०सं० ५.५.७.५४; का०सं० २२.१०४; शत०ब्रा० ९.५.१.५३४; मा०श्रौ०सू० ६.२.६४. देखें- प्र णो इत्यादि।
प्र नो नय प्रतरं वस्यो अछ। ऋ०वे० ६.४७.७२. तुल०- नीचे प्रणेतारं।
प्र नो नव्येभिस्‌ तिरतं देष्णैः। ऋ०वे० ७.९३.४४; मै०सं० ४.१३.७४: २०८.९; का०सं० ४.१५४. देखें- प्र णो इत्यादि।
प्र नो नृभिर्‌ अमृतो मर्त्येभिः। ऋ०वे० ९.९१.२३।
प्र नो मित्राय वरुणाय वोचः। ऋ०वे० ७.६२.२३।
प्र नो मुञ्चतं वरुणस्य पाशात्‌। ऋ०वे० ६.७४.४३ तुल०- नीचे प्र त्वा मुञ्चामि।
प्र नो यछताद्‌ अवृकं पृथु छर्दिः। ऋ०वे० .१.४८.१५३।
प्र नो यछत्य्‌ अर्यमा। ऋ०वे० १०.१४१.२१; वा०सं० ९.२९१; मै०सं० १.११.४१: १६४.८; का०सं० १४.२.१; शत०ब्रा० ५.२.२.१११. देखें- प्र णो
इत्यादि।
प्र नो यछ (का०सं० रास्व) विशस्‌ पते (वा०सं०। शत०ब्रा० यछ सहस्रजित्‌ )। ऋ०वे० १०.१४१.१३; वा०सं० ९.२८३; मै०सं० १.११.४३; १६४.७; का०सं० १४.२३; शत०ब्रा० ५.२.२.१०३. देखें- प्र णो यछ भुवस्‌।
प्र नो राय परीणसा (सा०वे० राये पनीयसे)। ऋ०वे० ५.१०.१३; सा०वे० १.८१३; कौ०ब्रा० २.१.३।
प्र नो रास्व इत्यादि। देखें- प्र नो यछ।
प्र नो वचो विदथा जातवेदसे। आ०सं० .३.८२. देखें- प्र नो वोचं विदथा।
प्र नो वाजान्‌ रथ्यो अश्वबुध्यान्‌। ऋ०वे० १.१२१.१४३
प्रपतञ्‌ ज्योतिषा तमः। ऋ०वे० ९.१०८.१२२।
प्र पतेतः पापि लक्ष्मि। अ०वे० ७.११५.११. प्रतीकः पतेतः कौ०सू०१८.१६।
प्रपथिन्तमं परितंसयध्यै। ऋ०वे० १.१७३.७२।
प्रपथे दिवः प्रपथे पृथिव्याः। ऋ०वे० १०.१७.६२; अ०वे० ७.९.१२; मै०सं० ४.१४.१६२; २४३.१३; तै०ब्रा० २.८.५.४२।
प्रपथे पथाम्‌ अजनिष्ट पूषा। ऋ०वे० १०.१७.६१; अ०वे० ७.९.११; मै०सं० ४.१४.१६१: २४३.१३; तै०ब्रा० २.८.५.३१; आप० श्रौ० सू० ३.७.८. प्रतीकः
प्रपथे पथाम्‌। शा०श्रौ०सू० ६.१०.४; वैता०सू० ८.१३; प्रपथे। कौ०सू० ५२.१२।
प्रपद्‌, अथवा प्रपद (सूत्र): देखें- तपतिश्‌ च तेजश्‌ च, तथा भूः प्र पद्ये।
प्र पदोऽव नेनिग्धि। अ०वे० ९.५.३१. प्रतीकः पदः। कौ०सू० ६४.९।
प्रपन्नो हं शिवां रात्रीम्‌। ऋ० खि० १०.१२७.४३।
प्र पर्जन्यम्‌ ईरया वृष्टिमन्तम्‌। ऋ०वे० १०.९८.८४; मै०सं० ४.११.२४: १६७.११; का०सं० २.१५४।
प्र प्रजन्यः सृजतां रोदसी अनु। मै०सं० २.४.७३:। का०सं० ११.९३ देखें- वि पर्जन्य।
प्र प्रवतस्य नभनूँर्‌ अचुच्यवुः। ऋ०वे० ५.५९.७४।
प्र पर्वतस्य वृषभस्य पृष्ठात्‌। वा०सं० १०.१९१; शत०ब्रा० ५.४.२.५. प्रतीकः प्र पर्वतस्य। का०श्रौ०सू० १५.६.८. देखें- ताः पर्वतस्य।
प्र पर्वता अनवन्त प्र गावः। ऋ०वे० ८.९६.५३।
प्र पर्वतानाम्‌ उशति उपस्थात्‌। ऋ०वे० .३.३३.११; नि० ९.३९१. तुल०- बृहदा० ४.१०५. विश्वामित्रस्य संवादः की तरह निर्देशित। ऋ०वि० २.१.४।
प्र पर्वाणि जातवेदः शृणीहि। ऋ०वे० १०.८७.५३; अ०वे० ८.३.४३।
प्र पवमान धन्वसि। ऋ०वे० ९.२४.३१; सा०वे० २.३१३१।
प्रपश्यन्तो युधेन्यानि भूरि। ऋ०वे० १०.१२०.५२; अ०वे० ५.२.५२; २०.१०७.८२।
प्रपश्यमानो अमृतत्वम्‌ एमि। ऋ०वे० १०.१२४.२२।
प्र पस्त्यम्‌ असुर हर्यतं गोः। ऋ०वे० १०.९६.११३; अ०वे० २०.३२.१३।
प्र पस्त्याम्‌ अदितिं सिन्धुम्‌ अर्कैः। ऋ०वे० ४.५५.३१।
प्र पाकं शास्सि प्र दिशो विदुष्टरः। ऋ०वे० १.३१.१४४।
प्र पादो न यथायति। अ०वे० १९.४९.१०१।
प्रपितामहान्‌ बिभर्ति (तै०आ० ०महं बिभरत्‌) पिन्वमानः। अ०वे० १८.४.३५४; तै०आ० ६.६.१.द्‌. देखें- स्वर्गे लोके पिन्वमानो।
(ओं) प्रपितामहान्‌ (तथा ०महिः) स्वधा नमस्‌ तर्पयामि। बौ०ध०सू० २.५.१०.१।
प्रपितामहेदं ते अर्घ्यम्‌। आ०गृ०सू० ४.७.१३।
प्रपितामहेभ्यः स्वधायिभ्यः (तै०ब्रा०। आप० श्रौ० सू० ०विभ्यः) स्वधा नमः। वा०सं० १९.३६; का०सं० ३८.२; शत०ब्रा० १२.८.१.७; तै०ब्रा०
२.६.३.२; आप० श्रौ० सू० १.९.९।
प्रपित्वं यन्न्‌ अप दस्यूंर्‌ असेधः। ऋ०वे० ५.३१.७४।
प्रपित्वे अह्नः कुयवं सहस्रा। ऋ०वे० ४.१६.१२२।
प्रपित्वे वाचम्‌ अरुणो मुषायति। ऋ०वे० १.१३०.९२।
प्र पिन्वत वृष्णो अश्वस्य धाराः। ऋ०वे० ५.८३.६२; तै०सं० ३.१.११.७२; का०सं० ११.१३२।
प्र पिन्वध्वम्‌ इष्यन्तीः सुराधाः। ऋ०वे० ३.३३.१२३।
प्रपीतां ब्रह्मचारिभिः। अ०वे० ६.१०८.२.३।
प्रपीनम्‌ (मा०श्रौ०सू० विपरीत पाठन प्रपीतम्‌) अग्ने सरिरस्य (मा०श्रौ०सू० सलिलस्य) मध्ये। वा०सं० १७.८७२; का०सं० ४०.६२; मा०श्रौ०सू० ६.२.६२. देखें- प्रप्यातम्‌।
प्र पीपय वृषभ जिन्व वाजान्‌। ऋ०वे० ३.१५.६१।
प्र पुनानस्य चेतसा। ऋ०वे० ९.१६.४१।
प्र पुनानाय वधसे। ऋ०वे० ९.१०३.११; सा०वे० १.५७३१।
प्रपुन्वन्त उप स्पृशत प्रपुन्वद्‌भ्य स्वाहा। आ०मं०पा० २.१८.३८ (आ०गृ०सू० ७.२०.५). देखें- प्रयुन्वन्त।
प्र पूतास्‌ तिग्मशोचिषे। ऋ०वे० १.७९.१०१।
प्र पूरव स्तवन्त एना यज्ञैः। ऋ०वे० ६.२०.१०२।
प्र पूर्वजे पितरा नव्यसीभिः। ऋ०वे० ७.५३.२१; तै०सं० ४.१.११.४१; मै०सं० ४.१०.३१; १५०.१६; तै०ब्रा० २.८.४.७१; आप० श्रौ० सू० २.९.१४.
प्रतीकः पूर्वजे। मै०सं० ४.१४.७: २२४.८; मा०श्रौ०सू० ५.२.७.६।
प्र पूर्वाभिस्‌ तिरते देवयुर्‌ जनः। ऋ०वे० ५.४८.२४।
प्र पूर्वाभिस्‌ तिरते राष्टि शूरः। ऋ०वे० १.१०४.४२।
प्र पूर्व्यं मनसा वन्दमानः। तै०आ० ३.१.५.२१।
प्र पूर्व्याण्य्‌ आयवोऽवोचन्‌। ऋ०वे० १.११७.२५२।
प्र पूर्व्याय नूतनानि वोचन्‌। ऋ०वे० ३.१.२०२।
प्र पूर्‌र्व्यायुष्मती। मा०श्रौ०सू० १.१०.१७२।
प्र पूषणं विदथ्यं नो वीरम्‌। ऋ०वे० ७.३६.८२।
प्र पूषणं विष्णुम्‌ अग्निं पुरंधिम्‌। ऋ०वे० ६.२१.९३; शा०श्रौ०सू० १४.७१.४।
प्र पूषणं वृणीमहे। ऋ०वे० ८.४.१५१. तुल०- बृहदा० ६.४३।
प्र पूषणं स्वतवसो हि सन्ति। ऋ०वे० १.१८६.१०२।
प्र पूषा प्र बृहस्पतिः (वा०सं०का० सरस्वती)। वा०सं० ९.२९२; वा०सं०का०१०.५.६२; का०सं० १४.२.२; शत०ब्रा० ५.२.२.११२. देखें- प्र भगः।
प्रपृञ्चन्‌ विश्वा भुवनानि पूर्वथा। तै०ब्रा० २.५.४.५२।
प्र पृथिव्या रिरिचाथे दिवश्‌ च। ऋ०वे० १.१०९.६२; तै०सं० ४.२.११.१.२; मै०सं० ४.१०.४२: १५२.१५; का०सं० ४.१५२।
प्र पौरुकुत्सं त्रसदस्युम्‌ आवः। ऋ०वे० ७.१.९.३३; अ०वे० २०.३७.३३।
प्रप्यातम्‌ अग्ने सरिरस्य मध्यो। तै०सं० ५.५.१.०.६२; आप० श्रौ० सू० १६.१२.११२. देखें- प्रपीनम्‌ इत्यादि।
प्र प्यायतां वृष्णो अश्वस्य रेतः। अ०वे० ४.१५.११३।
प्र प्यायस्व प्र स्यन्दस्व। ऋ०वे० ९.६७.२८१।
प्र-प्र क्षयाय पन्यसे। ऋ०वे० ९.९.२१; सा०वे० २.२८७१।
प्र-प्रजाभिर्‌ जायते धर्मणस्‌ परि। ऋ०वे० ६.७०.३३; ८.२७.१६३; १०.६३.१३२।
प्र-प्र जायन्ते अकवा महोभिः। ऋ०वे० ५.५८.५२; मै०सं० ४.१४.१८२; २४७.१४; तै०ब्रा० २.८.५.७२।
प्र-प्र तान्‌ दस्यूंर्‌ अग्निर्‌ विवाय। ऋ०वे० ७.६.३३।
प्र-प्र दातारं तारिषः। वा०सं० ११.८३३; तै०सं० ४.२.३.१३; ५.२.२.१; मै०सं० २.१०.१३; १३२.६; का०सं० १६.१०३; १९.१२; शत०ब्रा० ६.६.४.७; तै०ब्रा० ३.११.४.१३; आ०गृ०सू० १.१६.५३; शा०गृ०सू० १.२७.७३; आ०मं०पा० २.१५.१.५३; परा० उर०१३।
प्र-प्र दाश्वान्‌ पस्त्याभिर्‌ अस्थित। ऋ०वे० १.४०.७३।
प्र प्र पूष्णस्‌ तुविजातस्य शस्यते। ऋ०वे० १.१३८.११. तुल०- बृहदा० ४.७।
प्र प्र यज्ञपतिं तिर (तै०आ० तिरः)। अ०वे० ७.२६.३; वा०सं० ५.३८,४१४; वा०सं०का० २.६.८४; तै०सं० १.३.४.१४; मै०सं० १.२.१३४: २२.९;
१.२.१४४: २३.४; का०सं० ३.१४,२४; शत०ब्रा० ३.६.३.१५४; ४.३.४; ४.५.१.१६४; तै०आ० ३.११.१२३; आप० श्रौ० सू० ५.१९.३४; शा०श्रौ०सू० ८.४.३४; आप० श्रौ० सू० ७.७.२१।
प्र-प्र यज्ञं पृणीतन। ऋ०वे० ५.५.५.३।
प्र-प्र वयम्‌ अमृतं जातवेदसम्‌। ऋ०वे० ६.४८.१३; सा०वे० १.३५३; २.५३ण्; वा०सं० २७.४२ण्; मै०सं० २.१३.९३:। १५९.११ का०सं० ३९.१२३;
पं०वि०ब्रा० ८.६.५,६३; ७.१; आप० श्रौ० सू० १७.९.१३ प्रतीकः प्रऽप्र वयम्‌। पं०वि०ब्रा० ८.६.११।
प्र-प्र वस्‌ त्रैष्टुभम्‌ इषम्‌। ऋ०वे० ८.६९.११; सा०वे० १.३६०१; ऐ०ब्रा० ४.४.४; आप० श्रौ० सू० ६.२.९. प्रतीकः प्रऽप्र वस्‌ त्रैष्टुभम्‌। शा०श्रौ०सू०
९.६.१४।
प्र प्रवासेव वसतः। ऋ०वे० ८.२९.८२।
प्र प्रान्ये यन्ति पर्य्‌ अन्य आसते। ऋ०वे० ३.९.३३।
प्रऽप्रायम्‌ अग्निर्‌ भरतस्य शृण्वे। ऋ०वे० ७.८.४१; वा०सं० १२.३४१; तै०सं० २.५.१२.४१; ४.२.३.२१; मै०सं० २.७.१०१:। ८७.१६; का०सं० १६.१०;
ऐ०ब्रा० १.१७.१०; शत०ब्रा० ६.८.१.१४; आप० श्रौ० सू० ४.५.३. प्रतीकः प्र-प्रायम्‌ अग्निः। मा०श्रौ०सू० ६.१.४; प्र-प्र। का०श्रौ०सू० १६.६.२१।
प्र-प्रा वो अस्मे स्वयशोभिर्‌ ऊति। ऋ०वे० १.१२९.८१।
प्रप्रुथ्या शिप्रे मघवन्न्‌ ऋजीषिन्‌। ऋ०वे० ३.३२.१३।
प्र-प्रेङ्‌ख ईङ्खयावर्हं शुभे कम्‌। ऋ०वे० ७.८८.३४।
प्र- प्रेत्‌ ते वनुषः स्याम। ऋ०वे० १.१५०.३३।
प्रप्रोथाय (तै०सं०। । का०सं०अश्व० प्रप्रोथते) स्वाहा। वा०सं० २२.७; तै०सं० ७.१.१९.१; मै०सं० ३.१२.३: १६०.१३; का०सं०अश्व० १.१०।
प्रफर्व्यं च पीवरीम्‌। वा०सं० १२.७१४; तै०सं० .४.२.५.६४; मै०सं० २.७.१२१: ९१.१८; का०सं० १६.१२१; शत०ब्रा० ७.२.२.११; वा०ध०सू० २.३४४,
३५. देखें- पीबरीं च।
प्र बभ्रवे वृषभाय श्वितीचे। ऋ०वे० २.३३.८१; आप० श्रौ० सू० ३.८.१।
प्र बभ्रवे वृषभाय श्वितीचे। ऋ०वे० २.३३.८१; आप० श्रौ० सू० ३.८.१।
प्र बाधमाना (ऋ०वे० तथा पादप। मै०सं० प्रबाबधाना का) रथ्येव याति। ऋ०वे० ७.९५.१३; मै०सं० ४.१४.७३: २२६.१।
प्रबाधिता सहसा दैव्येन। ऋ०वे० १०.१०८.९२।
प्रबाबधाना इत्यादि। देखें- प्र बाधमाना।
प्र बाहवा पृथुपाणिः सिसर्ति। ऋ०वे० २.३८.२२।
प्र बाहवा सिसृतं जीवसे नः। ऋ०वे० ७.६२.५१; वा०सं० २१.९१; तै०सं० १.८.२२.३१; मै०सं० ४.११.२१: १६६.१३; का०सं० ४.१६१; कौ०ब्रा०
१८.१३; तै०ब्रा० २.७.१५.६१; ८.६.७१; आ० श्रौ० सू० ३.८.१. प्रतीकः प्र बाहवा। तै०सं० २.५.१२.३; मै०सं० ४.१४.१०: २३२.१; का०सं० १२.१४; शा०श्रौ०सू० ८.१२.८; ९.२७.२; आप० श्रौ० सू० २२.२८.१४; मा०श्रौ०सू० ८.११; मा०श्रौ०सू० २.३.६।
प्र बाहू अस्राक्‌ सविता सवीमनि। ऋ०वे० ४.५३.३३।
प्र बाहू शूर राधसे। ऋ०वे० ३.५१.१२३; सा०वे० २.८९३।
प्रबुद्धाय स्वाहा। वा०सं० २२.७; तै०सं० ७.१.१९.२; मै०सं० ३.१२.३: १६०.१६; का०सं०अश्व० १.१०।
प्रबुधे नः पुनस्‌ (का०सं० पुरस्‌) कृधि (तै०सं० पुनर्‌ ददः)। वा०सं० ४.१४४; तै०सं० १.२.३.१४; मै०सं० १.२.३४: १२.४; का०सं० २.४४;
शत०ब्रा० ३.२.२.२२४।
प्र बुध्न्या व ईरते (तै०सं० बुध्निया ईरते वो) महांसि। ऋ०वे० ७.५६.१४१; तै०सं० ४.३.१३.६१; मै०सं० ४.१०.५१: १५४.१४; का०सं० २१.१३१;
आ० श्रौ० सू० २.१८.४. प्रतीकः प्र बुध्न्या वः। शा०श्रौ०सू० ३.१५.९।
प्रबुध्यमानाय स्वाहा। तै०सं० ७.१.१९.२; का०सं०अश्व० १.१०।
प्र बुध्यस्व सुबुधा बुध्यमाना। अ०वे० १४.२.७५१. प्रतीकः प्र बुध्यस्व। कौ०सू० ७७.१३।
प्र बोधय जरितर्‌ जारम्‌. इन्द्रम्‌। ऋ०वे० १०.४२.२२; अ०वे० २०.८९.२२।
प्रबोधयन्तिर्‌ उषसः ससन्तम्‌। ऋ०वे० ४.५१.५३।
प्रबोधयन्ती सुविताय देवी। ऋ०वे० ४.१४.३३।
प्रबोधयन्त्य्‌ अरुणेभिर्‌ अश्वैः। ऋ०वे० १.११३.१४३।
प्र बोधया पुरंधिम्‌। ऋ०वे० १.१३४.३४।
प्र बोधयेद्‌ गृहिणी शुद्धहस्ता। कौ०सू० ७३.१२।
प्र बोधयोषः पृणतो मघोनि। ऋ०वे० १.१२४.१०१।
प्र ब्रवाम अश्विना। ऋ०वे० ८.९.१७१; अ०वे० २०.१४२.२१।
प्र ब्रवाम वयम्‌ इन्द्र स्तुवन्तः। ऋ०वे० ४.२०.१०४; तै०सं० १.७.१३.३४।
प्र ब्रवाम (मै०सं० ब्रुवाम) शरदः शतम्‌। वा०सं० ३६.२४; मै०सं० ४.९.२०: १३६.५। तै०आ० ४.४२.५; आ०मं०पा० २.५.१९ (आ०गृ०सू० ४.११.१८); हि०गृ०सू० १.७.१०; मा०गृ०सू० १.२२.११।
प्र ब्रह्मणा। मै०सं० ४.५.२: ६४.१४।
प्र ब्रह्म पूर्वचित्तये। ऋ०वे० ८.६.९३।
प्र ब्रह्माणि नभाकवत्‌। ऋ०वे० ८.४०.५१।
प्र ब्रह्माणो अङ्गिरसो नक्षन्त। ऋ०वे० ७.४१.११; ऐ०ब्रा० ५.२०.८; कौ०ब्रा० २६.११; आप० श्रौ० सू० ८.११.१. प्रतीकः प्र ब्रह्माणः शा०श्रौ०सू०
१०.१०.४।
प्र ब्रह्माणो अभिनक्षन्त इन्द्रम्‌। ऋ०वे० ८.९६.५४।
प्र ब्रह्मैतु सदनाद्‌ ऋतस्य। ऋ०वे० ७.३६.११; कौ०ब्रा० २५.२. प्रतीकः प्र ब्रह्मैतु सदनात्‌। शा०श्रौ०सू० ११.१३.१६।
प्र ब्रुवाम इत्यादि। देखें- प्र ब्रवाम शरदः।
प्रब्लीनो मृदितः शयाम्‌। अ०वे० ११.९.१९१।
प्र भगः प्र बृहस्पतिः। ऋ०वे० १०.१४१.२२; अ०वे० ३.२०.३२; तै०सं० १.७.१०.२; मै०सं० १.११.४२: १६४.८. देखें- प्र पूषा।
प्रभङ्गं। ऋ०वे० ८.४६.१९१।
प्रभङ्गीं शूरो मघवा तुवीमघः। ऋ०वे० ८.६१.१८१; सा०वे० २.८०९१।
प्रभञ्ञं छत्रून्‌ प्रमृणन्न्‌ अमित्रान्‌। अ०वे० १९.१३.८३ देखें- अगला एक।
प्रभञ्ञनेन रथेन सह संविदानः। कौ०सू०१३५.९२।
प्रभञ्ञन्‌ सेनाः प्रमृणो युधा जयन्‌। ऋ०वे० १०.१०३.४३। सा०वे० २.१२०२३; वा०सं० १७.३६१; तै०सं० ४.६.४.२३; मै०सं० २.१०.४३: १३५.१६;
का०सं० १८.५३ देखें- पूर्व का एक छो़डकर।
प्र भरामहे वाजयुर्‌ न रथम्‌। ऋ०वे० २.२०.१२।
प्रभर्ता रथं गव्यन्तम्‌। ऋ०वे० ८.२.३५१।
प्रभर्ता रथं दाशुष उपाके। ऋ०वे० १.१७८.३३।
प्रभर्तम्‌ आवद्‌ अन्धसः सुतस्य। ऋ०वे० ३.४८.१२।
प्रभाकराय धीमहि। मै०सं० २.९.१२: १२०.६।
प्र भानवः सिस्रते (सा०वे० सस्रते) नाकम्‌ अछ। ऋ०वे० ५.१.१४; अ०वे० १३.१.४६४; २.१०९.६४; वा०सं० १५.२४४; तै०सं० ४.४.४.२४; मै०सं० २.१३.७४: १५५.१५।
प्रभाया अग्न्येधम्‌ (तै०ब्रा० आग्नेन्धम्‌)। वा०सं० ३०.१२; तै०ब्रा० ३.४.१.८।
प्रभुः प्रीणाति विश्वभुक्‌। तै०आ० १०.३८.१४; बौ०ध०सू० २.७.१२.११४; महाना० उप० २६.३४।
प्रभूर्‌ गात्राणि पर्य्‌ एषि विश्वतः। ऋ०वे० ९.८३.१२; सा०वे० १.५६५२; २.२२५२; तै०आ० १.११.१२; आप० श्रौ० सू० १२.१२.१३२. प्रतीकः प्रभुर्‌ गात्राणि प्रर्य्‌ एषि। पं०वि०ब्रा० १.२.८।
प्रभूतम्‌ अन्नं कारय। ला०श्रौ०सू० ५.१.१२।
प्रभूतम्‌ असि। शा०श्रौ०सू० ८.२१.३।
प्रभूत्यै वः। मै०सं० ४.१.५: ६.१७।
प्रभूर्‌ असि। मै०सं० १.५.४: ७१.७; १.५.११: ८०.२; का०सं० ७.२,९; शत०ब्रा० १४.९.३.९; बृह०उप० .६.३.९; आप० श्रौ० सू० ६.१८.२।
प्र भूर्‌ जयन्तं महां विपोधाम्‌। ऋ०वे० १०.४६.५१; सा०वे० १.७४१
प्र भूर्जयो यथा पथा। अ०वे० १८.१.६१३; सा०वे० १.९२३।
प्रभूः सर्वस्मै पृथिवीव देवी। अ०वे० ९.४.२२।
प्रभो जनस्य वृत्रहन्‌। ऐ०आ० ४.९२। महा० ९२
प्रभोत्स्यते स्वाहा। तै०सं० ७.१.१९.२; का०सं०अश्व० १.१०।
प्रभोस्‌ ते (सा०वे० प्रभोष्‌ टे) सुतः परि यन्ति केतवः। ऋ०वे० ९.८६.५२; सा०वे० २.२३८२।
प्रभ्राजमानां हरिणीम्‌। अ०वे० १०.२.३३१. देखें- विभ्राज०।
प्रभ्राजमानां रुद्राणां (तथा प्रभ्राजमानीनां रुद्राणीनां) स्थाने स्वतेजसा भानि। तै०आ० १.१७.१,२।
प्रभ्राजमाना व्यवदाताः। तै०आ० १.९.११।
प्रभ्राड्‌ असि। का०सं० ३९.५; आप० श्रौ० सू० १६.३०.१।
प्र भ्रातृवम्‌ सुदानवः। ऋ०वे० ८.८३.८१।
प्रमंहमाणो बहुलां श्रियम्‌। तै०आ० ३.११.७१।
प्र मंहिष्ठाय गायत ऋताव्ने। ऋ०वे० ८.१०३.८१; सा०वे० १.१०७१; २.२२८१. प्रतीकः प्र मंहिष्ठाय गायत। पं०वि०ब्रा० १२.६.१; आ० श्रौ० सू०
७.८.१; शा०श्रौ०सू० १२.१०.७; प्र मंहिष्ठाय। सा०वि०ब्रा० २.६.१४।
प्र मंहिष्ठाय बृहते बृहद्रये। ऋ०वे० १.५७.११; अ०वे० २०.१५.११; कौ०ब्रा० ३०.९; गो०ब्रा० २.४.१६; वैता०सू० २५.७. प्रतीकः प्र मंहिष्ठाय। आ०
श्रौ० सू० ६.१.२; ८.६.१३; शा०श्रौ०सू० १२.२५.२,४।
प्र मज्मना दिव इन्द्रः पृथिव्याः। ऋ०वे० ३.४६.३३।
प्र मण्डूका अवादिषुः। ऋ०वे० ७.१०३.१४; अ०वे० ४.१५.१३४; नि० ९.६४।
प्रमदा मर्त्यान्‌ प्र युनक्षि धीरः। अ०वे० १९.५६.१२।
प्र मदाय श्रवो बृहत्‌। ऋ०वे० ८.९.१७४; अ०वे० २०.१४२.२४।
प्रमदे कुमारीपुत्रम्‌। वा०सं० ३०.६. देखें- प्रमुदे इत्यादि।
प्र मध्यमासु मातृषु प्रमे सचा। ऋ०वे० ९.७०.४२।
प्र मनीषा ईरते सोमम्‌ अछ। ऋ०वे० ९.९५.३२; सा०वे० १.५४४२।
प्र मन्दयुर्‌ मनां गूर्त होता। ऋ०वे० १.१७३.२३।
प्र मन्दिने पितुमद्‌ अर्चता वचः। ऋ०वे० १.१०१.११; सा०वे० १.३८०१; ऐ०ब्रा० ५.२०.१६; कौ०ब्रा० २६.१६; नि० ४.२४. प्रतीकः प्र मन्दिने। आप०
श्रौ० सू० ८.७.२३; शा०श्रौ०सू० १०.११.६; ऋ०वि० १.२३.३; सा०वि०ब्रा० २.५.४।
प्र मन्महे शवसानाय शूषम्‌। ऋ०वे० १.६२.११; वा०सं० ३४.१६१।
प्रममर्ष मघत्तये। ऋ०वे० ८.४५.१५२।
प्र मर्षिष्ठा अभि विदुष्‌ कविः सन्‌। ऋ०वे० १.७१.१०२।
प्रमा असि (मै०सं० प्रमासि)। मै०सं० ४.९.४: १२४.७; तै०आ० ४.५.५; आप० श्रौ० सू० १५.८.२।
प्रमा छन्दः। वा०सं० १४.१८; तै०सं० ४.३.७.१; मै०सं० २.८.३: १०८.१२; २.१३.१४: १६३.८; ३.२.९: ३०.३; का०सं० १७.३; ३९.४; शत०ब्रा०
८.३.३.५; आप० श्रौ० सू० १६.२८.१।
प्रमाणं कालपर्यये। तै०आ० १.३.३२।
प्र मातरा रास्पिनस्यायोः। ऋ०वे० १.२२.४४. खण्डः रास्पिनस्यायोः। नि० ६.२१।
प्र मातुः प्रतरं गुह्यम्‌ इच्छन्‌। ऋ०वे० १०.७९.३१।
प्र मातृभ्यो अधि कनिक्रदद्‌ गाः। ऋ०वे० १०.१.२४; वा०सं० ११.४३४; तै०सं० ४.१.४.२४; ५.१.५.४; मै०सं० २.७.४४: ७८.१६; ३.१.५: ७.११;
का०सं० १६.४४; १९.५; शत०ब्रा० ६.४.४.२।
प्र मात्राभी रिरिचे रोचमानः। ऋ०वे० ३.४६.३१।
प्रमादाद्‌ उपशाम्यति। कौ०सू० ७३.४२।
प्र मा ब्रूताद्‌ भागदां (का०सं० धविर्दा) देवतासु (का०सं० ०ताभ्यः)। मै०सं० १.४.१४: ४८.३; २.१२.३४: १४७.२; का०सं० ५.३४. देखें- प्र णो
ब्रूता४।
प्र मा मुञ्चामि वरुणस्य पाशात्‌। का०श्रौ०सू० ३.८.२१. देखें- प्र त्वा मुञ्चामि, तथा तुल०- इमं वि ष्यामि।
प्र मा यन्तु ब्रह्मचारिणः स्वाहा। तै०आ० ७.४.२; तै०उप० १.४.२।
प्र मायाभिर्‌ मायिनं सक्षद्‌ इन्द्रः। ऋ०वे० ५.३०.६४।
प्र मायाभिर्‌ मायिना भूतम्‌ अत्र। ऋ०वे० ६.६३.५३।
प्र मायिनाम्‌ अमिनाद्‌ वर्पणीतिः। ऋ०वे० ३.३४.३२; अ०वे० २०.११.३२; वा०सं० ३३.२६२।
प्र मा युयुज्रे प्रयुजो जनानाम्‌। ऋ०वे० १०.३३.११. तुल०- बृहदा० ७.३४।
प्रमासिः देखें- प्रमा असि।
प्र मित्रायोर्‌ वरुणयोः। ऋ०वे० ७.६६.११; गो०ब्रा० २.३.१३; आ० श्रौ० सू० ५.१०.२८; ७.५.९. प्रतीकः प्र मित्रयोः। शा०श्रौ०सू० ७.११.४; १२.१.३।
प्र मित्राय प्रार्यम्णे। ऋ०वे० ८.१०१.५१; सा०वे० १.२५५१; स्‌विद्‌:.३.४.५. प्रतीकः प्र मित्राय। शा०श्रौ०सू० १०.६.६. तुल०- बृहदा० ६.१२५।
प्र मित्रासो न ददुर्‌ उस्रो अग्रे। ऋ०वे० ३.५८.४४।
प्र मित्रासो न दधिरे स्वाभुवः। ऋ०वे० १.१५१.२२।
प्र मित्रे धाम वरुणे गृणन्तः। ऋ०वे० १.१५२.५४।
प्रमिनती मनुष्या युगानि। ऋ०वे० १.९२.११३; १२४.२२।
प्रमुक्ताय स्वाहा। तै०सं० ७.४.२२.१; का०सं०अश्व० ५.१।
प्रमुक्तो वरुणस्य पाशः। का०सं० २.७. देखें- नीचे अवहतो इत्यादि।
प्रमुच्यमानो भुवनस्य गोप (पाण्डुलिपियां गोपः)। वैता०सू० १०.१७१ (अ०वे०पा०)।
प्र मुञ्च धन्वनस्‌ त्वम्‌। वा०सं० १६.९१; तै०सं० ४.५.१.३१; मै०सं० २.९.२१:१२१.१८; का०सं० १७.१११; नील०उप० १३१. प्रतीकः प्र मुञ्च धन्वनः।
मा०श्रौ०सू० ११.७.१; बृ०पा०सं० ९.१७४।
प्रमुञ्चन्तो नो अंहसः। तै०सं० ४.३.१३.५३; का०सं० २१.१३३,१४३।
प्रमुञ्चमाना (अ०वे० प्रमुञ्चन्तो) भुवनस्य रेतः। अ०वे० २.३४; तै०सं० ३.१.४.२१; का०सं० ३०.८१; मा०श्रौ०सू० १.८.३.३१. प्रतीकः प्रमुञ्चमानाः। आ० श्रौ० सू० ७.१५.६; मा०श्रौ०सू० १.८.३.२३।
प्रमुञ्चमानौ दुरितानि विश्वा। तै०ब्रा० ३.१.१.४३।
प्र मुञ्चस्व परि कुत्साद्‌ इहा गाहि। ऋ०वे० १०.३८.५३; जै०ब्रा० १.२२८३।
प्रमुदे कुमारीपुत्रम्‌। तै०ब्रा० ३.४.१.२. देखें- प्रमदे।
प्रमुदे वामनम्‌। वा०सं० ३०.१०; तै०ब्रा० ३.४.१.६।
प्र मुष्कभारः श्रव इच्छमानः। ऋ०वे० १०.१०२.४३।
प्र मृक्षो अभि वेदनम्‌। ऋ०वे० ४.३०.१३२।
प्र मृणीहि दुरस्यतः (हि०गृ०सू० दुरस्यून्‌)। अ०वे० १०.३.१४; हि०गृ०सू० १.४.१३; १९.८३।
प्र मृणीहि सहस्व च। अ०वे० ४.३७.१०४।
प्रमृशतः कूटदन्तान्‌। आ०मं०पा० २.१३.१२; हि०गृ०सू० २.३.७।
प्र मे देवानां व्रतपा उवाच। ऋ०वे० ५.२.८२; १०.३२.६२।
प्र मेधिरः स्वधया पिन्वते पदम्‌। ऋ०वे० ९.६८.४२।
प्र मे नमी साप्य इषे भूजे भूत्‌। ऋ०वे० १०.४८.९१।
प्र मे पयानः पन्थाः कल्पताम्‌। सा०मं०ब्रा० १.१.८; गो०गृ०सू० २.१.२०।
प्र मे पन्था देवयाना अदृश्रन्‌। ऋ०वे० ७.७६.२१।
प्र मे ब्रूत भागधेयं यथा वः। ऋ०वे० १०.५२.१३; शत०ब्रा० १.५.१.२६; आप० श्रौ० सू० २४.१३.३३।
प्र मे विविक्वां अविदन्‌ मनीषाम्‌। ऋ०वे० ४.५७.११।
प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसौ। वा०सं० १५.१७; वा०सं०का०१६.४.९; तै०सं० ४.४.३.१; का०सं० १७.९; शत०ब्रा० ८.६.१.१८. देखें-
आम्लोचन्ती।
प्र य आदित्यो अनृता मिनाति। ऋ०वे० ७.८४.४३।
प्र य आरुः शितिपृष्ठस्य धासेः। ऋ०वे० ३.७.११।
प्र यः पुरूणि गाहते। ऋ०वे० १.१२७.४४।
प्र यं राये निनीषसि। ऋ०वे० ८.१०३.४१. देखें- प्र यो राये।
प्र यंसि होतर्‌ बृहतीर्‌ इषो नः। ऋ०वे० ३.१.२२३।
प्रयक्षञ्‌ जेन्यं वसु। ऋ०वे० २.५.१३।
प्र यक्षन्त श्रवस्यवः। ऋ०वे० १.१३२.५३।
प्र यक्ष्म एतु र्निऋतिं (अ०वे० र्निऋतिः) पराचैः। अ०वे० २.१०.५२; तै०ब्रा० २.५.६.२४; हि०गृ०सू० २.४.१४; आ०मं०पा० २.१२.८४।
प्र यच्‌ छता सहस्रा शूर दर्षि। ऋ०वे० ६.२६.५२।
प्र यच्‌ छोचन्त धीतयः। ऋ०वे० ८.६.८२।
प्र यछतं वृषणा शंतमानि। मै०सं० ४.११.२४: १६५.१४।
प्र यछत त इहोर्जं दधात। ऋ०वे० १०.१५.७४; अ०वे० १८.३.४३४; वा०सं० १९.६३४।
प्रयछते स्वाहा। तै०ब्रा० ३.१.४.११।
प्रयछन्तं पपुरिं पुण्यम्‌ अछ। तै०ब्रा० ३.१.१.९४।
प्र यछन्ति विमितेऽमितम्‌। अ०वे० १०.७.३९४।
प्र यछ पर्शुं त्वरया हरौषम्‌। अ०वे० १२.३.३११. प्रतीकः प्र यछ पर्शम्‌। कौ०सू० १.२४; ८.११; ६१.३८।
प्र यज्ञ एतु हेत्वो न सप्तिः। ऋ०वे० ७.४३.२१।
प्र यज्ञ एत्व्‌ आनुषक्‌। ऋ०वे० ५.२२.२३; २६.८१।
प्र यज्ञं यज्ञियेभ्यः। ऋ०वे० ५.५२.५३।
प्र यज्ञमन्मा वृजनं तिराते। ऋ०वे० ७.६१.४४।
प्र यज्ञहोतर्‌ आनुषक्‌। ऋ०वे० ८.९.१७३; अ०वे० /२०.१४२.२३।
प्र यज्ञिया यजमानाय येमुरे। तै०ब्रा० २.८.२.१३।
प्र यज्ञेषु शवसा मदन्ति। ऋ०वे० ७.५७.१२।
प्र यज्यवो मरुतो भ्राजदृष्टयः। ऋ०वे० ५.५५.११; कौ०ब्रा० २३.८; २५.९; ऐ०आ० १.५.३.१२; शा०श्रौ०सू० १८.२३.३. प्रतीकः प्रयज्यवः। आ० श्रौ० सू० ७.७.८; शा०श्रौ०सू० १०.८.१५।
प्रयतपाणिः शरणं प्र पद्ये। ऋ० खि० ५.५१.२३।
प्रयता सद्य आ ददे। ऋ०वे० ४.१५.८३।
प्रयति यज्ञे अग्निम्‌ अध्वरे दधिद्वम्‌। ऋ०वे० ६.१०.१२; का०सं० ३९.१४२।
प्रयतिश्‌ च मे प्रसितिश्‌ (मै०सं०। का०सं० ०सृतिश्‌) च मे। वा०सं० १८.१; तै०सं० ४.७.१.१; मै०सं० २.११.२: १४०.१०; का०सं० १८.७।
प्रयते स्वाहा। तै०सं० ७.१.१३.१; का०सं०अश्व०१.४।
प्र यत्‌ कृते चमसे मर्मजद्‌ धरी। ऋ०वे० १०.९६.९३; अ०वे० २०.३१.४३।
प्र यत्‌ ते अग्ने सूरयः। ऋ०वे० १.९७.४१; अ०वे० ४.३३.४१; तै०आ० ६.११.११।
प्र यत्‌ पितुः परमान्‌ नीयते परि। ऋ०वे० १.१४१.४१।
प्र यत्‌ समुद्र आहितः। ऋ०वे० ९.६४.१९३।
प्र यत्‌ समुद्रम्‌ अति शूर पर्षि। ऋ०वे० १.१७४.९३।
प्र यत्‌ समुद्रम्‌ ईरयाव मध्यम्‌। ऋ०वे० ७.८८.३२।
प्र यत्‌ सस्राथे अकवाभिर्‌ उती। ऋ०वे० १.१५८.१४।
प्र यत्‌ सिन्ध्वः प्रसवं यथायन्‌ (तै०ब्रा० यद्‌ आयन्‌)। ऋ०वे० ३.३६.६१; तै०ब्रा० २.४.३.१११।
प्र यत्‌ स्तोता जरिता तूर्ण्यर्थः। ऋ०वे० ३.५२.५३।
प्र यद्‌ अग्नेः सहवतः। ऋ०वे० १.९७.५१; अ०वे० ४.३३.५१; तै०आ० ६.११.११।
प्र यद्‌ आनड्‌ दिवो अन्तान्‌। ऋ०वे० १०.२०.४२।
प्र यद्‌ आनड्‌ विश आ हर्म्यस्य। ऋ०वे० १.१२१.१३।
प्र यद्‌ इत्था परावतः। ऋ०वे० १.३९.११।
प्र यद्‌ इत्था महिना नृभ्यो अस्ति। ऋ०वे० १.१७३.६१।
प्र यद्‌ एते प्रतर्‌ पूर्व्यं गुः। अ०वे० ५.१.४१. प्रतीकः प्र यद्‌ एते। कौ०सू० ३४.२०।
प्र यद्‌ गावो न भूर्णयः। सा०वे० १.४९११; २.२४२१. देखें- प्र ये गावो।
प्र यद्‌ दिवो हरिव स्थातर्‌ उग्र। ऋ०वे० १.३३.५३।
प्र यद्‌ धिये प्रायसे मदाय। ऋ०वे० ४.२१.७४।
प्र यद्‌ भन्दिष्ठ एषाम्‌। ऋ०वे० १.९७.३१; अ०वे० ४.३३.३१; तै०आ० ६.११.११।
प्र यद्‌ भरध्वे सुविताय दावने। ऋ०वे० ५.५९.४४।
प्र यद्‌ भरन्त वह्नयः। ऋ०वे० ८.६.२२; सा०वे० २.६५९२; अ०वे० २०.१३८.२२।
प्र यद्‌ भरे तुजये न प्रियाधृषे। ऋ०वे० १०.४९.४४।
प्र यद्‌ रथेषु पृचतीर्‌ अयुग्‌ध्वम्‌। ऋ०वे० १.८५.५१।
प्र यद्‌ वयो न पप्तन्‌ वस्मनस्‌ परि। ऋ०वे० २.३१.१३।
प्र यद्‌ वयो न स्वसराण्य्‌ अछ। ऋ०वे० २.१९.२३।
प्र यद्‌ ववक्षे शिपिविष्टो अस्मि। ऋ०वे० ७.१००.६२; सा०वे० २.९७५२; तै०सं० २.२.१२.५२; मै०सं० ४.१०.१२: १४४.४; नि० ५.८२।
प्र यद्‌ वस्‌ त्रिष्टुभम्‌ इषम्‌। ऋ०वे० ८.७.११; ऐ०ब्रा० ५.१७.१४; कौ०ब्रा० २६.१०. प्रतीकः प्र यद्‌ वस्‌ त्रिष्टुभम्‌। आ० श्रौ० सू० ८.९.७; शा०श्रौ०सू०
१०.९.१७; प्र यद्‌ वः। वृ०हा०सं० ५.४२५. तुल०- बृहदा० ६.४७।
प्र यद्‌ वहध्वे मरुतः मरुतः पराकात्‌। ऋ०वे० १०.७७.६१।
प्र यद्‌ वहेथे महिना रथस्य। ऋ०वे० १.१८०.९१।
प्र यद्‌ वां बद्धस्‌ त्मनि खादति क्षाम्‌। ऋ०वे० १.१५८.४४।
प्र यद्‌ वां मध्वो अग्रियं भरन्ति। ऋ०वे० ७.९२.२३।
प्र यद्‌ वां मित्रावरुणा स्पूर्धन्‌। ऋ०वे० ६.६७.९१; ऐ०ब्रा० ५.१६.११; आ० श्रौ० सू० ८.९.२।
प्र यन्तम्‌ अस्मा अर्चते। ऋ०वे० ५.६४.२२।
प्रयन्तम्‌ इत्‌ परि जारं कनीनाम्‌। ऋ०वे० १.१५२.४१।
प्रयन्ता बोधि दाशुषे। ऋ०वे० ८.९३.२१३।
प्रयन्ता राधसो महः। ऋ०वे० ९.४६.५२।
प्रयन्तारा स्तुवते राध इन्द्र। ऋ०वे० ४.२१.९२; मै०सं० ४.१२.३२: १८६.१३।
प्रयन्तासि सुष्वितराय वेदः। ऋ०वे० ७.१९.१४; अ०वे० २०.३७.१४।
प्र यन्ति यज्ञं विपयन्ति बर्हिः। ऋ०वे० ७.२१.२१।
प्र यन्तु वाजास्‌ तविषीभिर्‌ अग्नयः। ऋ०वे० ३.२६.४१; कौ०ब्रा० २२.९; आ० श्रौ० सू० ९.५.५. प्रतीकः प्र यन्तु वाजाः। शा०श्रौ०सू० १०.८.१९;
१४.३.१२. तुल०- बृहदा० ४.१०३।
प्र यन्तु सदस्यानाम्‌। शत०ब्रा० ४.२.१.२९; का०श्रौ०सू० ९.११.३; आप० श्रौ० सू० १२.२३.१३।
प्रयप्स्यन्न्‌ इव सक्थ्यौ (तै०ब्रा० टीका-, सक्थौ)। तै०ब्रा० २.४.६.५४; आ० श्रौ० सू० २.१०.१४४।
प्र यम्‌ अन्तर्‌ वृषसवासो अग्मन्‌। ऋ०वे० १०.४२.८१; अ०वे० २०.८९.८१।
प्रयम्यमानान्‌ प्रति षू गृभाय। ऋ०वे० ३.३६.२३; तै०ब्रा० २.४.३.१२३।
प्रयस्ता फेनम्‌ अस्यति। ऋ०वे० ३.५३.२२४।
प्रयस्वतीर्‌ ईडते शुक्रम्‌ अर्चिः। ऋ०वे० ३.६.३४।
प्रयस्वन्त आयवो जीजनन्त। ऋ०वे० १.६०.३४।
प्रयस्वन्त उप शिक्षेम धीतिभिः। ऋ०वे० ३.५२.६४।
प्रयस्वन्तः प्रति हर्यामसि त्वा। ऋ०वे० १०.११६.८३।
प्रयस्वन्तः चमू सुतः। ऋ०वे० ९.४६.३२;
प्रयस्वन्तः सहस्कृत। ऋ०वे० ६.१६.३७ २; सा०वे० २.१०५५, मै०सं० ४.११.२२: १६३.६; का०सं० ४०.१४२।
प्रयस्वन्तः सुते सचा। ऋ०वे० १.१३०.११; सा०वे० १.४५९१।
प्रयस्वन्तो न सत्राच आ गत। ऋ०वे० १०.७७.४४।
प्रयस्वन्तो हवामहे। ऋ०वे० ५.२०.३४; ७.९४.६२; ८.६५.६२; सा०वे० २.१५२२।
प्रयस्वान्‌ प्रयसे हितः। ऋ०वे० ९.६६.२३२।
प्र यः सत्राचा (तै०ब्रा० स वाचा) मनसा यजाते (तै०ब्रा० टीका-, ०तै)। ऋ०वे० ७.१००.१३; तै०ब्रा० २.४.३.५३।
प्र यः सस्राणः शिश्रीत योनौ। ऋ०वे० १.१४९.२३।
प्र यः सेनानीर्‌ अध नृभ्यो अस्ति। ऋ०वे० ७.२०.५३।
प्र यह्वी दिवश्‌ चितयद्भिर्‌ अर्कैः। ऋ०वे० ५.४१.७२।
प्रयांसि च नदीनां चक्रमन्त। ऋ०वे० २.१९.२४।
प्र या घोषे भृगवाणे न शोभे। ऋ०वे० १.१२०.५१।
प्रयाजानूयाजान्‌ स्विष्टकृतम्‌ इडाम्‌ आशीष आ वृञ्ञे स्वः (तै०सं० सुवः)। तै०सं० ७.३.११.२; का०सं०अश्व० ३.१।
प्रयाजान्‌ मे अनुयाजांश्‌ च केवलान्‌। ऋ०वे० १०.५१.८१; नि० ८.२२१; कौ०ब्रा० १.२।
प्र या जिगाति खर्गलेव नक्तम्‌। ऋ०वे० ७.१०४.१७१; अ०वे० ८.४.१७१. तुल०- बृहदा० ६.३०।
प्रयाजेभिर्‌ अनुयाजान्‌। वा०सं० १९.१९३।
प्रयाणे जातवेदसः। ऋ०वे० ८.४३.६२; का०सं० ७.१६२।
प्र यातन सखींर्‌ अछा सखायः। ऋ०वे० १.१६५.१३२; मै०सं० ४.११.३२: १७०.२; का०सं० ९.१८२।
प्र यात शीभम्‌ आशुभिः। ऋ०वे० १.३७.१४१।
प्र याभिर्‌ यासि दाश्वांसम्‌ अछ। ऋ०वे० ७.९२.३१; वा०सं० २७.२७१; तै०सं० २.२.१२.७१; मै०सं० ४.१०.६१: १५८.४; का०सं० १०.१२१; ऐ०ब्रा०
५.१६.११; आ० श्रौ० सू० २.२०.४; ३.८.१; ८.९.२. प्रतीकः प्र याभिर्‌ यासि। का०सं० २१.१४; शा०श्रौ०सू० ९.२३.११; प्र याभिः। मै०सं० ४.१२.२: १८०.१५; ४.१४.२: २१७.४; तै०ब्रा० २.८.१.१।
प्र या भूमिं (तै०सं०। आ०मं०पा० भूमि) प्रवत्वति। ऋ०वे० ५.८४.१३; तै०सं० २.२.१२.२३; मै०सं० ४.१२.२३: १८१.२; का०सं० १०.१२३; आ०मं०पा० २.१८.९३; नि० ११.३७३।
प्र या महि महान्ता जायमाना। ऋ०वे० ६.६७.४३।
प्र या महिम्ना महिनासु चेकिते। ऋ०वे० ६.६१.१३१।
प्रयावयन्न्‌ अचरद्‌ गृत्सो अन्यान्‌। ऋ०वे० ३.४८.३३।
प्र या वाजं न हेषन्तम्‌। ऋ०वे० ५.८४.२३; तै०सं० २.२.१२.३३।
प्रयासाय स्वाहा। तै०सं० १.४.३५.१; का०सं०अश्व० ५.६; तै०ब्रा० ३.९.११.२; तै०आ० ३.२०.१. देखें- प्रायासाय।
प्र याः सिस्रते सूर्यस्य रश्मिभिः। ऋ०वे० १०.३५.५१।
प्र याह्य्‌ अछोशतो यविष्ठ। ऋ०वे० १०.१.७३।
प्रयुग्‌भ्य उन्मत्तम्‌। वा०सं० ३०.८. देखें- प्रयुद्‌भ्य।
प्र युजा वाचो इत्यादि। देखें- प्र युजो इत्यादि।
प्रयुजे त्वा स्वाहा। मा०गृ०सू० १.१०.११।
प्रयुजे स्वाहा। मा०श्रौ०सू० १.४.३. तुल०- आकूत्यै प्रयुजे।
प्र युजो (सा०वे० युजा) वाचो अग्रियः। ऋ०वे० ९.७.३१; सा०वे० २.४८०१।
प्रयुञ्ञती दिव एति ब्रुवाणा। ऋ०वे० ५.४७.११।
प्र युञ्ञते प्रत्युजस्‌ ते सुवृक्ति। ऋ०वे० १.१८६.९२।
प्रयुतं चायुतं (का०सं० च नियुतं) च। मै०सं० २.८.१४: ११८.१५; का०सं० १७.१०. तुल०- नियुतं च।
प्रयुतं द्वेषः। वा०सं० ६.१८. प्रतीकः प्रयुतम्‌। का०श्रौ०सू० ६.८.१२. देखें- अगला।
प्रयुता द्वेषांसि (मै०सं०। का०सं० जो़डते हैं स्वाहा)। मै०सं० १.२.१६: २७.१; का०सं० ३.६; आप० श्रौ० सू० ७.२०.४; मा०श्रौ०सू० १.८.४.२८.
देखें- पूर्व।
प्रयुताया स्वाहा। तै०सं० ७.२.२०.१; का०सं०अश्व० २.१०; तै०ब्रा० ३.८.१६.२।
प्रयुते सीद। का०सं० ३९.६; आप० श्रौ० सू० १६.३१.१।
प्रयुद्‌भ्य उन्मत्तम्‌। तै०ब्रा० ३.४.१.५. देखें- प्रयुग्‌भ्य।
प्रयुन्वन्त उपस्पृशत प्रयुन्वद्‌भ्यः स्वाहा। हि०गृ०सू० २.९.२. देखें- प्रपुन्वन्त।
प्र ये गावो न भूर्णयः। ऋ०वे० ९.४१.११. देखें- प्र यद्‌ गावो।
प्र ये गृहाद्‌ अममदुस्‌ त्वाया। ऋ०वे० ७.१८.२११।
प्र ये जात महिना ये च नु स्वयम्‌। ऋ०वे० ५.८७.२१।
प्र ये दिवः पृथिव्या न बर्हणा। ऋ०वे० १०.७७.३१।
प्र ये दिवो बृहतः शृण्विरे गिरा। ऋ०वे० ५.८७.३१।
प्र ये द्विता दिव ऋञ्ञन्त्य्‌ आताः। ऋ०वे० ३.४३.६३।
प्र ये धामानि पूर्व्याणि अर्चान्‌। ऋ०वे० ४.५५.२१।
प्र ये न्व्‌ अस्यार्हणा ततक्षिरे। ऋ०वे० १०.९२.७३।
प्र ये पश्यन्न्‌ अर्यमणं सचायोः। ऋ०वे० १.१७४.६३।
प्र ये बन्धुं सूनृताभिस्‌ तिरन्ते। ऋ०वे० ७.६७.९३।
प्र ये महोभिर्‌ ओजसोत सन्ति। ऋ०वे० ७.५८.२३।
प्र ये मित्रं प्रार्यमणं दुरेवाः। ऋ०वे० १०.८९.९१।
प्र ये मित्रस्य वरुणस्य धाम। ऋ०वे० १०.८९.८३।
प्र ये मिनन्ति वरुणस्य धाम। ऋ०वे० ४.५.४३।
प्र ये मे बन्ध्वेषे। ऋ०वे० ५.५२.१६१।
प्र ये ययुर्‌ अवृकासो रथा इव। ऋ०वे० ७.७४.६१।
प्र ये वसुभ्य ईवद्‌ आ नमो दुः। ऋ०वे० ५.४९.५१।
प्र ये विशस्‌ तिरन्त श्रोषमाणाः। ऋ०वे० ७.७.६३।
प्र ये शुम्भन्ते जनयो न सप्तयः। ऋ०वे० १.८५.११; कौ०ब्रा० २१.२. प्रतीकः प्र ये शुम्भन्ते। आ० श्रौ० सू० ७.७.४; शा०श्रौ०सू० ११.७.१२; १२.१५.
तुल०- बृहदा० ३.१२१।
प्रयै देवेभ्यो महीः। ऋ०वे० १.१४२.६२।
प्रयै सुतस्य हर्यश्व तुभ्यम्‌। ऋ०वे० १०.१०४.३२; अ०वे० २०.२५.७२; ३३.२२।
प्रयो गायस्य्‌ अग्नये। ऋ०वे० ८.१९.२२२।
प्र यो जज्ञे विद्वां (अ०वे० विद्वान्‌) अस्य बन्धुम्‌ (अ०वे० बन्धुः)। अ०वे० ४.१.३१; तै०सं० २.३.१४.६१; का०सं० १०.१३१।
प्र यो ननक्षे अभ्य्‌ ओजसा क्रिविम्‌। ऋ०वे० ८.५१ (वा० ३).८१।
प्रयो न हर्मि स्तोमं माहिनाय। ऋ०वे० १.६१.१२; अ०वे० २०. ३५.१२।
प्र यो भनक्ति वनुषाम्‌ अशस्तीः। ऋ०वे० ६.६८.६४।
प्र यो मन्युं रिरिक्षतो मिनाति। ऋ०वे० ७.३६.४३।
प्र यो राये निनीषति। सा०वे० १.५८१. प्रतीकः प्र यो राये। सा०वि०ब्रा० २.८.१. देखें- प्र यं राये।
प्र यो रिरिक्ष ओजसा। सा०वे० १.३१.२१. देखें- प्र हि रिरिक्ष।
प्र यो वां मित्रावरुणा। ऋ०वे० ८.१०१.३१; शा०श्रौ०सू० १२.२.१४; आ०गृ०सू० ३.१२.१२।
प्र रण्यानि रण्यवाचो भरन्ते। ऋ०वे० ३.५५.७३।
प्र रश्मिभिर्‌ दशभिर्‌ भारि भूम। ऋ०वे० ९.९७.२३४।
प्र रश्मिभिर्‌ यतमाना अमृध्राः। तै०ब्रा० २.८.२.२२।
प्र राज वावचं जनयन्न्‌ असिष्यदत्‌। ऋ०वे० ९.७८.११।
प्र रातिर्‌ एति जूर्णिनी घृताची। ऋ०वे० ६.६३.४२।
प्र राधसा चोदयाते (सा०वे० राधांसि चोदयते) महित्वना। ऋ०वे० ८.२४.१३३; सा०वे० १.३८६३; २.८५९३।
प्र रामे वोचम्‌ असुर्‌ मघवत्सु। ऋ०वे० १०.९३.१४२।
प्र राये यन्तु शर्धन्तो अर्यः। ऋ०वे० ७.३४.१८२।
प्ररिक्ताय (भाष्य. परिरिक्ताय) स्वाहा। तै०सं० ७.३.२०.१. देखें- परिरिक्ताय।
प्र रिरिचे दिव इन्द्रः पृथिव्याः। ऋ०वे० ६.३०.१३।
प्र रुद्रिया जभ्रिरे यज्ञियासः। ऋ०वे० १.७२.४२।
प्र रुद्रेण ययिना यन्ति सिन्धवः। ऋ०वे० १०.९२.५१।
प्र रेभ एत्य्‌ वारम्‌ अव्ययम्‌। ऋ०वे० ९.८६.३११।
प्र रेभ धियं भरस्व। अ०वे० २०.१२७.६१; शा०श्रौ०सू० १२.१४.१.५१।
प्र रेभासो मनीषा। अ०वे० २०.१२७.५१; शा०श्रौ०सू० १२.१४.१.४१।
प्र रोचना रुरुचे रण्वसंदृक्‌। ऋ०वे० ३.६१.५४।
प्ररोचयन्‌ रोदसी मातरा शुचिः। ऋ०वे० ९.७५.४२।
प्र रोच्य्‌ अस्या उषसो न सूरः। ऋ०वे० १.१२१.६२।
प्र रोदसी मरुतो विष्णुर्‌ अर्हिरे। ऋ०वे० १०.९२.११४।
प्ररोहं जिन्व। वैता०सू० २६.११।
प्ररोहाय त्वा। पं०वि०ब्रा० १.१०.१०; वै०सू०२६.११।
प्ररोहेण प्ररोहाय प्ररोहं जिन्व। मै०सं० २.८.८: ११२.१५. देखें- अगला।
प्ररोहो सि। तै०सं० ४.४.१.३; का०सं० १७.७; ३७.१७; गो०ब्रा० २.२.१४; पं०वि०ब्रा० १.१०.१०; वै०सू० २६.११. देखें- पूर्व।
प्र व इन्द्राय बृहते। ऋ०वे० ८.८९.३१; सा०वे० १.२५७१; वा०सं० ३३.९६१; ऐ०ब्रा० ४.२९.११; ५.४.१२; १६.१२; कौ०ब्रा० २७.२; ऐ०आ०
१.२.१.११; आ० श्रौ० सू० ५.१४.१८।
प्र व इन्द्राय मादनम्‌। ऋ०वे० ७.३१.११; सा०वे० १.१५६१; २.६६१; पं०वि०ब्रा० ९.२.२; आप० श्रौ० सू० ६.४.१०; शा०श्रौ०सू० ९.८.१।
प्र व इन्द्राय वृत्रहन्तमा। सा०वे० १.४४६१; २.४६३१; ऐ०आ० ५.२.२.१०; आ० श्रौ० सू० ८.४; शा०श्रौ०सू० १२.२६.९; १८.१५.५१।
प्र व उग्राय निष्टुरे। ऋ०वे० ८.३२.२७१।
प्र व (मै०सं० वा) एको मिमय भूर्य्‌ आगः। ऋ०वे० २.२९.५१; मै०सं० ४.१२.६१: १९४.७।
प्र व एते सुयुजो यामन्न्‌ इष्टये। ऋ०वे० ५.४४.४१. तुल०- बृहदा० ५.४३ (ब)।
प्र व एवासः स्वयतासो अध्रजन्‌। ऋ०वे० १.१६६.४२।
प्र वः पान्तं रघुमन्यवोऽन्धः। ऋ०वे० १.१२२.११; कौ०ब्रा० २४.९. प्रतीकः प्र वः पान्तं रघुमन्यवः। शा०श्रौ०सू० ११.१२.११३. तुल०- बृहदा०
३.१४०।
प्र वः पान्तम्‌ अन्धसो धियायते। ऋ०वे० १.१५५.११. प्रतीकः प्र वः पान्तम्‌ अन्धसः। शा०श्रौ०सू० ९.४.५; तुल०- बृहदा० ४.२०।
प्र वः पूष्णे दावन आ। ऋ०वे० १.२२.५३।
प्र वक्षणा अभिनत्‌ पर्वतानाम्‌। ऋ०वे० १.३२.१४; अ०वे० २.५.५४; आ०सं० ३.११४; मै०सं० ४.१४.१३४: २३७.८; तै०ब्रा० २.५.४.२४।
प्रवक्ष्यामो विदथे वीर्याणि। ऋ०वे० १.१६२.१४; वा०सं० २५.२४४; तै०सं० ४.६.८.१४; मै०सं० ३.१६.१४: १८१.८; का०सं०अश्व० ६.४४; नि० ९.३४।
प्रवणेन सजोषसः। मै०सं० २.७.११२: ८९.१५५; का०सं० १६.११२. देखें- प्रावणेभिः।
प्रवता हि क्रतूनाम्‌। ऋ०वे० ४.३१.५१।
प्रवतो नपान्‌ नम एवास्तु तुभ्यम्‌। अ०वे० १.१३.३१।
प्रवत्‌ ते अग्ने जनिमा पितूयतः। ऋ०वे० १०.१४२.२१।
प्रवत्वति पथ्या अन्तरिक्ष्याः। ऋ०वे० ५.५४.९३।
प्रवत्वती द्यौर्‌ भवति प्रयद्‌भ्यः। ऋ०वे० ५.५४.९२।
प्रवत्वतीभिर्‌ ऊतिभिः। ऋ०वे० ८.१३.१७२।
प्रवत्वतीयं पृथिवी मरुद्‌भ्यः। ऋ०वे० ५.५४.९१।
प्रवत्वन्तः पर्वता जीरदानवः। ऋ०वे० ५.५४.९४।
प्र वदन्तु वीणाः। ला०श्रौ०सू० ४.१.११.तुल०- नीचे गायतम्‌।
प्रवद्भिर्‌ इन्द्राच्‌ चितयन्त आयन्‌। ऋ०वे० १.३३.६४।
प्रवद्यामना सुवृता रथेन। ऋ०वे० १.११८.३१।
प्र वन्दितुर्‌ इन्दो तार्य्‌ आयुः। ऋ०वे० ९.९३.५३।
प्र वयाप वयेत्य्‌ आसते तते। ऋ०वे० १०.१३०.१४।
प्रवयाह्नाहर्‌ जिन्व। वा०सं० १५.६. देखें- प्रवायाह्ने, तथा प्रवासि।
प्र वयुनानि चेतसा पृथिव्याः। ऋ०वे० १०.४६.८२।
प्रवर्ग्याच्‌ छौर्यम्‌ आप्नोति। वैता०सू० ४.२३१।
प्रवर्ग्यो याजमानानि। वै०सू० ४.२३
प्र वर्तनीर्‌ अरदो विश्वेधेनाः। ऋ०वे० ४.१९.२४
प्र वर्तय दिवो अश्मानम्‌ (अ०वे० ऽश्मानम्‌) इन्द्र। ऋ०वे० ७.१०४.१९१; अ०वे० ८.४.१९१. तुल०- बृहदा० ६.३१।
प्रवर्त्यमानाभ्याम्‌ अनु ब्रूहि। आप० श्रौ० सू० ११.६. १०।
प्र वव्रेर्‌ वव्रिश्‌ चिकेत। ऋ०वे० ५.१९.१२।
प्र वः शंसाम्य्‌ अद्रुहः। ऋ०वे० ८.२७.१५१।
प्र वः शर्धाय घृष्वये। ऋ०वे० १.३७.४१।
प्र वः शुक्राय भानवे भरध्वम्‌। ऋ०वे० ७.४.११; मै०सं० ४.१४.३१: २१८.४; का०सं० ७.१६१; कौ०ब्रा० १२.७; २६.८; तै०ब्रा० २.८.२.३१; आ० श्रौ० सू० ३.७.५. प्रतीकः प्र वः शुक्राय। शा०श्रौ०सू० ६.१०.१; १०.९.२; १४.५३.२,३।
प्र वस्य आनिनाय तम्‌ उ व स्तुषे। ऋ०वे० ८.२१.९२; अ०वे० २०.१४.३२; ६२.३२; सा०वे० १.४००२।
प्र वः सखायो अग्नये। ऋ०वे० ६.१६.२२१; का०सं० ७.१६१. प्रतीकः प्र वः सखायः। शा०श्रौ०सू० १२.१०.३।