प्रजापतिः प्रणीयमानः। तै०सं० ४.४.९.१; का०सं० ३४.१५।
प्रजापतिः प्रणेता। तै०ब्रा० २.५.७.३।
प्रजापतिः प्रथमजा ऋतस्य। अ०वे० १२.१.६१४; मै०सं० ४.१४.१३: २१६.३; तै०ब्रा० २.८.१.४३; तै०आ० १.२३.९३; २.६.१२; १०.१.४३; महाना०उप०
.२.७३ देखें- नीचे उपस्थाय प्रथम० तथा तुल०- प्रजापतिं प्रथमजाम्।
प्रजापतिः प्रथमोऽयं जिगाय। आ० श्रौ० सू० २.२.४४. देखें- प्रजापतिर् यं।
प्रजापतिः प्रायछद् जयान् इन्द्राय। मै०सं० १.४.१४१: ६४.६. प्रतीकः प्रजापतिः प्रायछत्। मा०श्रौ०सू० १.५.६.२०. देखें- प्रजापतिर् जयान्।
प्रजापतिं यो भुवनस्य गोपाः। तै०ब्रा० ३.७.७.२२; तै०आ० (आ०) १०.४७२; आप० श्रौ० सू० १०.८.९२।
प्रजापतिं हविषा वर्धयन्ती। तै०ब्रा० ३.१.१.२३।
प्रजापतिं त्वया चक्षुर् गृह्णामि प्रजाभ्यया। वा०सं० १३.५६; तै०सं० ४.३.२.२; मै०सं० २.७.१९: १०४.८; का०सं० १६.१९; शत०ब्रा० ८.१.२.३।
प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यः। वा०सं० १३.५४; तै०सं० ४.३.२.१; मै०सं० २.७.१९: १०४.२; का०सं० १६.१९; शत०ब्रा० ८.१.१.६.
प्रतीकः प्रजापतिगृहीतया त्वया। शत०ब्रा० ८.१.३.२।
प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्यः। वा०सं० १३.५५; तै०सं० ४.३.२.१; मै०सं० २.७.१९: १०४.५; का०सं० १६.१९; शत०ब्रा० ८.१.१.९।
प्रजापतिगृहीतया त्वया वाशं गृह्णामि प्रजाभ्यः। वा०सं० १३.५८; तै०सं० ४.३.२.३; मै०सं० २.७.१९: १०४.१५; का०सं० १६.१९; शत०ब्रा० ८.१.२.९। प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्यः। वा०सं० १३.५७; तै०सं० ४.३.२.२; मै०सं० २.७.१९: १०४.११; का०सं० १६.१९; शत०ब्रा० ८.१.२.६। प्रजापतिं जिन्व। वैता०सू० २७.१६।
प्रजापतिनात्मानम्। का०सं० ४०.५३; आप० श्रौ० सू० १६.३४.४३।
प्रजापतिना त्वा मह्यं गृह्णाम्य् असौ। आ०मं०पा० २.५.२२१. देखें- ब्रह्मणा त्वा इत्यादि।
प्रजापतिना त्वा विश्वाभिर् धीभिर् उप दधामि। तै०सं० ४.४.५.१।
प्रजापतिना यज्ञमुखेन संमिताः। तै०ब्रा० १.२.१.८३; आप० श्रौ० सू० ५.६.१३।
(ओं) प्रजापतिं तर्पयामि। बौ०ध०सू० २.५.९.५. तुल०- प्रजापतिस् तृप्यतु।
प्रजापतिं ते प्रजननवन्तम् ऋछन्तु, ये माघायव ऊर्ध्वाय दिशोऽभिदासान्। अ०वे० १९.१८.९।
प्रजापतिं दशमम् अहर् भजध्वम्। आप० श्रौ० सू० २१.१२.३१।
प्रजापतिप्रसूताः स्वस्तीमं संवत्सरं समश्नुवा महै। कौ०ब्रा० १९.२।
प्रजापतिं अहं त्वय समक्षम् ऋध्यासम्। गो०ब्रा० २.१.७; वैता०सू० ३.२०. देखें- प्रजापतिर् अहं।
प्रजापतिं आवह। तै०ब्रा० ३.५.३.२।
प्रजापतिं परमेष्ठिनं विराजम्। अ०वे० ११.५.७२।
प्रजापतिं पारमेष्ठ्याय। मा०श्रौ०सू० ९.२.५।
प्रजापतिं प्रथमं यज्ञियानाम्। मै०सं० ४.१४.११: २१५.१७; तै०ब्रा० २.८.१.४१; आप० श्रौ० सू० २०.२०.९१।
प्रजापतिं प्रथमजाम् ऋतस्य। मै०सं० ४.१४.१३: २१५.१२; तै०ब्रा० २.८.१.३३ तुल०- प्रजापतिः प्रथमजा।
प्रजापतिर् अधिपतिर् आसीत्। वा०सं० १४.२८; तै०सं० ४.३.१०.१; का०सं० १७.५; शत०ब्रा० ८.४.३.३. देखें- प्रजानां पतिर्।
प्रजापतिर् अनुमतिः। अ०वे० ६.११.३१. प्रतीकः प्रजापतिः। कौ०सू० १९.१४; ३५.१७. देखें- प्रजपतिर् व्य्।
प्रजापतिर् अनुमतिर् नि यछात्। अ०वे० ७.२४.१४।
प्रजापतिर् असि। वैता०सू० २७.१६।
प्रजापतिर् असि वामदेव्यं ब्रह्मंश् शरण तन् मा पाहि। जै०ब्रा० १.२६३।
प्रजापतिर् असि सर्वतः श्रितः। तै०ब्रा० ३.७.६.११; आप० श्रौ० सू० ४.८.२।
प्रजापतिर् अहं त्वया साक्षाद् ऋध्यासम्। मा०श्रौ०सू० १.४.२.१२. देखें- प्रजापतिम् अहं।
प्रजापतिर् इदं हविर् अजुषत। तै०ब्रा० ३.५.१०.३।
प्रजापतिर् इदम् ब्रह्म। ऐ०आ० ५.३.२.३१।
प्रजापतिर् उद्गीथेन। तै०आ० ३.८.२।
प्रजापतिर् जनयति प्रजा इमाः। अ०वे० ७.१९.११. प्रतीकः प्रजापतिर् जनयति। कौ०सू० ५९.१९; प्रजापतिः। कौ०सू० १९.१४; ३५.१७. तुल०- नीचे
प्रजां ददातु परिवत्सरो।
प्रजापतिर् जयान् इन्द्राय वृष्णे। तै०सं० ३.४.४.११; पा०गृ०सू० १.५.९१।
प्रतीकः प्रजापतिर् जयान्। आप० श्रौ० सू० ५.२४.३. देखें- प्रजापतिः प्रायछ४।
प्रजापतिर् दशहोता स इदं सर्वम्। तै०आ० ३.७.४।
प्रजापतिर् दिशा पतिः प्रजापतिः। का०सं० ३९.४. प्रतीकः प्रजापतिः। तै०सं० ५.५.५.१।
प्रजापतिर् दीक्षितो मनो दीक्षा सा मा दीक्षा दीक्षयतु (जै०ब्रा० दीक्षेत) तया दीक्ष्या (जै०ब्रा० दीक्षस्या दीक्षया दीक्षस्या) दीक्षे। जै०ब्रा०
२.६५(६४); आप० श्रौ० सू० १०.१०.६।
प्रजापतिर् देवता। तै०सं० ४.४.१०.१; मै०सं० २.१३.१४: १६३.११; २.१३.२०: १६५.१४; का०सं० ३९.४,१३; आप० श्रौ० सू० १६.२८.१।
प्रजापतिर् निधिपतिर् नो (वा०सं०। शत०ब्रा० निधिपा देवो) अग्निः। अ०वे० ७.१७.४२; वा०सं० ८.१७२; तै०सं० १.४.४४.१२; शत०ब्रा० ४.४.४.९२.
देखें- प्राजापतिर् वरुणो।
प्रजापतिर् बृहस्पतये। मा०श्रौ०सू० ५.२.१५.२।
प्रजापतिर् मनसा। तै०सं० ४.४.९.१; आप० श्रौ० सू० १२.१.३; १७.६.३।
प्रजापतिर् मनसि सारस्वतो वाचि विसृष्टायां धाता दीक्षायां ब्रह्म व्रते। मा०श्रौ०सू० ३.६.२।
प्रजापतिर् मनसि सारस्वतो वाचि विसृष्टायाम्। का०सं० ३४.१४; मा०श्रौ०सू० ३.६.२. देखें- प्रजापतिर् वाचि।
प्रजापतिर् मयि परमेष्ठी दधातु (आ०गृ०सू० दधातु स्वाहा; पा०गृ०सू० दधातु नः स्वाहा)। आ०गृ०सू० २.४.१४४; पा०गृ०सू० ३.३.६४; मा०गृ०सू०
२.८.६४।
प्रजापतिर् महते सौभगाय। सा०मं०ब्रा० १.५.२२।
प्रजापतिर् मह्यम् एता रराणः। ऋ०वे० १०.१६९.४१; तै०सं० ७.४.१७.२१; का०सं०अश्व० ४.६१।
प्रजापतिर् मातरिश्वा प्रजाभ्यः। अ०वे० १९.२०.२२।
प्रजापतिर् मा प्रजननवान् सह प्रतिष्ठया ध्रुवाया दिशः पातु। अ०वे० १९.१७.९।
प्रजापतिर् मे दैवः सदस्यस् त्वं मानुषः। शा०श्रौ०सू० ५.१.८।
प्रजापतिर् यं प्रथमो जिगाय। शा०श्रौ०सू० २.६.७४; आप० श्रौ० सू० ६.१.८४; मा०श्रौ०सू० १.६.१.४४; आ०मं०पा० २.१५.१४४. देखें- प्रजापतिः
प्रथमोऽयं।
प्रजापतिर् वरुणो मित्रो अग्निः। मै०सं० १.३.३८२: ४४.४; का०सं० ४.१२२; १३.९२; मा०श्रौ०सू० ३.५.१३२ (संक्षिप्त). देखें- प्रजापतिर् निधिपतिर्। प्रजापतिर् वः (जाँचें सर्वासां साकम्)। कौ०सू० ११६.८३ इन्द्रो वः इत्यादि का अह।
प्रजापतिर् वः सादयतु। तै०आ० ६.६.२।
प्रजापतिर् वाचि व्याहृतायाम्। वा०सं० ८.५४. देखें- प्रजापतिर् मनसि सारस्वतो वाचि विसृष्टायाम्।
प्रजापतिर् विभज्यमानो देवता विभक्तः। का०सं० ३४.१५।
प्रजापतिर् वि राजति। अ०वे० ११.५.१६३।
प्रजापतिर् विश्वकर्मा। तै०ब्रा० ३.७.९.७; आप० श्रौ० सू० ९.१६.७।
प्रजापतिर् विश्वकर्मा मनो गन्धर्वः। वा०सं० १८.४३; तै०सं० ३.४.७.१; का०सं० १८.१४; शत०ब्रा० ९.४.१.१२. देखें- प्रजापतिः परमेष्ठी मनो। प्रजापतिर् विश्वकर्मा वि मुङे१तु (आप० श्रौ० सू० ०कर्मा युनक्तु)। वा०सं० १२.६१४; तै०सं० ४.२.५.२४; मै०सं० २.७.११४: ९०.१३; ३.२.३: १९.१८;
का०सं० १६.११४; २०.१; शत०ब्रा० ७.१.१.४३; आप० श्रौ० सू० १६.१०.८४।
प्रजापतिर् विश्वेभ्यो देवेभ्यः वा०सं०का०२.३.२; तै०ब्रा० ३.७.६.३; वैता०सू० १.१८; का०श्रौ०सू० २.१.१९; आप० श्रौ० सू० ३.१८.४।
प्रजापतिर् वृषासि रेतोधा रेतो मयि धेहि। वा०सं० ८.१०; शत०ब्रा० ४.४.२.१८. प्रतीकः प्रजापतिर् वृषासि। का०श्रौ०सू० १०.७.३।
प्रजापतिर् व्य् अदधात्। शा०गृ०सू० १.१९.९१. देखें- प्रजापतिर् अनुमतिः।
प्रजापतिश् च परमेष्ठी च शृङ्गे शिरो अग्निर् ललाटं यमः कृकाटम्। अ०वे० ९.७.१. प्रतीकः प्रजापतिश् च। कौ०सू० ६६.१९।
प्रजापतिश् च म इन्द्रश् च मे। तै०सं० ४.७.६.२।
प्रजापतिश् चरति गर्भे अन्तः। अ०वे० १०.८.१३१; वा०सं० ३१.१९१; तै०आ० ३.१३.११; १०.१.१४; महाना० उप० १.१४; आप० श्रौ० सू० २०.२०.९;
मा०श्रौ०सू० ९.२.५।
प्रजापतिश् छन्दः। वा०सं० १४.९; तै०सं० ४.३.५.१; मै०सं० २.८.२: १०७.१८; का०सं० १७.२; शत०ब्रा० ८.२.३.१०।
प्रजापतिष् ट्वा। वैता०सू० २७.१६।
प्रजापतिष् ट्वा नियुनक्तु मह्यम्। पा०गृ०सू० १.८.८४; मा०गृ०सू० १.१०.१३४. देखें- बृहस्पतिष् ट्वा इत्यादि।
प्रजापतिष् ट्वाबध्नात् प्रथमम् अ०वे० १९.४६.११।
प्रजापतिष् ट्वाम् अखनत्। कौ०सू० ३३.९१।
प्रजापतिष् ट्वारोहतु वायुः प्रेङ्खयतु। शा०श्रौ०सू० १७.१६.७।
प्रजापतिष् ट्वासादयतु पृथिव्याः इत्यादि। देखें- प्रजापतिस् त्वा इत्यादि।
प्रजापतिष् ट्वा सादयतु पृष्ठे पृथिव्या ज्योतिष्मतीम्। वा०सं० १३.२४; शत०ब्रा० ७.४.२.२७. प्रतीकः प्रजापतिः। का०श्रौ०सू० १७.४.२३. देखें-
प्रजापतिस् त्वा सादय्तु पृथिव्याः।
प्रजापतिष् ट्वा सादयत्व् अपां पृष्ठे समुद्रस्येमन् व्यचस्वतीं प्रथस्वतीम्। वा०सं० १३.१७; शत०ब्रा० ७.४.२.६।
प्रजापतिसृष्टानां प्रजानाम्। तै०ब्रा० १.२.१.३१; आप० श्रौ० सू० ५.१.७१।
प्रजापतिसृष्टो मणिः। अ०वे० १०.६.१९१।
प्रजापतिस् तन्वं मे जुषस्व। मा०गृ०सू० १.१४.१६१. देखें- प्रजापते इत्यादि।
प्रजापतिस् तपसा ब्रह्मणे ऽअपचत्। अ०वे० ४.३५.१२।
प्रजापतिस् तृप्यतु। शा०गृ०सू० ४.९.३; ६.६.१०. तुल०- आ०गृ०सू० ३.४.१, तथा प्रजापतिं तर्पयामि।
प्रजापतिस् ते हस्तम् अग्रभीत्। हि०गृ०सू० १.५.९।
प्रजापति स्त्रियां यशः। तै०ब्रा० २.४.६.५१।
प्रजापतिस् त्वा (जाँचें युनक्तु)। ला०श्रौ०सू० २.५.२१।
प्रजापतिस् त्वा सादयतु। तै०सं० ५.५.२.३ (द्वितीयांश); तै०ब्रा० ३.१०.२.१ (चतुर्थांश); ११.१:य्२१; तै०आ० ४.१७.१; १८.१; १९.१; ६.७.३
(द्वितीयांश); ८.१ (द्वितीयांश); आप० श्रौ० सू० १६.२१.६; १७.२५.१; १९.११.७।
प्रजापतिस् त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीम्। तै०सं० ४.४.६.१; का०सं० १७.१०; ३९.१; आप० श्रौ० सू० १७.४.४।
प्रजापतिस् त्वा (मै०सं०। मा०श्रौ०सू० ०पतिष् त्वा) सादयतु पृथिव्याः पृष्ठे (का०सं० पृष्ठे ज्योतिष्मतीं व्यचस्वतीं प्रथस्वती; तै०सं० पृष्ठे
व्यचस्वतीं प्रथस्वतीम्)। तै०सं० ४.२.९.१; का०सं० ३९.३; मै०सं० २.८.१४: ११७.१५; ४.९.१६: १३५.३; आप० श्रौ० सू० १६.२३.१. प्रतीकः प्रजापतिस् ट्वा सादयतु मा०श्रौ०सू० ६.१.५; ४.१.७ (देखें-प्रजापतिष ट्वा पृष्ठे।
प्रजापतिः संवत्सरो महान् कः। तै०ब्रा० ३.१०.१.४; आप० श्रौ० सू० १९.१२.१५. प्रतीकः प्रजापतिः संवत्सरः। तै०ब्रा० ३.१०.९.८; १०.४।
प्रजापतिः सप्तदशः। मै०सं० १.११.१० (चतुर्थांश): १७१.१८; १७२.८; १७३.१,१०; का०सं० १४.४ (तृतीयांश). तुल०- अगला।
प्रजापतिः सप्तदशाक्षरेण सप्तदशं स्तोमम् उद् अजयत् (वा०सं०। शत०ब्रा० जो़डते हैं तम् उज्जेषम्)। वा०सं० ९.३४; तै०सं० १.७.११.२; शत०ब्रा०
५.२.२.१७. तुल०- पूर्व।
प्रजापतिः संभ्रियमाणः। वा०सं० ३९.५; का०श्रौ०सू० २६.७.५०।
प्रजापतिः सलिलाद् आ समुद्रात्। अ०वे० ४.१५.१११. प्रतीकः प्रजापतिः सलिलात्। कौ०सू० १२७.९।
प्रजापतिः सविता सोम अग्निः। अ०वे० ३.१५.६४।
प्रजापतिः ससृजे विश्वरूपम्। अ०वे० १०.७.८२।
प्रजापतिः साम। तै०सं० ३.३.२.१।
प्रजापतिः सोमो वरुणो येन राजा। तै०ब्रा० ३.७.१४.२२; आप० श्रौ० सू० १३.२१.३२।
प्रजापतिः रमयतु प्रजा इह। का०सं० १३.१६१. देखें- नीचे आ नः प्रजां।
प्रजापतिः परमेष्ठिनः प्राणस् स ते प्राणं ददातु ययोः प्राणस् ताभ्यां वां स्वाहा। का०सं० ११.७. देखें- अगला।
प्रजापतेः परमेष्ठिनः प्राणोऽसि। मै०सं० २.३.४: ३१.१८. देखें- पूर्व।
प्रजापतेः प्रजया प्रजावान् भूयासम्। का०सं० ५.५; ३२.५।
प्रजापतेः प्रजा अभूम (का०सं० अभूवन्)। वा०सं० ९.२१; १८.२९; तै०सं० १.७.९.२; मै०सं० १.११.३: १६४.४; का०सं० १४.१; १८.१२; शत०ब्रा०
५.२.१.११; ९.३.३.१४; तै०ब्रा० १.३.७.५. प्रतीकः प्रजापतेः। का०श्रौ०सू० १४.५.८।
प्रजापतेः प्राणोऽसि। मै०सं० २.३.४: ३०.२२।
प्रजापतेः प्रियां तनुवम् अनार्तां प्रपद्ये। तै०ब्रा० ३.५.१.१।
प्रजापते तन्वं मे जुषस्व। आ०मं०पा० १.११.४१ (आ०गृ०सू० ३.८.१०). देखें- प्रजापतिस् इत्यादि।
प्रजापते त्वं निधिपाःपुराणः। मै०सं० ४.१४.११: २१५.१३; तै०ब्रा० २.८.१.३१।
प्रजापते न त्वद् एतान्य् अन्यः (मै०सं० ४.१४.११, न हि त्वत् तान्य् अन्यः; का०सं० नहि त्वद् अन्य एताः)। ऋ०वे० १०.१२१.१०१; अ०वे०
७.८०.३१; वा०सं० १०.२०१; २३.६५१; वा०सं०का०२९.३६१; तै०सं० १.८.१४.२१; ३.२.५.६१; मै०सं० २.६.१२१: ७२.४; ४.१४.११: २१५.९; का०सं० १५.८१; ष०वि०ब्रा०१.६.१९१; शत०ब्रा० ५.४.२.९१; १३.५.२.३३; १४.९.३.३; तै०ब्रा० १.७.८.७; २.८.१.२१; ३.५.७.११; तै०आ० (आ०) १०.५४१; बृह०उप० ६.३.३; आ० श्रौ० सू० २.१४.१२; ३.१०.२३; वै० सू०१.३; २.१२;७.१२; आ०गृ०सू० १.४.४; १४.३; २.४.१४; कौ०सू० ५.९; सा०मं०ब्रा० २.५.८१; आ०मं०पा०
.२.२२.१९१ (आ०गृ०सू० ८.२३.९); नि० १०.४३१. प्रतीकः प्रजापते न त्वद् एतानि। आप० श्रौ० सू० १.१०.८; ९.२.४; १३.६.११; १२.१२; १८.१६.१४; प्रजापते न त्वत्। शा०श्रौ०सू० १६.७.३; आप० श्रौ० सू० ९.२०.१(भाष्य.); मा०श्रौ०सू० १.१.२.३८;-९.१.४; प्रजापते। तै०सं० २.२.१२.१; ६.११.४; तै०ब्रा० ३.७.११.३; शा०श्रौ०सू० ४.१०.४; १८.४; १०.१३.२३; २१.१; १५.१३.११; का०श्रौ०सू० १५.६.११; आप० श्रौ० सू० ३.११.२; ९.१२.४; १४.३२.६; शा०गृ०सू० १.१८.४; २२.७; कौ०सू० ५९.१९; गो०गृ०सू० ४.६.९; हि०गृ०सू० १.३६; ८.१६; ९.७; १७.६; १८.६; १९.८; २६.१४; २७.१; २८.१; २.१.३; २.२; ४.१०; ५.२; ६.२; १५.१३; बृ०पा०सं० ९.३२३. निर्देशित जैसे प्रजापत्या (जाँचें ऋक्)। खा०गृ०सू० ४.१.२०. तुल०- अमावास्ये न।
प्रजापतेऽनु ब्रूहि यज्ञम्। का०श्रौ०सू० २.२.१३; आप० श्रौ० सू० ३.१९.३।
प्रजापतेऽनु मा बुध्यस्व। अ०वे० ९.१.२४।
प्रजापते पशून्मे यछ। मा०श्रौ०सू० १.६.१.३९।
प्रजापते प्रजानाम् अधिपते। शा०श्रौ०सू० ४.१०.१।
प्रजापते प्रायश्चित्ते त्वं द्वानां प्रायश्चित्तेर् असि। आ०मं०पा० १.१०.६ (आप० श्रौ० सू० ३.८.१०)।
प्रजापतेर् अनुमतिः। तै०आ० ३.९.२।
प्रजापतेर् आवृतो ब्रह्मणा वर्मणाहम्। अ०वे० १७.१.२७१।
देखें- नीचे परीवृतो ब्रह्मणा।
प्रजापते रोहिणी वेतु पत्नी। तै०ब्रा० ३.१.१.११।
प्रजापतेर् जठरम् असि। आप० श्रौ० सू० १२.१९.५।
प्रजापतेर् जायमानाः। तै०सं० ३.१.४.११; का०सं० ३०.८१; आप० श्रौ० सू० ७.१२.८; मा०श्रौ०सू० १.८.३.११।
प्रजापतेर् दुहितरो संविदाने (पा०गृ०सू० सचेतसौ)। अ०वे० ७.१२.१२; पा०गृ०सू० ३.१३.३२।
प्रजापतेर् धातुः सोमस्य। तै०सं० ४.४.१०.१. देखें- प्रजापतेः सोमस्य।
प्रजापतेर् ब्रह्मकोशं ब्रह्म प्रपद्ये। तै०आ० ४.४२.२।
तुल०- ब्रह्मकोशं प्र०।
प्रजापतेर् भागोऽस्य् ऊर्जस्वान् पयस्वान्। वा०सं०का० २.३.७; तै०सं० १.६.३.३; ७.३.४; का०सं० ५.५; ८.१३; गो०ब्रा० २.१.७; आप० श्रौ० सू०
१.१३.४; वै०सू० ३.२०; शा०श्रौ०सू० ४.९.४; ला०श्रौ०सू० ४.११.२१; का०श्रौ०सू० ३.४.३०; मा०श्रौ०सू० १.४.२.१२. प्रतीकः प्रजापतेर् भागोऽसि। ला०श्रौ०सू० ४.११.२०।
प्रजापतेर् मुखम् एतद् द्वितीयम्। सा०मं०ब्रा० १.१.३२।
प्रजापतेर् मूर्धासि। पं०वि०ब्रा० १.२.४; ६.५.३,६।
प्रजापतेर् यत् सहजं पुरस्तात्। पा०गृ०सू० २.२.१०२ (समा० टिप्पणी) देखें- स्पेइजेर्, जातकर्म, पृ० २२)।
प्रजापतेर् वर्तनिम् अनु वर्तस्व। तै०ब्रा० ३.७.१०.२; आप० श्रौ० सू० ९.१४.१।
प्रजापतेर् विभान् नाम लोकः। तै०सं० १.६.५.१; ७.५.१; ऐ०ब्रा० ७.२६.६; आप० श्रौ० सू० ३.१३.४।
प्रजापतेर् विश्वभृति तन्वं (मा०श्रौ०सू०) तन्वं हुतम् असि स्वाहा। आप०श्रौ०सू० ९.६.३; मा०श्रौ०सू० ३.२.५
प्रजापतेर् वो धाम्ना। अ०वे० १०.५.७३ १४३।
प्रजापते विश्वसृज् (मै०सं० ०सृग्) जीवधन्यः। मै०सं० ४.१४.१३: २१५.१६; तै०ब्रा० २.८.१.४३; आप० श्रौ० सू० २.१४.२४; आप० श्रौ० सू०
२०.२०.९३।
प्रजापते श्रेष्ठेन रूपेण। अ०वे० ५.२५.१३१।
प्रजापते शरणम् असि ब्रह्मणश् छदिः। आ०मं०पा० २.९.४ (आ०गृ०सू० ५.१२.११); हि०गृ०सू० १.११.१०।
प्रजापतेष् ट्वा ग्रहं गृह्णामि मह्यं भूत्यै मह्यं पुष्ट्यै मह्यं श्रियै मह्यम् ह्रियै मह्यम् यचसे मह्यम् आयुषे मह्यम् अन्नाय मह्यम् अन्नाद्याय मह्यं सहस्रपोषाय मह्यम् अपरिमितपोषाय। कौ०सू० ७४.१८।
प्रजापतेष् ट्वा प्राणेनाभि इत्यादि। देखें- प्रजापतेस् इत्यादि।
प्रजापतेष् ट्वा हिंकारेणावजिघ्रामि सहस्रायुषा। पा०गृ०सू० १.१८.३।
प्रजापतेस् तपसा वावृधानः। वा०सं० २९.१११; तै०सं० ५.१.११.४१; मै०सं० ३.१६.२१: १८५.२; का०सं०अश्व० ६.२१।
प्रजापतेस् ते वृष्णो रेतोधसो रेतोधाम् अशीय। वा०सं० ८.१०।
प्रजापतेस् ट्वा परमेष्ठिनः स्वाराज्येनाभिषिञ्चामि। तै०ब्रा० २.७.६.३; आप० श्रौ० सू० २०.२०.३; २२.१२.२०।
प्रजापतेस् त्वा परस्वे पृथिव्या नाभावनतरिक्षस्य बाहुभ्यां दिवो हस्ताभ्यां प्रजापतेस् त्वा परमेष्ठिनः स्वाराज्येनाभिषिञ्चामि। आप० श्रौ० सू०
२०.२०.३।
प्रजापतेस् त्वा (मा०श्रौ०सू० प्रजापतेस् ट्वा) प्राणेनाभिप्राणिमि पूष्ण पोषेण मह्यं दीर्घायुत्वाय शतशारदाय शतं शरद्भ्य आयुषे वर्च से जीवात्वै
पुण्याय (मा०श्रौ०सू० पुष्णः पोषाय मह्यं दीर्घायुत्वाय शतशारदाय)। तै०ब्रा० १.२.१.१९; आप० श्रौ० सू० ५.११.५; मा०श्रौ०सू० १.५.३.६।
प्रजापतेः सोमस्य धातुः। मै०सं० २.१३.२०: १६५.१२. देखें- प्रजापतेर् धातुः।
प्रजापतो त्वा देवतायाम्। वा०सं० ३५.६१; शत०ब्रा० १३.८.३.३।
प्रजापतो त्वा मनसि जुहोमि। तै०सं० ३.१.२.२; आप० श्रौ० सू० ११.१.६; मा०श्रौ०सू० २.२.१.५।
प्रजाभाङ्गिरतो (?) माययैतो। कौ०सू० २२.९२।
प्रजाभिर् अग्ने अमृतत्वम् अश्याम्। ऋ०वे० ५.४.१०४; तै०सं० १.४६.१४; आ०मं०पा० २.११.५४; बौ०ध०सू० २.६.११.३३; वा०ध०सू० १७.४।
प्रजाभिर् अग्ने द्रविणेह सीद। तै०आ० ४.१८.११।
प्रजाभिर् वृद्धिं जनुषाम् उपस्थम्। तै०ब्रा० २.५.२.१२. देखें- गर्भो जनीनां।
प्रजाभिस् सगरः। का०सं० ३५.१५।
प्रजाभ्य (मै०सं० ०भ्या) ओषधीभ्यः। वा०सं० १२.७२४; मै०सं० २.७.१४२: ९५.१०; का०सं० १६.१२४; शत०ब्रा० ७.२.२.१२४. देखें- ओषधीभ्यः
प्रजाभ्यः।
प्रजाभ्यः पञ्चपदी। आ०गृ०सू० १.७.१९. देखें- पशुभ्यः इत्यादि।
प्रजाभ्यः पुष्टिं विभजन्त आसते। ऋ०वे० २.१३.४१।
प्रजाभ्यस् त्वा। वा०सं० ४.२५; तै०सं० १.२.६.१; ३.३.६.३; ५.२.३; ४.४.१.२; ६.१.९.६; मै०सं० १.२.५: १४.८; १.३.११: ३४.६; ३.७.४: ८०.७;
का०सं० २.६; ४.३; १७.७; २४.५; ३७.१७; गो०ब्रा० २.२.१३; पं०वि०ब्रा० १.१०.१; शत०ब्रा० ३.३.२.१८; ५.२.१३; वैता०सू० २५.१; का०श्रौ०सू० ७.७.२०; आप० श्रौ० सू० १०.२४.१४; मा०श्रौ०सू० २.१.४.४; ३.५.८।
प्रजाभ्यस् त्वा प्रजापतये गृह्णामि (का०सं० छो़डता गृह्णामि)। तै०सं० ३.३.६.३; का०सं० ३०.५(द्वितीयांश). प्रतीकः प्रजाभ्यस् त्वा प्रजापतये।
आप० श्रौ० सू० २१.२१.४. तुल०- प्रजापतये त्वा प्रजाभ्यः।
प्रजाभ्यः सर्वाभ्यो मृड (शा०श्रौ०सू० मृल)। तै०ब्रा० ३.७.८.१३,२३,२४; . श०श्रौ०सू० ३.२०.२३; आप० श्रौ० सू० ९.१७.६३।
प्रजाभ्यः स्वाहा। तै०सं० ७.१.१९.३; ३.१६.२; ५.१२.२; का०सं०अश्व० १.१०; ३.६; ५.३; तै०ब्रा० ३.१.४.२. तुल०- प्रजाभ्यै स्वाहा।
प्रजाभ्या इत्यादि। देखें- प्रजाभ्य।
प्रजाभ्यो वाम्। का०सं० ३९.१; आप० श्रौ० सू० १६.३३.१।
प्रजाम् अजर्यां नः कुरु। सा०मं०ब्रा० २.२.१८३ देखें- प्रजां सुवीरां।
प्रजाम् अन्यः क्षत्रम् अन्यः पिपर्त। का०सं० १७.१९२।
प्रजाम् अपत्यं बलम् इच्छमानः। ऋ०वे० १.१७९.६२।
प्रजाम् अस्मभ्यं जनयन् (हि०गृ०सू० ददतो) रयिं च। का०सं० ७.१२४; हि०गृ०सू० २.१०.५३ देखें- आयुर् अस्मभ्यं।
प्रजाम् अस्मासु धेहि। वा०सं० ३७.२०. तुल०- प्रजां मे दाः।
प्रजाम् अस्मे रयिम् अस्मे नियछत। का०सं० ३८.१२३।
प्रजाम् अस्मै रयिम् अस्मै सजातान् अस्मै यजमानाय पर्य् ऊह। तै०सं० १.१.७.२।
प्रजाम् अस्यै जरदष्टिम् क्रणोतु (सा०मं०ब्रा० १.५.२४, कृणोमि)। सा०मं०ब्रा० १.१.११२; १.५.२४।
प्रजाम् अस्यै द्रविणं चेह दत्वा। अ०वे० १४.२.७४२।
प्रजाम् अस्यै नयतु दीर्घम् आयुः। पा०गृ०सू० १.५.११२; आ०मं०पा० १.४.८२; हि०गृ०सू० १.१९.७२।
प्रजाम् आ जनयावहै। अ०वे० १४.२.७११. देखें- नीचे प्रजाः प्र।
प्रजाम् मा मा हासीत्। तै०सं० ५.६.८.१।
प्रजाम् उपैमि पशूंश् च। शा०श्रौ०सू० २.१३.४।
प्रजामृतवम् उत दीर्घम् आयुः। अ०वे० ११.१.३४१।
प्रजाम् ऋतस्य पिप्रतः। ऋ०वे० ८.६.२१; अ०वे० २०.१३८.२१; सा०वे० २.६५९१।
प्रजाम् एका जिन्वत्य् (तै०सं०। का०सं०। आ०मं०पा० रक्षत्य्) ऊर्जम् एक। अ०वे० ८.९.१३१; तै०सं० ४.३.११.१३; मै०सं० २.१३.१०३: १६०.६;
का०सं० ३९.१०३; आ०मं०पा० २.२०.३२३।
प्रजा मे स्यात्। शत०ब्रा० १.८.१.३६।
प्रजां पशूंस् तेजो रयिम् अस्मासु धेहि। कौ०सू० ७०.१२. तुल०- नीचे आयुः प्रजां।
प्रजां पशूञ् जुह्वतो मे दृंह। तै०ब्रा० १.३९।
प्रजां पशून् दीर्घम् आयुश् च धत्ताम्। कौ०सू० ७६.२७४।
प्रजां पशून् मे पिन्वस्व। तै०ब्रा० ३.७.६.६; आप० श्रौ० सू० ४.६.२. तुल०- प्रजां वृष्टिं।
प्रजां पशून् सौभाग्यं दीर्धायुष्ट्वं पत्युः। सा०मं०ब्रा० १.५.५. प्रतीकः प्रजाम्। गो०गृ०सू० २.७.१०; खा०गृ०सू० २.२.२७।
प्रजां पश्यन्ती सुमनस्यमानाम्। हि०गृ०सू० १.१९.७१. देखें- पश्यन्ती प्रजां।
प्रजां पाहि। मै०सं० ४.६.३: ८१.८. देखें- प्रजां मे पाहि।
प्रजां पिपर्त परिवत्सरो नः। का०सं० ४०.१२१. देखें- नीचे प्रजां ददातु।
प्रजां पुष्टिं रयिम् अस्मासु धेहि। आ० श्रौ० सू० ३.१०.८३ तुल०- नीचे आयुः प्रजां।
प्रजां (वा०सं०का० रयिं) पुष्टिम् वर्धयमानो अस्मे। वा०सं० ९.२५४; वा०सं०का०१०.५.२४; तै०सं० १.७.१०.१४; मै०सं० १.११.४४: १६५.१;
का०सं० १४.२४; शत०ब्रा० ५.२.२.७४।
प्रजां पुष्टिम् अथो धनम् (मा०श्रौ०सू० भगम्; विपरीत पाठन धनम्)। तै०ब्रा० ३.३.११.२२; आप० श्रौ० सू० ३.१३.६२; ५.२६.५४; मा०श्रौ०सू०
१.२.५.१२२; १.८.६.२२२. देखें- रयिं पुष्टिम् अथो।
प्रजां पुष्टिम् अमृतं नवेन। तै०ब्रा० २.४.८.५४।
प्रजां पुष्टिम् भूतिम् अस्मासु धत्तम्। ऋ०वे० ८.५९ (वा ११).७३।
प्रजां प्र जनयावहै। आ०गृ०सू० १.७.६२; १.१३.४३; पा०गृ०सू० १.६.३३।
देखें- नीचे प्रजाः प्र।
प्रजां मयि च यजमाने च। तै०ब्रा० १.१.१.५; आप० श्रौ० सू० १२.२३.१।
प्रजां मयि धारयतम्। तै०ब्रा० ३.७.६.८; आप० श्रौ० सू० ४.६.५।
प्रजां मा निर् वादिष्टम्। वा०सं० ५.१७; शत०ब्रा० ३.५.३.१८।
प्रजां मा मे रीरिष आयुर् उग्र। तै०आ० ३.१५.१३; तै०आ० (आ०) १०.५१३।
प्रजां मा हिंसीः। मा०श्रौ०सू० ३.१.२६।
प्रजां मे तर्पयत। वा०सं० ६.३१; तै०सं० ३.१.८.१; मै०सं० १.३.२: ३०.९; का०सं० ३.१०; शत०ब्रा० ३.९.४.७।
प्रजां मे दाः। वा०सं० ३७.१२; तै०सं० ३.३.५.१; मै०सं० ४.९.३: १२४.२; शत०ब्रा० १४.१.३.२०; तै०आ० ४.५.३. देखें- प्रजां मे यछ, तथा तुल०-
प्रजाम् अस्भासु।
प्रजां मे धुक्ष्व। का०श्रौ०सू० ३.४.१३. तुल०- ब्रह्म प्रजां।
प्रजां मे नर्य पाहि। मै०सं० १.५.१४ (द्वितीयांश): ८२.१७; ८३.१०; का०सं० ७.३,११; आप० श्रौ० सू० ६.२४.६; मा०श्रौ०सू० १.६.३.७; मा०श्रौ०सू० १.१६.२. तुल०- प्रजां नो इत्यादि।
प्रजां मे नर्याजुगुपतिः (आप० श्रौ० सू०। मा०श्रौ०सू० पाठभेद- ०जूगुपः)। मै०सं० १.५.१४: ८४.४; का०सं० ७.३,११; आप० श्रौ० सू० ६.२६.५; मा०श्रौ०सू० १.६.३.१४.; तुल०- ’प्रजां नो‘ इत्यादि।
प्रजां मे पाहि। शा०श्रौ०सू० ४.९.२. देखें- प्रजां पाहि।
प्रजां मे यछ। का०सं० ६.५; ७.१४; आप० श्रौ० सू० ६.११.४; मा०श्रौ०सू० १.६.१.४३. देखें- प्रजां मे दाः।
प्रजां मेऽवोचः। मा०श्रौ०सू० ५.२.१५.२।
प्र जायन्ते दक्षिणा अस्य पूर्वीः। ऋ०वे० ४.३६.५४।
प्र जायन्ते वीरुधश् च प्रजाभिः। ऋ०वे० २.३५.८४।
प्र जायस्व प्रजय पुत्रकाम। ऋ०वे० १०.१८३.१४; आ०मं०पा० १. ११.१४:। मा०श्रौ०सू० १.१४.१६४।
प्रजाया अरातिं नयामसि। अ०वे० १.१८.१४।
प्रजाया आभ्यां प्रजापते। आ०मं०पा० १.८.५१ (आ०गृ०सू० २.६.१०)।
प्रजायाम् अस्य् अग्रतः। हि०गृ०सू० १.२०.१४. देखें- नीचे प्रगायामस्य्।
प्रजायाश् च धनस्य च। आ०मं०पा० १.६.७२।
प्रजायेमहि रुद्र (ऐ०ब्रा० ऊह के साथ भी रुद्रिय) प्रजाभिः। ऋ०वे० २.३३.१४; तै०ब्रा० २.८.६.९४; ऐ०ब्रा० ३.३४.६४।
प्रजायै कम् (अ०वे० किम्) अमृतं नावृणीत। ऋ०वे० १०.१३.४२; अ०वे० १८.३.४१२।
प्रजायै चक्रे त्वा शाले। अ०वे० ९.३.११३।
प्रजायै त्वस्यै यद् अशिक्ष इन्द्र। ऋ०वे० १०.५४.१४।
प्रजायै त्वा नयामसि। अ०वे० ५.२५.८४. देखें- अगला एक छो़डकर
प्रजायै त्वा पुष्ट्यै भक्षयामि। शा०श्रौ०सू० ७.५.१४।
प्रजायै त्वा हवामहे। शा०गृ०सू० १.१९.११४. देखें- पूर्व का एक
प्रजायै नस् तन्वे यश् च पुष्टम्। अ०वे० ५.३.७२; का०सं० ४०.१०२।
प्रजायै पत्ये त्वा पिङ्गः। अ०वे० ८.६.२१३
प्रजायै मृत्यवे त्वत् (तै०आ० तत्)। ऋ०वे० १०.७२.९३; तै०आ० १.१३.३३।
प्रजायै मे प्रजापती। सा०मं०ब्रा० १.५.१२२।
प्रजायै स्वाहा। तै०ब्रा० ३.१.४.१२; ५.३. तुल०- प्रजाभ्यः स्वाहा।
प्रजायै हृदयाय कम्। शा०श्रौ०सू० १७.१२.१२।
प्रजावच् छर्म यछन्तु। अ०वे० १४.२.७३४।
प्रजावतः स्वपत्यस्य शग्धि नः। ऋ०वे० २.२.१२४।
प्रजावता राधसा ते स्याम। ऋ०वे० १.९४.१५४; नि० ११.२४४।
प्रजावता वचसा वह्निर् आसा। ऋ०वे० १.७६.४१।
प्रजावतीः पुरुरूपा इह स्युः। ऋ०वे० ६.२८.१३; अ०वे० ४.२१.१३; तै०ब्रा० २.८.८.११३।
प्रजावती पत्या संभवेह। अ०वे० १४.२.३२४।
प्रजावतीर् अनमीवा अयक्ष्माः। वा०सं० १.१; तै०सं० १.१.१.१; का०सं० १.१; ३०.१०; शत०ब्रा० १.७.१.६,७; तै०ब्रा० ३.२.१.५।
प्रजावतीर् इन्द्र गोष्ठे रिरीहि। ऋ०वे० १०.१६९.३४; तै०सं० ७.४.१७.१४; का०सं०अश्व० ४.६४।
प्रजावतिर् इष आ धत्तम् अस्मे। ऋ०वे० ६.५२.१६४।
प्रजावतिर् यशसो विश्वरूपाः। तै०ब्रा० ३.७.४.१४२; आप० श्रौ० सू० १.११.१०२. देखें- प्रजावरीर् इत्यादि।
प्रजावतिर् विरसूर् देवृकामा। अ०वे० १४.२.१८३ देखें नीचे- जीवसूर्।
प्रजावतिषु दुर्यासु दुर्य। ऋ०वे० ७.१.११३।
प्रजावतीः सूयवसं (अ०वे० सूयवसे) रुचन्तीः (ऋ०वे० रिशन्तीः)। ऋ०वे० ६.२८.७१; अ०वे० ४.२१.७१; ७.७५.११; तै०ब्रा० २.८.८.१२१. प्रतीकः
प्रजावतीः। कौ०सू० १९.१४; २१.१०।
प्रजावतो नृवतो अश्वबुध्यान्। ऋ०वे० १.९२.७३।
प्रजावत् क्षत्रं मधुनेह पिन्वतम्। अ०वे० ६.९७.२२।
प्रजावत् सावीः सौभगम्। ऋ०वे० ५.८२.४२; सा०वे० १.१४१२; तै०ब्रा० २.४.६.३२; तै०आ० १०.१०.२२; ४९.१२; महाना० उप० ९.६२; १७.७२;
आप० श्रौ० सू० ६.२३.१२।
प्रजावद् अस्मे दिधिषन्तु रत्नम्। ऋ०वे० ३.८.६४।
प्रजावद् अस्मे द्रविणायजस्व। वा०सं० १४.४४; १५.३४; तै०सं० ४.३.४.२४; मै०सं० २.८.१४: १०७.३; २.८.७४: १११.११; का०सं० १७.१४,६४; शत०ब्रा० ८.२.१.७।
प्रजावद् अस्मे द्रविणेह धत्तम्। मै०सं० ४.१४.६४: २२३.२; तै०ब्रा० २.८.४.४४।
प्रजावद् इन्द्र मनुषो दुरोणे। ऋ०वे० १०.१०४.४३; अ०वे० २०.३३.३३।
प्रजावद् रत्नम् आ भर। ऋ०वे० ९.५९.१३।
प्रजावद् रेत आ भर। ऋ०वे० ९.६०.४३।
प्रजावद् रेतो अह्रयं नो अस्तु। ऋ०वे० ७.६७.६२; तै०ब्रा० २.४.३.७२।
प्रजावन्त उप सदेम सर्वे। अ०वे० ७.७४.४४।
प्रजावन्तं यछतामासु देवीः। ऋ०वे० ४.५१.१०२।
प्रजावन्तं रयिम् अक्षीयमाणम्। अ०वे० ७.२०.३२; तै०सं० ३.३.११.४२।
प्रजावन्तं रयिम् अस्मे सम् इन्वतु। ऋ०वे० ४.५३.७४; ऐ०ब्रा० १.१३.२०; कौ०ब्रा० १९.९।
प्रजावन्तं स्वपत्यं क्षयं नः। ऋ०वे० ७.१.१२२।
प्रजावन्तः सचेमहि। ऋ०वे० १०.५७.६३; वा०सं० ३.५६३; कौ०सू० ८९.१३ देखें- अगला एक
प्रजावन्तो अनमीवा अनागसः। ऋ०वे० १०.३७.७२।
प्रजावन्तो अशीमहि। तै०ब्रा० २.४.२.७३; ३.७.१४.३३; ला०श्रौ०सू० ३.२.१०३; आप० श्रौ० सू० ६.१६.१२३; १४.३२.२३ देखें- पूर्व का एक।
प्रजावन्तो भविष्यथ। शा०श्रौ०सू० १५.२७२. देखें- वीरवन्तो भ०।
प्रजावन्तो मनवः पूर्व ईषिरे। अ०वे० १९.२६.२२।
प्रजावरीर् यशसे बहुपुत्रा अघोराः। मा०श्रौ०सू० १.१२.३२।
प्रजावरीर् (पाठभेद- ०वतीर्) यशसे विश्वरूपाः। मा०श्रौ०सू० १.१.३.७२. देखें- प्रजावतीर् , इत्यादि।
प्रजावान् नः पशुमां अस्तु गातुः। ऋ०वे० ३.५४.१८४।
प्रजा विकृण्वञ् (आप० श्रौ० सू० विकुर्वञ्) जनयन् विरूपम् (आप० श्रौ० सू० विरूपाः)। का०सं० ४०.१२२; आप० श्रौ० सू० १७.१३.२२. देखें-
प्रजाः कृण्वन्।
प्रजा वृतास् ताः प्राणेन वृतास् ताभिर् वृताभिर् वर्त्रीभिर् यस्माद् भयाद् बिभेमि तद् वारये स्वाहा। आ०गृ०सू० ३.११.१।
प्रजास् त्वम् अनु प्राणिहि। वा०सं० ४.२५; तै०सं० १.२.६.१; का०सं० २.६; आप० श्रौ० सू० १०.२४.१४।
प्रजास् त्वम् उपावरोह। तै०सं० १.३.३.१।
प्रजास् त्वानु (तै०सं०। आप० श्रौ० सू० त्वाम् अनु) प्राणन्तु। वा०सं० ४.२५; तै०सं० १.२.६.१; मै०सं० १.२.५: १४.८; ३.७.४: ८०.११; का०सं०
२.६; २४.५; शत०ब्रा० ३.३.२.१९; का०श्रौ०सू० ७.७.२१; आप० श्रौ० सू० १०.२४.१४; मा०श्रौ०सू० २.१.४.५।
प्रजास् त्वाम् उपावरोहन्तु। तै०सं० १.३.१३.१।
प्रजा (मै०सं० ०जाः; का०सं० ०जस्) स्पृताः। वा०सं० १४.२६; तै०सं० ४.३.९.२; मै०सं० २.८.५: १०९.३; का०सं० १७.४; शत०ब्रा० ८.४.२.११।
प्रजाः सर्वाश् च राजबान्धवैः (मा०श्रौ०सू० ०बान्धव्यः)। पा०गृ०सू० २.१४.४४; मा०गृ०सू० २.७.१४. देखें- नीचे तिस्रश् च राज०।
प्रजाः सृष्ट्वाङ्होऽवयज। मा०श्रौ०सू० ११.९.२. तुल०- मै०सं० १.१०.१७: १५६.८।
प्रजाः (तथा प्रजास्) स्पृताः देखें- प्रजा इत्यादि।
प्रजा ह तिस्रो अत्यायम् ईयुः। ऋ०वे० ८.१०१.१४१; शत०ब्रा० २.५.१.४१; ऐ०आ० २.१.१.४१,५. प्रतीकः प्रजा ह। ऋ०वि० २.३५.५. तुल०- बृहदा० ६.१२७,१२८(ँ). देखें- तिस्रो ह प्रजा।
प्र जिह्वया भरते वपो अग्निः। ऋ०वे० १०.४६.८१।
प्र जीरयः सिस्रते सध्र्पक् पृथक्। ऋ०वे० २.१७.३४।
प्र जीवसे मर्त्याय। ऋ०वे० १०.१८५.३२; वा०सं० ३.३३२; का०सं० ७.२२; शत०ब्रा० २.३.४.३७२।
प्रज्ञां कुर्वीत ब्राह्मणः। शत०ब्रा० १४.७.२.२३४; बृह०उप० ४.४.२३४।
प्रज्ञातारो न ज्येष्ठाः सुनीतयः। ऋ०वे० १०.७८.२३।
प्रज्ञा नाम देवतावरोधनी। कौ०ब्रा०उप० २.३।
प्रज्ञानाय नक्षत्रदर्शम्। वा०सं० ३०.१०; तै०ब्रा० ३.४.१.४।
प्रज्ञां ते मयि जुहोम्य् असौ स्वाहा। कौ०ब्रा०उप० २.४।
प्रज्ञां ते मयि दधे। कौ०ब्रा०उप० २.१५।
प्रज्ञां मे त्वयि दधानि। कौ०ब्रा०उप० २.१५।
प्रज्ञायै (जाँचें स्वाहा)। बौ०ध०सू० ३.९.४।
प्र (का०सं० प्रा) ण आयुर् जीवसे सोम तारीः। ऋ०वे० ८.४८.४४; का०सं० १७.१९४; ऐ०ब्रा० ७.३३.५; गो०ब्रा० २.३.६४; वैता०सू० १९.१८४; मा०श्रौ०सू० २.४.१.४५४।
प्र ण आयुर् वसो तिर। ऋ०वे० ८.४४.३०३।
प्र ण आयूंषि तारिषः। वा०सं० ३४.८४; तै०सं० ३.३.११.४४; का०सं० १३.१६४; शा०श्रौ०सू० ९.२७.२४; नि० ११.३०४. तुल०- अगला।
प्र ण आयूंषि तारिषत् (कौ०सू० तार्षत्)। ऋ०वे० १.२५.१२३; ४.३९.६४; १०.१८६.१३; अ०वे० २.४.६४; ४.१०.६१(प़ढें- तारिषः?); १२.२.१३४;
१४.२.६७४; १९.३४.४४; २०.१३७.३४; वा०सं० २३.३२४; वा०सं०का०३५.५७४; तै०सं० १.५.११.४४; ७.४.१९.४४; का०सं० ६.९४; तै०ब्रा० २.४.१.९३; तै०आ० ४. ४२.२३; आ० श्रौ० सू० ४.१२.२४; आप० श्रौ० सू० ९.३.२२४; कौ०सू० ११७.४३; नि० १०.३५३ देखें- प्र न इत्यादि। , तथा तुल०- पूर्व।
प्र ण इन्दो महे तने। ऋ०वे० ९.४४.११. देखें- प्र न इत्यादि।
प्र ण इन्दो महे रणे। ऋ०वे० ९.६६.१३१।
प्र णः पिन्व विद्युद् अभ्रेव रोदसी। ऋ०वे० ९.७६.३३ देखें- प्र णः इत्यादि।
प्र णः पूर्वस्मै सुविताय वोचत। ऋ०वे० ८.२७.१०३।
प्रणपात् कुण्दपाय्यः। ऋ०वे० ८.१७.१३२; अ०वे० २०.५.७२; सा०वे० २.७७२; तै०ब्रा० २.४.५.१२।
प्रणय। वैता०सू० २.१; मा०श्रौ०सू० ५.२.१५.१०. देखें- ओं प्रण्य।
प्रणयत। आ० श्रौ० सू० ४.८.२३।
प्रणय यज्ञम्। वैता०सू० २.१; का०श्रौ०सू० २.२.८; आप० श्रौ० सू० ३.१९.१; मा०श्रौ०सू० ५.२.१५.१०।
(ओं) प्रणवं तर्पयामि। बौ०ध०सू० २.५.९.१४।
प्रणवैः शस्त्राणां रूपम्। वा०सं० १९.२५३।
प्र ण स्पार्भिर् ऊतिभिस् तिरेत (ऋ०वे० ७.८४.३४, तिरेतम्)। ऋ०वे० ७.५८.३४; ८४.३४।
प्र णः सङ्गेभ्यो अधिनिश्चरन्तम्। का०सं० ३०.८२।
प्र णामानि प्रयज्यवस् तिरध्वम्। तै०सं० ४.३.१३.६२. देखें- प्र नामानि।
प्र णिनाय महते सौभगाय। ऋ०वे० ३.८.११४; वा०सं० ५.४३२; तै०सं० १.३.५.१४; मै०सं० १.२.१४२: २३.७; का०सं० ३.२२; २६.३; शत०ब्रा०
३.६.४.१४।
प्रणीभिस् टे हर्यश्व सुष्टोः। ऋ०वे० १०.१०४.५१।
प्रणीतिर् अस्तु सूनृता। ऋ०वे० ६.४८.२०२।
प्रणीतिर् अभ्यावर्तस्व। अ०वे० ७.१०५.१३; कौ०सू० ५६.१६।
प्रणीतिओ अग्निर् अग्निना। वा०सं० १९.१७४।
प्रणीयमानाभ्याम् अनु ब्रूहि। आप० श्रौ० सू० ११.१७.२।
प्रणीयमानायानु ब्रूहि। आप० श्रौ० सू० ७.६.४।
प्रणीयमानेभ्योऽनु ब्रूहि। आप० श्रौ० सू० १६.२१.३; मा०श्रौ०सू० ६.१.६।
प्रणीर् यज्ञानाम्। तै०सं० २.५.९.२; ऐ०ब्रा० २.३४.६; शत०ब्रा० १.४.२.१०; तै०ब्रा० ३.५.३.१; आप० श्रौ० सू० १.३.६; शा०श्रौ०सू० १.४.२०।
प्र णु त्यं विप्रम् अध्वरेषु साधुम्। ऋ०वे० ५.१.७१।
प्र णु वोशं चिकितुषे जनाय। तै०आ० ६.१२.१३; आ०मं०पा० २.१०. १०१ (आ०गृ०सू० ५.१३.१७); हि०गृ०सू० १.१३.१२३ देखें- प्र णो वोशं, तथा
प्र नु वोशं चिकितुषे।
प्रणेतार इत्था धिया। ऋ०वे० ५.६१.१५२. प्रणेतारः कस्य चिद् ऋतायोः। ऋ०वे० १.१६९.५२।
प्रणेतारं वस्यो अछ। ऋ०वे० ८.१६.१०१; अ०वे० २०.४६.११; वैता०सू० ४२.८. तुल०- प्र णो नय, प्र तं नय, तथा प्र नो नय।
प्रणेतारो यजमानस्य मन्म। ऋ०वे० ७.५७.२२।
प्रणेत्नीर् उग्रो जरितारम् ऊती। ऋ०वे० ६.२३.३२।
प्र णो जायन्तां मिथुनानि रूपशः। कौ०सू० १२८.२४. देखें- प्र नो इत्यादि।
प्र णो जीवातवे सुव। तै०सं० ४.२.६.५२; जै०उ०ब्रा० ४.३.१४. देखें- प्र नो इत्यादि।
प्र णो दिवः पदवीर् गव्युर् अर्चन्। ऋ०वे० ३.३१.८३।
प्र णो देवी सरस्वती। ऋ०वे० ६.६१.४१; तै०सं० १.८.२२.११. प्रतीकः प्र णो देवी। तै०सं० २.५.१२.१; ३.१.११.२; शा०श्रौ०सू० १०.५.५।
प्र णो धन्वन्त्व् इन्दवो मदच्युतः। ऋ०वे० ९.७९.२१।
प्र णो नय वस्यो अछ। ऋ०वे० ८.७१.६३ तुल०- नीचे प्रणेतारं।
प्र णो नव्येभिस् तिरतं देष्णैः। तै०ब्रा० ३.६.९.१४. देखें- प्र नो इत्यादि।
प्र णो ब्रूताद् भागधान् (आप० श्रौ० सू० ०धां) देवतासु। तै०सं० १.६.४.३४; आप० श्रौ० सू० १.१०.६४. देखें- प्र मा ब्रू०।
प्र णो ब्रूहि यातुधानान् नृचक्षः। अ०वे० १.७.५२।
प्र णो यक्ष्य् अभि वस्यो अस्मान्। आप० श्रौ० सू० ३.२०.१०. तुल०- उत प्र णेष्य्।
प्र णो यछत्व् अर्यमा। अ०वे० ३.२०.३१; तै०सं० १.७.१०.२१. देखें- प्र नो इत्यादि।
प्र णो यछ भुवस् (अ०वे० विशा) पते। अ०वे० ३.२०.२३; तै०सं० १.७.१०.२३ देखें- प्र नो यछ।
प्र णोऽवत सुमतिभिर् यजत्राः। ऋ०वे० ७.५७.५३।
प्र णो वनिर् देवकृता। अ०वे० ५.७.३१।
प्र णो (प़ढें- णु) वोचं चिकितुषे जनाय। कौ०सू० ९२.१४३ देखें- नीचे प्र णु वोशं।
प्र णो वोचस् तम् इहेह ब्रवः। अ०वे० ७.२.१४; ५.५४।
प्र त आशवः पवमान धीजवः। ऋ०वे० ९.८६.११।
प्र त आश्विनीः पवमान धीजुवः (सा०वे०। पं०वि०ब्रा० धेनवः)। ऋ०वे० ९.८६.४१; सा०वे० २.२३६१; पं०वि०ब्रा० १२.७.११. झ्.१२.७.१. प्रतीकः प्र
त आश्विनीः पवमान वृ०हा०सं० ८.५७।
प्र त इन्द्र पूर्व्याणि प्र नूनम्। ऋ०वे० १०.११२.८१।
प्र तं रथेषु चोदत। ऋ०वे० ५.५६.७४।
प्र तं विवक्मि वक्म्यो य एषाम्। ऋ०वे० १.१६७.७१।
प्रतक्वासि नभस्वान्। तै०सं० १.३.३.१; शा०श्रौ०सू० ६.१२.८; आप० श्रौ० सू० ११.१४.१०. देखें- नभोऽसि।
प्रतङ्कं दद्रुषीणाम्। अ०वे० ५.१३.८३।
प्र तं क्षिणां पर्वते पादगृह्य। ऋ०वे० १०.२७.४४।
प्र तं जनित्री विदुष उवाच। ऋ०वे० २.३०.२२।
प्रतं पारयिष्णुम्। मै०सं० ४.९.२३:१२३.४. देखें- दक्षिणाभिः प्र०।
प्र तत् ते अद्य शिपिविष्ट नम (सा०वे० हव्यम्)। ऋ०वे० ७. १००.५१; सा०वे० २.९७६१; तै०सं० २.२.१२.५१; मै०सं० ४.१०.११; १४४.६; का०सं०
६.१०१; आप० श्रौ० सू० ३.१३.१४; ६.७.८; ९.९.११; आप० श्रौ० सू० १९.१२; नि० ५.९१; प्रतीकः प्र तत् ते अद्य शिपिविष्ट। शा०श्रौ०सू० १३.९.२; १५.३.५; प्र तत् ते अद्य। मै०सं० ४.१२.३: १८६.१०।
प्र तत् ते अद्या करणं कृतं भूत्। ऋ०वे० ६.१८.१३१।
प्र तत् ते हिनवा यत् ते अस्मे। ऋ०वे० १०.९५.१३३
प्र तत् स्थानम् अवाचि वां पृथिव्याम्। ऋ०वे० ७.७०.१२; कौ०ब्रा० २६.१५।
प्र तद् दुःशीमे पृथिवाने वेने। ऋ०वे० १०.९३.१४१. तुल०- बृहदा० ७.१४७(ब)।
प्र तद् विष्णु (अ०वे०। मै०सं०। शा०श्रौ०सू० विष्णुः; का०सं० विष्णुस्) स्तवते वीर्येण (अ०वे० वीर्याणि; तै०ब्रा०। आप० श्रौ० सू० वीर्याय)।
ऋ०वे० १.१५४.२१; अ०वे० ७.२६.२१; वा०सं० ५.२०१; मै०सं० १.२.९१: १९.१२; ३.८.७: १०५.१४; का०सं० २.१०१; २५.८; शत०ब्रा० ३.५.३.२३१; तै०ब्रा० २.४.२.४१; आ० श्रौ० सू० ६.७.८; ९.९.११; आप० श्रौ० सू० ११.९.११; नृ०पू०उप० २.४१. प्रतीकः प्र तद् विष्णुः स्तवते। शा०श्रौ०सू० १५.३.५; प्र तद् विष्णुः। मै०सं० ४.११.४: १७२.९; ४.१४.५: २२१.४; तै०ब्रा० २.८.३.२; ३.१.३.३; शा०श्रौ०सू० ५.७.३; का०श्रौ०सू० ८.४.१६; आप० श्रौ० सू० २०.४.५; मा०श्रौ०सू० २.२.२.३७;ऽ४.४.३५;ऽ ६.१.७;ऽ ९.२.१; वृ०हा०सं०.८.२४७।
प्र तद् वो अस्तु धूतयो देष्णम्। ऋ०वे० ७.५८.४४।
प्र तद् वोचेद् अमृतस्य (वा०सं० अमृतं नु; तै०आ०। महाना० उप० वोचे अमृतं नु) विद्वान्। अ०वे० २.१.२१; वा०सं० ३२.९१; तै०आ० १०.१.३१;
महाना० उप० २.४१।
प्र तद् वोचेयं भव्यायेन्दवे। ऋ०वे० १.१२९.६१; नि० १०.४२१. तुल०- बृहदा० ४.४।
प्र तं नय प्रतरं (तै०सं०। आ०मं०पा० प्रतरां) वस्यो अछ। ऋ०वे० १०.४५.९३; वा०सं० १२.२६३; तै०सं० ४.२.२.३३; मै०सं० २.७.९३; ८७.२;
का०सं० १६.९३; आ०मं०पा० २.११.२८३ तुल०- नीचे प्रणेतारं।
प्र तन्मे वोचो दूडभ स्वधावः। ऋ०वे० ७.८६.४३।
प्रतन्वतीर् ओषधीर् आ वदामि। अ०वे० ८.७.४२।
प्रतपञ् ज्योतिषा तमः। ऋ०वे० ९.१०८.१२२।
प्र तम् इन्द्र नशीमहि। ऋ०वे० ८.६.९१।
प्र तं प्राचा नयति ब्रह्मणस् पतिः। ऋ०वे० २.२६.४२।
प्र तं मह्या रशनया नयन्ति। ऋ०वे० १.४.९२।
प्र तव्यसीं नव्यसीं धीतिम् अग्नये। ऋ०वे० १.१४३.११; ऐ०ब्रा० ४.३०.१४; कौ०ब्रा० २२.१. प्रतीकः प्र तव्यसीं नव्यसीम्। आप० श्रौ० सू० ५.२०.६;
प्र तव्यसीम्। शा०श्रौ०सू० ८.६.६।
प्र तव्यसो नमौक्तिं तुरस्य। ऋ०वे० ५.४३.९१. तुल०- बृह० ५.४२(ब)।
प्र ताम् अग्निर् बभसत् तिग्मजम्भः। ऋ०वे० ४.५.४१।
प्र तां अग्ने प्रतरं न (मै०सं० ना) आयुः। ऋ०वे० ४.१२.६४; १०.१२६.८४; मै०सं० ३.१६.५४: १९२.१०; का०सं० २.१५४; आप० श्रौ० सू० ६.२२.१४.
देखें- प्रातार्य् इत्यादि।
प्र तार्य् आयुः प्रतरं नवीयः। ऋ०वे० १०.५९.११. प्रतीकः प्र तार्य् आयुः। शा०श्रौ०सू० १६.१३.५. तुल०- बृहदा० ७.९१(अ)।
प्रतिकामाय वेत्तवे। अ०वे० २.३६.७४।
प्रतिकूलम् उदाप्यम्। अ०वे० १०.१.७२।
प्रति केतवः प्रथमा अदृश्रन्। ऋ०वे० ७.७८.११।
प्रतिक्रमणं कुष्ठाभ्याम् (का०सं०अश्व० गुष्ठा०)। तै०सं० ५.७.१५.१; का०सं०अश्व० १३.५।
प्रतिक्रोशेऽमावास्ये। अ०वे० ४.३६.३२।
प्रति क्षत्रं तु यद् बलम्। मा०गृ०सू० १.१३.८३।
प्रति क्षत्रे प्रतितिष्ठामि राष्ट्रे। वा०सं० २०.१०१; का०सं० ३८.४३; शत०ब्रा० १२.८.३.२२; तै०ब्रा० २.६.५.६१; ३.७.१०.३१; आप० श्रौ० सू० ९.१४.२; १९.१०.२; सा०मं०ब्रा० २.२.२; आ०मं०पा० २.१८.३(आ०गृ०सू० ७.१९.९); हि०गृ०सू० २.१७.४१. प्रतीकः प्रति क्षत्रे। का०श्रौ०सू० १९.४.२३; गो०गृ०सू० ३.९.११; खा०गृ०सू० ३.३.१९; पा०गृ०सू० १.१०.२।
प्रतिक्षियन्तं (तै०सं० ०क्ष्यन्तं) भुवनानि विश्वा। ऋ०वे० २.१०.४२; वा०सं० ११.२३२; तै०सं० ४.१.२.५२; ५.१.३.२; मै०सं० २.७.२२: ७६.३;
का०सं० १६.२२; १९.३; शत०ब्रा० ६.३.३.१९।
प्रति गाव उषसं वावशन्त। ऋ०वे० ७.७५.७४।
प्रति गावः समिधानं बुधन्त। ऋ०वे० ७.९.४४।
प्रति गावोऽरुषीर् यन्ति मातरः। ऋ०वे० १.९२.१४; सा०वे० २.११०५४; नि० १२.७४।
प्रतिगृभ्णते स्वाहा। तै०ब्रा० ३.१.४.११।
प्रति गृभ्णाति विश्रिता वरीमभिः। ऋ०वे० १.५५.२२।
पर्ति गृभ्णामि महते इत्यादि। देखें- प्रति गृह्णामि इत्यादि।
प्रति गृभ्णीत मानवं सुमेधसः। ऋ०वे० १०.६२.१४. ४४; ऐ०ब्रा० ५.१४.४।
प्रतिगृह्णन्ति कर्हि चित्। शा०गृ०सू० १.१०.८४।
प्रति गृह्णामि। मा०श्रौ०सू० १.८.६।
प्रति गृह्णामि (मै०सं०। आप० श्रौ० सू० गृभ्णामि) महते वीर्याय (मै०सं०। का०सं० महत इन्द्रियाय)। मै०सं० २.३.४४: ३१.१०; का०सं० ४०.३४;
तै०ब्रा० २.५.७.२४; आप० श्रौ० सू० ६.१२.२४।
प्रति गृह्णामि शतशारदाय। अ०वे० १९.३७.२४।
पर्ति गृह्णाहि नो हविः। अ०वे० ३.१०.१३४।
प्रति गृह्णाह्य् अर्चिषा। अ०वे० ५.२९.१५२।
प्रति गृह्णीताग्निम् एतम्। आप० श्रौ० सू० १६.३.१४।
प्रतिगृह्य यथाविधि। कौ०सू० ६८.३७२।
प्रतिगृह्य वि राधिषि। अ०वे० ३.२९.८४।
प्रतिगृह्याप्य् अनध्यायः। शा०गृ०सू० ४.७.५५३।
प्रति घोराणाम् एतानाम् अयासाम्। ऋ०वे० १.१६९.७१।
प्रतिघ्नानाः सं धावन्तु। अ०वे० ११.९.१४१।
प्रतिघ्नानाशुमुखी। अ०वे० ११.९. ७१।
प्रति चक्ष्व वि चक्ष्व। ऋ०वे० ७.१०४.२५१; अ०वे० ८.४.२५१; आ०गृ०सू० ३.५.७; शा०गृ०सू० ४.५.८।
प्रति जङ्घां विश्पलाया अधत्तम्। ऋ०वे० १.११८.८४।
प्रतिजन्यान्य् उत या सजन्या। ऋ०वे० ४.५०.९२; ऐ०ब्रा० ८.२६.११।
प्रति तम् अभि चर योऽस्मान् द्वेष्टि यं वयं द्विष्मः। अ०वे० २.११.३।
प्रति तान् देवशो विहि। ऋ०वे० ३.२१.५४; मै०सं० ४.१३.५४: २०५.१; का०सं० १६.२१४; ऐ०ब्रा० २.१२.१६४; तै०ब्रा० ३.६.७.२४।
प्रति तिष्ठत्व् आयुसि। आ०मं०पा० २.११.१६१।
प्रतितिष्ठन्तं त्वादित्यानुप्रतितिष्ठासम्। सा०मं०ब्रा० २.५.१६; गो०गृ०सू० ४.६.१२. प्रतीकः प्रतितिष्ठन्तं त्वा। खा०गृ०सू० ४.१.२७।
प्रति तिष्ठ विराड् असि। अ०वे० १४.२.१५१. प्रतीकः प्तति तिष्ठ। कौ०सू० ७६.३३।
प्रति तिष्ठामि द्यावापृथिव्योः। ऐ०ब्रा० ८.९.३. देखें- नीचे द्यावापृथिव्योः प्रति।
प्रति तिष्ठामि प्राणापानयोः। ऐ०ब्रा० ८.९.३. देखें- प्रति प्राणेषु।
प्रति तिष्ठाम्य् अन्नपानयोः। ऐ०ब्रा० ८.९.३।
प्रति तिष्ठाम्य् अहोरात्रयोः। ऐ०ब्रा० ८.९.३।
प्रति तिष्ठोर्ध्वः। अ०वे० ४.१२.६३।
प्रति ते जिह्वा घृतम् उच्चरण्येत् (मै०सं०। का०सं० चरण्यत्; वा०सं०। शत०ब्रा० चरण्येत् स्वाहा)। वा०सं० ८.२४४; तै०सं० १.४.४५.२४; मै०सं०
१.३.३९४: ४५.८; का०सं० ४.१३४; शत०ब्रा० ४.४.५.१२४. देखें- नीचे अनु वां जिह्वा।
प्रति ते ते अजरासस् तपिष्ठाः। ऋ०वे० १०.८७.२३ देखें-प्रति त्ये इत्यादि
प्रति ते दस्यवे वृक। ऋ०वे० ८.५६ (वा० ८).११. तुल०- राधस् ते दस्यवे।
प्रति त्यं चारुम् अध्वरम्। ऋ०वे० १.१९.११; सा०वे० १.१६१; आप० श्रौ० सू० २.१३.२; वैता०सू० २३.८; कौ०सू० १२७.७१; नि० १०.३६१. तुल०-
बृहदा० ३.७५।
प्रति त्यन् नाम राज्यम् अधायि। तै०सं० १.८.१०.२१; मै०सं० २.६.१२१: ७१.६; ४.४.६: ५६.१२; का०सं० १५.८१; तै०ब्रा० १.७.४.२; आप० श्रौ० सू०
१८.१२.९; मा०श्रौ०सू० ९.१.४।
प्रति त्ये ते अजरासस् तपिष्ठाः। अ०वे० ८.३.१९३ देखें- प्रति ते ते।
प्रति त्वं दिव्यास् तारका अमुक्थाः। अ०वे० १९.४९.८४।
प्रति त्वा जानन्तु पितरः परेतम्। अ०वे० १८.४.५१४, ५२२।
प्रति त्वादितिर् वेत्तु। वा०सं० १.१४.१९; शत०ब्रा० १.१.४.५; २.१.१४. प्रतीकः प्रति त्वा। का०श्रौ०सू० २.४.५. देखें- प्रति त्वा पृथिवी।
प्रति त्वादित्यास् त्वग् वेत्तु। वा०सं० १.१४,१९; तै०सं० १.१.५.२; ६.१; मै०सं० १.१.६: ३.१२ (द्वितीयांश); १.१.७: ४.३ (द्वितीयांश); का०सं०
१.५; १.६; ३१.५; शत०ब्रा० १.१.४.७; २.१.१५; तै०ब्रा० ३.२.५.७; ६.२।
प्रति त्वा दिव (तै०ब्रा० दिवः) स्कम्भनिर् वेत्तु। तै०सं० १.१.६.१; तै०ब्रा० ३.२.६.२
प्रति त्वा दुहितर् दिवः। ऋ०वे० ७.८१.३१।
प्रति त्वाद्य सुमनसो बुधन्त। ऋ०वे० ७.७८.५१।
प्रति त्वा पर्वती (तै०सं०। तै०ब्रा० पर्वतिर्; मै०सं०। का०सं०। मा०श्रौ०सू० पार्वती) वेत्तु। वा०सं० १.१९; तै०सं० १.१.६.१; मै०सं० १.१.७: ४.४;
का०सं० १.६; ३१.५; शत०ब्रा० १.२.१.१७; तै०ब्रा० ३.२.६.३; मा०श्रौ०सू० १.२.२.२६।
प्रति त्वा पृथिवी वेत्तु। तै०सं० १.१.५.१; ६.१ (द्वितीयांश); का०सं० १.५; १.६; तै०ब्रा० ३.२.५.६; ६.१. देखें- प्रति त्वादितिर्।
प्रति त्वाम् उद् अहासत। ऋ०वे० १.९.४२; अ०वे० २०.७१.१०२; सा०वे० १.२०५२।
प्रति त्वा वर्षवृद्धं वेत्तु। वा०सं० १.१६; तै०सं० १.१.५.२; मै०सं० १.१.७: ४.१; ४.१.७: ८.१६; का०सं० १.५; ३१.४:। शत०ब्रा० १.१.१४.२०; तै०ब्रा०
३.२.५.१०; आप० श्रौ० सू० १.२०.६; मा०श्रौ०सू० १.२.२.१९. प्रतीकः प्रति त्वा। का०श्रौ०सू० २.४.१७।
प्रति त्वा शवसी वदत्। ऋ०वे० ८.४५.५१।
प्रति त्वा स्तोमैर् ईडते वसिष्ठाः। ऋ०वे० ७.७६.६१।
प्रतिदहन्न् अभिशस्तिम् अरातिम्। अ०वे० ३.१.१२; २.१२।
प्रति दह यातुधानान्। अ०वे० १.२८.२१।
प्रतिदीव्ने दधत आ कृतानि। ऋ०वे० १०.३४.६४।
प्रति देव किमीदिनः। अ०वे० १.२८.२२।
प्रति देवाम् अजुषत प्रयोभिः। ऋ०वे० ९.९२.१४।
प्रति द्यावापृथिवी आ ततान। अ०वे० ७.८२.५४; १८.१.२८४।
प्रति द्यावापृथिव्योः प्रतितिष्ठामि यज्ञे। वा०सं० २०.१०१; का०सं० ३८.४३; शत०ब्रा० १२.८.३.२२; तै०ब्रा० २.६.५.६; सा०मं०ब्रा० २.२.६; हि०गृ०सू०
२.१७.४१. देखें- नीचे द्यावापृथिव्योः प्रति।
प्रति द्युतानाम् अरुषासो अश्वाः। ऋ०वे० ७.७५.६१।
प्रति द्युमन्तं सुविताय भूषति। ऋ०वे० १०.४०.१२।
प्रति द्रवन्ती सुविताय गम्याः। ऋ०वे० ५.४१.१८४।
प्रति द्रापिम् अमुञ्चथाः। ऋ०वे० ९.१००.९३; सा०वे० २.३६८३।
प्रति द्रुणा गभस्त्योः। ऋ०वे० ५.८६.३३।
प्रति धत्स्व (जाँचें इषुम्)। ला०श्रौ०सू० ३.१०.८।
प्रति धाना भरत तूयम् अस्मै। ऋ०वे० ३.५२.८१।
प्रतिधिना पृथिव्या (मै०सं० पृथिव्यै) पृथिवीं जिन्व। वा०सं० १५.६; मै०सं० २.८.८: ११२.६. देखें- अगला।
प्रतिधिर् असि। तै०सं० ४.४.१.१; का०सं० १७.७; गो०ब्रा० २.२.१३; पं०वि०ब्रा० १.९.५; वैता०सू० २०.१३. प्रतीकः प्रतिधिः। तै०सं० ५.३.६.१.
देखें- पूर्व।
पर्ति धेनुम् इवायतीम् उषासम्। ऋ०वे० १५.२४२; अ०वे० १३.२.४६२; सा०वे० १.७३२; २.१०९६२; तै०सं० ४.४.४.२२; मै०सं० २.१३.७२; १५५.१४।
प्रति न ईम् सुरभीणि व्यन्तु (तै०सं० वियन्तु)। ऋ०वे० ७.१.१८३; तै०सं० ४.३.१३.६३; २.१०९६२; मै०सं० ४.१०.१३: १४३.७; का०सं० ३५.२३।
प्रति नन्दन्तु पितरः संविदानाः। हि०गृ०सू० २.१४.४३।
प्रतु न स्तोमं त्वष्टा जुषेत। ऋ०वे० ७.३४.२११।
प्रति नः सुमना भव। वा०सं० ९. २८२ तै०सं०१.७.१०.२२; शत०ब्रा० ५.२.२.१०२; आ०मं०पा० १.१३.१०४. देखें- प्रत्यङ् नः।
प्रति नानाम रुद्रोपयन्तम्। ऋ०वे० २.३३.१२२।
प्रतिपतिणः फलिनं मा कृणोतु। अ०वे० ३.१५.४४।
प्रतिपद् असि प्रतिपदे त्वा। वा०सं० १५.८।
प्रति पन्थाम् अपद्महि। वा०सं० ४.२९१; शत०ब्रा० ३.३.३.१५१. प्रतीकः प्रति पन्थाम्। का०श्रौ०सू० ७.९.४. देखें- अपि पन्थाम्।
प्रति पशुषु प्रति तिष्ठामि पुष्टौ। शा०गृ०सू० ४.१८.९।
प्रति पश्याः किमीमिनः। अ०वे० ४.२०.५४।
प्रति पश्येम सूर्य। ऋ०वे० १०.१५८.५२; मै०सं० ४.१२.४२;: १९०.१५; का०सं० ९.१९२।
प्रतिपाण्याक्रये। अ०वे० १९.५२.३२।