पृथिव्यां लोकम् इछतु। वा०सं० ३५.२२; शत०ब्रा० १३.८.२.५२।
पृथिव्यां वामदेव्ये श्रयस्व स्वाहा। तै०ब्रा० ३.७.१०.१; आप० श्रौ० सू० १४.३१.४. देखें- वामदेव्ये श्रयस्व।
पृथिव्यां विष्णुर् व्यक्रंस्त गायन्त्रेण छन्दसा। वा०सं० २.२५; शत०ब्रा० १.९.३.१०,१२; शा०श्रौ०सू० ४.१२.४. प्रतीकः पृथिव्याम्। का०श्रौ०सू० ३.८.१२. देखें- नीचे गायत्रेण छन्दसा पृथिवीम्।
पृथिव्यां चक्रा ये श्रिताः। अ०वे० ११.६.१२३।
पृथिव्यां सीद। तै०सं० ३.४.२.२; ४.६.५.३; का०सं० १३.११,१२; कौ०सू० ६.१०।
पृथिव्यां कल्पस्व। का०सं० ३९.१।
पृथिव्या देवयजनाज् जहि। का०सं० ३१.८।
पृथिव्या धर्तोरोर् अन्तरिक्षस्य धर्ता। मै०सं० ४.९.६: १२६.८; तै०आ० ४.७.२. प्रतीकः पृथिव्याः। तै०आ० ५.६.६।
पृथिव्या नि शचा अहिम्। ऋ०वे० १.८०.१४; सा०वे० १.४१०४।
पृथिव्यां ते निषेचनम्। अ०वे० १.३.१४-५४।
पृथिव्यां निमिता मिता। अ०वे० ९.३.१६२।
पृथिव्य् आपस् तेजो इत्यादि। देखें- पृथिव्यप्तेजो इत्यादि।
पृथिव्य् अग्नये समनमन् स आर्ध्नोत्। अ०वे० ४.३९.१. प्रतीकः पृथिव्याम् अग्नये समनमन्। कौ०सू० ५.८; पृथिव्याम्। कौ०सू० ५९.१६. देखें- पृथिव्यै सम्, तथा नीचे अग्नये सम् अनमत्. निर्देशित जैसे- संनतयः। कौ०सू० ५.८; ६८.३७; ७२.३७।
पृथिव्याम् अङ्क्ष्व। आप० श्रौ० सू० ३.६.२।
पृथिव्याम् अतिषितं यद् ऊधः। ऋ०वे० १०.७३.९३; सा०वे० १.३३१३।
पृथिव्याम् अधि दर्शतः। ऋ०वे० ८.४१.४२।
पृथिव्यम् अधि योनिर् इत् (तै०सं० , अधि योनिः)। वा०सं० ११.१२१; तै०सं० ४.१.२.११; मै०सं० २.७.२१: ७५.१; ३.१.३: ३.१३; का०सं० १६.११।
शत०ब्रा० ६.३.२.२।
पृथिव्यम् अध्य् आसते। तै०सं० ३.५.१२,३२; मै०सं० १.४.३२ (द्वितीयांश): ४९.५.७; का०सं० ५.६२; ३२.६; मा०श्रौ०सू० १.४.३.१६२।
पृथिव्यम् अध्य् एकादश स्थ। ऋ०वे० १.१३९.११२; वा०सं० ७.१९२; तै०सं० १.४.१.१२; मै०सं० १.३.१३२: ३५.७; ४.६.४२: ८४.११; का०सं० ४.५२; शत०ब्रा० ४.२.२.९२।
पृथिव्यम् अध्य् ओषधीः। अ०वे० ८.७.१३२।
पृथिव्यम् अध्य् ओषधीर् दृंह मयि सजातान्। ला०श्रौ०सू० १.७.१२।
पृथिव्याम् अन्यो अध्य् अन्तरिक्षे। ऋ०वे० २.४०.४२; मै०सं० ४.१४.१२: २१५.३; तै०ब्रा० २.८.१.५२।
पृथिव्याम् अपरा श्रिता। तै०आ० १.५.१२।
पृथिव्याम् (का०श्रौ०सू० ०व्या) अमृतं जुहोमि स्वाहा (आप० श्रौ० सू० छो़डता है स्वाहा)। आ० श्रौ० सू० २.४.१४; का०श्रौ०सू० ४.१४.२८;
आप० श्रौ० सू० ६.१२.४।
पृथिव्याम् अवचुश्चोतैतत्। तै०ब्रा० ३.७.३.६म्,७; आप० श्रौ० सू० ९.४.१३ तुल०- नीचे द्यौर् यतश्।
पृथिव्यम् असि निष्ठितः। अ०वे० १९.३२.३२।
पृथिव्यम् अस्तु यद् धरः। अ०वे० १८.२.३६४।
पृथिव्यम् अस्य् ओषधे। अ०वे० ६.१३६.१२।
पृथिव्या मा पाहि। मै०सं० २.७.१५: ९८.७; का०सं० ३९.३. देखें- पृथिव्यै मा।
पृथिव्या मा पाहि विश्वस्मै प्राणायानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय। मै०सं० २.८.१४: ११७.१८।
पृथिव्या मित्रावरुणा विचर्षणी। ऋ०वे० ५.६३.३२; मै०सं० ४.१४.१२२: २३४.१४।
पृथिव्या मूर्धन् सीद यज्ञिये लोके। का०सं० ७.१३ (तृतीयांश). देखें- पृथिव्यास् त्वा मूर्धम् सादयामि।
पृथिव्याम् ओषधीषु यत्। अ०वे० १०.४.२२२।
पृथिव्यां पंरिस्रसा। तै०ब्रा० १.२.१.१२; आप० श्रौ० सू० ५.१.७२।
पृथिव्यां पुण्यं च पापं च। मा०श्रौ०सू० ११.१.११।
पृथिव्यां पुष्टिर् हिताः। तै०ब्रा० ३.१२.६.२२।
पृथिव्यां बहु रोचते। अ०वे० ११.५.२६४।
पृथिव्या यज्ञिये सीद। आप० श्रौ० सू० १६.३०.१।
पृथिव्या वर्मासि। मा०श्रौ०सू० १.२.४.९. देखें- पृथिव्यै इत्यादि।
पृथिव्या वा मात्रया वि श्रपध्वम्। ऋ०वे० १०.७०.५२।
पृथिव्यासनोत्। तै०सं० ४.४.८.१. तुल०- पृथिव्यास् तृणीकः।
पृथिव्या (मै०सं० २.१३.१, ०व्याः) संभव। वा०सं० ४.१३; ५.४३; तै०सं० १.३.५.१; ५.६.१.४; मै०सं० १.२.१४: २३.८; २.१३.१: १५३.४; का०सं०
३.२; २६.३; शत०ब्रा० ३.२.२.२१; ६.४.१३,१४; का०श्रौ०सू० ७.४.३८; आप० श्रौ० सू० १०.१३.९; १९.११।
पृथिव्यास् तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः। अ०वे० १०.५.२५।
पृथिव्यास् तृणीकः। का०सं० ३९.११. तुल०- पृथिव्यासनोत्।
पृथिव्यास् ते रुरुहुः सानवि क्षिपः। अ०वे० ९.७०.४२।
पृथिव्यास् त्वा दात्रा प्राश्नामि (वै०सू० प्राश्नाम्य् अन्तरिक्षस्य त्वा दिवस् त्वा)। वै०सू० ३.१६; मा०श्रौ०सू० १.३.३.१६।
पृथिव्यास् त्वा द्रविणे सादयामि। तै०सं० ४.४.७.१; ५.३.११.२; मै०सं० २.१३.१८: १६५.२; का०सं० ३९.९; आप० श्रौ० सू० १७.५.१२।
पृथिव्यास् त्वा धर्मणा वयम् अनु परिक्रमाम (तै०आ० अनु क्रमाम) सुविताय नव्यसे। मै०सं० ४.९.१०: १३१.५; तै०आ० ४.११.२. उ१सि मेत्रैचल्। पृथिव्यास् त्वा नाभो सादयामीडायाः पदे। आप० श्रौ० सू० ३.१९.७; हि०गृ०सू० १.१३.८।
पृथिव्यास् त्वा नाभो सादयाम्य् अदित्या उपस्थे। वा०सं० १.११; वा०सं०का०२.३.४; कौ०ब्रा० ६.१४; शत०ब्रा० १.१.२.२३; आ० श्रौ० सू० १.१३.१; शा०श्रौ०सू० ४.७.६; कौ०सू० ९१.४. प्रतीकः पृथिव्यास् त्वा नाभौ सादयामि। गो०ब्रा० २.१.२; वैता०सू० ३.१०; ला०श्रौ०सू० ४.११.१२; पृथिव्यास् त्वा।
का०श्रौ०सू० २.२.१७; ३.२७. तुल०- आगे, तथा अदित्यास् त्वोपस्थे।
पृथिव्यास् त्वा पृष्ठे सादयामि। मा०श्रौ०सू० ५.२.१५.१६. तुल०- पूर्व।
पृथिव्यास् त्वा मूर्धन्न् आ जिघर्मि देवयजन इडायाः (मै०सं० जिघर्मि यञ्जिया इडायास्) पदे घृतवति स्वाहा। तै०सं० १.२.५.१; ६.१.८.२; मै०सं० १.२.४: १३.९; ३.७..६: ८३.८; का०सं० २.५; २४.४. प्रतीकः पृथिव्यास् त्वा मूर्धन्न् आ जिघर्मि। आप० श्रौ० सू० १०.२३.२; मा०श्रौ०सू० २.१.३.४०. देखें- अदित्यास् त्वा इत्यादि।
पृथिव्यास् त्वा मूर्धम् सादयामि यज्ञिये लोके। आप० श्रौ० सू० ५.१२.२; १३.८; १५.६; ६.२.१. देखें- पृथिव्या मूर्धन्।
पृथिव्यास् त्वा लोके सादयामि। तै०आ० ६.७.३।
पृथिव्याः संस्पृशस् इत्यादि। देखें- पृथिव्याः संपृचस्।
पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् अछेहि। तै०सं० ४.१.२.२; ५.१.२.४. तुल०- अग्निं पुरीष्यम् इत्यादि।
पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर। वा०सं० ११.१६; तै०सं० ४.१.१.४; का०सं० १६.१; १९.२; शत०ब्रा० ६.३.१.३८; २.९.
प्रतीकः पृथिव्याः सधस्थात्। का०श्रौ०सू० १६.२.१०. तुल०- अग्निं पुरीष्यम् इत्यादि।
पृथिव्याः सप्त धामभिः। ऋ०वे० १.२२.१६३; पा०गृ०सू० ३.२.१४३।
पृथिव्याः संपृचस् (तै०सं०। तै०ब्रा०। आप० श्रौ० सू० ०चः; वा०सं०। शत०ब्रा० संस्पृशस्) पाहि। वा०सं० ३७.११; तै०सं० १.१.२.२; ३.८.२; ६.३.८.२; मै०सं० ४.९.३: १२३.८; शत०ब्रा० १४.१.३.१४; तै०ब्रा० ३.२.२.६; आप० श्रौ० सू० १.४.१; ७.१६.४; मा०श्रौ०सू० १.१.१.३५. प्रतीकः पृथिव्याः।
मा०श्रौ०सू० ४.२.१६।
पृथिव्याः संभवः देखें- पृथिव्या इत्यादि।
पृथिव्याः सानौ जङ्घनन्त पाणिभिः। ऋ०वे० २.३१.२४।
पृथिव्या हृदयं श्रितम्। सा०मं०ब्रा० १.५.१३२।
पृथिव्य् उदपुरम् अन्नेन विष्टा। तै०सं० ४.४.५.१. प्रतीकः पृथिव्य् उदपुरम् अन्नेम। आप० श्रौ० सू० १६.२३.९. देखें- उदपुरा।
पृथिव्य् उपसदि। का०सं० ३४.१४।
पृथिव्यै चाकरं नमः। अ०वे० १.३२.४४; तै०ब्रा० ३.७.१०.३४; आप० श्रौ० सू० ९.१४.२४. तुल०- पृथिव्या अकरं।
पृथिवीयै ते शरीरं स्पृणोमि स्वाहा। शत०ब्रा० ११.८.४.६; का०श्रौ०सू० २५.६.११. तुल०- पृथिव्यै शरीरं।
पृथिव्यै त्वा। वा०सं० ५.२६; ६.१; तै०सं० १.१.११.१; ३.१.१; ६.१; २.६.५.१; ३.५.८.१; ४.४.१.१; ६.२.१०.२; ३.४.१; ७.१.११.१; मै०सं० १.२.११: २०.१४;१.२.१४: २३.१०; १.२.१६: १६.१४; १.३.३५: ४२.१; ३.८.९: १०७.९; ३.९.३: ११७.१; का०सं० १.१२; २.१२; ३.३; १७.७; २६.५; ३१.११; ३७.१७; का०सं०अश्व० १.२; पं०वि०ब्रा० १.९.५; शत०ब्रा० ३.६.१.१२; ७.१.५; तै०ब्रा० ३.३.६.३; ८.७.३; आ० श्रौ० सू० २.३.८; वै०सू० २०.१३; आप० श्रौ० सू० २.८.१; ३.६.४: ७.९.९; ११.९.१२; १७.९.७; २०.५.८; मा०श्रौ०सू० १.८.२.६; ४.९; कौ०सू० ६.५।
पृथिव्यै (जाँचें त्वा जुष्टं प्रोक्षामि)। कौ०सू० २.१६।
पृथिव्यै त्वा सवैश्वानरायै परिददामि (आ०मं०पा० ०म्य् असौ)। आ०मं०पा० २.३.२३ (आ०गृ०सू० ४.१०.१२);। हि०गृ०सू० १.६.५।
पृथिव्यै नमः। । का०सं०अश्व० ११.६. देखें- नमः पृथिव्यै।
पृथिव्यै पीठसर्पिणम्। वा०सं० ३०.२१. देखें- भूम्यै इत्यादि।
पृथिव्यै भागोऽसि। आप० श्रौ० सू० ३.३.११।
पृथिव्यै मा पाहि। तै०सं० ५.७.६.१. देखें- पृथिव्या मा इत्यादि।
पृथिव्यै वर्मासि। वा०सं०का०१.९.२; का०श्रौ०सू० २.६.१५; आप० श्रौ० सू० २.१.५. देखें- पृथिव्या इत्यादि।
पृथिव्यै शरीरम्। सा०वि०ब्रा० ३.८.२. तुल०- पृथिव्यै ते।
पृथिव्यै श्रोत्राय वनस्पतिभ्योऽग्नयेऽधिपतये स्वाहा। अ०वे० ६.१०.१. प्रतीकः पृथिव्यै श्रोत्राय। गो०ब्रा० १.१.१४; कौ०सू० ९.३,५; १२.३।
पृथिव्यै सम् अनमत्। तै०सं० ७.५.२३.१; तै०ब्रा० ३.८.१८.५. देखें- पृथिव्याम् अग्नये।
पृथिव्यै स्वाहा। अ०वे० ५.९.२,६; वा०सं० २२.२७,२९; ३९.१; तै०सं० १.८. ३.१३; ७.१.१५.१; १७.१; ५.११.१; मै०सं० ३.१२.७: १६२.१२;
३.१२.१०: १६३.१०; का०सं० १५.३; ३७.१५,१६; का०सं०अश्व० १.६,८; ५.२; शत०ब्रा० १४.३.२.४; ९.३.६; तै०ब्रा० ३.८.१७.१,२; १८.४; तै०आ० (आ०) १०.६७.२; बृह०उप० ६.३.६; महाना० उप० १९.२; शा०श्रौ०सू० १७.१२.२; आप० श्रौ० सू० १८.१५.९; २०.११. ४,५ १२.५; कौ०सू० ९८.२।
पृथी यद् वां वैन्यः सादनेषु। ऋ०वे० ८.९.१०३; अ०वे० २०.१४०.५३।
पृथुं योनिम् असुरत्वा ससाद। ऋ०वे० १०.९९.२२।
पृथुग्मानं वाश्रं वावृधध्यै। ऋ०वे० १०.९९.१२।
पृथुग्रावासि वानस्पत्यः। मै०सं० १.१.६: ३.१२; ४.१.६: ८.३. प्रतीकः पृथुग्रावासि। मा०श्रौ०सू० १.२.२.१०. तुल०- नीचे अद्रिर् असि।
पृथुं गोमन्तम् अश्विनम्। ऋ०वे० १०.१५६.३२; सा०वे० २.८७९२।
पृथुज्रयम् अश्विना संगतिं गोः। ऋ०वे० ४.४४.१२; अ०वे० २०.१४३.१२।
पृथुज्रयसे रीरधा सुवृक्तिम्। ऋ०वे० १०.३०.१४।
पृथुज्रया अमिनाद् आयुर् दस्योः। ऋ०वे० ३.४९.२४; नि० ५.९।
पृथुज्रयी असुर्येव जञ्ञती। ऋ०वे० १.१६८.७४।
पृथुं तिरश्चा वयसा बृहन्तम्। ऋ०वे० २.१०.४३; वा०सं० ११.२३३; तै०सं० ४.१.२.५३; ५.१.३.२; मै०सं० २.७.२३: ७६.४.; का०सं० १६.२३; शत०ब्रा० ६.३.३.१९।
पृथुपाजा अमर्त्यः। ऋ०वे० ३.२७.५१। मै०सं० ४.१०.११: १४१.६; का०सं० ४०.१४१; तै०ब्रा० ३.६.१.३१; आ० श्रौ० सू० २.१.२६; ८.६.३. प्रतीकः पृथुपाजाः। मै०सं० ४.११.२: १६३.१; मा०श्रौ०सू० ५.१.१.६; -५.१.५.७३;य् ५.२.१.२५।
पृथुपाजा देवयद्भिः समिद्धः। ऋ०वे० ३.५.१३।
पृथुप्रगाणम् उशन्तम् उशानः। ऋ०वे० ३.५.७२।
पृथुप्रगामा सुशेवः। ऋ०वे० १.२७.२२; सा०वे० २.९८५२।
पृथु प्रतीकम् अध्य् एधे अग्निः। ऋ०वे० ७.३६.१४।
पृथुर् भव सुषदस् त्वम्। वा०सं० ११.४४३; तै०सं० ४.१.१.२३; मै०सं० २.७.४३: ७९.२; का०सं० १६.४३; शत०ब्रा० ६.४४.३।
पृथु श्चन्द्रम् अवसे चर्षणिप्राः। ऋ०वे० ४.२.१३४।
पृथुश्रवसि कानीते। ऋ०वे० ८.४६.२१४।
पृथुश्रवसो वृषणाव् अरातीः। ऋ०वे० १.११६.२१४।
पृथु श्रवो दाशुषे मर्त्याय। ऋ०वे० ७.५.८४।
पृथुष्टो पृथुजाघने। ऋ०वे० १०.८६.८२; अ०वे० २०.१२६.८२।
पृथू करस्ना बहुला गभस्ती। ऋ०वे० ६.१९.३१।
पृथून्य् अग्निर् अनुयाति भर्वन्। ऋ०वे० ६.६.२४; तै०सं० १.३.१४.४४।
पृथू रथो दक्षिणाया अयोजि। ऋ०वे० १.१२३.११. प्रतीकः पृथू रथः। आप० श्रौ० सू० ४.१४.२. तुल०- बृहदा० ३.१४०।
पृथ्वी (वर०उप० पृथिवी) सुवर्चा युवतिः सजोषाः। तै०ब्रा० ३.१.१.१२१; वर०उप० ३।
पृदाकवः। अ०वे० २०.१२९.९; शा०श्रौ०सू० १२.१८.८।
पृदाकुं च पृदाक्वम्। अ०वे० १०.४.१७२।
पृदाकुसानुर् यजतो गवेषणः। ऋ०वे० ८.१७.१५१।
पृदाकू रक्षिता। अ०वे० ३.२७.३; तै०सं० ५.५.१०.१; आ०मं०पा० २.१७.१५।
पृदाकूर् इव गोपते। अ०वे० ५.१८.१५२।
पृदाकूर् इव शर्मणा। अ०वे० ५.१८.३२।
पृदाकोः परि संभृतम्। अ०वे० ७.५६.१२।
पृश्नयस् त्रयः शारदाः। तै०सं० ५.६.२३.१; का०सं०अश्व० १०.३।
पृश्नये स्वाहा। तै०सं० ७.३.१८.१; का०सं०अश्व० ३.८।
पृश्नयो मारुताः। वा०सं० २४.१४,१५; मै०सं० ३.१३.१२: १७१.१; ३.१३.१३: १७१.४; आप० श्रौ० सू० २०.१४.७,९।
पृश्निं वरुण दक्षिणां ददावान्। अ०वे० ५.११.१३।
पृश्निं वोचन्त मातरम्। ऋ०वे० ५.५२.१६३।
पृश्निगावः पृश्निनिप्रेषितासः। ऋ०वे० ७.१८.१०३।
पृश्निपर्णि सहस्व च। अ०वे० २.२५.३४।
पृश्निपर्णय् अजायत। अ०वे० २.२५.२२।
पृश्निबाहवो मण्डूका इरिणानु। अ०वे० ४.१५.१२४।
पृश्निमातरो मरुतः स्वर्काः। ऐ०आ० ५.१.१.१३२।
पृश्निर् अदाद् धरितो नो वसूनि। ऋ०वे० ७.१०३.१०२।
पृश्निर् एको हरित एक एषाम्। ऋ०वे० ७.१०३.६२।
पृश्निर् भूत्वा दिवं गछ। का०सं० १.१२२; ३१.११।
पृश्निर् यद् ऊधो मही जभार। ऋ०वे० ७.५६.४२।
पृनिसक्थाय (का०सं०अश्व० ०सक्थये) स्वाहा। तै०सं० ७.३.१८.१; का०सं०अश्व० ३.८।
पृश्निसक्थास् (का०सं०अश्व० ०सक्थयस्) त्रयो हैमन्तिकाः। तै०सं० ५.६.२३.१; का०सं०अश्व० १०.३।
पृश्निस् तिरश्चीनपृश्निर् ऊर्ध्वपृश्निस् ते मारुताः। वा०सं० २४.४; तै०सं० ५.६.१२.१; मै०सं० ३.१३.५: १६९.८; का०सं०अश्व० ९.२।
पृश्निह् संपृङ्क्ते हरितेन वाचम्। ऋ०वे० ७.१०३.४४।
पृश्निहापराजितः। अ०वे० १०.४.१५२।
पृश्नेः पुत्रा उपमासो रभिष्ठाः। ऋ०वे० ५.५८.५३; मै०सं० ४.१४. १८३: २४७.१५; तै०ब्रा० २.८.५.७३।
पृश्नेः प्रेता। तै०सं० १.४.२८.१; शा०श्रौ०सू० १७.१।
पृश्न्याः पतरं चितयन्तम् अक्षभिः। ऋ०वे० २.२.४३।
पृश्न्याः पयोऽसि (मा०श्रौ०सू० ऽस्य् अग्रेगुवः)। का०सं० १.१०; मा०श्रौ०सू० १.२.३.२५।
पृश्न्या दुग्धम् सकृत् पयः। ऋ०वे० ६.४८.२२३।
पृश्न्या यद् ऊधर् अप्य् आपयो दुहुः। ऋ०वे० २.३४.१०२।
पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः (का०सं०अश्व० वैश्वदेव्यः)। वा०सं० २४.२; मै०सं० ३.१३.३: १६९.४; का०सं०अश्व० ९.२. देखें-
अगला का एक।
पृषतीनां ग्रहोऽसि। तै०सं० ३.२.६.१।
पृषती स्थूलपृषती क्षुद्रपृषती ता वैश्वदेव्यः। तै०सं० ५.६.१२.१. देखें- पूर्व का एक
पृषतो वैश्वदेवः। तै०सं० ५.५.१७.१; का०सं०अश्व० ७.७।
पृषतो हेमन्ताय। वा०सं० २४.११. देखें- पृषन्तो इत्यादि।
पृषदश्वा मरुतः पृश्निमातरः। ऋ०वे० १.८९.७१; वा०सं० २५.२०१; का०सं० ३५.११; आप० श्रौ० सू० १४.१६.११. तुल०- मरुतः पृश्नि०।
पृषदश्वासो अनवभ्रराधसः। ऋ०वे० २.३४.४३; ३.२६.६३।
पृषदश्वासोऽवन्यः न रथाः। ऋ०वे० १.१८६.८३।
पृषदायप्रणुत्तानाम्। अ०वे० ११.१०.१९३।
पृषद्योनिः पञ्चहोता शृणोतु। ऋ०वे० ५.४२.१३।
पृषध्रे मेध्ये मातरिश्वनि। ऋ०वे० ८.५२ (वा० ४).२१।
पृषन्तं सृप्रम् अदब्धम् ऊर्वम्। ऋ०वे० ४.५०.२३; अ०वे० २०.८८.२३।
पृषन्तस् त्रयो वार्षिकाः। तै०सं० ५.६.२३.१; का०सं०अश्व० १०.३।
पृष्टन्तो हेमन्ताय। मै०सं० ३.१३.२०: १७२.६. देखें- पृषतो इत्यादि।
पृषातकानि (आप० श्रौ० सू०। शा०श्रौ०सू० जो़डते हैं जरितः)। अ०वे० २०.१३४.२; आप० श्रौ० सू० ८.३.२१; शा०श्रौ०सू० १२.२३.३; वैता०सू०
३२.२५।
पृष्टकाय स्वाहा। आ०गृ०सू० २.२.३।
पृष्टिं दिवः परि स्रव। सा०वे० २.२४९३ देखें- वृष्ट्ं इत्यादि।
पृष्टिभ्यः इत्यादि। देखें- अगला एक।
पृष्टीभिर् अधि शेमहे। अ०वे० १२.१.३४४।
पृष्टीभ्यः (का०सं०अश्व० पृष्टिभ्यः)स्वाहा। तै०सं० ७.३.१६.१; का०सं०अश्व० ३.६।
पृष्टीर् अपि शृणाञ्ञन। अ०वे० १९.४५.१४।
पृष्टीर् अपि शृणीमसि। अ०वे० २.७.५४।
पृष्टी बर्जह्ये पार्श्वे। अ०वे० ११.८.१४३।
पृष्टीर् मे राष्ट्रम् उदरम्। वा०सं० २०.८१; मै०सं० ३.११.८१: १५२.५; का०सं० ३८.४१। तै०ब्रा० २.६.५.५१।
पृष्टीर् वोऽपि शृणातु यातुधानाः। अ०वे० ६.३२.२२. तुल०- नीचे अपिशीर्णा।
पृष्टो दिवि धाय्य् अग्निः पृथिव्याम्। ऋ०वे० ७.५.२१।
पृष्टो दिवि पृष्टो अग्निः पृथिव्याम्। ऋ०वे० १.९८.२१; वा०सं० १८.७३१; तै०सं० १.५.११.११; मै०सं० २.१३.१११: १६१.१४; का०सं० ४.१६१;
४०.३१; ऐ०ब्रा० ७.९.१; शत०ब्रा० ९.५.२.६; तै०ब्रा० ३.११.६.४१; आ० श्रौ० सू० २.१५.२. प्रतीकः पृष्टो दिवि। तै०सं० ४.४.१२.५; ७.१५.६; मै०सं० ३.१६.४: १८९.१६; ४.१०.१: १४१.१४; ४.११.१: १६०.१०; ४.१२.४: १८८.१४; ४.१४.९: २२९.९; का०सं० ११.१३; २०.१५; २२.१५; शा०श्रौ०सू० २.५.३; ९.२७.२(भाष्य.); आप० श्रौ० सू० ८.१.४; १६.१५.१; ३४.६; ३५.१; १९.१२.१८; मा०श्रौ०सू० ५.१.१.२९; -५.१.५.२४; -६.१.५; -६.१.८।
पृष्टो विश्वा ओषधीर् आ विवेश। ऋ०वे० ९८.२२; वा०सं० १८.७३२; तै०सं० १.५.११.१२; मै०सं० २.१३.११२: १६१.१४; का०सं० ४.१६२; ४०.३२; तै०ब्रा० ३.११.६.४२।
पृष्ठं यज्ञेन कल्पताम् (मै०सं० कल्पते; वा०सं० २२.३३, कल्पतां स्वाहा)। वा०सं० ९.२१; १८.२९; २२.३३; मै०सं० १.११.३: १६३.१६; का०सं० १४.१; १८.१२; शत०ब्रा० ५.२.१.४।
पृष्ठवाड् (पदप् पष्ट०) गोर् वयो दधुः। मै०सं० ३.११.११४: १५८.९. देखें- पष्ठवाड् इत्यादि।
पृष्ठा गृभ्णत वाजिनः। ऋ०वे० ९.१४.७३।
पृष्ठात् पृथिव्या अहम् अन्तरिक्षम् आरुहम्। अ०वे० ४.१४.३१; कौ०सू० ६८.२७. देखें- पृथिव्या अहम्।
पृष्ठेन द्यावापृथिवी (मै०सं० ०पृथिवी आपृण)। वा०सं० १४.११३; तै०सं० ४.३.६.१३; मै०सं० २.८.३३: १०८.७; का०सं० १७.३३; शत०ब्रा० ८.३.१.८।
पृष्ठे निनद्धो जयति प्रसूतः। ऋ०वे० ६.७५.५४; वा०सं० २९.४२४; तै०सं० ४.६.६.२४; मै०सं० ३.१६.३४: १८६.२; का०सं०अश्व० ६.१४; नि० ९.१४४।
पृष्ठे पृथिव्या निहितो दविद्युतत्। वा०सं० १५.५१३; तै०सं० ४.७.१३.३३; मै०सं० २.१२.४३: १४७.१२; का०सं० १८.१८३; शत०ब्रा० ८.६.३.२०. देखें-
नाभा पृथिव्यां निहितो।
पृष्ठे पृथिव्याः सीद। वा०सं० १७.७२; तै०सं० ४.६.५.३; मै०सं० २.१०.६: १३८.११; ३.३.९; ४२.७; का०सं० १८.४; शत०ब्रा० ९.२.३.३४. प्रतीकः पृष्ठे
पृथिव्याः। मा०श्रौ०सू० ६.२.५।
पृष्ठेव वीता वृजिना च मर्तान्। ऋ०वे० ४.२.११२; तै०सं० ५.५.४.४२; का०सं० ४०.५२।
पृष्ठेष्व् एरया (सा०वे० ऐरयद्) रयिम्। ऋ०वे० ९.१०२.३२; सा०वे० २.३६५२।
पृष्ठे सदो नसोर् यमः। ऋ०वे० ५.६१.२३।
पृष्ठ्योऽभिप्लव एव च। आप० श्रौ० सू० ८.१३.३१२।
पृष्वाभ्यः स्वाहा। तै०सं० ७.४.१३.१. देखें- प्रुष्वाभ्यः।
पेत्वस् तेषाम् उभयादम् (प़ढें- ०दन् ?)। अ०वे० ५.१९.२३।
पेरुं तुन्जाना पत्येव जाया। तै०सं० ३.१.११.८४. देखें- एरुं।
पेरुम् अस्यस्य् अर्जुनि। ऋ०वे० ५.८४.२४; तै०सं० २.२.१२.३४।
पेरुर् इन्द्राय पिन्वते। तै०आ० ३.११.७३।
पेशस्वती तन्तुना संवयन्ती (का०सं०। तै०ब्रा० संव्ययन्ती)। मै०सं० ३.११.१३्: १४०.७; का०सं० ३८.६३; तै०ब्रा० २.६.८.३३ देखें- तन्तुं ततं
पेशसा।
पेशो न शुक्रम् (का०सं०। तै०ब्रा० शुक्लम्) असितं वसाते। वा०सं० १९.८९४; मै०सं० ३.११.९४: १५४.५; का०सं० ३८.३४; तै०ब्रा० २.६.४.४४।
पेचो मर्या अपेशसे। ऋ०वे० १.६.३२; अ०वे० २०.२६.६२; ४७.१२२; ६९.११२; सा०वे० २.८२०२; वा०सं० २९.३७२; तै०सं० ७.४.२०.१२; मै०सं०
३.१६.३२: १८५.८; का०सं०अश्व० ४.९२।
पेषी बिभर्षि महिषी जजान। ऋ०वे० ५.२.२२।
पैङ्गे शब्दे भये रुते। कौ०सू० १४१.३९२।
पैङ्ग्यम् (जाँचें तर्पयामि)। आ०गृ०सू० ३.४.४; शा०गृ०सू० ४.१०.३।
पैद्व प्रेहि प्रथमः। अ०वे० १०.४.६१।
पैद्वः श्वित्रम् उतासितम्। अ०वे० १०.४.५२।
पैद्वस्य मन्महे वयम्। अ०वे० १०.४.१११।
पैद्वो न हि त्वम् अहिनाम्नाम्। ऋ०वे० ९.८८.४३।
पैद्वो रथर्व्याः चिरः। अ०वे० १०.४.५३।
पैद्वो वाजि सदम् इद् धव्यो अर्यः। ऋ०वे० १.११६.६४।
पैद्वो हन्ति कसर्णीलम्। अ०वे० १०.४.५१।
पोतर् यज। मै०सं० ३.६.८(द्वितीयांश): ७१.४,५; आप० श्रौ० सू० १२.२४.१; मा०श्रौ०सू० २.४.१.२८. प्रतीकः पोतः वै०सू० १९.५।
पोता विश्वं तद् इन्वति। ऋ०वे० २.५.२४।
पोत्राग्नीध्रो (प़ढें- पोताग्नी०) निहितं पादम् एकम्। गो०ब्रा० १.५.२४४।
पोत्रात् सोमं द्रविणोदः पिब ऋतुभिः। ऋ०वे० २.३७.२४; अ०वे० २०.६७.७४।
पोत्राद् आ सोमं पिबता दिवो नरः। ऋ०वे० २.३६.२४; अ०वे० २०.६७.४४।
पोत्राद् यज्ञं पुनीतन। ऋ०वे० १.१५.२२।
पोषं रयीणाम् अरिष्टिं तनूनाम्। ऋ०वे० २.२१.६३; पा०गृ०सू० १.१८.६३।
पोषं देहि। का०सं० १.७; ३१.६।
पोषं एव दिवे-दिवे। ऋ०वे० १.१.३२; तै०सं० ३.१.११.१२; ४.३.१३.५२; मै०सं० ४.१०.४२: १५२.९; शत०ब्रा० ११.४.३.१९२; का०श्रौ०सू०
५.१२.१९२।
पोषाय। वा०सं० २.२३. देखें- पोषाय वः।
पोषाय त्वा। वा०सं० १४.२२; तै०सं० ७.१.११.१; ५.१३.१; मै०सं० १.१.३: २.७; १.३.३०: ४०.९; १.११.३: १६४.४; २.८.३: १०९.२; २.११.६:
१४४.३; ४.७.४: ९९.१; का०सं० १७.३; ४०.२; का०सं०अश्व० १.२; ५.९(द्वितीयांश); शत०ब्रा० ५.२.१.२५; ८.३.४.१०; तै०ब्रा० ३.८.३.६; आप० श्रौ० सू० २.८.३; मा०श्रौ०सू० १.१.३.१७; २.६.४; ३.५.२४;य् २.५.४.७।
पोषाय वः। आप० श्रौ० सू० १.१६.३. देखें- पोषाय।
पौंस्यानि नियुतः सश्चुर् इन्द्रम्। ऋ०वे० ६.३६.३२; मै०सं० ४.१४.१८२: २४८.१३; का०सं० ३८.७२; तै०ब्रा० २.४.५.२२।
पौंस्येनेमं वर्चसा संसृजाथ। तै०ब्रा० २.७.१७.३४(द्वितीयांश)।
पौंस्येनेमं संसृजाथो वीर्येण। तै०ब्रा० २.७.१७.३४।
पौंजिष्ठ इव कर्वरम्। अ०वे० १०.४.१९२।
पौत्रम् आनन्दम् अभि वि (आ०मं०पा०। हि०गृ०सू० प्र) बुध्यताम् इयम्। सा०मं०ब्रा० १.१.११४; पा०गृ०सू० १.५.११४; आ०मं०पा० १.४.८४;
हि०गृ०सू० १.१९.७४।
पौत्रं पितामहम्। अ०वे० ९.५.३०२।
पौरं चिद् ध्य् उदप्रुतम्। ऋ०वे० ५.७४.४१।
पौर पौराय जिन्वथः। ऋ०वे० ५.७४.४२।
पौरासो नक्षन् धीतिभिः। ऋ०वे० ८.५४ (वा. ६).१४।
पौरुष तथा पौरुषसूक्तः देखें- पुरुषसूक्त।
पौरुषेयं च ये क्रविः। अ०वे० ८.६.२३२।
पौरुषेयम् अप मृत्युं नुदन्तु। अ०वे० १२.३.४९२।
पौरूषेयाद् अयं भयात्। अ०वे० १०.३.४२
पौरुषेयाद् दैव्या४। का०सं० २२.१५२.तुल०- अगला एक।
पौरुषे भयान् नो दण्ड रक्ष विश्वस्माद् भयाद् रक्ष। हि०गृ०सू० १.११.८।
पौरुषेयेण दैव्येन। तै०सं० ४.७.१५.५२; मै०सं० ३.१६.५२: १९१.१६. तुल०- पूर्व का एक।
पौरुषेयेऽधि कुणपे। अ०वे० ११.९.१०३।
पौरुषेयो वधः प्रहेतिः। वा०सं० १५.१५; तै०सं० ४.४.३.१; मै०सं० २.८.१०: ११४.१८; का०सं० १७.९; शत०ब्रा० ८.६.१.१६।
पौरे छन्दयसे हवम्। ऋ०वे० ८.५० (वा० २).५४।
पौरो अश्वस्य पुरुकृद् गवाम् असि। ऋ०वे० ८.६१.६१; अ०वे० २०.११८.२१; सा०वे० २.९३०१।
पौर्णमासं यजामहे। अ०वे० ७.८०.२२।
पौर्णमासं हविर् इदम् एषां मयि। तै०ब्रा० ३.७.४.४४; आप० श्रौ० सू० ४.१.८४।
पौर्णमासी पूरयन्ती। हि०गृ०सू० २.१७.२१।
पौर्णमासी प्रथमा यज्ञियासीत्। अ०वे० ७.८०.४१।
पौर्णमास्यमावास्ये। गो०ब्रा० १.५.२३२।
पौर्णमास्य् अष्टकामावास्या अन्नादा स्थान्नदुघः, युष्मास्व् इदम् अन्तः, विश्वं यक्षं विश्वं भूतं विश्वं सुभूतम्, विश्वस्य भर्त्र्यो विश्वस्य जनयित्रयः।
तै०ब्रा० ३.११.१.१९।
पौर्णमास्य् उद् अगाच् छोभमाना। तै०ब्रा० ३.१.१.१२२।
पौर्णमास्यै स्वाहा। तै०ब्रा० ३.१.४.१५।
पौष्णश् चरुः। तै०सं० ७.५.२१.१; मै०सं० १.१०.१ (चतुर्थांश): १४०.९,११; १४१.२,४; २.६.१३: ७२.९; का०सं० ९.४ (द्वितीयांश),५। । का०सं०अश्व०
५.१८।
पौष्णः श्यामः। वा०सं० २९.५८; तै०सं० ५.५.२२.१; का०सं०अश्व० ८.१. देखें- श्यामः पौष्णो।
पौष्णाः श्यामाः। आप० श्रौ० सू० २०.१४.७. देखें- श्यामाः।
पौष्णो विस्पन्दमाने। वा०सं० ३९.५. देखें- पूषा वि०।
पौष्णौ रजतनाभी। वा०सं० २९.५९; तै०सं० ५.५.२४.१; का०सं०अश्व० ८.३।
पौष्याम् उत्सर्ग उच्यते। कौ०सू० १४१.५४।
प्र। शत०ब्रा० १.४.१.४,५,६; ७.२.१७।
प्रौगम् उक्थम् अव्यथायै (का०सं० अव्यथाय; तै०सं० अव्यथयत्) स्तभ्नातु (मै०सं० स्तभ्नोतु)। वा०सं० १५.११; तै०सं० ४.४.२.१; मै०सं०
२.८.९: ११३.११; का०सं० १७.८; शत०ब्रा० ८.६.१.६।
प्र ऋजिश्वानं दस्युहत्येषु आविथ। ऋ०वे० १.५१.१४।
प्र ऋभूभ्यो दूतम् इव वाचम् इष्ये। ऋ०वे० ४.३३.११; ऐ०ब्रा० ५.५.९; कौ०ब्रा० २२.९. प्रतीकः प्र ऋभूभ्यः। आ० श्रौ० सू० ८.८.४; शा०श्रौ०सू०
१०. ५.२३. तुल०- बृहदा० ५.१।
प्रकम्पिता मही सर्वा। ऋ० खि० १.१९१.३३।
प्रकप्लयंश् चन्द्रमा यान्य् एति। अ०वे० १९.८.१३।
प्र कविर् देववीतये। ऋ०वे० ९.२०.११; सा०वे० २.३१८१।
प्र कवी धीतिभिर् नरा। ऋ०वे० ८.८.५४।
प्रकामाय रजयित्रीम्। वा०सं० ३०.१२; तै०ब्रा० ३.४.१.७।
प्रकामोद्यायोपसदम्। वा०सं० ३०.९; तै०ब्रा० ३.४.१.६।
प्र कारवो मनना वच्यमानाः। ऋ०वे० ३.६.११; मै०सं० ४.१४.३१: २१८.११; कौ०ब्रा० १२.७; तै०ब्रा० २.८.२.५१; आप० श्रौ० सू० ३.७.५. प्रतीकः प्र
कारवः। शा०श्रौ०सू० ६.१०.१।
प्र काव्यम् उशनेव ब्रुवाणः। ऋ०वे० ९.९७.७१; सा०वे० १.५२४१; २.४६६१; पं०वि०ब्रा० १४.१३; सा०वि०ब्रा० १.४.१७।
प्रकाशेन त्वचम्। तै०सं० ५.७.१४.१; का०सं०अश्व० १३.४।
प्रकाशेन बाह्यम्। तै०सं० ५.७.१२.१; का०सं०अश्व० १३.२. देखें-अगला।
प्रकाशेनान्तरम्। ऋ०वे० २५.२; मै०सं० ३.१५.२: १७८.५. देखें- पूर्व।
प्र कृतान्य् ऋजीषिणः। ऋ०वे० ८.३२.११; ऐ०आ० ५.२.३.२; आप० श्रौ० सू० ६.४.१०; शा०श्रौ०सू० १८.७.१०. प्रतीकः प्र कृतानि। शा०श्रौ०सू०
९.८.१; ऋ०वि० २.१३.७. तुल०- बृहदा० ६.७५।
प्रकृतिः समुदाह्रियते। आ० श्रौ० सू० ८.१३.३१४।
प्रकृतेभ्यः स्वधोच्यताम् पा०ध०सं० १.२४३. तुल०- नीचे अस्तु स्वधेति।
प्रकृन्तानां पतये नमः। तै०सं० ४.५.३.१; मै०सं० २.९.३: १२३.६; का०सं० १७.१२. देखें- विकृन्तानां।
प्र कृष्टिहेव शूष एति रोरुवत्। ऋ०वे० ९.७१.२१।
प्र कृष्टाय रुशद् अपिन्वतोधः। ऋ०वे० १०.३१.११३।
प्र केतुना बृहता यात्य् (अ०वे०। तै०आ० भात्य्) अग्निः। ऋ०वे० १०.८.११; अ०वे० १८.३.६५१; सा०वे० १.७११; तै०आ० ६.३.११; तुल०-
बृहदा० ६.१४७।
प्र केतुना सहते विश्वम् एजत्। अ०वे० १३.२.३१४।
प्रकेतेन रुद्रेभ्यो रुद्रान् जिन्व। मै०सं० २.८.८: देखें- अगले दो।
प्रकेतेनादित्येभ्य आदित्यान् जिन्व। वा०सं० १५.६. देखें- पूर्व का और अगला।
प्रकेतोऽसि। तै०सं० ४.४.१.२; का०सं० १७.७; पं०वि०ब्रा० १.९.१०; गो०ब्रा० २.२.१३; वैता०सू० २२.४. प्रतीकः प्रकेतः। तै०सं० ५.३.६.१. देखें-
पूर्व से दो
प्र केशाः सुवते काण्डिनो भवन्ति। तै०ब्रा० २.७.१७.१३।
प्रकोशा यवाचष्टति (?)। ला०श्रौ०सू० ४.२.९२।
प्र क्रन्दनुर् नभन्यस्य वेतु। ऋ०वे० ७.४२.१२; कौ०ब्रा० २६.११।
प्रक्रीर् असि त्वम् ओषधे। अ०वे० ४.७.६३।
प्रक्षस्य् वृष्णो अरुषस्य नू महः। आ०सं० ३.८१. देखें- पृक्षस्य।
प्रक्षाल्यमाणो सुभगौ सुपत्न्याः। कौ०सू० ७६.२७३।
प्र क्षिणात्य् अवर्त्या। अ०वे० १२.२.३५२।
प्र क्षिणीहि अर्पय। अ०वे० १०.३.१५४।
प्र क्षुद्रेव त्मना धृषत्। ऋ०वे० ८.४९ (वा० १).४४।
प्र क्षोदसा धायसा सस्र एषा। ऋ०वे० ७.९५.११; मै०सं० ४.१४.७१: २२५.१७; ऐ०ब्रा० ५.१६.११; कौ०ब्रा० २६.८,१५; आ० श्रौ० सू० ३.७.६; ८.९.२.
प्रतीकः प्र क्षोदसा। शा०श्रौ०सू० ६.१०.२; १०.९.४; ११.५. तुल०- बृहदा० ६.१९।
प्रखादः पृक्षो अभि मित्रैणो भूत्। ऋ०वे० १.१७८.४२।
प्रख्यै देवि स्वर् दृशे। ऋ०वे० ७.८१.४२।
प्रगाथाः (जाँचें तृप्यन्तु)। आ०गृ०सू० ३.४.२; शा०गृ०सू० ४.१०.३।
प्रगाथा येयजामहाः। वा०सं० १९.२४४।
प्र गायताभ्य् अर्चाम देवान्। ऋ०वे० ९.९७.४१; सा०वे० १.५३५१।
प्र गायत्रा अगासिषुः। ऋ०वे० ८.१.७४; सा०वे० १.२७१४।
प्र गायत्रेण गायत। ऋ०वे० ९.६०.११।
प्रगायामस्य् अग्रतः। पा०गृ०सू० १.७.२४; आ०मं०पा० १.३.५४. देखें- अगला, तथा प्रजायाम् अस्य्।
प्रगायाम्य् अस्याग्रतः। मा०श्रौ०सू० १.१०.१५४. देखें- नीचे पूर्व।
प्र ग्रीवाः प्र शिरो हनत्। अ०वे० १९.४९.९४।
प्र घा न्व् अस्य महतो महानि। ऋ०वे० २.१५.११; ऐ०ब्रा० ५.१३.२; कौ०ब्रा० २३.७; आप० श्रौ० सू० ९.५.१६. प्रतीकः प्र घा न्व् अस्य। आ० श्रौ०
सू० ८.१.१७; शा०श्रौ०सू० ९.१६.४; १०.८.९; १२.६.१७।
प्रघास्यान् (वा०सं०। शत०ब्रा०। का०श्रौ०सू० ०घासिनो) हवामहे। वा०सं० ३.४४१; तै०सं० १.८.३.११; मै०सं० १.१०.२१: १४१.१०; का०सं० ९.४१;
शत०ब्रा० २.५.२.२११; तै०ब्रा० १.६.५.३; आप० श्रौ० सू० ८.६.१९; मा०श्रौ०सू० १.७.४.१२. प्रतीकः प्र घासिनः। का०श्रौ०सू० ५.५.१०।
प्र चक्रमुर् हित्वावद्यम् आपः। मै०सं० १.२.१२: ९.१२; आप० श्रौ० सू० १०.६.१२; आ०मं०पा० १.२.१२।
प्रचक्राणं महीर् इषः। ऋ०वे० ९.१५.७३; सा०वे० २.६१८३।
प्र चक्रियेव रोदसी मरुद्भ्यः। ऋ०वे० ५.३०.८४।
प्र चक्रे सहसा सहः। ऋ०वे० ८.४.५१।
प्र चक्षय कृणुहि वस्यसो नः। ऋ०वे० ८.४८.६२।
प्र चक्षय रोदसी वासयोषसः। ऋ०वे० १.१३४.३६।
प्र च दातारम् अमृतेषु वोचः। मै०सं० ४.१३.७४: २०९.२; का०सं० १८.२१४; तै०ब्रा० ३.६.१२.१४; नि० ८.२०४।
प्र चन्द्रमास् तिरते (अ०वे० तिरसे) दीर्घम् आयुः। ऋ०वे० १०.८५.१९४; अ०वे० ७.८१.२४; १४.१.२४४; तै०सं० २.४.१४.१४; मै०सं० ४.१२.२४;
१८१.६; का०सं० १०.१२४; नि० ११.६४।
प्रचरत घर्मम्। गो०ब्रा० २.६.६; वैता०सू० १३.२८।
प्र चर्षणिभ्यः पृतनाहवेषु। ऋ०वे० १.१०९.६१; तै०सं० ४.२.११.११; मै०सं० ४.१०.४१: १५२.१५; का०सं० ४.१५१; आ० श्रौ० सू० ३.७.१३. प्रतीकः प्र चर्षणिभ्यः। मै०सं० ४.११.१: १५९.१; ४.१३.५: २०५.११; ४.१४.८: २२६.११; तै०ब्रा० २.८.५.१; शा०श्रौ०सू० १.८.५.१; शा०श्रौ०सू० १.८.११; ६.१०.९; मा०श्रौ०सू० ५.२.८.३१।
प्र चर्षणी मादयेथां सुतस्य। ऋ०वे० १.१.१०९.५४।
प्र चर्षणी वृषणा वज्रबाहू। अ०वे० ७.११०.२३; मै०सं० ४.१२.६३: १९४.१२; तै०ब्रा० २.४.५.७३।
प्रचलाकायै स्वाहा। तै०सं० ७.५.११.१; का०सं०अश्व० ५.२।
प्र च श्रुत श्रावय चर्षणिभ्यः। ऋ०वे० ६.३१.५४।
प्र च सुवति सविता। ऋ०वे० ५.८२.९३; मै०सं० ४.१२.६३: १९८.२; का०सं० १०.१२३।
प्र च हव्यानि वक्ष्यसि। तै०सं० २.६.१२.५३ देखें- प्रेद् उ हव्यानि।
प्र चानति वि च चष्टे शचीभिः। अ०वे० ७.२५.२२।
प्र चित्तेनोत ब्रह्मणा। अ०वे० ३.६.८२।
प्र चित्रम् अर्कं गृणते तुराय। ऋ०वे० ६.६६.९१; तै०सं० ४.१.११.३१; मै०सं० ४.१०.३१: १५०.८; ४.१४.११: २३३.४; का०सं० २०.१५१; तै०ब्रा०
२.८.५.५१; आ० श्रौ० सू० २.१६.११; ३.७.१२. प्रतीकः प्र चित्रम्। शा०श्रौ०सू० ३.१३.१४।
प्रचेतन प्रचेतय। ऐ०आ० ४.२२; आ० श्रौ० सू० ६.२.९१; ३.११; महानाम्न्यः २३।
प्र चेतयति केतुना। ऋ०वे० १.३.१२२; वा०सं० २०.८६२; नि० ११.२७२।
प्रचेतयन्न् अर्षति वाचम् एमाम्। ऋ०वे० ९.९७.१३४. देखें- प्रचोदयन्न्।
प्रचेतसं त्वा कवे। ऋ०वे० ८.१०२.१८१।
प्रचेतसम् अमृतं सुप्रतीकम्। ऋ०वे० ३.२९.५२।
प्र चेतसा चेतयते अनु द्युभिः। ऋ०वे० ९.८६.४२२।
प्रचेतसे त्वा। तै०सं० ४.४.६.२; का०सं० २२.५।
प्रचेतसे प्र सुमतिं कृणुध्वम्। ऋ०वे० ७.३१.१०२; अ०वे० २०.७३.३२; सा०वे० १.३२८; २.११४३२।
प्रचेतसो य इषयन्त मन्म। ऋ०वे० ७.८७.३४।
प्रचेता न आङ्गिरसः। ऋ०वे० १०.१६४.४३; अ०वे० ६.४५.३३।
प्रचेता वो रुद्रैः पश्चाद् उप दधताम्। तै०आ० १.२०.१. देखें- अगला, तथा रुद्रास् त्वा रचेतसः।
प्रचेतास् त्वा रुद्रैः पश्चात् पातु। वा०सं० ५.११; तै०सं० १.२.१२.२; का०सं० २.९; शत०ब्रा० ३.५.२.५. देखें- नीचे पूर्व।
प्र चेद् अस्राष्टम् अभिभां जनेषु। अ०वे० ४.२८.४२।
प्र चेरते नि च विशन्ते अक्तुभिः। ऋ०वे० १०.३७.९२।
प्र चोदयन्तां पावमानीं द्विजानाम्। अ०वे० १९.७१.१२. देखें- अगला एक।
प्रचोदयन्ता विदथेषु कारू। ऋ०वे० १०.११०.७३; अ०वे० ५.१२.७३; वा०सं० २९.३२३; मै०सं० ४.१३.३३: २०२.८; का०सं० १६.२०३; तै०ब्रा०
३.६.३.४३; नि० ८.१२३।
प्रचोदयन्ती पवने द्विजाता। तै०आ० (आ०) १०.३६२. देखें- पूर्व का एक।
प्रचोदयन्न् अर्षसि वाचम् एमाम्। सा०वे० २.१५६४. देखें- प्रचेतयन्न्।
प्रचोदयात् सविता याभिर् एति। गो०ब्रा० १.१.३२४।
प्र च्यवस्व तन्वं सं भरस्व। अ०वे० १८.३.९१. प्रतीकः प्र च्यवस्व। कौ०सू० ८०.३२,३५।
प्र च्यवस्व भुवस्पते (मै०सं०; का०सं०; मा०श्रौ०सू०- भुवनस्पते)। वा०सं० ४.३४१; तै०सं० १.२.९.११; ६.१.११.४; मै०सं० १.२.६१: १५.१३;
३.७.८: ८६.१८; का०सं० २.७१; २४.७; शत०ब्रा० ३.३.४.१४; आप० श्रौ० सू० १०.२९.१; मा०श्रौ०सू० २.१.४.३१।
प्र च्यवानाज् जुजुरुषः। ऋ०वे० ५.७४.५१।
प्र च्यावयन्ति दिव्यानि मज्मना। ऋ०वे० १.६४.३४।
प्र च्यावयन्ति यामभिः। ऋ०वे० १.३७.११३; ५.५६.४४।
प्रच्यावयन्तो अच्युता चिद् ओजसा। ऋ०वे० १.८५.४२।
प्रच्युतिं जघनच्युतिम्। आ० श्रौ० सू० २.१०.१४२. देखें- सच्युतिं।
प्रच्युत्यै त्वा। तै०सं० ७.५.१३.१; का०सं०अश्व० ५.९ (द्वितीयांश)।
प्र च्योत्नानि देव्यन्तो भरन्ते। ऋ०वे० १.१७३.४२।
प्र च्योत्नेन मघवा सत्वराधाः। ऋ०वे० १०.४९.११२।
प्रछच् छन्दः। वा०सं० १५.५; तै०सं० ४.३.१२.३; मै०सं० २.८.७: १११.१६; का०सं० १७.६; शत०ब्रा० ८.५.२.४।
प्रजनद् इन्द्रम् इन्द्रियाया स्वाहा। तै०ब्रा० २.२.३.५. ’जजनद्‘ इत्यादि का त्रुटिपूर्ण।
प्रजननः (महाना० उप० ०नम्) तै०आ० १०.६२.१; महाना० उप० २१.२।
प्रजनमं वै प्रतिष्ठा लोके साधुप्रजायास् (महाना० उप० साधुप्रजावांस्) तन्तुं तन्वानः पितॄणाम् अनृणो भवति तद् एव तस्यानृणम्। तै०आ० १०.६३.१; महाना० उप० २२.१।
प्रजननम्: देखें- प्रजननः।
प्रजननम् असि। तै०सं० १.७.९.२; आप० श्रौ० सू० १८.६.२।
प्रजननाय स्वाहा। तै०सं० ७.१.१९.३; ३.१६.२; ५.१२.२; का०सं०अश्व० १.१०; ३.६; ५.३।
प्रजया च धनेन च। अ०वे० ७.३३.१४; ८१.३४; १४.१.४८१; १९.३१.७२; ६४.२४; वा०सं० २०.२२१; वा०सं०का०३.३.२८४; तै०सं० ४.६.३.१४; का०सं०
४.१३२; ३५.३४; शत०ब्रा० १२.९.२.९; तै०ब्रा० २.६.६.५१; आप० श्रौ० सू० ५.१४.५४; शा०गृ०सू० २.१०.३२; कौ०सू० ३६.१८४; आ०मं०पा० २.६.७२; पा०गृ०सू० ३.१२.१०४. देखें- आयुषा च।
प्रजया च पशुभिश् च। शत०ब्रा० १४.९.४.२३४; बृह०उप० ६.४.२३४।
प्रजया च बहुं (आप० श्रौ० सू० बहून्) कृधि। अ०वे० ६.५.१४; वा०सं० १७.५०४; मै०सं० २.१०.४४: १३५.४; का०सं० १८.३४; आप० गृ० सू०
६.२४.८४।
प्रजया च विराड् भव। आ०मं०पा० १.६.५४।
प्रजया पशुभिः। मा०श्रौ०सू० १.५.२.४. देखें- अगला।
प्रजया पशुभिर् ब्रह्मवर्चसेन सुवर्गे लोके। तै०ब्रा० १.२.१.१५; आप० श्रौ० सू० ५.८.८. देखें- पूर्व।
प्रजया पशुभिः सह। तै०सं० ७.१.६.६२; ७.२२; आप० श्रौ० सू० २२.१५.११४, १३४,१५४. देखें- प्रजया सूनृते, तथा वसुमान् वसुभिः।
प्रजया भुक्षीमहि। मै०सं० ३.१२.२१४: १६७.१२।
प्रजयामृतेनेह गछतम्। आ०मं०पा० १.११.८४।
प्रजया स वि क्रीणीते। अ०वे० १२.४.२१।
प्रजया सूनृते (!) सह। मा०श्रौ०सू० ९.४.१३ देखें- प्रजया पशुभिः सह।
प्रजयास्मान् इहावह। तै०आ० ६.१.२१।
प्रजयास्मान् रय्या वर्चसा संसृजाथ। तै०आ० ६.३.२४।
प्रजयानो स्वस्तकौ। अ०वे० १४.२.६४३।
प्रज अग्ने सं वासय (मै०सं० वासयेह)। मै०सं० १.६.११: ८५.५; का०सं० ७.१२१; तै०ब्रा० १.२.१.१३१; आप० श्रौ० सू० ५.७.१७१; मा०श्रौ०सू० १.५.१.३३।
प्रजा अधीयन्त। वा०सं० १४.२८; तै०सं० ४.३.१०.१; मै०सं० २.८.६: ११०.६; का०सं० १७.५; २०.१२; शत०ब्रा० ८.४.३.३; मा०श्रौ०सू० ६.२.१।
प्रजा असृज्यन्त। वा०सं० १४.३१; तै०सं० ४.३.१०.३; मै०सं० २.८.६: १११.१; का०सं० १७.५; शत०ब्रा० ८.४.३.१८।
प्रजा उपावरोह। का०सं० २.७।
प्रजाः कृण्वन् जनयन् विरूपाः। मै०सं० २.१३.२२२: १६७.२०. देखें- प्रजा वृकृण्वञ्।
प्रजाः पशून् वसूनि च। कर्म०१.१०.४२।
प्रजाः पाहि। वा०सं० ७.१७; तै०सं० १.४.९.१; मै०सं० १.२.५: १४.८; शत०ब्रा० ४.२.१.१२:। आप० श्रौ० सू० १२.१४.१६।
प्रजाः पिपर्ति बहुधा (ऋ०वे०। वा०सं० प्रजाः पुपोष पुरुधा) वि राजति। ऋ०वे० १०.१७०.१४; सा०वे० २.८०३४; आ०सं० ५.२४; वा०सं० ३३.३०४;
मै०सं० १.२.८४: १८.११; का०सं० २.९४; आप० श्रौ० सू० ७.४.५४।
प्रजाः प्र जनयावहै। जै०उ०ब्रा० १.५४.६४. देखें- प्रजाम् आ, तथा प्रजां प्र।
प्रजां यस् ते जिघांसति। ऋ०वे० १०.१६२.५३; अ०वे० २०.९६.१५३,१६३; मा०श्रौ०सू० २.१८.२३(द्वितीयांश)।
प्रजां योनिं मा निर् मृक्षम् (का०सं० दक्षम्)। तै०सं० १.१.१३.१; का०सं० १.१०; तै०ब्रा० ३.३.९.४. प्रतीकः प्रजां योनिं। आप० श्रौ० सू० २.४.७;
३.६.१।
प्रजां रेतसा। वा०सं० २५.७; मै०सं० ३.१५.९: १८०.५।
प्रजां विदेय वाजवतीं सुवीराम्। का०सं० ३१.१४४।
प्रजां विश्वस्य बृसयस्य मायिनः। ऋ०वे० ६.६१.३२।
प्रजां वृष्टिं मे पिन्वस्व। का०सं० ५.२. तुल०- प्रजां पशून् मे।
प्रजां संधत्तं तां मे जिन्वतम्। तै०ब्रा० १.१.१.१; आप० श्रौ० सू० १२.२२.६।
प्रजां सुवीरां (पा०गृ०सू० सुवीर्यां) कृत्वा। तै०सं० ५.७.२.१३; पा०गृ०सू० ३.२.२३ देखें- प्रजाम् अजर्यां।
प्रजां सौभाग्यं तनूम् (अ०वे०। का०सं० रयिम्)। अ०वे० १४.१.४२२; तै०सं० १.१.१०.१२; का०सं० १.१०२; आ०मं०पा० १.२.७२।
प्रजां हिंसित्वा वा ब्राह्मणीम्। अ०वे० ५.१८.१२३; १९.११३।
प्रजाकामाय मीढुषे (अ०वे० दाशुषे) दुरोणे। अ०वे० ७.१७.३२; तै०सं० ३.३.११.३२; मै०सं० ४.१२.६२; १९५.१४; आ०मं०पा० २.११.४२।
प्रजां कृण्वाथाम् इह पुष्यतं रयिम्। अ०वे० १४.२.३७४. देखें- बह्वीं प्रजां।
प्रजां कृण्वाथाम् इह मोदनानौ। अ०वे० १४.२.३९३।
प्रजा जाताश् च या इमाः। तै०सं० ३.१.४.१२; का०सं० ३०.८२; मा०श्रौ०सू० १.८.३.१२।
प्रजा (वैता०सू० प्रजां) जिन्व। तै०सं० ३.५.२.३; ४.४.१.२; का०सं० १७.७; ३७.१७; प०ब० १.१०.१; वैता०सू० २५.१।
प्रजा ज्योतिः। तै०ब्रा० २.१.२.११।
प्रजां पशून् चक्षुः समिद्धे जातवेदसि ब्रह्मणा। अ०वे० १०.६.३५४।
प्रजां च तस्य मूलं च। तै०ब्रा० ३.७.६.१६३; आप० श्रौ० सू० ४.११.५३।
प्रजां च धत्तं द्रविणं च धत्तम्। ऋ०वे० ८.३५.१०२, ११२,१२२।
प्रजां च परिपातु नः। वा०सं० २६.१४४।
प्रजां च पशु पालय। ऋ० खि० १०.१४२.७४।
प्रजां च रोहामृतं च रोह। अ०वे० १३.१.३४३।
प्रजां च लोकं चाप्नोति। अ०वे० ४.११.९३।
प्रजां जिन्वः देखें- प्रजा जिन्व।
प्रजातिम् उपावधीः। आप० श्रौ० सू० १०.२.११।
प्रजा ते देवान् हविषा यजाति। ऋ०वे० १०.९५.१८३।
प्रजात्यै स्वाहा। शत०ब्रा० १४.९.३.४; तै०ब्रा० ३.१.४.५; बृह०उप० ६.३.४।
प्रजा त्वा हास्यति। आप० श्रौ० सू० १०.२.११।
प्रजानंस् तन्वेह निषीद। मै०सं० २.७.१५४: १९.१२; ३.४.७४: ५३.१६. देखें- स्वयं चिन्वानास्।
प्रजानतीः पथिभिर् देवयानैः। अ०वे० १२.२.४१२।
प्रजानति यामम् उषा अयासीत्। मै०सं० २.१३.१०२: १६१.३।
प्रजानतीव न दिशो मिनाति। ऋ०वे० १.१२४.३४; ५.८०.४४।
प्रजानत्य् अघ्न्ये जीवलोकम्। अ०वे० १८.३.४१. प्रतीकः प्रजानत्य् अघ्न्ये। कौ०सू० ८०.३७; ८१.२०।
प्रजानन्तः प्रति गृह्णन्तु (तै०सं०। का०सं०। आप० श्रौ० सू० गृह्णन्ति) पूर्वे। अ०वे० २.३४.५१; तै०सं० ३.१.४.११; का०सं० ३०.८१,९; आप०श्रौ०सू०
७.१२.१०; १५.४; मा०श्रौ०सू० १.८.३.३१. प्रतीकः प्रजानन्तः कौ०सू० ४४.१५; ८१.३३।
प्रजानन्न् अग्ने तव योनिम् ऋत्वियम्। ऋ०वे० १०.९१.४१।
प्रजानन्न् अग्ने पुनर् अप्य् एहि देवान् (सा०मं०ब्रा० पुनर् एहि योनिम्)। आप० श्रौ० सू० १.१०.१४४; सा०मं०ब्रा० २.३.१७४।
प्रजानन्न् इत् ता नमसा विवेश। ऋ०वे० ३.१३.५४।
प्रजानन् यज्ञम् उप याहि विद्वान्। वा०सं० ८.२०४; वा०सं०का०९.३.६४; तै०सं० १.४.४४.२४; शत०ब्रा० ४.४.४.१२४. देखें- अगला एक छो़डकर,
प्रविद्वान् यज्ञम्, तथा विद्वान् प्रजानन्।
प्रजानन् वाज्य अप्य् एतु देवान्। वा०सं० २९.२२; तै०सं० ५.१.११.१२; मै०सं० ३.१६.२२: १८३.१४; का०सं०अश्व० ६.२२।
प्रजानन् विद्वां उप याहि सोमम्। ऋ०वे० ३.२९.१६४; ३५.४४; अ०वे० २०.८६.१४. देखें- नीचे, पूर्व का एक
प्रजानन् विद्वान् पथ्या अनु स्वाः। ऋ०वे० ३.३५.८४
प्रजानां त्वाधिपत्याय। वा०सं० १८.२८; का०सं० १८.१२; शत०ब्रा० ९.३.३.१०,११।
प्रजानां पतिर् अधिपतिर् आसीत्। मै०सं० २.८.६: ११०.६. देखें- प्रजापतिर् अधि०।
प्रजानां भवसी (प़ढें- ०सि) माता। ऋ० खि० ५.८७.१७३।
प्रजा निर्भक्ता अनुतप्यमानाः। तै०सं० ३.२.८.२२. देखें- नीचे निर्भक्तं।
प्रजां त्वयि दधामि। शा०गृ०सू० १.६.६।
प्रजां त्वष्टर् अधिनिधेह्य् अस्मै। अ०वे० २.२९.२२।
प्रजां त्वष्टा वि ष्यतु नाभिम् अस्मे। ऋ०वे० २.३.९३; तै०सं० ३.१.११.२३; मै०सं० ४.१४.८३: २२७.२।
प्रजां ददातु परिवत्सरो नः। मै०सं० २.१३.२२१: १६८.२; आप० श्रौ० सू० १७.१३.२१. देखें- प्रजां पिपर्त, तथा तुल०- प्रजापतिर् जनयति।
प्रजां दृंह। वा०सं० ५.२७; ६.३; तै०सं० १.१.७.१,२; ३.१.२; ६.२; मै०सं० १.२.११: २१.२; १.२.१४: २४.२; का०सं० २.१२; ३.३; शत०ब्रा०
३.६.१.१८; आप० श्रौ० सू० ६.८.४ (द्वितीयांश)।
प्रजां देवि दिदिड्ढि नः। ऋ०वे० २.३२.६४; ४१.१७४; अ०वे० ७.४६.१४; वा०सं० ३४.१०४; तै०सं० ३.१.११.४४; मै०सं० ४.१२.६४: १९५.५; का०सं०
१३.१६; नि० ११.३२४।
प्रजां देवि ररास्व नः। अ०वे० ७.२०.२४; ६८.१४।
प्रजां धनं च गह्वानः। अ०वे० ६.८१.१३।
प्रजां धनं च रक्षतु। अ०वे० ८.५.१६३।
प्रजां नो नर्य पाहि। आप० श्रौ० सू० ६.२४.३. तुल०- प्रजां मे इत्यादि।
प्रजां नो नर्याजूगुपः। आप० श्रौ० सू० ६.२६.१. तुल०- प्रजां मे इत्यादि।
प्रजापतये (जाँचें नमः)। मा०श्रौ०सू० २.१२.३. तुल०- नमः) प्रजा०।
प्रजातये काण्डर्षये स्वाहा। हि०गृ०सू० २.१८.३।
प्रजापतये च वायवे च गोमृगः। वा०सं० २४.३०; मै०सं० ३.१४.११: १७४.७।
प्रजापतये त्वा। तै०सं० १.७.१२.२; ३.२.१.३; ५.१०.१; मै०सं० १.११.४(द्वितीयांश): १६६.५,६; का०सं० १४.१,१३ (चतुर्थांश); आप० श्रौ० सू०
१२.१६.११; मा०श्रौ०सू० ५.२.१४.११; ११.१.१. प्रतीकः प्रजापतये। गो०गृ०सू० ४.७.३६; मा०श्रौ०सू० १.८.९।
प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रिये मह्यं यशसे मह्यम् अन्नाद्याय। आप० श्रौ० सू० २.९.९; शा०गृ०सू० ३.८.२।
प्रजापतये त्वा जुष्टं गृह्णामि। वा०सं० २३.२,४; तै०सं० १.७.१२.२; ३.५.१०.१; ७.५.१६.१; १७.१; मै०सं० १.११.४: १६६.५; ३.१२.१६: १६५.३;
३.१२.१७:। । का०सं०अश्व० ५.११,१२,१३।
प्रजापतये त्वा जुष्टं प्रोक्षामि। वा०सं० २२.५; मै०सं० ३.१२.१: १६०.४; शत०ब्रा० १३.१.२.५; २.७.१२; तै०ब्रा० ३.८.७.१; आप० श्रौ० सू० २०.५.२;
मा०श्रौ०सू० ९.२.१. प्रतीकः प्रजापतये त्वा। का०श्रौ०सू० २०.१.३७।
प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि। तै०सं० ३.५.८.१; ९.२; मै०सं० १.३.३५: ४१.१५; का०सं० २९.५; आप० श्रौ० सू० १२.७.७. प्रतीकः
प्रजापतये त्वा मा०श्रौ०सू० २.३.२.२९;-२.३.५.१६;- ७.२.३।
प्रजापतये त्वा परि ददामि (सा०मं०ब्रा०। गो०गृ०सू० ददाम्य् असौ। शत०ब्रा० ११.५.४.३; सा०मं०ब्रा० १.६.२३; गो०गृ०सू० २.१०.३१; पा०गृ०सू०
२.२.२१. प्रतीकः प्रजापतये त्वा। खा०गृ०सू० २.४.१७।
प्रजापतये त्वा प्रजाभ्यः। का०सं० ३०.५ (द्वितीयांश); मा०श्रौ०सू० ७.२.४ (द्वितीयांश). तुल०- प्रजाभ्यस् त्वा प्रजापतये।
प्रजापतये त्वा मह्यं वरुणो ददातु। शा०श्रौ०सू० ७.१८.५।
प्रजापतये देवेभ्य ऋषिभ्यः श्रद्धायै मेधायै सदसस्पतयेऽनुमतये। पा०गृ०सू० २.१०.९।
प्रजापतये पुरुषम्। तै०ब्रा० २.२.५.३; ३.४.१.१८; तै०आ० ३.१०.२।
प्रजापतये पुरुषान् हस्तिन (मै०सं० हस्तिना) आलभते। वा०सं० २४.२९; मै०सं० ३.१४.८: १७४.१।
प्रजा पतये प्रजाभ्यः। मा०श्रौ०सू० ७.२.४
प्रजापतये मनवे स्वाहा। वा०सं० ११.६६; तै०सं० ३.२.८.१; ४.१.९.१; मै०सं० २.७.७: ८२.९; का०सं० १६.७; शत०ब्रा० ६.६.१.१९; हि०गृ०सू०
१.२.१३।
प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्य वपानां मेदसाम् अनुब्रूहि (तथा प्रेष्य)। आप० श्रौ० सू० २०.१९.३. प्रतीकः प्रजापतये। मा०श्रौ०सू० ९.२.४(द्वितीयांश)।
प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्यास्थि लोम च तिर्यग् असं भिन्दन्तः सूकरविशसं विशसत। आप० श्रौ० सू० २०.१९.९।
प्रजापतये सम् अनमत्। तै०सं० ७.५.२३.२।
प्रजापतये स्वाहा। वा०सं० १८.२८; २२.३२; तै०सं० ३.४.२.१; ७.३.१५.१; का०सं० १३.११,१२; ३५.१६; का०सं०अश्व० ३.५; पं०वि०ब्रा० ९.९.९;
शत०ब्रा० १२.६.१.४; १४.९.३.८; तै०ब्रा० ३.१.४.२; ५.३;८.११.१; १२.२.२- ८;४.२-६; तै०आ० (आ०) १०.६७.२; बृह०उप० ६.३.८; महाना० उप० १९.२; शा०श्रौ०सू० १३.१२.८; ला०श्रौ०सू० १.७.८; का०श्रौ०सू० २५.११.२९; १२.१०; मा०श्रौ०सू० १.३.१.५; य्१.६.१.४० (तुल०- आप० श्रौ० सू० २.१२.७)- ३.६.१४;-७.१.१३; शा०गृ०सू० २.१४.४; कौ०सू० ७.२.२७,२८; पा०गृ०सू० १.९.३,४;११.३;१२.३; हि०गृ०सू० १.७.१८; २३.८; बौ०ध०सू० ३.९.४; सा०वि०ब्रा० ३.३.५. प्रतीकः प्रजापतये। मा०गृ०सू० १.१०.११;२.३.१,२; गृ०ध०सू० .२६.१६; सा०वि०ब्रा० १.२.५. तुल०- स्वाहा प्रजापतये।
प्रजापतिः परमेष्ठी मनो गन्धर्वः। मै०सं० २.१२.२: १४५.८. प्रतीकः प्रजापतिः परमेष्ठी। मा०श्रौ०सू० ६.२.५. देखें- प्रजापतिर् विश्वकर्मा मनो।
प्रजापतिः परमेष्ठी विराट् (तै०सं० विराजा)। अ०वे० ४.११.७२; ८.५.१०३; तै०सं० ५.७.४.४२।
प्रजापतिः परमेष्ठय् अधिपतिर् आसीत्। वा०सं० १४.३१; तै०सं० ४.३. १०.३; मै०सं० २.८.६: १११.२; का०सं० १७.५; शत०ब्रा० ८.४.३.१९।
प्रजापतिः पृथवीं विश्वगर्भाम्। अ०वे० १२.१.४३३।
प्रजापतिः प्रजया वर्धयन्तु। अ०वे० १४.२.१३४।
प्रजापतिः प्रजया संरराणः। अ०वे० २.३४.४४; वा०सं० ८.३६३; ३२.५३; मै०सं० १.२.१५४: २५.६; जै०ब्रा० १.२०५३; शा०श्रौ०सू० ९.५.१३;
मा०श्रौ०सू० १.८.३.३४. देखें- अगला,
तथा विश्वकर्मा प्रजया।
प्रजापतिः प्रजया (वैता०सू०। कौ०सू० प्रजाभिः) संविदानः। तै०सं० ३.१.४.२४(द्वितीयांश); का०सं० ३०.८४; पं०वि०ब्रा० १२.१३.३२३; तै०ब्रा० ३.७.९.५३; तै०आ० ३.११.१२४(द्वितीयांश); १०.१०.२३; महाना० उप० ९.४३; नृ०पू०उप० २.४४; वैता०सू० २५.१२३; आप० श्रौ० सू० १४.२.१३३; कौ०सू० १२.४.४४. देखें- नीचे पूर्व।
प्रजापतिः प्रजापतौ सादयतु। का०सं० ३८.१३।
प्रजापतिः प्रजाभिर् उद् अक्रामत्। अ०वे० १९.१९.११।
प्रजापतिः प्रजाभिः सं०: देखें- पूर्व के दो।