पितेव पुत्रान् अभि सं स्वजस्व नः। अ०वे० १२.३.१२१।
पितेव पुत्रान् प्रति नो जुषस्व। ऋ०वे० ७.५४.२४; पा०गृ०सू० ३.४.७४; हि०गृ०सू० १.२८.१४; आ०मं०पा० २.१५.२०४; मा०गृ०सू० २.११.१९४।
पितेव यस् तविषीं वावृधे शवः। ऋ०वे० १०.२३.५४; अ०वे० २०.७३.६४।
पितेव सोम सूनवे सुशेवः। ऋ०वे० ८.४८.४२; गो०ब्रा० २.३.६२; वैता०सू० १९.१८२; मा०श्रौ०सू० २.४.१.४५२।
पितेवैधि सूनव आ (मै०सं० सूनवे यः) सुशेवः। वा०सं० १४.३३; तै०सं० ४.३.४.१४; मै०सं० २.८.१३: १०६.१३; का०सं० १७.१३; शत०ब्रा०
८.२.१.६; तै०ब्रा० ३.७.७.९४; आप० श्रौ० सू० १०.३.८४।
पितैषां प्रत्नो अभि रक्षति व्रतम्। ऋ०वे० ९.७३.३२; तै०आ० १.११.१२; नि० १२.३२२।
पित्रे चिच् चक्रुः सदनं सम् अस्मै। ऋ०वे० ३.३१.१२१।
पित्रे पुत्रासो अप्य् अविवतन्न् ऋतम् (अ०वे० ऋतानि)। ऋ०वे० १०.१३.५२; अ०वे० ७.५७.२२।
पित्रे मात्रे विभुक्रतुम्। ऋ०वे० ८.६९.१५४; अ०वे० २०.९२.१२४।
पित्रे स्वाहा। आ०मं०पा० २.१९.९,११ (आ०गृ०सू० ८.२१.३,४)।
पित्र्यान् मा भयात् पाहि। शा०श्रौ०सू० २.१४.३।
पित्र्यान् मा भयाद् अजुगुपस् तस्मान् मा पाह्य् एव। शा०श्रौ०सू० २.१५.४।
पित्र्याम् अनु प्रदिशं कनिक्रदत्। ऋ०वे० २.४२.२३।
पित्र्यायां प्राङ्मुखो ब्रह्मा। वैता०सू० ९.१२१।
पित्वो न दस्म दयसे विभक्ता। ऋ०वे० १०.१४७.५४।
पित्वो नारिरेचीत् किं चन प्र। ऋ०वे० ६.२०.४४।
पित्वो (वा०सं०। मै०सं० पिद्वो) न्यङ्कुः कक्कटस् (मै०सं० ककुठस्; तै०सं० कशस्) ते ऽनुमत्यै। वा०सं० २४.३२; तै०सं० ५.५.१७.१; मै०सं०
३.१४.१३: १७५.४. देखें- बिद्वो।
पित्वो भिक्षेत वयुनानि विद्वान्। ऋ०वे० १.१५२.६३।
पिद्वो इत्यादि। देखें- पित्वो न्यङ्कुः।
पिनष्टि स्मा कुनन्नमा। ऋ०वे० १०.१३६.७२।
पिनाकम् इव बिभ्रती। अ०वे० १.२७.२२।
पिनाकं बिभ्रद् आ गहि (का०सं० बिभ्रद् उच् चर)। वा०सं० १६.५११; तै०सं० ४.५.१०.४१; मै०सं० २.९.९१: १२८.२; का०सं० १७.१६१; नि०
५.२२।
पिनाकहस्तः कृत्तिवासा अवततधन्वा। मै०सं० १.१०.४: १४४.१५; १.१०.२०: १६०.१६. देखें- नीचे अवततधन्वा।
पिन्व गा जिन्वार्वतः। आ० श्रौ० सू० १.७.८२. देखें- जिन्व गा।
पिन्वतं गा जिन्वतम् अर्वतो नः। ऋ०वे० १.११८.२३; का०सं० १७.१८३।
पिन्वतम् इषो वृजनेषु इन्द्र। ऋ०वे० ७.९९.६४।
पिन्वन्त्य् अपो मरुतः सुदानवः। ऋ०वे० १.६४.६१; तै०सं० ३.१.११.७१; कौ०ब्रा० १५.३. प्रतीकः पिन्वन्त्य् अपः। ऐ०ब्रा० ३.१८.७; ४.२९.१०;
३१.८; ५.१.१५; ४.१२; ६.९; १२.७; १६.१२; १८.१०; २०.१०; ऐ०आ० १.२.१.९१; आ० श्रौ० सू० ५.१४.१७; शा०श्रौ०सू० ७.१९.१४; १०.१३.१०. निर्देशित जैसे- पिन्वन्त्य् अपीया (जाँचें ऋक्)। कौ०ब्रा० २७.२।
पिन्वन्त्य् उत्सं यद् अयासुर् उग्राः। ऋ०वे० ७.५७.१४।
पिन्वन्त्य् उत्सं यद् इनासो अस्वरन्। ऋ०वे० ५.५४.८३।
पिन्वन् धाराः कर्मणा देववीतौ। ऋ०वे० ९.९७.३३२।
पिन्वमानाय त्वा। का०सं० ३९.६; आप० श्रौ० सू० १६.३१.१।
पिन्वमानायै स्वाहा। तै०ब्रा० ३.१.४.४।
पिन्वमानासि। का०सं० ३९.६; आप० श्रौ० सू० १६.३१.१।
पिन्वमानेभ्यस् त्वा। आप० श्रौ० सू० १६.३१.१; का०सं० ३९.६; आप० श्रौ० सू० १६.३१.१।
पिन्वमाने सीद। का०सं० ३९.६(द्वितीयांश); आप० श्रौ० सू० १६.३०.१; ३१.१।
पिपर्ति पपुरिर् नरा। ऋ०वे० १.४६.४२; नि० ५.२४२।
पिपर्त न इष्टं हविः। वा०सं० १८.५७२।
पिपर्त नो अदिती राजपुत्रा। ऋ०वे० २.२७.७१।
पिपर्त मा तद् ऋतस्य प्रवाचनम्। ऋ०वे० १०.३५.८१।
पिपर्षि यत् सहसस् पुत्र देवान्। ऋ०वे० ५.४.६३।
पिपासायै गोव्यछम्। तै०ब्रा० ३.४.१.१६. तुल०- मृत्यवे गो०।
पिपीडे अंशुर् मद्यो न सिन्धुः। ऋ०वे० ४.२२.८१।
पिपीलकावटः। अ०वे० २०.१३४.६; वैता०सू० ३२.२५. देखें- पिपीलिकाऽवटो।
पिपीलः सर्प उत वा श्वापदः। ऋ०वे० १०.१६.६२; अ०वे० १८.३.५५२; तै०आ० ६.४.२२।
पिपीलिकाः प्रशादेन। तै०सं० ५.७.२३.१; का०सं०अश्व० १३.१३।
पिपीलिकाभ्यः(जाँचें नमः)। मा०श्रौ०सू० २.१२.१७. तुल०- सर्पपिपीलिकाऽभ्यः।
पिपीलिकावटो जरितः। आ० श्रौ० सू० ८.३.२१; शा०श्रौ०सू० १२.२३.३ देखें- पिपीलकावटः।
पिपृत माग्नयः (पं०वि०ब्रा०। शा०श्रौ०सू० मा)। वा०सं० ५.३४; पं०वि०ब्रा० १.४.१५; आ० श्रौ० सू० ५.३.१५; शा०श्रौ०सू० ६.१३.१; वैता०सू०
१८.८ देखें- पिपृहि।
पिपृतां नो भरिमभिः। ऋ०वे० १.२२.१३३; वा०सं० ८.३२३; १३.३२३; तै०सं० ३.३.१०.२३; ५.११.३३; ४.२.९.३३; मै०सं० २.७.१६३: १००.९; का०सं०
१३.९३; १६.१६३; ३९.३३; जै०ब्रा० २.४६(४५)३; शत०ब्रा० ४.५.२.१८३; ७.५.१.१०; ला०श्रौ०सू० ४.४.८३।
पिपृहि मा (का०सं० माग्ने)। तै०सं० १.३.३.१; मै०सं० १.२.१२: २२.१; का०सं० २.१३; शा०श्रौ०सू० ६.१२.३. देखें- पिपृत।
पिपेश नाकं स्तृभिर् दमूनाः। ऋ०वे० १.६८.१०२।
पिप्पली क्षिप्तभेषजी। अ०वे० ६.१०९.११. प्रतीकः पिप्पली। कौ०सू० २६.३३।
पिप्पल्यः समवदन्त। अ०वे० ६.१०९.२१. तुल०- अवपतन्तीर्।
पिप्रीषति स्व आयुषि दुरोणे। ऋ०वे० ४.४.७३; तै०सं० १.२.१४.३३; मै०सं० ४.११.५३: १७३.७; का०सं० ६.११३।
पिप्रीहि देवाँ (मै०सं० देवँ) उशतो यविष्ठ। ऋ०वे० १०.२.११; तै०सं० ४.३.१३.४१; मै०सं० ४.१०.११: १४.१.२; का०सं० २.१५१; १८.२११;
शत०ब्रा० १.७.३.१६; तै०ब्रा० ३.५.७.५१; ६.११.४१; आप० श्रौ० सू० १.६.२; आप० श्रौ० सू० २४.१३.३. प्रतीकः पिप्रीहि देवान्। मै०सं० ४.१०.४: १५३.५; ४.१०.५: १५४.६; ४.१३.७: २०९.३; का०सं० २०.१५; शा०श्रौ०सू० १.९.१; ५.१९.२१; मा०श्रौ०सू० ५.१.१.२२;-५.१.३.२०; -५.२.८.३९।
पिप्रीहि मध्वः सुषुतस्य चारोः। ऋ०वे० ५.३३.७४।
पिप्रुं दासम् अहीशुवम्। ऋ०वे० ८.३२.२२।
पिब। शत०ब्रा० १.७.२.१७।
पिब खाद च मोद च। ऋ० खि० १०.१४.२.७२।
पिबतं शंभूवा सुतम्। ऋ०वे० ६.६०.७३; सा०वे० २.३४१३।
पिबतं सोमम् आतुजी। ऋ०वे० ७.६६.१८३।
पिबतं सोमं मधुमन्तम् अश्विना। ऋ०वे० ८.८७.४१।
पिबतं सोमं मधुमन्तम् अस्मे। ऋ०वे० ८.५७(वा० ९).४३।
पिबतं सोम्यं मधु। ऋ०वे० ६.६०.१५४; ७.७४.२४; ८.५.११३; ८.१४; ३५.२२२; सा०वे० २.१०४४. तुल०- पिबाति इत्यादि।
पिबतं घर्मं मधुमन्तम् अश्विना। ऋ०वे० ८.८७.२१।
पिबतं च तृप्णुतं चा च गछतम्। ऋ०वे० ८.३५.१०१. प्रतीकः पिबतं च तृप्णुतं च। शा०गृ०सू० १.१७.७।
पिबतं दाशुषो गृहे। ऋ०वे० ४.४६.६३; ४९.६२; ८.२२.८४।
पिबतं मध्वो अन्धसः। ऋ०वे० १.१३५.४४।
पिबत वाजा ऋभवो ददे वः। ऋ०वे० ४.३४.४३।
पिबतु सोमं वरुणो धृतव्रतः। ऋ०वे० १.४४.१४३।
पिबतूदकम्। तै०आ० ६.१२.१; सा०मं०ब्रा० २.८.१४; गो०गृ०सू० ४.१०.१९; हि०गृ०सू० १.१३.१२; आ०मं०पा० २.१०.११।
पिबन्तं कद् वयो दधे। ऋ०वे० ८.३३.७२; अ०वे० २०.५३.१२; ५७.११२; सा०वे० १.२९७२।
पिबन्ति तेन त्वाम् इन्द्रो वरुणो बृहस्पतिः। नि० ५.११३, दुर्ग के अनुसार (देखें- रोथ का संस्करण पृ० ६१) देखें- नीचे एवास्मान्।
पिबन्ति मित्रो अर्यमा। ऋ०वे० ८.९४.५१; सा०वे० २.११३६१।
पिबन्ति (सा०वे० ०तु) वरुणः कवे। ऋ०वे० ९.६४.२४२; सा०वे० २.४२८२।
पिबन्तु मदन्तु (मै०सं० ०तां) व्यन्तु (तै०ब्रा० वियन्तु सोमम्)। वा०सं० २१.४२; मै०सं० ३.११.४: १४६.१; तै०ब्रा० २.६.११.१०।
पिबन्तु वरुणः इत्यादि। देखें- पूर्व का एक छो़डकर।
पिबन्तु सोमम् अवसे नो अद्य। ऋ०वे० ७.५१.२४।
पिबन्तो मदिरं मधु। ऋ०वे० ५.६१.११२; सा०वे० १.३५६म्
पिबन्त्य् अस्य मरुतः। ऋ०वे० ८.९४.४२; सा०वे० १.१७४२; २.११३५२।
पिबन्त्य् अस्य विश्वे देवासः। ऋ०वे० ९.१०९.१५१।
पिबन्न् उशानो जुषमाणो अन्धः। ऋ०वे० ४.२३.१३।
पिब मध्वस् तृपद् इन्द्रा वृषस्व। ऋ०वे० १०.११६.१४।
पिब राये शवसे हूयमानः। ऋ०वे० १०.११६.१३।
पिब शुद्धम् उदकम् आचरन्ती। ऋ०वे० १.१६४.४०४; अ०वे० ७.७३.११४; ९.१०.२०४; का०श्रौ०सू० २५.१.१९४; आप० श्रौ० सू० ९.५.४४; नि०
११.४४४।
पिब स्वधैनवानाम्। ऋ०वे० ८.३२.२०१।
पिबाग्नीध्रात् तव भागस्य तृप्णुहि। ऋ०वे० २.३६.४४; अ०वे० २०.६७.५४।
पिबाच्युद् इन्द्र त्वं सोमम्। जै०ब्रा० २.१३२. आपृच्छेन का भाग।
पिबाति सोम्यं मधु। ऋ०वे० ८.२४.१३२; सा०वे० १. ३८६२; २.८५९२. तुल०- पिबतं इत्यादि।
पिबा तु सोमं गोऋजीकम् इन्द्र। ऋ०वे० ६.२३.७२।
पिबा त्व् अस्य (सा०वे० आ३स्य) गिर्वणः। ऋ०वे० ३.५१.१०३; ८.१.२६१; सा०वे० १.१६५३; २.८७३, ७४३१।
पिबा त्व् अस्य सुषुतस्य चारोः। ऋ०वे० ३.५०.२४; ७.२९.१३।
पिबा त्वा अस्यान्धसः। ऋ०वे० ८.९५.२३।
पिबात् सोमं ममदद् (आप० श्रौ० सू०। शा०श्रौ०सू० सोमम् अमदन्न्) एनमा इष्टे (आप० श्रौ० सू०। शा०श्रौ०सू० इष्टयः)। अ०वे० ७.१४.४३;
आ० श्रौ० सू० ५.१८.२३; शा०श्रौ०सू० ८.३.४३।
पिबाथ इन् मधुनः सोम्यस्य। ऋ०वे० ४.४४.४३; अ०वे० २०.१४३.४३।
पिबाथो अश्विना मधु। ऋ०वे० ८.८.३३।
पिबाथो अस्मे सुषुता मधूनि। ऋ०वे० ७.६७.४४।
पिबा दधृग् यथोचिषे। ऋ०वे० ८.८२.२३।
पिबा निषद्य वि मुचा हरी इह। ऋ०वे० १.१७७.४४।
पिबाऽपिबेद् इन्द्र शूर सोमम्। ऋ०वे० २.११.१११; १०.२२.१५१।
पिबा मित्रस्य धामभिः। ऋ०वे० १.१४.१०३; वा०सं० ३३.१०३; ऐ०ब्रा० ३.४.१२३।
पिबामि पाकसुत्त्वनः। ऋ०वे० १०.८६.१९३; अ०वे० २०.१२६.१९३।
पिबा यथा प्रतिभृतस्य मध्वः। ऋ०वे० १०.९६.१२३; अ०वे० २०.३२.२३।
पिबा रुद्रेभिः सगणः सुशिप्र। ऋ०वे० ३.३२.३४।
पिबा वर्धस्व तव घा सुतासः। ऋ०वे० ३.३६.३१; आप० श्रौ० सू० ५.१६.२; गो०ब्रा० २.४.३. प्रतीकः पिबा वर्धस्व। शा०श्रौ०सू० ७.२४.६।
पिबा वृत्राय हन्तवे शविष्ठ। ऋ०वे० १०.११६.१२।
पिबा वृषस्व तातृपिम्। ऋ०वे० ३.४०.२३; अ०वे० २०.६.२३; ७.४३।
पिबा सुतस्य मतिर् न (अ०वे० मतेर् इह)। अ०वे० २.५.१३; सा०वे० २.३०२३; आप० श्रौ० सू० ६.३.१३; शा०श्रौ०सू० ९.५.२३।
पिबा सुतस्य रसिनः। ऋ०वे० ८.३.११; सा०वे० १.२३९१; २.७७११; ऐ०ब्रा० ४.२९.१५; ५.६.७; १६.२८; अ०वे० ५.२.४.२; आ० श्रौ० सू० ५.१५.२१;
७.१२.७; शा०श्रौ०सू० ७.२०.६; १२.७.५; ९.११।
पिबा सुतस्यान्धसो अभि प्रयः। ऋ०वे० ५.५१.५३।
पिबा सुतस्यान्धसो मदाय। ऋ०वे० ७.२०.१४; वा०सं० ३३.७०४।
पिबा सुपूर्णम् उदरम्। ऋ०वे० ८.२.१२; सा०वे० १.१२४२; २.८४२।
पिबा सु शिप्रिन्न् अन्धसः। ऋ०वे० ८.१७.४३; अ०वे० २०.४.१३।
पिबा सोमं ररिमा ते मदाय। ऋ०वे० ३.३२.२२।
पिबा सोमं वज्रबाहो विषह्य। मै०सं० ४.१२.३३: १८४.४।
पिबा सोमं वशा अनु। ऋ०वे० ८.४.१०२।
पिबा सोमं शतक्रतो। ऋ०वे० ८.७६.७२; वा०सं० २६.४२,५२।
पिबा सोमं शश्वते वीर्याय। ऋ०वे० ३.३२.५२।
पिबा सोमम् अनुष्वधं मदाय। ऋ०वे० ३.४७.१२; वा०सं० ७.३८२; वा०सं०का०२८.१०२; तै०सं० १.४.१९.१२; मै०सं० १.३.२२२: ३८.१; का०सं० ४.८२; नि० ४.८२।
पिबा सोमम् अभि यम् उग्र तर्दः। ऋ०वे० ६.१७.११; ऐ०ब्रा० ५.१८.१३; ६.११.७; कौ०ब्रा० २४.२; गो०ब्रा० २.२.२१; ऐ०आ० १.२.२.६; ५.१.१.८; आ० श्रौ० सू० ५.५.१९; शा०श्रौ०सू० १४.११.८; २३.३. प्रतीकः पिबा सोमम् अभि यम् उग्र। शा०श्रौ०सू० ७.१७.५-७; पिबा सोमम् अभि। आ० श्रौ० सू० ८.७.२२; ९.८.६; शा०श्रौ०सू० ११.१०.१०; पिबा सोमम्। आ० श्रौ० सू० ८.५.४; वृ०हा०सं० ६.४६; ८.४८. तुल०- बृहदा० ५.१०५।
पिबा सोमम् इन्द्र मन्दतु (सा०वि०ब्रा० , अशुद्ध, मन्दन्तु) त्वा। ऋ०वे० ७.२२.११; अ०वे० २०.११७.११; सा०वे० १.३९८१; २.२७७१; तै०सं० २.४.१४.३१; ऐ०ब्रा० ३.२२.११; ५.४.१९; कौ०ब्रा० १५.५; पं०वि०ब्रा० १२.१०.११; ऐ०आ० ५.३.१.२; आ० श्रौ० सू० ५.१५.२३; ७.२२.२७; शा०श्रौ०सू०
७.२०.११; १०.५.८.९; वैता०सू० ४०.८; ४२.९; सा०वि०ब्रा० २.१.११।
पिबा सोमम् इन्द्र सुवानम् अद्रिभिः। ऋ०वे० १.१३०.२१; आ० श्रौ० सू० ८.१.४. प्रतीकः पिबा सोमम् इन्द्र सुवानम्। शा०श्रौ०सू० १०.७.११।
पिबा सोमम् ऋतूंर् अनु। ऋ०वे० १.१५.५२; सा०वे० १. २२९२।
पिबा सोमम् एना शतक्रतो। ऋ०वे० १०.११२.६२।
पिबा सोमं मदाय कं शतक्रतो। ऋ०वे० ८.३६.१२ -६२।
पिबा सोमं मदाय कम्। ऋ०वे० ८.९५.३१; शा०श्रौ०सू० १२.२६.७।
पिबा सोमं महत इन्द्रियाय। ऋ०वे० १०.११६.११. तुल०- बृहदा० ८.४०।
पिबा सोमस्य वज्रिवः। ऋ०वे० ८.३७.११.२४-६४।
पिबास्य् अन्धो अभिसृष्टो अस्मे। ऋ०वे० ३.३५.१३; तै०ब्रा० २.७.१३.१३।
पिबेद् अस्य त्वम् ईशिषे। ऋ०वे० ८.८२.७३ऽ९३; सा०वे० १.१६२३।
पिबेद् इन्द्र मरुत्सखा। ऋ०वे० ८.७६.९१।
पिबेन्द्र वज्रिन् पुरुकृज् जुषाणः ऋ०वे० १०.१७९.३४; अ०वे० ७.७२.३४
पिबेन्द्र सोमं वृषभेण भानुना। ऋ०वे० २.१६.४४।
पिबेन्द्र सोमं सगणो मरुद्भिः। ऋ०वे० ३.४७.४४; वा०सं० ३३.६३४; ऐ०ब्रा० ३.२०.४४।
पिबेन्द्र सोमम् अव नो मृधो जहि। ऋ०वे० ९.८५.२४।
पिबेन्द्र स्वाहा प्रहुतं वषटकृतम्। ऋ०वे० २.३६.१३।
पिबैता अपः। वा०सं० २३.१७(तृतीयांश); शत०ब्रा० १३.२.७.१३ऽ१५. तुल०-अथाव जिघ्र।
पियारूणां प्रजां जहि। अ०वे० ११.२.२१४।
पिशङ्गं द्रापिं प्रति मुञ्चते कविः। ऋ०वे० ४५३.२२।
पिशङ्गभृष्टिम् अम्भृणम्। ऋ०वे० १.१३३.५१।
पिशङ्गराते अभि नः सचस्व। ऋ०वे० ५.३१.२२।
पिशङ्गरूपं मघवन् विचर्षणे। ऋ०वे० ८.३३.३३; अ०वे० २०.५२.३३; ५७.१६३; सा०वे० २.२१६३।
पिशङ्गरूपः सुभरो वयोधाः। ऋ०वे० २.३.९१; तै०सं० ३.१.११.२१; मै०सं० ४.१४.८१: २२७.१; आ० श्रौ० सू० ३.८.१; शा०श्रौ०सू० १३.४.२;
शा०गृ०सू० ५.८.२. प्रतीकः पिशङ्गरूपः। तै०ब्रा० २.८.७.४; शा०गृ०सू० १.२०.५. तुल०- अगला।
पिशङ्गरूपो नभसो वयोधाः। अ०वे० ९.४.२२१. तुल०- पूर्व।
पिशङ्गाञ् छिशिराय। वा०सं० २४.११. देखें- पिशङ्गाः इत्यादि।
पिशङ्गाय स्वाहा। तै०सं० ७.३.१८.१; का०सं०अश्व० ३.८।
पिशङ्गा वसते मला। ऋ०वे० १०.१३६.२२।
पिशङ्गा वैश्वदेवाः। मै०सं० ३.१३.१२: १७१.१. देखें- बहुरूपा वै०।
पिशङ्गाश्वा अरुणाश्वा अरेपसः। ऋ०वे० ५.५७.४३।
पिशङ्गाः शिशिराय। मै०सं० ३.१३.२०: १७२.६. देखें- पिशङ्गाञ्।
पिशङ्गास् त्रयो वासन्ताः। तै०सं० ५.६.२३.१; का०सं०अश्व० १०.३; तै०ब्रा० ३.९.९.३; आप० श्रौ० सू० २०.२३.१०।
पिशङ्गे सूत्रे खृगलम्। अ०वे० ३.९.३१।
पिशा इव सुपिशो विश्ववेदसः। ऋ०वे० १.६४.८२।
पिशा गिरो मघवन् गोभिर् अश्वैः। ऋ०वे० ७.१८.२३।
पिशाचक्षयणम् असि पिशाचचातनं मे दाः स्वाहा। अ०वे० २.१८.४।
पिशाचजम्भनीः। अ०वे० ५.२९.१४२. शायद पाद अ का अधिकांश भाग।
पिशाचहनं त्वा वज्रं सादयामि। का०सं० ३९.५; आप० श्रौ० सू० १६.३०.१।
पिशाचान् सर्वान् ओषधे। अ०वे० ४.३७.१०३।
पिशाचान् सर्वान् दर्शय। अ०वे० ४.२०.६३।
पिशाचान् सर्वा रक्षांसि। अ०वे० १२.१.५०३।
पिशाचास् तस्मान् नश्यन्ति। अ०वे० ४.३६.७३,८३।
पिशाचिम् इन्द्र सं मृण। ऋ०वे० १.१३३.५२।
पिशाचेभ्यः (जाँचें नमः)। मा०श्रौ०सू० २.१२.१७।
पिशाचेभ्यः सैलगम्। तै०ब्रा० ३.४.१.१६. देखें- पाप्मने सै०।
पिशाचेभ्यो बिदलकारीम् (तै०ब्रा० ०रम्)। वा०सं० ३०.८; तै०ब्रा० ३.४.१.५।
पिशाचो अस्य यतमो जघास। अ०वे० ५.२९.४३।
पिष्टं रुक्मेभिर् अञ्ञिभिः। ऋ०वे० ५.५६.१२।
पिष्टमया वयुनानि विद्वान्। मै०सं० ४.१३.७२: २०९.१; का०सं० १८.२१२; तै०ब्रा० ३.६.१२.१२; नि० ८.२०२।
पीत इन्दव् इन्द्रम् अस्मभ्यं याचतात्। ऋ०वे० ९.८६.४१४।
पीता नानाविधा स्तनाः। नि० १४.६२।
पीतापीतस्य सोमस्य। का०सं० ३५.५३; पं०वि०ब्रा० ९.९.८३; का०श्रौ०सू० २५.१२.१३; मा०श्रौ०सू० ३.६.१३२।
पीता भास्वत्य् अणूपमा। तै०आ० १०.११.२४; पीताभा स्यात् तनूपमा। महाना० उप० ११.१२४।
पीति (प़ढें- पीतिः) प्रपा संपा तृप्तिस् तर्पयन्ती। तै०ब्रा० ३.१०.१.२।
पीत्वा मदस्य हर्यतस्यान्धसः। ऋ०वे० १०.९६.९४; अ०वे० २०.३१.४४।
पीत्वी (सा०वे०। तै०सं० पीत्वा) शिप्रे अवेपयः। ऋ०वे० ८.७६.१०२; सा०वे० २.३३८२; अ०वे० २०.४२.३२; वा०सं० ८.३९२; तै०सं० १.४.३०.१२;
शत०ब्रा० ४.५.४.१०२।
पीत्वी सोमस्य क्रतुमां अवर्धत। ऋ०वे० १०.११३.१४।
पीत्वी सोमस्य दिव आ वृधानः। ऋ०वे० १०.५५.८३।
पीत्वी सोमस्य वावृधे। ऋ०वे० ३.४०.७३; अ०वे० २०.६.७३।
पीपाय धेनुर् अदितिर् ऋताय। ऋ०वे० १.१५३.३१।
पीपाय स श्रवसा मर्त्येषु। ऋ०वे० ६.१०.३१।
पीपिवांसं सरस्वतः। ऋ०वे० ७.९६.६१; तै०सं० ३.१.११.२१; का०सं० १९.१४१; आप० श्रौ० सू० २.८.३।
पीपिवांसम् अश्विना घर्मम् अछ। ऋ०वे० ५.७६.१४; सा०वे० २.११०२४; ऐ०ब्रा० १.२१.९।
पीपिहीषः सुदुघाम् इन्द्र धेनुम्। ऋ०वे० ६.३५.४३।
पीप्याना कुशक्रेण सिञ्चन्। ऋ०वे० १०.१०२.११२।
पीबरीं (प़ढें- पीवरीं) च प्रफर्व्यम्। अ०वे० ३.१७.३१. देखें- प्रफर्व्यं।
पीबस्फाकम् उदारथिम्। अ०वे० ४.१७.३२. तुल०- पीवो वृक्क।
पीयति त्वो अनु त्वो गृणाति। ऋ०वे० १.१४७.२; वा०सं० १२.४२३; तै०सं० ४.२.३.४३; शत०ब्रा० ६.८.२.९; नि० ३.२०. देखें- निन्दति त्वो।
पीयन्ति ते सुराश्वः। ऋ०वे० ८.२१.१४२; अ०वे० २०.११४.२२; सा०वे० २.७४०२।
पीयूषं द्यौर् अदितिर् अद्रिबर्हाः। ऋ०वे० १०.६३.३२; मै०सं० ४.१२.१२: १७७.७।
पीयूषम् अग्ने यतमस् तितृप्सात्। ऋ०वे० १०.८७.१७३; अ०वे० ८.३.१७३।
पीयूषस्येह तृप्णुहि। तै०ब्रा० २.४.८.२२।
पीलुमतीति मध्यमा। अ०वे० १८.२.४८२।
पीवरीं च इत्यादि। देखें- पिबरीं इत्यादि।
पीवरीम् इषं कृणुही न इन्द्र। सा०वे० १.४५५२; ऐ०आ० ५.२.२.१७२।
पीवस्वतीर् जीवधन्याः पिबन्तु (का०सं०अश्व० ०ति)। ऋ०वे० १०.१६९.१३; तै०सं० ७.४.१७.१३; का०सं०अश्व० ४.६३।
पीवानः पुत्रा अकृशासो अस्य। तै०सं० ३.२.८.५२।
पीवानं मेषम् अपचन्त वीराः। ऋ०वे० १०.२७.१७१. तुल०- बृहदा० ७.२५।
पीवोअन्नां (वा०सं० ०ना; मै०सं० ०नं, किन्तु पदपृ० ०नान्) रयिऽवृधः सुमेधाः। ऋ०वे० ७.९१.३१; वा०सं० २७.२३१; मै०सं० ४.१४.२१:
२१६.१६; ऐ०ब्रा० ५.१८.८; तै०ब्रा० २.८.१.११; आ० श्रौ० सू० ३.८.१; ८.१०.१; आप० श्रौ० सू० १९.१६.५. प्रतीकः पीवोअन्नान्। शा०श्रौ०सू० ९.२३.११। पीवोअश्वाः शुचद्रथा हि भूत। ऋ०वे० ४.३७.४१।
पीवो वृक्क उदारथिः। ऋ०वे० १.१८७.१०२; का०सं० ४०.८२(द्वितीयांश). तुल०- पिबस्फाकम्।
पुंस इद् भद्रो वहतुः परिष्कृतः। ऋ०वे० १०.३२.३४।
पुंसः कर्तर् मातर्य् आसिषिक्त। जै०ब्रा० १.१८४,५०४. देखें- पुंसा कर्त्रा।
पुंसः कृष्टिनाम् अनुमाद्यस्य। ऋ०वे० ७.६.१२; सा०वे० १.७८२।
पुंसः पुत्रां उत विश्वापुषं रयिम्। ऋ०वे० १.१६२.२२२; वा०सं० २५.४५२; तै०सं० ४.६.९.४२; का०सं०अश्व० ६.५२।
पुंसवनं पुंसवनम्। आ०गृ०सू० १.१३.३. तुल०- पुंसुवनम्।
पुंसा कर्त्रा मातरि मा निषिञ्च (प़ढें- ०सिञ्चत)। कौ०ब्रा०उप० १.२४. देखें- पुंसः कर्तर्।
पुंसां कुले किम् इच्छसि। अ०वे० २०.१२९.१४।
पुंसां बहूनां मातर स्याम (मा०श्रौ०सू० ०रो स्याव)। आ०मं०पा० १.११.४४; मा०श्रौ०सू० १.१४.१६४।
पुंसि वै रेतो भवति (शा०गृ०सू० वै पुरुषे रेतः)। अ०वे० ६.११.२१; शा०गृ०सू० १.१९.८१।
पुंसुवनम् असि। आ०मं०पा० २.११.१४ (आ०गृ०सू० ६.१४.२). तुल०- पुंसवनं।
पुंसे पुत्राय वेत्तवै (बृह०उप०। शा०गृ०सू० वित्तये; का०सं०। मा०श्रौ०सू० करर्तवै)। का०सं० ३५.१८२; शत०ब्रा० १४.९.४.१९३; तै०ब्रा० ३.७.१.९३; बृह०उप० ६.४.१९३; आप० श्रौ० सू० ९.२.३३; आ०मं०पा० १.३.१४; हि०गृ०सू० १.२०.२३; मा०श्रौ०सू० १.१०.१५२।
पुंसो भवति वस्यसी। ऋ०वे० ५.६१.६२।
पुछं वातस्य देवस्य। अ०वे० ९.४.१३३।
पुछेन चास्येन च। अ०वे० ७.५६.८२।
पुछे बिभर्ष्य् अर्भकम्। अ०वे० ७.५६.६४।
पुञ्ञिकस्थला च कृतस्थला (वा०सं०। शत०ब्रा० क्रतु०) चाप्सरसौ। वा०सं० १५.१५; तै०सं० ४.४.३.१; मै०सं० २.८.१०: ११४.१४; का०सं० १७.९;
शत०ब्रा० ८.६.१.१६।
पुण्डरीकं नवद्वारम्। अ०वे० १०.८.४३१।
पुण्यं श्लोकं यजमानाय कृण्वति। तै०ब्रा० ३.१.२.६४।
पुण्यगन्ध एहि। अ०वे० ८.१०.२७।
पुण्यगन्धीनि मेद्यताम्। अ०वे० १९.८.५४।
पुण्यं नक्षत्रम् अभिसंविशाम। तै०ब्रा० ३.१.२.७३।
पुण्यम् अयं ब्राह्मण उपहवकामो वदतीमं होतर् उपह्वयस्व। मा०श्रौ०सू० २.४.१.५०. देखें- तं होतर्।
पुण्यम् असूत् (विपरीत पाठन असौ)। मा०श्रौ०सू० ९.५.३. पुण्या पुण्यम् का ऊह।
पुण्यं पूर्वा फल्गुन्यौ चात्र। अ०वे० १९.७.३१।
पुण्यं प्रशस्तम्। मै०सं० ४.२.८: २९.११; मा०श्रौ०सू० ९.५.२।
पुण्यं भक्षीमहि क्षवम्। अ०वे० १९.८.५२।
पुण्याः पुण्या इत्यादि। देखें- पुण्या पुण्यम्।
पुण्याः पुण्येन कर्मणा। शत०ब्रा० १३.५.४.३४; शा०श्रौ०सू० १६.९.७४।
पुण्यां यशस्विनिं देवीम्। मा०गृ०सू० २.१३.६३।
पुण्यांश् च भक्षान् भक्षयति। ऋ० खि० ९.६७.१६३; सा०वे० २.६५३३।
पुण्यांश् च लोकान् विधृतिश् च पुण्याः। अ०वे० १९.५४.५४।
पुण्या पुण्यम् असूत्। मै०सं० ४.२.८: ३०.३; मा०श्रौ०सू० ९.५.३; पुण्या पुण्याम् असूत्। मै०सं० ४.२.८: ३०.६; पुण्याः पुण्या (तथा पुण्यान्)
असुवन्। मा०श्रौ०सू० ९.५.३. तुल०- पुण्यम् असूत्।
पुण्या भवन्तु या लक्ष्मीः। आप० श्रौ० सू० ४.१५.४१. देखें- रमन्तां पुण्या।
पुण्याम् अस्या उपशृणोमि वाचम्। तै०ब्रा० ३.१.२.५२।
पुण्याहं स्वस्त्ययनम् (आ०ध०सू० स्वस्त्य्) ऋद्धिम्। हि०गृ०सू० १.१.६; ७.२२; ८.७; ९.८; १७.६; २६.१५; २७.१; २८.१; २.१३; २.२; ४.१०; ५.२;
६.२; १७.१३; आ०ध०सू० १.४.१३.९।
पुत्र इव पितरं गछ। अ०वे० ५.१४.१०१।
पुत्र ईधे अथर्वणः। ऋ०वे० ६.१६.१४२; वा०सं० ११.३३२; तै०सं० ३.५.११.४२; ४.१.३.२२; मै०सं० २.७.३२; ७७.६; का०सं० १६.३२; शत०ब्रा० ६.४.२.३; वैता०सू० १५.१४२।
पुत्रः कण्वस्य वाम् इह (ऋ०वे० ८.८.८म्, ऋषिः)। ऋ०वे० ८.८.४३,८३
पुत्रः पितराव् (अ०वे० रम्) अवृणीत पूषा। ऋ०वे० १०.८५.१४४; अ०वे० १४.१.१५४।
पुत्रः पितरा विचरन्न् उपावसि। तै०सं० ४.२.७.३३; का०सं० १६.१४३ देखें- पुत्रो मातरा।
पुत्रः पितृभ्य आहुतिं जुहोमि। हि०गृ०सू० २.१४.४४।
पुत्रः पित्रे (का०श्रौ०सू० पित्र्ये) लोककृज् जातवेदः। तै०ब्रा० १.२.१.२०४; २.५.८.७४; ३.७.७.१०४; का०श्रौ०सू० ३.६.१२४; आप० श्रौ० सू०
५.१६.१६।
पुत्रः प्रमुदितो धयन्। वा०सं० १९.११२; शत०ब्रा० १२.७.३.२१२; तै०ब्रा० ३.७.१२.४२।
पुत्रकृथे न जनयः। ऋ०वे० ५.६१.३३।
पुत्र ते नाम्ना मूर्धानम् अभिजिघ्रामि। कौ०ब्रा०उप० २.११।
पुत्रं ददाति दाशुषे। ऋ०वे० ५.२५.५४; मै०सं० ४.११.१४: १५९.१४; का०सं० २.१५४।
पुत्रं नप्तारम् अशीय। का०सं० ३.८. देखें- तनूं त्वशं।
पुत्रं नरा वध्रिमत्या अदत्तम्। ऋ०वे० १.११७.२४२।
पुत्रपौत्रधनं धान्यम्। ऋ० खि० ५.८७.१७१. देखें- पुत्रान् पशून् धनं।
पुत्रम् अत्तु यातुधानीः। अ०वे० १.२८.४१।
पुत्रम् इव पितराव् (वा०सं०का०। मै०सं०। का०सं० पितरा) अश्विनोभा। ऋ०वे० १०.१३१.५१; अ०वे० २०.१२५.५१; वा०सं० १०.३४१; २०.७७१;
वा०सं०का०११.१०.४१; २२.६३१; मै०सं० ३.११.४१: १४६.३; का०सं० १७.१९१; ३८.९१; शत०ब्रा० ५.५.४.२६१; तै०ब्रा० १.४.२.११; आ० श्रौ० सू० ३.९.३; आप० श्रौ० सू० १९.२.१९१. प्रतीकः पुत्रम् इव पितरौ। मै०सं० ४.१२.५: १९.१.३; मा०श्रौ०सू० ५.२.४.४१; पुत्रम् इव। शा०श्रौ०सू० १५.१५.१२;
का०श्रौ०सू० १९.६.२०।
पुत्रं पौत्रम् अभितर्पयन्तिः। अ०वे० १८.४.३९१; कौ०सू० ८८.२४. देखें- पुत्रान् पौत्रान्।
पुत्रं प्रावर्गं कृणुते सुवीर्ये। ऋ०वे० ८.४.६३।
पुत्रं ब्रह्माण इच्छध्वम्। ऐ०ब्रा० ७.१३.७३; शा०श्रौ०सू० १५.१७३।
पुत्रवति पुत्रान् मे देहि। मा०श्रौ०सू० २.१४.३०।
पुत्रवती दक्षिणत इन्द्रस्याधिपत्ये प्रजां मे दाः। वा०सं० ३७.१२; मै०सं० ४.९.३: १२४.१; शत०ब्रा० १४.१.३.२०; तै०आ० ४.५.३।
पुत्रवत्त्वाय मे सुत। तै०आ० १.१.२४(द्वितीयांश); २१.१४,२४।
पुत्रस् ते दशमास्यः। अ०वे० ३.२३.२४; आ०गृ०सू० १.१३.६४(समा० टिप्पणी); शा०गृ०सू० १.१९.६४; आ०मं०पा० १.१२.९४; हि०गृ०सू०
१.२५.१४।
पुत्रस्य पाथः पदम् अद्वयाविनः। ऋ०वे० १.१५९.३४।
पुत्रस्य शवसो महः। ऋ०वे० ८.९०.२४; अ०वे० २०.१०४.४४; सा०वे० २.८४३४।
पुत्रांश् चैव पशूंश् च। कौ०सू० १३५.९३।
पुत्राणां नो असः पिता। अ०वे० ६.१३१.३४।
पुत्रान् आपो देवीर् इहाहिता। तै०आ० १.२७.६४।
पुत्रान् देहि धनं देहि। पा०ध०सं० १.२९०३।
पुत्रान् पशून् धनं धान्यम्। मा०गृ०सू० २.१३.६१. देखें- पुत्र-पौत्र०।
पुत्रान् पशून् मयि धेहि। वा०सं० ३७.२०।
पुत्रान् पौत्रान् अभितर्पयन्तीः। आ०मं०पा० २.२०.२४१(आ०गृ०सू० ८.२१.९); हि०गृ०सू० २.१२.१०१. देखें- पुत्रं पौत्रम्।
पुत्रान् विन्दावहै बहून्। आ०गृ०सू० १.७.१९३; शा०गृ०सू० १.१३.४४; पा०गृ०सू० १.६.३४।
पुत्रान् सविताभिरक्षतु। सा०मं०ब्रा० १.१.१२३; हि०गृ०सू० १.१९.७३ देखें- सविताभि।
पुत्रायेव पितरा मह्यं शिक्षतम्। ऋ०वे० १०.३९.६२।
पुत्रासो न पितरं वाजसातये। ऋ०वे० १.१३०.१६; सा०वे० १.४५९६।
पुत्रासो यत्र पितरो भवन्ति। ऋ०वे० १.८९.९३; वा०सं० २५.२२३; मै०सं० ४.१४.२३: २१७.१४; का०सं० ३५.१३; गो०ब्रा० १.४.१७३; शत०ब्रा०
२.३.३.६३; आप० श्रौ० सू० १४.१६.१३; आ०मं०पा० २.४.३३; हि०गृ०सू० १.४.१३३।
पुत्रैणा ता (आ०मं०पा० पुत्रिणेमा कुमारिणा। ऋ०वे० ८.३१.८१; आ०मं०पा० १.११.१०१(आ०गृ०सू० ३.८.१०)।
पुत्रीयन्तः (अ०वे० पुत्रियन्ति) सुदानवः। ऋ०वे० ७.९६.४२; अ०वे० १४.२.७२२; सा०वे० २.८१०२।
पुत्रेभ्यः पितरस् तस्य वस्वः। ऋ०वे० १०.१५.७३; अ०वे० १८.३.४३३; वा०सं० १९.६३३।
पुत्रेभ्यः प्रायछत्। वा०सं० ११.५९३; शत०ब्रा० ६.५.२.२१. देखें- तां पुत्रेभ्यः।
पुत्रेभ्यस् त्वा। मा०गृ०सू० १.८.७।
पुत्रेभ्यो लोकं दत्वा। अ०वे० ११.८.१०३।
पुत्रैर् भ्रातृभिर् अदितिर् नु पातु नः। अ०वे० ६.४.१३; सा०वे० १.२९९३।
पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः। वा०सं० १५.५०२; तै०सं० ४.७.१३.३२; मै०सं० २.१२.४२: १४७.८; का०सं० १८.१८२; शत०ब्रा० ८.६.३.१९।
पुत्रो अङ्गिरसाम् अवेत्। ऋ० खि० १०.१९१.३२।
पुत्रो जनित्र्या अधि। सा०मं०ब्रा० १.५.१२४; गो०गृ०सू० २.८.४।
पुत्रो न जातो रण्वो दुरोणे। ऋ०वे० १.६९.५१।
पुत्रो न पितरं हुवे। ऋ०वे० ७.३२.३२।
पुत्रो न बहुपाय्यम्। ऋ०वे० ८.२७.२२२।
पुत्रो न वेद जनितुः परस्य। अ०वे० २०.३४.१६२।
पुत्रो न ह्वार्याणाम्। ऋ०वे० ५.९.४२।
पुत्रो र्निऋत्या वैदेहः। तै०आ० १.११.६३।
पुत्रो बृहस्पती रुद्रः। तै०आ० १.१०.१३।
पुत्रो भवति दाधृषिः। अ०वे० २०.१२८.३२; शा०श्रौ०सू० १२.२०.२.२२।
पुत्रो मातरा विचरन्न् उपावसि। ऋ०वे० १०.१४०.२३; सा०वे० २.११६७३; वा०सं० १२.१०७३; मै०सं० २.७.१४३: ९५.१५; शत०ब्रा० ७.३.१.३०. देखें-
पुत्रा।
पुत्रो यज् जानं पित्रोर् अधीयति। ऋ०वे० १०.३२.३२।
पुत्रो यत् पूर्वः पित्रोर् जनिष्ट। ऋ०वे० १०.३१.१०३।
पुत्रो यस् ते सहसः सून ऊहे। ऋ०वे० ५.३.९२।
पुनः कर्त्रे प्र हिण्मसि। अ०वे० १०.१.३०४।
पुनः कलेर् अकृणुतं युवद् वयः। ऋ०वे० १०.३९.८२।
पुनः कृण्वंस् त्वा पितरं युवानम्। तै०सं० ४.७.१३.५३ देखें- अगले दो
पुनः कृण्वन्तः पितरो युवानः। मै०सं० २.१२.४३: १४८.७. देखें- पूर्व का और अगला।
पुनः कृण्वाना (का०सं० कृण्वन्ता) पितरा युवाना (का०सं० ०नम्)। वा०सं० १५.५३३; का०सं० १८.१८३; शत०ब्रा० ८.६.३.२२. देखें- पूर्व के दो पुनः कृण्वानाः सख्या शिवानि। ऋ०वे० ३.५८.६३।
पुनः कृत्यां कृत्याकृते। अ०वे० ५.१४.४१,८३।
पुनः पतिभ्यो जायाम्। ऋ०वे० १०.८५.३८३; पा०गृ०सू० १.७.३३; आ०मं०पा० १.५.३३; मा०गृ०सू० १.११.१२३ देखें- स नः पतिभ्यो।
पुनः पत्नीम् अग्निर् अदात्। ऋ०वे० १०.८५.३९१; अ०वे० १४.२.२१; आ०मं०पा० १.५.४१,९,१४(आ०गृ०सू० २.५.७,९,१०); मा०गृ०सू० १.११.१२१;
१५.१।
पुनः परेहि दुछुने। अ०वे० १०.१.२४४।
पुनःपुनर् जायमाना पुराणी। ऋ०वे० १.९२.१०१।
पुनः पुनर् मातरा नव्यसि कः। ऋ०वे० ३.५.७४।
पुनः पुनर् वो हविषा यजामः। तै०ब्रा० ३.१.१.४४।
पुनः पुनः स्वस्तये। मा०गृ०सू० १.२१.३४।
पुनः पूषा पथ्यां या स्वस्तिः। ऋ०वे० १०.५९.७४।
पुनः प्रति हरामि ताम्। अ०वे० ५.३१.१४ऽ९४।
पुनः प्राणः पुनर् आत्मा न ऐतु (मा०गृ०सू० पुनर् आकूतिर् ऐतु)। अ०वे० ६.५३.२१; मा०श्रौ०सू० १.३.२२. प्रतीकः पुनः प्राणः। वैता०सू० ११.१५;
कौ०सू० ५४.२. देखें- अगला।
पुनः प्राणः पुनर् आत्मा म (मै०सं०। तै०ब्रा०। आप० श्रौ० सू०। हि०गृ०सू० पुनर् आकूतम्; तै०आ० पुनर् आकूतं म) आगात् (वा०सं०।
शत०ब्रा० आगन्; किन्तु वा०सं०का० आगात्)। वा०सं० ४.१५२; वा०सं०का०४.५.७२; मै०सं० १.२.३२: १२.५; शत०ब्रा० ३.२.२.२३; तै०ब्रा० ३.१०.८.९२; तै०आ० २.५.३३; आप० श्रौ० सू० १०.१८.३२; १७.२३.११२; हि०गृ०सू० १.१७.४२. देखें- पूर्व।
पुनः प्राणम् इह नो धेहि भोगम्। ऋ०वे० १०.५९.६२।
पुनः प्रायछद् अहृणियमानः। ऋ०वे० १०.१०९.२२; अ०वे० ५.१७.२२।
पुनन्ति धिर अपसो मनीषा। ऋ०वे० ३.८.५३; मै०सं० ४.१३.१३; १९९.१२; ऐ०ब्रा० २.२.२७; तै०ब्रा० ३.६.१.३३।
पुनन्ति सोमं महे द्युम्नाय। ऋ०वे० ९.१०९.११२; सा०वे० २.६८३२।
पुनन्तु ऋषयः (संधि के बिना)। तै०आ० १०.१.१५, टिप्पणी (पृ० ७८५); महाना० उप० ५.१२।
पुनन्तु प्रपितामहाः। वा०सं० १९.३७२,३७३; मै०सं० ३.११.१०२: १५५.८; का०सं० ३८.२२,२३; तै०ब्रा० २.६.३.३२,३३।
पुनन्तु ब्रह्मणस्पतिः। तै०आ० १०.२३.१३; महाना० उप० १४.२; प्राणा०उप० १३; बौ०ध०सू० २.५.८.१०३।
पुनन्तु मनवो धिया (वा०सं०। का०सं० मनसा धियः)। अ०वे० ६.१९.१२; वा०सं० १९.३९२; मै०सं० ३.११.१०२; १५५.१३; का०सं० ३८.२२;
तै०ब्रा० १.४.८.१२. देखें- पुनन्तु वसवो।
पुनन्तु मा (ऋ०वे०। बृ०पा०सं० मां) देवजनाः। ऋ०वे० ९.६७.२७१; अ०वे० ६.१९.११; वा०सं० १९.३९१; मै०सं० ३.११.१०१: १५५.१३; का०सं०
३८.२१; तै०ब्रा० १.४.८.११; २.६.३.४. प्रतीकः पुनन्तु मा (बृ०पा०सं० माम्)। वैता०सू० ११.१०; ३०.१३; कौ०सू० ९.२; ४१.१४; ६६.१६; वृ०प०ध०सू०.२.१३५. तुल०- बृहदा० ६.१३३।
पुनन्तु मा पितरः सोम्यासः। वा०सं० १९.३७१; मै०सं० ३.११.१०१: १५५.६; का०सं० ३८.२१; तै०ब्रा० २.६.३.३१; आप० श्रौ० सू० १९.८.१५. प्रतीकः पुनन्तु मा पितरः। मा०श्रौ०सू० ५.२.११.२९; य्११.९.२; मा०गृ०सू० १५.५; २३.१८; २.६.५।
पुनन्तु मा पितामहाः। वा०सं० १९.३७२,३७१; मै०सं० ३.११.१०२: १५५.६; ३.११.१०१: १५५.८; का०सं० ३८.२२,२१; तै०ब्रा० २.६.३.३२,३१. प्रतीकः पुनन्तु मा। का०श्रौ०सू० १९.३.२०।
पुनन्तु वसवः। तै०आ० १०.१.१४,१५, टिप्पणी (पृ०७८५); महाना० उप० ५.१२।
पुनन्तु वसवो धिया। ऋ०वे० ९.६७.२७२. देखें- पुनन्तु मनवो।
पुनन्तु विश्वा भूतानि (मै०सं० भूता मा; तै०ब्रा० विश्व आयवः)। अ०वे० ६.१९.१३; वा०सं० १९.३९३; मै०सं० ३.११.१०३: १५५.१४; का०सं०
३८.२३; तै०ब्रा० १.४.८.१३।
पुनन्तु शुचयः शुचिम्। अ०वे० १०.६.३४; देखें- शुधन्तु इत्यादि।
पुनर् अग्न इषायुषा। सा०वे० २.११८२२; वा०सं० १२.९२; ४०२ तै०सं० १.५.३.३२; ४.२.१.३२; ३.४२; का०सं० ८.१४२; ९.१; १६.८२; मै०सं० १.७.१२: १०९.१७; १.७.४२: ११२.११; ला०श्रौ०सू० ३.५.११२; कौ०सू० ७२.१४२।
पुनर् अग्नयो धिष्ण्याः (शा०श्रौ०सू० धिष्यासः)। अ०वे० ७.६७.१३; शत०ब्रा० १४.९.४.५३; बृह०उप० ६.४.५३; शा०श्रौ०सू० ८.१०.१३ देखें- नीचे
अथैते।
पुनर् अग्निः पुनर् भगः। मा०श्रौ०सू० १.३.४.२३२. देखें- पुनर् आयुः, पुनर् इन्द्रः, पुनर् इन्द्रो, तथा पुनस् तेजः।
पुनर् अग्निश्चक्षुर् अदात्। तै०सं० ३.२.५.४१; आप० श्रौ० सू० ९.१२.११; हि०गृ०सू० १.२६.९; बौ०ध०सू० २.१.१.३८. देखें- पुनर् यमश्।
पुनर् अभ्याजिगांसति। जै०ब्रा० २.३७९ (३.१३)द्. महापथाद् का भाग।
पुनर् अस्ति निवर्त््नम्। अ०वे० ३.६.७४; ९.२.१२४।
पुनर् अस्मभ्यं सुविताय देव। ऋ०वे० १.१८९.३३; मै०सं० ४.१४.३३: २१८.१०; तै०ब्रा० २.८.२.४३।
पुनर् अस्मासु दध्मसि। पं०वि०ब्रा० १.५.१७४; जै०ब्रा० १.१६७४; ला०श्रौ०सू० २.१०.७. देखें- अस्मासु धारयामसि।
पुनर् आगाः पुनर्नव (अ०वे० ८.१.२०२,पुनर्णवः; अ०वे० २०.९६.१०२,पुनर्णव)। ऋ०वे० १०.१६१.५२; अ०वे० ८.१.२०२; २०.९६.१०२।
पुनर् आगां स्वान् गृहान्। तै०आ० ६.११.२२।
पुनर् आत्मन् दधातु मे। आप० श्रौ० सू० १०.१३.११४. देखें- पुनर् मे जठरे।
पुनर् आत्मा द्रविणं ब्राह्मणं च। अ०वे० ७.६७.१२; शा०श्रौ०सू० ८.१०.१२. देखें- पुनर् द्रविणम्।
पुनराधेय आधीयते। का०सं० ८.१४१।
पुनर् आधेहि यः पुमान्। मा०गृ०सू० २.१८.४४. देखें- गर्भम् इत्यादि।
पुनर् आ यन्तु शूर्पम्। कौ०सू० ६१.२८. आ प्यायन्तां इत्यादि का खण्ड।
पुनर् आयुः पुनर् भगः। तै०आ० १.३०.१२; आ०गृ० सू० ३.६.८२; सा०मं०ब्रा० १.६.३३२; हि०गृ०सू० १.१७.४२; मा०गृ०सू० १.३.१२; देखें- नीचे
पुनर् अग्निः।
पुनर् आ वहताद् इति। ऋ०वे० १०.२४.५४।
पुनर् आसद्य सदनम्। वा०सं० १२.३९१; तै०सं० ४.२.३.३१; मै०सं० २.७.१०१: ८८.१२; का०सं० १६.१०१।
पुनर् इन्द्रः पुनर् भगः। अ०वे० ६.१११.४२; का०सं० ८.१४२. देखें- नीचे पुनर् अग्निः।
पुनर् इन्द्रो बृहस्पतिः। तै०सं० ३.२.५.४२. देखें- नीचे पुनर् अग्निः।
पुनर् उत्थापयामसि। कौ०सू० ६.१७४।
पुनर् उत्थाय भवन्तु। तै०ब्रा० ३.७.४.१०४; आप० श्रौ० सू० १.५.५४।
पुनर् ऊर्जा नि वर्तस्व (कौ०सू० ऊर्जा वस्वृत्स्व)। सा०वे० २.११८२१; वा०सं० ८.४२१; १२.९१,४०१; तै०सं० १.५.३.३१; ४.२.१.३१; ३.३१; मै०सं०
१.७.११: १.७.४१: १०९.१७१: ११२.११; १.७.४: ११२.१७; ३.२.१: १५.१५; ३.२.२: १७.१४; का०सं० ८.१४१; ९.१; १६.८१; शत०ब्रा० ४.५.८.७; ला०श्रौ०सू० ३.५.१११; मा०श्रौ०सू० १.६.५.१०; कौ०सू० ७२.१४१. प्रतीकः पुनर् ऊर्जा। तै०सं० १.५.४.३; ५.२.२.५; का०सं० १६.१०; १९.११, १२; २२.१२; मै०सं० १.७.८: ८५.१०; २.७.१०: २.७.१०: ८८.१४; ४.९.११: १३२.९; ४.९.१२: १३४.२; शत०ब्रा० ६.७.३.६; ८.२.६; तै०आ० ४.२०.२। आप० श्रौ० सू० ५.२८.१६,१७; १५.१७.९; १६.१२.२,१२; मा०श्रौ०सू० ४.४.१२,३०; -९.४.१; कौ०सू० ७२.१३; हि०गृ०सू० १.२६.११; बौ०ध०सू० ३.७.१२।
पुनर् एता नि वर्तन्ताम्। ऋ०वे० १०.१९.३१।
पुनर् एतु पराजिता। अ०वे० ३.१.६४।
पुनर् एतु महावृषान्। अ०वे० ५.२२.४४।
पुनर् एना नि (मा०श्रौ०सू० आ) वर्तय। ऋ०वे० १०.१९.२१; मा०श्रौ०सू० ९.४.११,१३।
पुनर् एना न्य् आ कुरु। ऋ०वे० १०.१९.२२।
पुनर् एहि वाचस्पते। अ०वे० १.१/२१; नि० १०.१८१. निर्देशित जैसे वाचस्पतिलिङ्गा (जाँचें ऋक्)। कौ०सू० ४१.१५. देखें- उपप्रेहि।
पुनर् एहि वृषाकपे। ऋ०वे० १०.८६.२११; अ०वे० २०.१२६.२११; नि० १२.२८१।
पुनर् गर्भत्वम् एरिरे। ऋ०वे० १.६.४२; अ०वे० २०.४०.३२; ६९.१२२; सा०वे० २.२०१२।
पुनर् गवाम् अददाद् उस्रियाणाम्। ऋ०वे० ५.३०.११४।
पुनर् जरायुर् (जै०ब्रा० ०यु) गौर् इव। जै०ब्रा० २.२२३ (२१८)४; तै०आ० ६.१०.१४. देखें- स्वं जरायु।
पुनर् ज्योतिर् युवतिः पूर्वथाकः। ऋ०वे० ५.८०.६४।
पुनर् दत्ताव् असुम् अद्येह भद्रम्। तै०आ० ६.३.२४. देखें- अगला एक।
पुनर् ददाताघ्नता। ऋ०वे० ५.५१.१५३।
पुनर् दाताम् असुम् अद्येह भद्रम्। ऋ०वे० १०.१४.१२४; अ०वे० १८.२.१३४; देखें- पूर्व से प्रथम।
पुनर्दाय ब्रह्मजायाम्। ऋ०वे० १०.१०९.७१; अ०वे० ५.१७.१११।
पुनर् देहि वनस्पते। अ०वे० १८.३.७०१. प्रतीकः पुनर् देहि। कौ०सू० ८३.१९।
पुनर् दोहाय कल्पताम्। तै०ब्रा० ३.७.४.१७४; आप० श्रौ० सू० १.१३.१०४।
पुनर् द्यौर् देवी पुनर् अन्तरिक्षम्। ऋ०वे० १०.५९.७२।
पुनर् द्रविणम् ऐतु मा (आ०गृ०सू०। मा०गृ०सू० माम्)। तै०आ० १.३०.१४; आ०गृ०सू० ३.६.८३; सा०मं०ब्रा० १.६.३३३; हि०गृ०सू० १.१७.४४;
मा०गृ०सू० १.३१३ देखें- पुनर् आत्मा।
पुनर् न इन्द्र गा देहि। ऋ०वे० १०.१९.६२।
पुनर् ना इन्द्रो मघवा ददातु। ऐ०ब्रा० ७.२१.२; तै०ब्रा० २.५.३.११; आप० श्रौ० सू० २.१०.१६१।
पुनर् नः पाह्य् अंहसः (तै०सं० पाहि विश्वतः)। सा०वे० ११८२३; वा०सं० १२.९म्,४०३; तै०सं० १.५.३.३३; ४.२.१.३३; ३.४३; मै०सं० १.७.१३:
१०९.१८; १.७.४३: ११२.१२; का०सं० ८.१४३; ९.१; १६.८३; ला०श्रौ०सू० ३.५.११३; कौ०सू० ७२.१४३।
पुनर् नः पितरो मनः। ऋ०वे० १०.५७.५१; वा०सं० ३.५५१; तै०सं० १.८.५.३१; मै०सं० १.१०.३१: १४३.१९; का०सं० ९.६१; शत०ब्रा० २.६.१.३९१;
ला०श्रौ०सू० ५.२.१११; कौ०सू० ८९.११।
पुनर् नः सोमस् तन्वं ददातु। ऋ०वे० १०.५९.७३।
पुनर् नेषद् अघशंसाय मन्म। ऋ०वे० १०.१८२.१२
पुनर् नो अग्निर् जातवेदा ददातु। ऐ०ब्रा० ७.२१.३।
पुनर् नो असुं पृथिवी ददातु। ऋ०वे० १०.५९.७१. तुल०-बृहदा० ७.९४।
पुनर् नो देवा अभियन्तु सर्वे। तै०ब्रा० ३.१.१.४३।
पुनर् नो देव्य् अदिति स्पृणोतु। तै०ब्रा० ३.१.१.४१।
पुनर् नो नष्टम् आकृधि (ऋ०वे०। अ०वे० आजतु)। ऋ०वे० ६.५४.१०३; अ०वे० ७.९.४३; वा०सं० १२.८४; तै०सं० ३.३.८.३३; ४.२.१.३४; का०सं०
१६.८४; मै०सं० १.७.१: १०९.१५; मा०श्रौ०सू० ९.४.१।
पुनर् नो रयिम् आकृधि। वा०सं० १२.८१; तै०सं० ३.३.८.३४; ४.२.१.३१; का०सं० १६.८१; मै०सं० १.७.११: १०९.१५; मा०श्रौ०सू० ९.४.१; कौ०सू०
७२.१४४. देखें- अधा नो रयिम्, तथा तुल०- ताभिर् नः पुनर्।
पुनर् नौ व्रतपते व्रतिनोर् व्रतानि। मै०सं० १.२.१३: २२.१७. प्रतीकः पुनर् नो व्रतपते। मा०श्रौ०सू० २.२.४.४३।
पुनर् ब्रह्माणो (अ०वे० ब्रह्मा) वसुनीथ (अ०वे० वसुनीतिर्; का०सं० वसुधीतम्; मै०सं० वसुधीते यज्ञैः (अ०वे०। मै०सं०। का०सं० ८.१४२,
अग्ने)। अ०वे० १२.२.६२; वा०सं० १२.४४२; तै०सं० ४.२.३.४२; मै०सं० ४.२.३.४२; मै०सं० १.७.१२: १०८.९; का०सं० ८.१४२; ३८.१२२; शत०ब्रा० ६.६.४.१२।
पुनर् ब्राह्मणम् ऐतु मा (आ०गृ०सू०। मा०गृ०सू० माम्)। तै०आ० १.३०.१३; आ०गृ०सू० ३.६.८४; सा०मं०ब्रा० १.६.३३४; मा०गृ०सू० १.३.१४; हि०गृ०सू० १.१७.४३।
पुनर् भूवापरः पतिः। अ०वे० ९.५.२८२।
पुनर्भवा युवती स्वेभिर् एवैः ऋ०वे० १.६२.८२।
पुनन् म आत्मा पुनर् आयुर् आगात्। (मा०गृ०सू० ऐतु)। तै०ब्रा० ३.१०.८.९१; हि०गृ०सू० १.१७.४१; मा०श्रौ०सू० १.३.२१. देखें- पुनर् मनः।
पुनर्मघ त्वं मनसाचिकित्सीः। अ०वे० ५.११.१४।
पुनर्मघेष्व् अवद्यानि भूरि। अ०वे० ५.११.७२।
पुनर् मनः पुनर् आयुर् (सा०मं०ब्रा० आत्मा) म (मै०सं० ना; आप० श्रौ० सू० शब्द को छो़डता है) आगात् (वा०सं०। शत०ब्रा० आगन्; किन्तु।
वा०सं०(का०) . आगात्)। वा०सं० ४.१५१; वा०सं०का०४.५.७१; मै०सं० १.२.३१: १२.५; शत०ब्रा० ३.२.२.२३; तै०आ० २.५.३१; आप० श्रौ० सू० १०.१८.३१; १७.२३.१११; सा०मं०ब्रा० १.६.३४१. प्रतीकः पुनर् मनः का०श्रौ०सू० ७.४.४०; मा०श्रौ०सू० २.१.३.१११ देखें-पुनर् म आत्मा।
पुनर् मनुष्या उत (अ०वे० अददुः)। ऋ०वे० १०.१०९.६२; अ०वे० ५.१७.१०२।
पुनर्मन्याव् अभवतं युवाना। ऋ०वे० १.११७.१४२।
पुनर् माम् ऐत्व् (अ०वे० वै०सू० कौ०सू० मैत्व्; तै०आ० १.३०.११; मा प्रैत्व्) इन्द्रियम् अ०वे० ७.६७.११; शत०ब्रा० १४.९.४.५१; तै०आ०
१.३०.११; ३२.१; बृह०उप० ६.४.५१; शा०श्रौ०सू० ८.१०.११; वैता०सू० १८.४; आ०गृ०सू० ३.६.८१; कौ०सू० ९.२; ४५.१७; ५४.२; ५७.८; ६६.२; सा०मं०ब्रा० १.६.३३१; गो०गृ०सू० ३.३.३४; हि०गृ०सू० १.१७.४१; मा०गृ०सू० १.३.११. प्रतीकः पुनर् माम्। खा०गृ०सू० २.५.३५; वि०स्मृ० २८.५१; मा०ध०शा० २.१८१।
पुनर् मा यन्तु देवता या मद् अपचक्रमुः। सं०मं०पा० २.५.१०१२।
पुनर् मार्ताण्डम् आभरत्। ऋ०वे० .१०.७२.९४. देखें- परा मार्ताण्डम् आभरत्।
पुनर् माविशताद् (मा०श्रौ०सू० ०तां) रयिः। वा०सं० ८.४२४; तै०सं०.७.१.६.६३; ७. २३; शत०ब्रा० ४.५.८.९; मा०श्रौ०सू० ९.४.१४(द्वितीयांश),११; आप० श्रौ० सू० २२.१५.१११. १५१।
पुनर् मे अश्विना युवम्। तै०सं० ३.२. ५.४३; मा०श्रौ०सू० १.३.४.२३३।
पुनर् मे जठरे धत्ताम्। गो०ब्रा० १.२.७४. देखें- पुनर् आत्मन्।
पुनर् यतो नकिर् अद्धा नु वेद। ऋ०वे० १०.१११.७४।
पुनर् यन् तरुणीर् अपि। ऋ०वे० ८.४३.७३।
पुनर् यमश् चक्षुर् अदात्। मा०श्रौ०सू० १.३.४.२३१. देखें- पुनर् अग्निश् इत्यादि।
पुनर् युवानं चक्रथुः। शर्चीभिः। ऋ०वे० १.११७.१३२।
पुनर् युवानं चरथाय तक्षथुः। ऋ०वे० १०.३९.४२; नि० ४.१९।
पुनर् युवानं जनयन्न् उपागाम्। तै०सं० ५.७.२.१; का०सं० ४०.२; मा०श्रौ०सू० ६.१.८२।
पुनर् युवाना चरथाया तक्षथ। ऋ०वे० ४.३६.३४।
पुनर् ये चक्रुः पितरा युवाना। ऋ०वे० ४.३३.३१।
पुनर् वर्धन्ते अपि यन्ति देव्यम्। ऋ०वे० १.१४०.७३।
पुनर्वसुभ्यां स्वाहा तै०ब्रा० ३.१.४.५।
पुनर्वसुर् (तै०सं० ०सू) नक्षत्रम्। तै०सं० ४.४.१०.१; मै०सं० २.१३.२०: १६५.१५; का०सं० ३९.१३।
पुनर्वसू नः पुनर् एतां यज्ञम्। तै०सं० ३.१.१.४२।
पुनर्वसू सूनृता चारु पुष्यः। अ०वे० १९.७.२३।
पुनर्वसू हविषा वर्धयन्ती तै०ब्रा० ३.१.१.४३।
पुनर् वै देवा अददुः। ऋ०वे० १०.१०९.६१। अ०वे० ५.१७.१०१
पुनर् वो यन्तु यातवः। अ०वे० २.१४.१-८।
पुनर्हविर् असि। तै०सं० ६.५.१.३; मै०सं० १.३.१४: ३६.१; का०सं० ४.६. (क्विंक); शत०ब्रा० ४.२.३.१५, १६.१७ (द्वितीयांश); मा०श्रौ०सू०
२.४.३.३।
पुनर् हेतिः किमीदिनः। अ०वे० २.२४.१-४।
पुनर् हेतिः किमीदिनीः। अ०वे० २.२४.५-८।
पुनश् चक्षुः पुनर् असुर् न ऐतु। अ०वे० ६.५३.२२. देखें- अगला।
पनश् चक्षुः पुनः श्रोत्रं मा आगन् (वा०सं०का०। तै०आ०। सा०मं०ब्रा० आगात्)। वा०सं० ४.१५; वा०सं०का०४.५.७३; शत०ब्रा० ३.२.२.२३; तै०आ० २.५.३२.; सा०मं०ब्रा० १.६.३४. देखें- पूर्व।
पुनश् चित्तं पुनर् आधीतं म आगात्। तै०आ० २.५.३४।
पुनश् चैकादश स्मृतः। छा०उप० ७.२६.२१।
पुनश् च्यवानां चक्रथुर् युवानम्। ऋ०वे० १.११८.६४।
पुनस् तद् आ वृहति यत् कनायाः। ऋ०वे० १०.६१.५३।
पुनस् तद् इन्द्रश् चाग्निश् च। मै०सं० १.७.१३: १०८.८।
पुनस् तान् यज्ञिया देवाः। ऋ०वे० १०.८५.३१३; अ०वे० १४.२.१०३; आ०मं०पा० १.६.९३।
पुनस् तेजः पुनर् भगः। शत०ब्रा० १.४.९.४.५२. देखें- नीचे पुनर् अग्निः।
पुनस् ते पृश्निं जरितर् ददामि। अ०वे० ५.११.८२।
पुनस् ते प्राण आयाति (आ० श्रौ० सू० ०तु)। तै०सं० १.३.१४.४३; तै०आ० २.५.१; आ० श्रौ० सू० २.१०.४३ देखें- आ ते प्राणं।
पुन स्तोमो न विशसे। ऋ०वे० १०.१४३.३४।
पुनस् त्वादित्या रुद्रा वसवः। अ०वे० १२.२.६१. प्रतीकः पुनस् त्वा। वैता०सू० २८.२२. देखें- अगला।
पुनस् त्वादित्या रुद्रा वसवः समन्धताम्। वा०सं० १२.४४१; तै०सं० ४.२.३.४१; ५.२.२.५; मै०सं० १.७.११: १०८.९; का०सं० ८.१४१; ३८.१२१;
शत०ब्रा० ६.६.४.१२; आप० श्रौ० सू० ९.१०.९; १६.१२.१३; मा०श्रौ०सू० १.६.५.८. प्रतीकः पुनस् त्वा। का०श्रौ०सू० १६.७.२. देखें-पूर्व।
पुनस् त्वा दुर् अप्सरसः। अ०वे० ६.१११.४१।
पुनस् त्वा दुर् विश्वे देवाः। अ०वे० ६.१११.४३ तुल०- पुनस् त्वा विश्वे।
पुनस् त्वा देवाः प्र णयन्तु सर्वे। अ०वे० १९.४६.४३।
पुनस् त्वा ब्रह्मणस् पतिर् आधात्। अ०वे० १२.२.६३।
पुनस् त्वा मित्रावरुणौ। का०सं० ८.१४१।
पुनस् त्वा विश्वे देवाः। का०सं० ८.१४३ तुल०- पुनस् त्वा दुर् विश्वे।
पुनस् त्वोद् दीपयामसि। अ०वे० १२.२.५४; तै०सं० १.५.३.२ ४; ४.२; मै०सं० १.७.१४: १०८.४; का०सं० ८.१४४।
पुनः सम् अव्यद् विततं वयन्ती। ऋ०वे० २.३८.४१; नि० ४.११।
पुनः स्वाहा। पा०गृ०सू० १.९.५।
पुनाता दक्षसाधनम्। ऋ०वे० ९.१०४.३१; सा०वे० २.५०९१।
पुनाति ते परिस्रुतम्। ऋ०वे० ९.१.६१; वा०सं० १९.४१; शत०ब्रा० १२.७.३.११; का०श्रौ०सू० १९.२.८. देखें- पुनातु इत्यादि।
पुनाति दशपौरुषम्। आप० श्रौ० सू० २.१२.६४।
पुनाति देवानां भुवनानि विश्वा। तै०ब्रा० ३.७.९.९२; (द्वितीयांश); आप० श्रौ० सू० २१.२०.७२ (द्वितीयांश)।
पुनाति धीरो भुवनानि मायया। ऋ०वे० १.१६०.३२।
पुनातु ते परिस्रुतम्। तै०सं० १.८.२१.११; मै०सं० २.३.८१: ३५.१७; ३.११.७१: १५०.४; का०सं० १२.९१; ३७.१८; तै०ब्रा० १.८.५.५; २.६.१.२; आप०
श्रौ० सू० १९.१.१८; मै०सं० ५.२.४.१८;- ७.१.१. देखें- पुनाति इत्यादि।
पुनातु वरुणः। तै०आ० १०.१.१४, १५, टिप्पणी (पृ० ७८५); महाना० उप० ५.१२।
पुनात्व् अघमर्षणः। तै०आ० १०.१.१४४(द्वितीयांश), टिप्पणी (पृ०७८५); महाना० उप० ५.८४,१२।
पुनान इन्द ऊर्णहि वि वाजान्। ऋ०वे० ९.९१.४२।
पुनान्स् इन्दव् आ भर। ऋ०वे० ९.४०.६१; ५७.४३; ६४.२६३; १००.२१; सा०वे० २.१११४३।
पुनान इन्दव् इन्द्रयुः। ऋ०वे० ९.५४.४३।
पुनान इन्दव् एषाम्। ऋ०वे० ९.६४.२७१।
पुनान इन्दुर् इन्द्रम् आ। ऋ०वे० ९.२७.६३; ६६.२८३; सा०वे० २.६४०३।
पुनान इन्दुर् वरिवो विदत् प्रियम्। ऋ०वे० ९.६८.९४।
पुनान इन्दो वि ष्य मनीषाम्। ऋ०वे० ९.९५.५२।
पुनानः कलशेष्व् आ। ऋ०वे० ९.८.६१; सा०वे० २.५३३१।
पुनानं वासयामसि। ऋ०वे० ९.३५.५२।
पुनानम् अभि गायत। ऋ०वे० ९.१०५.१२; सा०वे० १.५६९२; २.४४८२।