08 5.8

देवो मर्त रिशादसा। ऋ०वे० ५.६६.१२।
देवौ मर्तश्‌ चिकेतति। ऋ०वे० ६.५९.५२।
देवोै मर्तः सख्या प्रयस्वान्‌। ऋ०वे० ४. ४१.२२।
देवौ यज। आप० श्रौ० सू० ८.८.११; १६.१७; मा०श्रौ०सू० १.७.६.४१।
देवो सवासिनाव्‌ इव। अ०वे० ३.२९.६३।
देव्य (आप० श्रौ० सू० दिव्या) आपो नन्नम्यध्वम्‌ (का०श्रौ०सू० नंनम्‌०) अद्यास्मिन्‌ यज्ञे यजमानाय। पं०वि०ब्रा० २१.१०.२०; का०श्रौ०सू०
२३.३.१; आप० श्रौ० सू० २२.१९.१।
देव्य्‌ अदिते स्वादित्यम्‌ अद्यास्मिन्‌ यज्ञे यजमानायासुवस्व (आप० श्रौ० सू० अदितेऽन्व्‌ अद्येमं यज्ञं यजमानायैधि)। पं०वि०ब्रा० २१.१०.१९;
का०श्रौ०सू० २३.३.१; आप० श्रौ० सू० २२.१९.१; मा०श्रौ०सू० ९.४.२।
देव्य्‌ अनुमतेऽन्व्‌ अद्येमं यज्ञं यजमानाय मन्यस्व। पं०वि०ब्रा० २१.१०.१८; का०श्रौ०सू० २३.३.१; आप० श्रौ० सू० २२.१९.१; मा०श्रौ०सू० ९.४.२।
देव्यो वम्र्‌यो (वा०सं०(का०) वम्रियो) भूतस्य प्रथमजा मखस्य वोऽद्य शिरो राध्यासं देवयजने पृथिव्याः। वा०सं० ३७.४; वा०सं०का०३७.४; शत०ब्रा० १४.१.२.१०. प्रतीकः देव्यो वम्र्‌यः। का०श्रौ०सू० २६.१.६. देखें- देवीर्‌ वम्रीर्‌।
देशाद्‌-देशात्‌ समोढानाम्‌। ऐ०ब्रा० ८.२२.६१।
देशोपसर्गाः शम्‌ उ नो भवन्तु। अ०वे० १९.९.९४।
देष्ठः सुन्वते भुवः। ऋ०वे० ८.६६.६४।
देष्णं यत्‌ पार्ये दिवि। ऋ०वे० ७.३२.२१४; सा०वे० २.२१८४।
देहलिं माधिष्ठाः। हि०गृ०सू० १.२२.६।
देहि दक्षिणां प्रतिरस्वायुः। तै०ब्रा० २.७.१७.२३।
देहि नु मे यन्‌ मे अदत्तो असि। अ०वे० ५.११.९३।
देहि भिक्षां भवति। कौ० सू० ५७.१८।
देहि मे ददामि ते। वा०सं० ३.५०१; तै०सं० १.८.४.११; मै०सं० १.१०.२१; १४२.८; का०सं० ९.५१; शत०ब्रा० २.५.३.१९१; आप० श्रौ० सू० २.१८.१३१. प्रतीकः देहि मे। का०श्रौ०सू० ५.६.४०; मा०श्रौ०सू० १.७.५.२९।
दैवः केतुर्‌ विश्वम्‌ आभूषतीदम्‌। अ०वे० ७.११.१२।
दैवं समह वृष्‌ण्यम्‌। अ०वे० ५.४.१०४।
दैवं मानुषा युजा। मै०सं० २.७.१४४: ९६.३. देखें- दैव्यं इत्यादि तथा विप्रासो मानुषा।
दैववाते समिध्यते। ऋ०वे० ४.१५.४२।
दैवस्‌ तन्तुर्‌ अस्य्‌ अनु त्वा रभे माहं त्वद्‌ व्यवछित्सि। शा०श्रौ०सू० २.१२.९। तुला० तन्तुर्‌ असि।
दैवान्‌ मा भयात्‌ पाहि। शा०श्रौ०सू० २.१४.४। तुला० देवान्‌ मा।
दैवान्‌ मा भयाद्‌ अजुगुपस्‌ तस्मान्‌ मा पाह्य्‌ एव। शा०श्रौ०सू० २.१५.२।
दैवा होतार ऊर्ध्वम्‌ अध्वरं नः। अ०वे० ५.२७.९१. देखें- दैव्या होताराव्‌ इत्यादि।
दैवा होतारः सनिषन्‌ न एतत्‌। अ०वे० ५.३.५३ देखें- दैव्या होतारो।
दैवीः प्रावन्त्व्‌ ओषधयः। अ०वे० ३.२३.६४।
दैवीं वाचं यछामि। तै०ब्रा० १.२.१.१५; आप० श्रौ० सू० ५.८.१; मा०श्रौ०सू० १.५.२.४।
दैवीं वाचं वदसि। तै०आ० ४.३४.१२; हि०गृ०सू० १.१६.१९२।
दैवीं वाचं दुन्दुभ आ गुरस्व। अ०वे० ५.२०.४३।
दैवीं वाचम्‌ अजनयन्त देवाः। तै०ब्रा० २.४.६.१०२. देवीआ इत्यादि के लिए गलती।
दैवीं वाचम्‌ उद्यासं जुष्टां देवेभ्यः स्वधावरीं पितृभ्योऽनुमतां (टीका- तान्‌) मनुष्येभ्यः। मै०सं० ४.९.२: १२२.१०. देखें- वैश्वदेवीं वाचम्‌।
दैवीनां देव ऋतुपा ऋतावा। ऋ०वे० ३.२०.४२।
दैवीं धियं मनामहे। वा०सं० ४.१११; तै०सं० १.२.३.११; ६.१.४.४; मै०सं० १.२.३१: ११.१६; ३.६.९; ७२.७; का०सं० २.४१; २३.५; शत०ब्रा०
३.२.२.१७१; आप० श्रौ० सू० १०.१७.९; मा०श्रौ०सू० २.१.३.५. प्रतीकः दैवीं धियम्‌। का०श्रौ०सू० ७.४.३२।
दैवीं नावां स्वरित्राम्‌ अनागसम्‌ (अ०वे० ०सः)। ऋ०वे० १०.६३.१०३; अ०वे० ७.६.३३; तै०सं० १.५.११.५३; मै०सं० ४.१०.१३: १४४.९; का०सं०
२.३३ प्रतीकः दैवीं नावम्‌। पा०गृ०सू० ३.२.९. देखें- देवीं इत्यादि।
दैवी पूर्तिर्‌ दक्षिणा देवयज्या। ऋ०वे० १०.१०७.३१।
दैवीभ्यस्‌ तनूभ्यः स्वाहा। तै०ब्रा० ३.७.११.३; आप० श्रौ० सू० ३.११.२; कौ० सू० ५.१३. देखें- देवेभ्यस्‌ तनूभ्यस्‌।
दैवीम्‌ आवृतम्‌ आवर्ते। कौ०ब्रा०उप० २.९।
दैवी मेधा मनुष्यजा (तै०आ० पाठभेद- ’सरस्वती‘)। तै०आ० १०.४१.१३; हि०गृ०सू० १.८.४३; महाना० उप० १६.६. देखें- अगला।
दैवी या मानुषि मेधा। ऋ० खि० १०.१५१.३३; आ०मं०पा० २.४.६३; मा०श्रौ०सू० १.२२.११३ देखें- पूर्व।
दैवीर्‌ मनुष्यजा उत। अ०वे० ११.४.१६२।
दैवीर्‌ मनुष्येषवः। अ०वे० १.१९.२३।
दैवीर्‌ विशः पयस्वान्‌ आ तनोषि। अ०वे० ९.४.९१।
दैवीर्‌ विशः प्रायासिष्टाम्‌। वा०सं० २८.१४३; तै०ब्रा० २.६.१०.२३ देखें- अपि नूनं।
दैवीर्‌ विशस्‌ त्वम्‌ उता विराज। मै०सं० ४.१२.२३: १८१.१४; का०सं० ८.१७३ देखें- त्वं दैवीर्‌।
दैवीश्‌ च मानुषीश्‌ चाहोरात्रे मे कल्पेताम्‌। तै०ब्रा० ३.७.५.८; आप० श्रौ० सू० ४.१०.९।
दैवीः षडुर्वीर्‌ उरु नः कृणोत। अ०वे० ५.३.६१. देखें- नीचे देवीः इत्यादि।
दैवी स्वस्तिः परि णः स्यातम्‌। ऋ०वे० ३.३८.९२।
दैवि स्वस्ति अस्तु नः। ऋ० खि० १०.१९.५३; मै०सं० ४.१३.१०३; २१४.१४; शत०ब्रा० १.९.१.२७; तै०ब्रा० ३.५.११.१३; तै०आ० १.९.७३; ३.१३ (परिचय)।
दैवे वेदे च गाथिनाम्‌ (शा०श्रौ०सू० गाथिनाः)। ऐ०ब्रा० ७.१८.९४; शा०श्रौ०सू० १५.२७४।
दैवो यो मानुषो गन्धः। आ०मं०पा० २.७.२४३ देखें- दैव्यो इत्यादि।
दैव्यः केतुः शृणोतु नः। ऋ०वे० १.२७.१२२; सा०वे० २.१०१५२।
दैव्यः कोशः समुब्जितः। तै०सं० १.७.१२.१३; का०सं० १४.३२. देखें- नीचे दिव्यः कोशः।
दैव्यं सह उच्चरत्‌। शा०श्रौ०सू० १७.१२.४२।
दैव्यं सहो वरते अप्रतीतम्‌। ऋ०वे० ४.४२.६२।
दैव्यं मानुषा युगा। ऋ०वे० १०.१४०.६४; सा०वे० २.११७१४; वा०सं० १२.१११४; तै०सं० ४.२.७.३४; शत०ब्रा० ७.३.१.३४. देखें- नीचे दैवं इत्यादि।
दैव्यं अध्वर्यव (मै०सं० ०वा) उपहूताः। तै०सं० २.६.७.४; मै०सं० ४.१३.५: २०५.१६; तै०ब्रा० ३.५.८.३; १३.३; आप० श्रौ० सू० १.७.७;
शा०श्रौ०सू० १.१२.१; आप० श्रौ० सू० ३.२.८. देखें- उपहूता दैव्या।
दैव्या अध्वर्यवस्‌ त्वा। वा०सं० २३.४२१; तै०सं० ५.२.१२.११; का०सं०अश्व० १०.६१।
दैव्या अध्वर्यवा इत्यादि। देखें-पूर्व का एक छो़डकर।
दैव्या अध्वर्य इत्यादि। देखें- दैव्याव्‌ इत्यादि।
दैव्या आशाः प्रसूवरीः। मै०सं० १२.२१२; १६७.९. देखें- विश्वा आशाः प्रभू।
दैव्या मिमाना मनुषः (मै०सं०। का०सं०। तै०ब्रा० मनसा) पुरुत्रा। वा०सं० २०.४२१; मै०सं० ३.११.११: १४०.८; का०सं० ३८.६१; तै०ब्रा०
२.६.८.३१। तुल०- दैव्या होतार मनुषः।
दैव्याय कर्मणे शुन्धध्वं देवयज्यायै। वा०सं० १.१३; शत०ब्रा० १.१.३.१२. प्रतीकः दैव्याय। का०श्रौ०सू० २.३.३९. देखें- शुन्धध्वं दैव्याय तथा
तुलना-आपो देवीः शुन्धत।
दैव्याय धर्त्रे जोष्ट्रे (मै०सं० धात्रे देष्ट्रे)। वा०सं० १७.५६१; तै०सं० ४.६.३.२२; मै०सं० २.१०.५१; १३७.१; का०सं० १८.३१; शत०ब्रा० ९.२.३.१०।
दैव्याव्‌ (वा०सं०का० दैव्या) अध्वर्य आ गतम्‌। वा०सं० ३३.३३१.७३१; वा०सं०का०३२.३३१; शा०श्रौ०सू० ७.१०.१२१।
दैव्या वाचा भरामसि। अ०वे० ८.१.३४।
दैव्याः शमितार उत मनुष्या आरभध्वम्‌ (ऐ०ब्रा०। आ० श्रौ० सू० शमितार आरभध्वम्‌ उत मनुस्याः; का०सं०। कौ०ब्रा०। शा०श्रौ०सू० शमितार
उत च मनुष्या आरभध्वम्‌)। मै०सं० ४.१३.४: २०३.७; का०सं० १६.२१; ऐ०ब्रा० २.६.१; कौ०ब्रा० १०.४; तै०ब्रा० ३.६.६.१; आ० श्रौ० सू० ३.३.१; शा०श्रौ०सू० ५.१७.१. प्रतीकः दैव्याः शमितारः। मा०श्रौ०सू० ५.२.८.२२. अध्रिगु की तरह निर्देशित। आप० श्रौ० सू० ३.२.१०,११,१५; ३.१; शत०ब्रा० १३.५.१. १८; २.१; नि० ५.११; आ०यज्ञपरि० १.४३। तुलना- अध्रिग्‌।
दैव्या होतारा अग्न इत्यादिः देखें-अगले दो
दैव्या होतारा उषसं स्वस्तये। ऋ०वे० १०.६५.१०२
जैव्या होतारा ऊर्ध्वम्‌ इत्यादि। देखें-दैव्या होताराव्‌ इत्यादि
दैव्या होताराग्ना (का०सं० आ०श्रौ०सू० होताराग्ना, शा०श्रौ०सू० होतारा अग्न) आज्यस्य वीताम्‌ (मै०सं० ४.१०.३: १४९.४; का०सं० २.१५;
आ०श्रौ०सू० २.१६.९; शा०श्रौ०सू० ३.१३.२०
दैव्या होतारा प्रथमा न्य्‌ ऋञ्जे। ऋ०वे० ३.४.७; ७.८१।
दैव्या होतारा प्रथमा पुरोहिता। ऋ०वे० १०.६६.१३१; आप० श्रौ० सू० ९.११.१९।
दैव्या होतारा प्रथमा विदुष्टरा। ऋ०वे० २.३.७१।
दैव्या होतारा प्रथमा सुवाचा। ऋ०वे० १०.११०.७१; अ०वे० ५.१२.७१; वा०सं० २९.३२१; मै०सं० ४.१३.३१; २०२.७; का०सं० १६.२०१; तै०ब्रा०
३.६.३.३१; नि० ८.१२१।
दैव्या होतारा भिषजा। वा०सं० २०.६२३; २१.१८३; मै०सं० ३.११.३३; १४४.६; ३.११.१११; १५८.१०; का०सं० ३८,८म्,१०१; तै०ब्रा० २.६.१२.४३; १८.३१।
दैव्या होतारा मनुषः। ऋ०वे० ५.५.७२। तुलना- दैव्या मिमाना मनुषः।
दैव्या होतारा वनिषन्त इत्यादि। देखें- अगले किन्तु एक।
दैव्या होताराव्‌ ऊर्ध्वम्‌ (वा०सं० होतारा ऊर्ध्वम्‌; का०सं० होतारोर्ध्वम्‌ इमम्‌; मै०सं० होतारा ऊर्ध्वम्‌ इमम्‌) अध्वरं नः। वा०सं० २७.१८१;
तै०सं० ४.१.८.२१; मै०सं० २.१२.६१: १५०.१२. देखें- दैवा होतार।
दैव्या होतारो (तै०सं० होतारा) वनुषन्त (तै०सं० वनिषन्त) पूर्वे (का०सं० एतत्‌)। ऋ०वे० १०.१२८.३३; तै०सं० ४.७.१४.१३; का०सं० ४०.१०३
देखें- दैवा होतारः सनिषन्‌।
दैव्यो दर्शतो रथः। ऋ०वे० ९.१११.३३: सा०वे० २.९४१
दैव्यो मानुषो गन्धः। हि०गृ०सू० १.१०.४३ देखें- दैवो इत्यादि।
दोग्ध्री धेनुः। वा०सं० २२.२२; तै०सं० ७.५.१८.१; मै०सं० ३.१२.६: १६२.८; का०सं०अश्व० ५.१४; शत०ब्रा० १३.१.९.३; तै०ब्रा० ३.८.१३.१।
तुलना- बृ०दे० ३.७९. देखें- अगला।
दोग्ध्रीं धेनुम्‌। शा०श्रौ०सू० ८.१८.१. देखें- पूर्व।
दोर्‌ वीरायोपबर्बृहत्‌। ऋ०वे० ५.६१.५४।
दोषभ्यां स्वाहा। तै०सं० ७.३.१६.२; का०सं०अश्व० ३.६।
दोषा अस्मभ्यम्‌ उषसश च पिन्वतम। ऋ०वे० १.३४.३४
दोषाम्‌ उषासम्‌ ईमहे। ऋ०वे० ५.५.६३।
दोषाम्‌ उषासो हव्यो हविष्मता। ऋ०वे० १०.३९.१२।
दोषावस्तर अघायतः। ऋ०वे० ७.१५.१५२
दोषावस्तर्‌ दीदिवांसम्‌ अनु द्यून्‌। ऋ०वे० ४.४.९२; तै०सं० १.२.१४.४२; मै०सं० ४.११.५२: १७२.१०; का०सं० ६.११२।
दोषावस्तर्‌ धिया वयम्‌। ऋ०वे० १.१.७२; सा०वे० १.१४२; वा०सं० ३.२२२; तै०सं० १.५.६.२२; मै०सं० १.५.३२: ६९.३; का०सं० ७.१२,८; शत०ब्रा० २.३.४.२८२।
दोषावस्तर्‌ नमः इत्यादि। देखें- दोषा वस्तोर्‌ नमः।
दोषा वस्तोर्‌ उप ब्रुवे। ऋ०वे० ८.२५.२१२।
दोषा वस्तोर्‌ उषसो जरयन्तीः। ऋ०वे० १.१७९.१२।
दोषा वस्तोर्‌ एरिरे यज्ञियासः। ऋ०वे० ६.५.२२; तै०सं० १.३.१४.३२ का०सं० ७.१६२।
दोषा वस्तोर्‌ (आप० श्रौ० सू०, शा०गृ०सू० दोषावस्तर्‌) नमः स्वाहा। मै०सं० १.८.७: १२५.१२; आप० श्रौ० सू० ३.१२.४; आप० श्रौ० सू०
९.७.३; मा०श्रौ०सू० ३.३.५; शा०गृ०सू० ५.४.४. देखें- दोषा वस्तोस्‌ स्वाहा।
दोषा वस्तोर्‌ वहीयसः प्रपित्वे। ऋ०वे० १.१०४.१४।
दोषा वस्तोर्‌ हवमानास इन्द्रम्‌। ऋ०वे० ५.३२.११४।
दोषा वस्तोर्‌ हविषा नि ह्वयामहे। ऋ०वे० १०.४०.४२।
दोषा वस्तोर्‌ हविष्मती घृताची। ऋ०वे० ७.१.६२; तै०सं० ४.३.१३.६२।
दोषा वस्तोः शरद इन्दुर्‌ इन्द्र। ऋ०वे० ६.३९.३२।
दोषा वस्तोस्‌ स्वाहा। का०सं० ६.८. देखें- दोषा वस्तोर्‌ नमः।
दोषा पार्श्वे सहसः सूनो अग्ने। ऋ०वे० ४.११.६३।
दोषी पार्श्वे च तानि षट्‌। कौशि०सू० ४५.३२।
दोषो आगद्‌ बृहद्‌ गाय। सा०वे० १.१७७१; आप० श्रौ० सू० ८.१.१८१. प्रतीकः दोषो आगात्‌। ऐ०ब्रा० ५.१३.८; २१.१०; आप० श्रौ० सू० ८.११.३.
देखें- अगला।
दोषो गाय बृहद्‌ गाय। अ०वे० ६.१.११ प्रतीकः दोषो गाय वै०सू० १७.२; कौ० सू० २३.२; ५०.१३; ५९.२५. देखें- पूर्व।
दोषोषसि प्रशस्यते। ऋ०वे० २.८.३२।
दोहान्‌ को वेद कतिधा विदुग्धाः। मै०सं० २.१३.१०३: १५९.१७. देखें- क्रमान्‌ को।
दोहा ये अस्य संयन्ति। अ०वे० ४.११.१२३।
दोहेन गाम्‌ उप शिक्षा सखायम्‌। ऋ०वे० १०.४२.२१; अ०वे० २०.८९.२१. प्रतीकः दोहेन गाम्‌। शा०श्रौ०सू० ५.१०.८।
दोहै यज्ञं सुदुघाम्‌ इव धेनुम्‌। तै०ब्रा० ३.७.६.९३; आप० श्रौ० सू० ४.७.२३।
दोह्या च ते दुग्धभृ३ चोर्वरी। मै०सं० १.६.१: ८६.२; आप० श्रौ० सू० ५.८.७. प्रतीकः दोह्या च ते दुग्धभृ३ च। मा०श्रौ०सू० १.५.३.११।
दोरार्द्ध्यै स्वाहा। तै०ब्रा० ३.७.११.३; आप० श्रौ० सू० ३.११.२।
दोर्भाग्यैर्‌ विपरेतन। अ०वे० १४.२.२८४। तुल०- अथास्तं।
दौष्वप्न्यं दोर्जिवित्यम्‌। अ०वे० ४.१७.५१; ७.२३.११।
दौषन्तिर्‌ अत्यगाद्‌ राज्ञः। ऐ०ब्रा० ८.२३.६३ देखें- सौद्युम्निर्‌।
दौषन्तिर्‌ यमुनाम्‌ अनु। ऐ०ब्रा० ८.२३.५२; शत०ब्रा० १३.५.४.११२।
द्यां वर्षयतम्‌ अरुणाम्‌ अरेपसम्‌। ऋ०वे० ५.६३.६४; मै०सं० ४.१४.१२४: २३४.९; तै०ब्रा० २.४.५.४४।
द्यां वर्षयथो (मै०सं० ०यतो) असुरस्य मायया। ऋ०वे० ५.६३.३४; मै०सं० ४.१४.१२४: २३५.१।
द्यां वाज्य आक्रंस्त। तै०सं० ७.५.१९.१; का०सं०अश्व० ५.१५।
द्यां सद्म (का०सं० द्विता) पार्थिवं च रजः। अ०वे० ४.१.४४; तै०सं० २.३.१४.६४; का०सं० १०.१३२. देखें- द्यां पिता।
द्यां स्कभित्‌व्य्‌ अप आ चक्रुर्‌ ओजसा। ऋ०वे० १०.६५.७३।
द्यां स्तभान। का०सं० २५.१०. देखें- नीचे दिवं स्कभान।
द्यां गछ। मै०सं० १.३.३७: ४३.११; ४.८.२; १०८.१०; का०सं० ४.९; २८.४; ऐ०ब्रा० ५.२५.१३; आप० श्रौ० सू० ८.१३.१०; मा०श्रौ०सू० २.४.५.५.
देखें- दिवं गछ।
द्यां च गछ पृथवीं च धर्मणा। ऋ०वे० १०.१६.३२; तै०आ० ६.१.४२; ७.३२. देखें- दिवं इत्यादि।
द्यां च येभिः पुरुहूत नूनम्‌। ऋ०वे० १.१७४.३२।
द्यां ते धूमो गछतु। का०सं० ३.३; २६.६; आप० श्रौ० सू० ७.२७.४. देखें- दिवं ते।
द्यां द्विता इत्यादि। देखें- द्यां सद्म।
द्याम्‌ अग्रेणास्पृक्षः (मै०सं०। तै०ब्रा०। का०सं० १९.१३, ०स्पृक्षत्‌)। वा०सं० ६.२; का०सं० ३.३; १९.१३; २६.५; मै०सं० ४.१३.८: २१०.१६;
तै०ब्रा० ३.६.१३.१; शत०ब्रा० ३.७.१.१४. प्रतीकः द्याम्‌ अग्रेण। का०श्रौ०सू० ६.३७. देखें- दिवम्‌ अग्रेणा०।
द्याम्‌ अङ्गिरसो ययुः। अ०वे० १८.१.६१४. देखें- उद्‌ द्याम्‌ इत्यादि।
द्याम्‌ अङ्गेभिर्‌ अरुषेभिर्‌ ईयते। ऋ०वे० १.१४१.८२।
द्याम्‌ अनु शवसा बर्हणा भुवत्‌। ऋ०वे० १.५२.११४।
द्याम्‌ अमेन रेजयत्‌ प्र भूम। ऋ०वे० ४.२२.३४।
द्याम्‌ आरोहन्तं स जनास इन्द्रः। ऋ०वे० २.१२.१२४; अ०वे० २०.३४.१३४; जै०उ०ब्रा० १.२९.७४,११।
द्याम्‌ इन्द्रो हरिधायसम्‌। ऋ०वे० ३.४४.३१।
द्याम्‌ इव चाकशत्‌। आ०मं०पा० २.१६.५२।
द्याम्‌ ऋभवः पृथवीं यच्‌ च पुष्यथ। ऋ०वे० ४.३६.१४।
द्यां पिता सद्म पार्थिवं च रजः। आ० श्रौ० सू० ४.६.३२. देखें- द्यां सद्म।
द्यां भारत्य्‌ आदित्यैर्‌ अस्पृक्षत्‌। मै०सं० ४.१३.८: २१०.१०; का०सं० १९.१३; तै०ब्रा० ३.६.१३.१।
द्यां मा लेखीः। वा०सं० ५.४३; का०सं० ३.२; २६.३; शत०ब्रा० ३.६.४.१३,१४; का०श्रौ०सू० ६.१.१६. देखें- दिवम्‌ अग्रेण।
द्यावः क्षामो (सा०वे० क्षामीर्‌) अनोनवुः। ऋ०वे० ८.७०.४४; अ०वे० २०.९२.१९४; सा०वे० २.५०६४।
द्यावाक्षामा पर्वतासो वनानि। ऋ०वे० ६.३१.२३।
द्यावाक्षामा पृथिवी अन्तरिक्षम्‌। ऋ०वे० ३.८.८२।
द्यावाक्षामा पृथिवी दर्शतं वपुः। ऋ०वे० १.१०२.२२; तै०ब्रा० २.८.९.२२।
द्यावाक्षामा मदताम्‌ इन्द्र कर्मन्‌। ऋ०वे० १.१२१.११२।
द्यावाक्षामा रुक्मो अन्तर्‌ वि भाति। ऋ०वे० १.९६.५३; वा०सं० १२.२३; १७.७०३; तै०सं० ४.१.१०.४३; ४.६.५.२३; ७.१२.३३; मै०सं० २.७.८३: ८४.१३; ३.२१; १४.१३; का०सं० १६.८३; १८.४३; शत०ब्रा० ६.७.२.३. प्रतीकः द्यावाक्षामा। का०श्रौ०सू० १६.५.४।
द्यावाक्षामारे अस्मद्‌ रपस्‌ कृतम्‌। ऋ०वे० ८.१८.१६३।
द्यावाक्षामा वरुणो मित्रो अर्यमा। ऋ०वे० १०.३६.१२।
द्यावाक्षामा सिन्धवश्‌ च स्वगूर्ताः। ऋ०वे० १.१४०.१३२।
द्यावा च भूमा जनुषस्‌ तुजेते। ऋ०वे० १.६१.१४२; अ० वे० २०.३५.१४२।
द्यावा च यत्र ततनन्न्‌ अहानि च। ऋ०वे० १०.३७.२२।
द्यावा च यत्र पिपयन्न्‌ अहा च। ऋ०वे० ७.६५.२४।
द्यावा च यानि पृथिवी च पुष्यतः। ऋ०वे० १०.९१.३४।
द्यावा चिद्‌ अस्मै पृथिवी नमेते। ऋ०वे० २.१२.१३१; अ०वे० २०.३४.१४१।
द्यावा जज्ञानः पृथिवी अमे धाः। ऋ०वे० १.६३.१२।
द्यावा नः पृथिवी इमम्‌। ऋ०वे० २.४१.२०१; तै०सं० ४.१.११.४१; मै०सं० ४.१०.३१: १५०.१४; कौ०ब्रा० ९.३; शा०श्रौ०सू० ५.१३.५; नि० ९.३८१.
प्रतीकः द्यावा नः पृथिवी। मा०श्रौ०सू० ५.२.७.६। तुल०- बृहदा० ४.९२।
द्यावा नमोभिः पृथिवी इषध्यै। ऋ०वे० ७.४३.१२।
द्यावा नो अद्य पृथिवी अनागसः। ऋ०वे० १०.३५.३१।
द्यावापृथिवी (जाँचें- तृप्येते)। आ०गृ०सू० ३.४.१; शा०गृ०सू० ४.९.३।
द्यावापृथिवी अनु म दीधीताम्‌। अ०वे० २.१२.५१।
द्यावापृथिवी इह श्रुताम्‌ इह सोमस्य मत्सताम्‌। शा०श्रौ०सू० ८.१९.१।
द्यावापृथिवी उपश्रुत्या मा पातं स्वाहा। अ०वे० २.१६.२. प्रतीकः द्यावापृथिवी उपश्रुत्या। वैता०सू० ८.७।
द्यावापृथिवी उरो (वा०सं०का०उरव्‌) अन्तरिक्ष। वा०सं० ४.७२; वा०सं०का०४.३.१२; मै०सं० १.२.२: १०.१३; ३.६.४: ६४.४; का०सं० २.२२;
शत०ब्रा० ३.१.४.१५२. देखें- अगला।
द्यावापृथिवी उर्व्‌ अन्तरिक्षम्‌। अ०वे० २.१२.११; तै०सं० १.२.२.१२; ६.१.२.३. प्रतीकः द्यवापृथिवी उरु। कौ० सू० ४७.२५. देखें- पूर्व का
भरद्वाजप्रव्रस्क की तरह निर्देशित। कौशि०सू० ४७.१२।
द्यावापृथिवी गछ स्वाहा। वा०सं० ६.२१; तै०सं० १.३.११.१; ६.४.१.३; मै०सं० १.२.१८: २८.१; ३.१०.७: १३८.१५; का०सं० ३.८; शत०ब्रा०
३.८.४.१७।
द्यावापृथिवी जनयन्‌ देव एकः। अ०वे० १३.२.२६४; तै०सं० ४.६.२.४४; का०सं० १८.२४; तै०आ० १०.१.३४; महा० उप० २.२४. देखें- द्यावाभूमी
इत्यादि।
द्यावापृथिवी जनयन्न्‌ अभि व्रता। ऋ०वे० १०.६६.९१।
द्यावापृथिवी तं प्रति। अ०वे० ५.१४.१२२।
द्यावापृथिवी दात्राणाम्‌ अधिपत्नी ते मावताम्‌। अ०वे० ५.२४.३. प्रतीकः द्यावापृथिवी दात्राणाम्‌। वैता०सू० ८.१३।
द्यावापृथिवी पक्षसी। अ०वे० ८.८.२२।
द्यावापृथिवी पयसा पयस्वती (मै०सं०। तै०ब्रा० पयोभिः)। अ०वे० ६.६२.१३; मै०सं० ३.११.१०३: १५६.८; तै०ब्रा० १.४.८.३३।
द्यावापृथिवी पयसा संविदाने। तै०ब्रा० ३.७.९.९३; आप० श्रौ० सू० २१.२०.७३।
द्यावापृथिवी भवतं मे स्योने (आ०सं० भवतं स्योने)। अ०वे० ४.२६.२३-६३; आ०सं० ४.८३।
द्यावापृथिवी भुवनेष्व्‌ अर्पिते। तै०सं० ४.७.१३.२४।
द्यावापृथिवीभ्यां स्वाहा। वा०सं० २२.२८; ३९.१३; तै०सं० ३.४.२.१; मै०सं० ३.१२.७: १६२.१६; ४.९.९: १२९.१२; का०सं० १३.११,१२; तै०आ०
४.१०.३; ५.८.८; आ०मं०पा० २.६.१० (आ०गृ०सू० ४.११.२२.) प्रतीकः द्यावापृथिवीभ्याम्‌। का०श्रौ०सू० २०.८.७।
द्यावापृथिवीभ्यां त्वा परि गृह्णामि। वा०सं० ३८.६; तै०सं० ३.२.८.५; मै०सं० ४.९.७: १२८.२; शत०ब्रा० १४.२.१.१६; तै०आ० ४.८.४; ५.७.७;
का०श्रौ०सू० २६.५.१४; आप० श्रौ० सू० १३.१६.१; १५.१०.६; मा०श्रौ०सू० ४.३.१८।
द्यावापृथिवीभ्यां त्वा परि ददामि। शत०ब्रा० ११.५.४.४; पा०गृ०सू० २.२.२१; हि०गृ०सू० १.६.५।
द्यावापृथिवीभ्यां अंहोमुग्भ्यां द्विकपालः (मै०सं० पुरोडाशं द्विकपालम्‌)। तै०सं० ७.५.२२.१; मै०सं० ३.१५.११: १८१.५; का०सं०अश्व० ५.१९।
द्यावापृथिवीभ्यां पवते। वा०सं० ७.२१; शत०ब्रा० ४.२.२.१५; आप० श्रौ० सू० १२.१५.८। तुलना- अगला।
द्यावापृथिवीभ्यां पिन्वस्व (तै०आ० पीपिहि)। वा०सं० ३८.१४; शत०ब्रा० १४.२.२.२७; तै०आ० ४.१०.१। तुलना-पूर्व।
द्यावापृथिवी मरुतः स्वस्तये। ऋ०वे० १०.६३.९४; तै०सं० २.४.११.१४; तै०ब्रा० २.७.१३.३४।
द्यावापृथिवी मां पाताम्‌। आप० श्रौ० सू० १.३.२३।
द्यावापृथिवीयः कूर्मः। वा०सं० २४.३४; मै०सं० ३.१४.१५: १७५.१०।
द्यावापृथिवीया एककपालः। मै०सं० १.१०.१: १४०.९. देखें- द्यावापृथिव्य इत्यादि।
द्यावापृथिवीया श्वावित्‌। । का०सं०अश्व० १७.१० देखें-द्यावापृथिव्या इत्यादि।
द्यावापृथिवी वरुणस्य धर्मणा। ऋ०वे० ६.७०.१३; सा०वे० १.३७८३; वा०सं० ३४.४५३; मै०सं० ४.११.१३: १६२.१३; का०सं० १३.१५३।
द्यावापृथिवी वरुणाय सव्रते। ऋ०वे० १०.६५.८३।
द्यावापृथिवी वर्तोभ्याम्‌। वा०सं० २५.१; मै०सं० ३.१५.१: १७७.९।
द्यावापृथिवी वि चरन्ति तन्यवः। ऋ०वे० ५.६३.२४; मै०सं० ४.१४.१२४: २३४.११।
द्यावापृथिवी व्य्‌ ऐताम्‌। वा०सं० १४.३०; तै०सं० ४.३.१०.२; मै०सं० २.८.६; ११०.१८; का०सं० १७.५; शत०ब्रा० ८.४.३.१६।
द्यावापृथिवी सोमस्य मत्सताम्‌। शा०श्रौ०सू० ८.१९.१।
द्यावापृथिव्या एककपालः। का०सं० ९.४. देखें- द्यावापृथिवीया इत्यादि।
द्यावापृथिव्या मालंगास्‌ तूपराः। तै०सं० ५.६.१९.१; का०सं०अश्व० ९.९।
द्यावापृथिव्या श्वावित्‌। तै०सं० ५.५.२०.१ देखें- द्यावापृथिवीया इत्यादि।
द्यावापृथिव्योः पार्श्वम्‌। तै०सं० ५.७.२१.१; २२.१; का०सं०अश्व० १३.११,१२. देखें- द्यावापृथिव्योर्‌ दक्षिणं।
द्यावापृथिव्योः प्रति तिष्ठामि यज्ञे। मै०सं० ३.११.८: १५२.१३. देखें- प्रति तिष्ठामि द्यावा तथा प्रति द्यावापृथिव्योः।
द्यावापृथिव्योर्‌ अधि निर्मतिः। का०सं० ३२.१२; आप० श्रौ० सू० १६.२९.१२।
द्यावापृथिव्योर्‌ अहं देवयज्ययोभयोर्‌ लोकयोर्‌ ऋध्यासम्‌ (का०सं० ५.१, देवयज्यया प्रजनिषेयं प्रजया पशुभिः; मा०श्रौ०सू०। का०सं० ३२.१,
देवयज्यया प्रजनिषीय प्रजया पशुभिः)। का०सं० ५.१; ३२.१; आप० श्रौ० सू० ४.१०.१; मा०श्रौ०सू० १.४.२.६।
द्यावापृथिव्योर्‌ दक्षिणं पार्श्वम्‌। वा०सं० २५.५; मै०सं० ३.१५.५: १७९.६. देखें- द्यावापृथिव्योः पार्श्वम्‌।
द्यावापृथिव्योर्‌ हिरण्मयं संश्रितं सुवः। तै०आ० १०.१.१४; महाना० उप० ५.९।
द्यावाभूमी अदिते त्रासीथां नः। ऋ०वे० ४.५५.१२; ७.६२.४१।
द्यावाभूमी चरथः सं सखायो। तै०आ० १.१०.२२।
द्यावाभूमी जनयन्‌ देव एकः। ऋ०वे० १०.८१.३४ वा०सं० १७.१९४; मै०सं० २.१०.२४: १३३.९ श्वेत उप० ३.३४ देखें- द्यावापृथिवी इत्यादि।
द्यावाभूमी पृथवीं स्कम्भूर्‌ ओजसा। ऋ०वे० १०.६५.४२।
द्यावाभूमि शृणुतं रोदसी मे। ऋ०वे० १०.१२.४२; अ०वे० १८.१.३१२।
द्यावा यम्‌ अग्निं पृथिवी जनिष्टाम्‌। ऋ०वे० १०.४६.९१।
द्यावा रक्षतं पृथिवी नो अभ्वात्‌। ऋ०वे० १.१८५.२४, ८४; मै०सं० ४.१४.७४ (द्वितीयांश) २२४.१२; २२५.२; तै०ब्रा० २.८.४.८४।
द्यावा रेजेते पृथिवी च भीषा। ऋ०वे० ८.९७.१४४।
द्यावा वर्णं चरत आमिनाने। ऋ०वे० १.११३.२४; सा०वे० २.११००४; नि० २.२०४।
द्यावा वाजाय पृथिवी अमृध्रे। ऋ०वे० ५.४३.२२।
द्यावा ह क्षामा प्रथमे ऋतेन। ऋ०वे० १०.१२.११; अ०वे० १८.१.२९१।
द्यावा होत्राय पृथिवी (आप० श्रौ० सू० वीम्‌)। सा०वे० १.९३४; आप० श्रौ० सू० १६.७.३४।
द्यावा होत्राय पृथिवी ववृत्याः। ऋ०वे० ६.११.१४।
द्यावो न द्युम्नैर्‌ अभि सन्ति मानुषान्‌। ऋ०वे० १०.११५.७४।
द्यावो न द्युम्नैर्‌ अभि सन्तो अर्यः सन्तो अर्यः। ऋ०वे० ४.१६.१९३।
द्यावो न यस्य पनयन्त्य्‌ अभ्वम्‌। ऋ०वे० ६.४.३१।
द्यावो न स्तृभिश्‌ चितयन्त खादिनः। ऋ०वे० २.३४.२१।
द्युक्षं सुदानुं तविषीभिर्‌ आवृतम्‌। ऋ०वे० ८.८८.२१; अ०वे० २०.९.२१; ४९.५१; सा०वे० २.३६१।
द्युक्षं होतारं वृजनेषु धूर्षदम्‌। ऋ०वे० २.२.१४।
द्युक्षम्‌ अर्यमणं भगम्‌। ऋ०वे० १.१३६.६१।
द्युक्षं मित्रस्य सादनम्‌। ऋ०वे० १.१३६.२४।
द्युक्षं मित्रस्यार्यम्णः। ऋ०वे० १०.१८५.१२; सा०वे० १.१९२२; वा०सं० ३.३१२; मै०सं० १.५.४२: ७०.७; का०सं० ७.२२; शत०ब्रा० २.३.४.३७२;
आप० श्रौ० सू० ६.१७.१०२।
द्युक्षाय दस्म्यं वचः। ऋ०वे० ८.२४.२०२; अ०वे० २०.६५.२२; आ०गृ०सू० १.१.४२।
द्युक्षा राय ऋज्राश्वस्य। ऋ०वे० १.१००.१६२।
द्युक्षो मदस्य सोम्यस्य राजा। ऋ०वे० ६.३७.२४।
द्युक्षो राज गिराम्‌ अक्षितोतिः। ऋ०वे० ६.२४.१४।
द्युतद्यामानं वावृधन्त नृणाम्‌। ऋ०वे० १०.९३.१२२।
द्युतद्यामानं बृहतीम्‌ ऋतेन। ऋ०वे० ५.८०.११. प्रतीकः द्युतद्यामानम्‌। आ० श्रौ० सू० ४.१४.२।
द्युतद्यामा नियुतः पत्यमाणः। ऋ०वे० ६.४९.४३; वा०सं० ३३.५५३; मै०सं० ४.१०.६३: १५८.३; तै०ब्रा० २.८.१.२३।
द्युतद्युभिर्‌ नमस्यैर्‌ इयाणा। मै०सं० ४.१४.७३: २२५.१६. देखें- मितज्ञुभिर्‌।
द्युतानं वो अतिथिं स्वर्णरम्‌। ऋ०वे० ६.१५.४१।
द्युतानस्‌ त्वा मारुत उच्छयतु। पं०वि०ब्रा० ६.४.२ प्रतीकः द्युतानस्‌ त्वा। ला०श्रौ०सू० १.७.३।
द्युतानस्‌ त्वा मारुतो मरुद्भिर्‌ उत्तरतः पातु (तै०आ० उत्तरतो रोचयत्व्‌ आनुष्टुभेन छन्दसा)। तै०सं० ५.५.९.४; तै०आ० ४.६.२; ५.५.२. देखें-
नितानस्‌ इत्यादि।
द्युतानस्‌ त्वा मारुतो मिनोतु मित्रावरुणौ (तै०सं० ०वरुणयोर्‌) ध्रुवेण धर्मणा। वा०सं० ५.२७.; तै०सं० १.३.१.२; शत०ब्रा० ३.६.१.१६. प्रतीकः
द्युतानस्‌ त्वा मारुतो मिनोतु। तै०सं० ६.२.१०.४; आप० श्रौ० सू० ११.१०.१; द्युतानस्‌ त्वा। आप० श्रौ० सू० १४.३३.३ (भाष्य); द्युतानः। का०श्रौ०सू० ८.५.३५. देखें- नितानस्‌ त्वा मारुतो नि।
द्युतानो दैव्यो अतिथिः शुशोच। ऋ०वे० ७.८.४४. देखें- दीदाय दैव्यो।
द्युतानो वाजिभिर्‌ यतः (सा०वे० हितः)। ऋ०वे० ९.६४.१५३; सा०वे० २.१९३३।
द्युते त्वा। तै०सं० ४.४.६.२; १०.१; आप० श्रौ० सू० १६.२७.३।
द्युभक्तम्‌ इन्द्रो अर्यमा ददातु। ऋ०वे० ७.४०.२२।
द्युभिर्‌ अक्तुभिः परि पातम्‌ अस्मान्‌। ऋ०वे० १.११२.२५१; वा०सं० ३४.३०१; ऐ०ब्रा० १.२१.१८; कौ०ब्रा० ८.६; तै०आ० ४.४२.३१।
द्युभिर्‌ अस्मा अहोभिर्‌ वामम्‌ अस्तु। ऋ०वे० १०.७.४४।
द्युभिर्‌ अहोभिर्‌ अक्तुभिर्‌ व्यक्तम्‌। वा०सं० ३५.११; शत०ब्रा० १३.८.२.३. देखें- अहोभिर्‌।
द्युभिर्‌ हितं मित्रम्‌ इव प्रयोगम्‌। ऋ०वे० १०.७.५१।
द्युभिर्‌ हितो जरिमा सू नो अस्तु। ऋ०वे० १०.५९.४३।
द्युभिर्‌ हिन्वन्त्य्‌ अक्तुभिर्‌ धनुत्रीः। ऋ०वे० ३.३१.१६४।
द्युमता यातं नृवता रथेन। ऋ०वे० ६.६२.१०२।
द्युमत्तमं दक्षं धेह्य्‌ अस्मे। ऋ०वे० ६.४४.९१।
द्युमत्तेमानि कर्त्वा। ऋ०वे० ८.१०१.७२।
द्युमत्तमा सुप्रतीकस्य सूनोः (अ०वे० सुप्रतीकः ससूनुः)। अ०वे० ५.२७.१३; वा०सं० २७.११३; तै०सं० ४.१.८.१३; मै०सं० २.१२.६३: १४९.१५;
का०सं० १८.१७३; शत०ब्रा० ६.२.१.३२।
द्युमत्‌ पावक दीदिहि। ऋ०वे० ५.२३.४३; ६.४८.७१ देखें- रेवत्‌ इत्यादि।
द्युमद्‌ अग्ने महि श्रवः। ऋ०वे० ५.१८.५३; तै०ब्रा० २.७.५.२३।
द्युमद्‌ अग्ने समिधानो वि भाहि। ऋ०वे० १०.२.७४; आप० श्रौ० सू० २४.१३.३४।
द्युमद्‌ अग्ने सुवीर्यम्‌। ऋ०वे० ३.१३.७३; मै०सं० ४.११.२३; १६४.६; का०सं० २.१५३; शत०ब्रा० ११.४.३.१९३; का०श्रौ०सू० ५.१३.३३।
द्युमद्‌ अमीवचातनं रक्षोहा। ऋ०वे० ७.८.६४।
द्युमद्‌ अस्मे सुवीर्यम्‌। ऋ०वे० ३.१०.८२।
द्युमद्‌ इन्दो सुवीर्यम्‌। ऋ०वे० ९.१३.४३; सा०वे० २.५४०३।
द्युमद्‌ धेह्य्‌ (सा०वे० गायन्न डप्रकरण- गामन्न्‌) आथर्वण। अ०वे० ६.१.१२; सा०वे० १.१७७२; आप० श्रौ० सू० ८.१.१८२।
द्युमद्‌ वदत। तै०सं० १.१.५.२; तै०ब्रा० ३.२.५.९।
द्युमद्‌ वद दुन्दुभे सूनृतावत्‌। अ०वे० ५.२०.६४।
द्युमद्‌ वर्धन्त कृष्टयः। ऋ०वे० ५.१९.३२।
द्युमद्‌ विभाति क्रतुमज्‌ जनेषु। ऋ०वे० २.२३.१५२; वा०सं० २६.३२; तै०सं० १.८.२२.२२; मै०सं० ४.१४.४२: २२०.३; का०सं० ४.१६२; ४०.११२. प्रतीकः द्युमत्‌। ऐ०ब्रा० ४.११.७।
द्युमद्‌ विभाति भरतेभ्यः शुचिः (वा०सं० प्रकरण- शुचि; भाष्य, शुचिः)। ऋ०वे० ५.११.१४; सा०वे० २.२५७४; वा०सं० १५.२७४; तै०सं० ४.४.४.२४; मै०सं० २.१३.७४: १५६.३; का०सं० ३९.१४४।
द्युमन्तं वाजं वृषशुष्मम्‌ उत्तमम्‌। ऋ०वे० ४.३६.८३।
द्युमन्तं शुष्मम्‌ आ भर। ऋ०वे० ९.२९.६३; सा०वे० २.६७५३ देखें- अगला एक।
द्युमन्तं शुष्मम्‌ आ भरा (सा०वे० भर) स्वर्विदम्‌। ऋ०वे० ९.१०६.४३; सा०वे० १.५६७३।
द्युमन्तं शुष्मम्‌ उत्तमम्‌। ऋ०वे० ९.६३.२९३; ६७.३. देखें- पूर्व का एक छो़डकर।
द्युमन्तं शुष्मं मघवत्सु धत्तन। ऋ०वे० १.६४.१४२।
द्युमन्तं समिधीमहि। ऋ०वे० ५.२६.३२; सा०वे० २.८७३२; वा०सं० २.४२; ३.१८२; तै०सं० १.१.११.२२; शत०ब्रा० १.३.४.६२; ४.१.११२; २.३.४.२१;
तै०ब्रा० ३.३.६.१०; शा०श्रौ०सू० २.११.३२. देखें- द्युमन्तः इत्यादि।
द्युमन्तं घोषं विजयाय कृण्महे (अ०वे० कृण्मसि)। ऋ०वे० १०.८४.४४; अ०वे० ४.३१.४४।
द्युमन्तं त्वा हवामहे। ऋ०वे० ९.६५.४२; सा०वे० १.४८०२; २.१३४२।
द्युमन्तं देव धीमहि। ऋ०वे० ७.१५.७२. देखें- अगला एक छो़डकर।
द्युमन्तं देवाजरम्‌। ऋ०वे० ५.६.४२; अ०वे० १८.४.८८२; सा०वे० १.४१९२; २.३७२२; तै०सं० ४.४.४.६२; मै०सं० २.१३.७२: १५६.१४; का०सं०
९.६२।
द्युमन्तं धीमहे वयम्‌। सा०वे० १.२६२. देखें- प्रे३, बुत्‌ ओने।
द्युमन्तस्‌ त्वेधीमहि। अ०वे० १८.१.५७१।
द्युमन्तः समिधीमहि। अ०वे० १८.१.५७२; तै०सं० १.५.५.४२; मै०सं० १.१.१२२: ७.१४; १.५.२२: ६७.१२; का०सं० १.११२; ६.९२. देखें- द्युमन्तं
सम्‌।
द्युमाँ अमित्रदम्भनः। ऋ०वे० ४.१५.४३।
द्युमाँ असि क्रतुमां इन्द्र धीरः। ऋ०वे० १.६२.१२३।
द्युमाँ इन्द्रानपच्युतः। ऋ०वे० ४.३१.१४२।
द्युमान्‌ द्युमत्सु नृभिर्‌ मृज्यमानः। ऋ०वे० १०.६९.७३।
द्युमान्‌ द्युमन्त आ वह। अ०वे० १८.१.५७३।
द्युम्नं यछन्तु महि शर्म सथः। ऋ०वे० ७.८२.१०२।
द्युम्नं वृणीत पुष्यसे (का०सं० वरेत पुष्यतु)। ऋ०वे० ५.५०.१४; वा०सं० ४.८४; ११.६७४; २२.२१४; तै०सं० १.२.२.१४; ४.१.९.१४; ६.१.२.६;
मै०सं० १.२.२४: १०.१६; २.७.७४; ८२.११; ३.६.५: ६५.१०; का०सं० १६.७४; शत०ब्रा० ३.१.४.१८४; ६.६.१.२१४। तुल०- द्युम्ने वरेत।
द्युम्नं सहस्रसातमम्‌। ऋ०वे० १.९.८२; अ०वे० २०.७१.१४२।
द्युम्नं सुदत्र मंहय। सा०वे० १.३६६४. देखें- द्युम्ना सुक्षत्र।
द्युम्नं चित्रश्रवस्तमम्‌। ऋ०वे० ३.५९.६३; वा०सं० ११.६२३; तै०सं० ४.१.६.३३; मै०सं० १.५.४३: ७१.१; २.७.६३: ८१.१८; ४.९.१३: १२१.१८;
का०सं० १६.६३; तै०आ० ४.३.२३ देखें- सत्यं चित्रं।
द्युम्नं दधिष्व दुष्टरम्‌। ऋ०वे० ३.३७.१०२; अ०वे० २०.२०.३२; ५७.६२।
द्युम्नम्‌ अस्मभ्यम्‌ अध्रिगो। ऋ०वे० ५.१०.१२; सा०वे० १.८१२।
द्युम्नं पृथिव्या अधि। ऋ०वे० ९.८.८२; सा०वे० २.५३६२।
द्युम्नवद्‌ ब्रह्म कुशिकास एरिरे। ऋ०वे० ३.२९.१५३।
द्युम्नश्रवसे महि नृम्णम्‌ अर्चत। ऋ०वे० ५.५४.१४।
द्युम्नसाता वरीमभिः। ऋ०वे० १.१३१.१३।
द्युम्नस्य प्रासहा रयिम्‌। ऋ०वे० ५.२३.१२। तै०सं० १.३.१४.६२।
द्युम्नानि मानुषाणाम्‌। ऋ०वे० ९.६१.११२; सा०वे० २.२४२; आ०सं० १.८२; वा०सं० २६.१८२।
द्युम्नानि येषु वसुताती रारन्‌। ऋ०वे० १.१२२.१२३।
द्युम्नानीन्दव्‌ आ भर। ऋ०वे० ९.४०.४२।
द्युम्नान्य्‌ अर्यो वि दुरो अभि द्यौत्‌। ऋ०वे० ४.४.६४; तै०सं० १.२.१४.३४; मै०सं० ४.११.५४: १७३.५; का०सं० ६.११४।
द्युम्नाय त्वा। तै०आ० ४.१०.२; ५.८.६; आप० श्रौ० सू० १५.११.१; मा०श्रौ०सू० ४.३.३०।
द्युम्नाय सुतरा अपः। ऋ०वे० ६.६०.११३; सा०वे० २.५००३।
द्युम्ना वाणीर्‌ इव त्रितः। ऋ०वे० ५.८६.१२।
द्युम्नासाहम्‌ अभि योधान उत्सम्‌। ऋ०वे० १.१२१.८२।
द्युम्ना सुक्षत्र मंहय। ऋ०वे० ५.३८.१४. देखें- द्युम्नं सुदत्र।
द्युम्निनं पाहि जागृविम्‌। ऋ०वे० ३.३७.८२; अ०वे० २०.२०.१२; ५७.४२।
द्युम्निन्तम उत क्रतुः। ऋ०वे० १.१२७.९१; १७५.५२।
द्युम्नी वां स्तोमो अश्विना। ऋ०वे० ८.८७.११. प्रतीकः द्युम्नी वाम्‌। आ० श्रौ० सू० ४.१५.२।
द्युम्नी श्लोकी (का०सं० शुक्ली) स सोम्यः (तै०ब्रा० सौ)। ऋ०वे० ८.९३.८३; अ०वे० २०.४७.२३; १३७.१३३; सा०वे० २.५७३३; मै०सं०
२.१३.६३: १५५.१०; का०सं० ३९.१२३; तै०ब्रा० १.५.८.३३।
द्युम्नी सुशिप्रो हरिमन्युसायकः। ऋ०वे० १०.९६.३३; अ०वे० २०.३०.३३।
द्युम्नेभिर्‌ अन्या अपसाम्‌ अपस्तमा। ऋ०वे० ६.६१.१३२।
द्युम्नेभिर्‌ द्युम्‌न्य्‌ अभवो नृचक्षाः। ऋ०वे० १.९१.२४; मै०सं० ४.१४.१४: २१४.७; तै०ब्रा० २.४.३.८४।
द्युम्ने वरेत पुष्यतु। का०सं० २.२४। तुलना- द्युम्नं वृणीत।
द्युम्नेषु पृतनाज्ये। ऋ०वे० ३.३७.७१; अ०वे० २०.१९.७१।
द्युम्नैर्‌ अभि प्र णोनुमः। ऋ०वे० १.७८.१३-५३।
द्युम्नैर्‌ उद्‌न इव तारिषत्‌। ऋ०वे० ८.१९.१४४।
द्युम्नैर्‌ वाजेभिर्‌ आ गतम्‌। तै०सं० ४.७.१.१३; ५.७.३.२३; मै०सं० ४.१०.१३; १४२.४; तै०ब्रा० ३.११.३.१३; आ० श्रौ० सू० २.८.३३।
द्युम्नोदास्‌ त्वम्‌ असि चन्द्रमसः। तै०आ० १०.६३.१; महाना० उप० २४.२।
द्युषु पूर्वासु दिद्युतानः। शा०श्रौ०सू० ८.२२.१।
द्युसमन्तस्य त आदित्योऽनुख्याता। बौ०ध०सू० २.८.१४.१२. देखें- द्यौः समा।
द्यौः कशा। अ०वे० ९.१.२१।
द्यौः क्रन्दद्‌ अन्तरिक्षाणि कोपयत्‌। ऋ०वे० १०.४४.८२; अ०वे० २०.९४.८२।
द्यौः पितः पृथिवी मातर्‌ अध्रुक्‌। मै०सं० ४.१४.१११: २३२.११; तै०ब्रा० २.८.६.५१. देखें- द्यौष्‌ इत्यादि।
द्यौः पिता पृथिवी मावी प्रजापतिर्‌ बन्धुः। तै०ब्रा० ३.७.५.४; आप० श्रौ० सू० ४.९.६। तुलना- द्यौर्‌ मे पिता, द्यौर्‌ वः पिता द्यौष्‌ त्वा, द्यौष्‌ पिता,
तथा द्यौस्‌ ते पिता।
द्यौः पृथिवी क्षमा रपः। ऋ०वे० १०.५९.८४, ९१. १०४।
द्यौः पृष्टं पृथिवी शरीरम्‌ देखें- द्यौष्‌ पृष्ठम्‌ तथा द्यौस्‌ ते पृष्ठं पृ०।
द्यौर्‌ अदात्‌ पृथिव्य्‌ अदात्‌। अ०वे० ६.१००.१२।
द्यौर्‌ अध्वर्यः। मै०सं० १.९.१: १३१.३; तै०आ० ३.२.१; शा०श्रौ०सू० १०.१५.४।
द्यौर्‌ अन्तरिक्षं प्रदिषो दिशश्‌ च। अ०वे० ५.२८.२२।
द्यौर्‌ अपराजितामृतेन विष्टा। तै०सं० ४.४.५.२; का०सं० ४०.५. प्रतीकः द्यौर्‌ अपराजिता। आप० श्रौ० सू० १७.४.२।
द्यौर्‌ अपिधानम्‌। आ०मं०पा० २.२०.१; हि०गृ०सू० २.११.४(तृतीयांश); बौ०ध०सू० २.८.१४.१२(तृतीयांश)।
द्यौर्‌ अष्टहोता सोऽनाधृष्यः। तै०आ० ३.७.३।
द्यौर्‌ असि। वा०सं० १.२; ११.५८; तै०सं० १.१.३.१; ४.१.५.४; मै०सं० १.१.३: २.६; २.७.६: ८०.१८; ४.१.३: ४.१४; का०सं० १.३; १६.५; ३१.२;
शत०ब्रा० १.७.१.११; ६.५.२.५; तै०ब्रा० २.७.१५.३; ३.२.३.२; का०श्रौ०सू० ४.२.१९.; आप० श्रौ० सू० २२.२८.१०; मा०श्रौ०सू० १.१.३.१९।
द्यौर्‌ असि जन्मना जुहूर्‌ नाम प्रिया देवानां प्रियेण नाम्ना। मै०सं० १.१.१२: ७.१७; ४.१.१३: १८.८. प्रतीकः द्यौर्‌ असि जन्मना। मा०श्रौ०सू०
१.२.६.१४. देखें- नीचे घृताच्य्‌ असि जुहूर्‌।
द्यौर्‌ असि जन्मना वशा सादित्यं गर्भम्‌ अधत्थाः सा मया सं भव। मै०सं० २.१३.१५: १६४.१. देखें- द्यौर्‌ वशा।
द्यौर्‌ असि वायो श्रितादित्यस्य प्रतिष्ठा त्वयीदम्‌ अन्तर्‌ विश्वं यक्षं भूतं विश्वं सुभूतं विश्वस्य भर्त्री विश्वस्य जनयित्री। तै०ब्रा० ३.११.१.१०।
द्यौर्‌ अस्योत्तरमं बिलम्‌। छा०उप० ३.१५.१४।
द्यौर्‌ अहं पृथिवी त्वम्‌ (पा०गृ०सू० ३.१३.५१,चाहम्‌)। अ०वे० १४.२.७१३; ऐ०ब्रा० ८.२७.४३; शत०ब्रा० १४.९.४.१९४; तै०ब्रा० ३.७.१.९२; आप० श्रौ० सू० ९.२.३२; बृह०उप० ६.४.१९४; आ०गृ०सू० १.७.६३; शा०गृ०सू० १.१३.४३; पा०गृ०सू० १.६.३४; ३.१३.५१; हि०गृ०सू० १.२०.२; आ०मं०पा० १.३.१४ (आ०गृ०सू० २.४.१७); मा०गृ०सू० १.१०.१५३।
द्यौर्‌ आसीत्‌ पूर्वचित्तिः। वा०सं० २३.१२१,५४१; तै०सं० ७.४.१८.११; मै०सं० ३.१२.१९१: १६६.६; का०सं०अश्व० ४.७१; शत०ब्रा० १३.५.२.१७. प्रतीकः द्यौः। का०श्रौ०सू० २०.५.२२
द्यौर्म आसीद्‌ उत छदिः ऋ०वे० १०.८५.१०२; अ०वे०१४.१.१०२
द्यौर्‌ इव भूम्ना पृथिवीव (वा०सं० (का०) भूमिर्‌ इव) वरिभ्णा वा०सं० ३.५.; वा०सं० (का०) ३.१.५; श०ब्रा० २.१.४.२८ प्रतीक
४.९.१७. देखें- द्यौर्‌ मह्नासि, तथा भूमिर्‌ भूम्ना।
द्यौर्‌ इव स्मयमानो नभोभिः। ऋ०वे० २.४.६४।
द्यौर्‌ उपसदि। का०सं० ३४.१४।
द्यौर्‌ ऋष्वाज्‌ जनिमन्‌ रेजत क्षाः। ऋ०वे० ४.२२.४२।
द्यौर्‌ एवासौ पृथिव्य्‌ अन्तरिक्षम्‌। अ०वे० १२.३.२०२।
द्यौर्‌ दर्विर्‌ अक्षितापरिमितानुपदस्ता (वि०स्मृ० अक्षता) सा यथा द्यौर्‌ दर्विर्‌ अक्षितापरिमितानुपदस्तैवा प्रततामहस्येयं दर्विर्‌
अक्षितापरिमितानुपदस्ता। कौशि०सू० ८८.८. प्रतीकः द्यौर्‌ दर्विर्‌ अक्षता। वि०स्मृ० ७३.१९। तुलना- यथादित्योऽक्षितो।
द्यौर्‌ दीक्षा तयादित्यो दीक्षया दीक्षितः। तै०ब्रा० ३.७.७.५; आप० श्रौ० सू० १०.११.१।
द्यौर्‌ देवेभिः पृथिवी समुद्रैः। ऋ०वे० ६.५०.१३४।
द्यौर्‌ देहि लोकं वज्राय विष्कभे। ऋ०वे० ८.१००.१२२।
द्यौर्‌ धेनुस्‌ तस्या आदित्यो वत्सः। अ०वे० ४.३९.६।
द्यौर्‌ नः पिता जनिता नाभिर्‌ अत्र। अ०वे० ९.१०.१२१. देखें- द्यौर्‌ मे पिता जनिता।
द्यौर्‌ नः पिता पित्र्याच्‌ (तै०आ० पितृयाच्‌) छं भवाति (तै०आ० भवासि)। अ०वे० ६.१२०.२३; तै०आ० २.६.२३।
द्यौर्‌ न क्षत्रम्‌ अभिभूति पुष्यात्‌। ऋ०वे० ४.२१.१४; वा०सं० २०.४७४।
द्यौर्‌ न चक्रदद्‌ भिया। ऋ०वे० ८.७.२६३।
द्यौर्‌ न प्रथिना शवः। ऋ०वे० १.८.५३; ८.५६ (वा ८).१३; अ०वे० २०.७१.१३; सा०वे० १.१६६३।
द्यौर्‌ न भूमाभि रायो अर्यः। ऋ०वे० ६.३६.५२।
द्यौर्‌ न भूमिः पयसा पुपूतनि। ऋ०वे० १०.१३२.६२।
द्यौर्‌ न भूमिं गिरयो नाज्रान्‌। ऋ०वे० १०.५९.३२।
द्यौर्‌ न य इन्द्राभि भूमार्यः। ऋ०वे० ६.२०.११; कौ०ब्रा० २५.६; २६.१६. प्रतीकः द्यौर्‌ न य इन्द्र। आप० श्रौ० सू० ८.४.१०; ९.७.३५; शा०श्रौ०सू०
१०.११.७; ११.१४.५; १२.६.१४; १४.२७.१२; ७१.३; वृ०हा०सं० ८.४३। तुल०- बृहदा० ५.९०।
द्यौर्‌ न वारेभिः कृणवन्त स्वैः। ऋ०वे० १०.७४.२४।
द्यौर्‌ न स्तृभिश्‌ चितयद्‌ रोदसी अनु। ऋ०वे० २.२.५४।
द्यौर्‌ नो देव्य्‌ अभयं नो अस्तु (मा०गृ०सू० अभयं कृणोतु)। आ०गृ०सू० १.२.११२ (आलोचक टीका); २.४.१४२; मा०गृ०सू० २.८.६२. देखें- शं
नो द्यौर्‌ अभवं।
द्यौर्‌ भूमिः कोश आसीत्‌। ऋ०वे० १०.८५.७३; अ०वे० १४.१.६३।
द्यौर्‌ मज्मना पृथिवी काव्येन। ऋ०वे० १०.२९.६२; अ०वे० २०.७६.६२।
द्यौर्‌ मही काल आहिता। अ०वे० १९.५४.२३।
द्यौर्‌ मह्नासि भूमिर्‌ भूना (का०सं०। कौशि०सू० भूम्ना)। मै०सं० १.६.१२: ८६.९; १.६.२२: ८७.५; का०सं० ७.१३ (तृतीयांश); ८.६; कौ० सू० ७०.६१. देखें- नीचे द्यौर्‌ इव भूम्ना।
द्यौर्‌ मे पिता जनिता नाभिर्‌ अत्र। ऋ०वे० १.१६४.३३१; नि० ४.२११. देखें- द्यौर्‌ नः पिता जनिता।
द्यौर्‌ मे पिता पृथिवी मे माता। का०सं० ३७.१५,१६। तुलना- नीचे द्यौः पिता।
द्यौर्‌ मे शर्म महि श्रवः। आप० श्रौ० सू० २.१०.२१३।
द्यौर्‌ यतश्‌ च्युतद्‌ अग्नाव्‌ एव तत्‌। आप० श्रौ० सू० ९.१८.१२३। तुल०- पृथिव्याम्‌ अव, तथा यतश्‌ चुत४।
द्यौर्‌ यथेन्द्रेण गर्भिणी। आ०मं०पा० १.१२.५२; हि०गृ०सू० १.२५.१२. देखें- यथा द्यौर्‌।
द्यौर्‌ यस्मिन्न्‌ अध्याहिता। अ०वे० १०.७.१२२।
द्यौर्‌ योनिः। मै०सं० २.१३.२: १५३.८।
द्यौर्‌ वः पिता पृथिवी माता। ऋ०वे० १.१९.१.६१। तुलना- नीचे द्यौः पिता।
द्यौर्‌ वना गिरयो वृक्षकेशाः। ऋ०वे० ५.४१.११४।
द्यौर्‌ वशा स्तनयित्नुर्‌ गर्भी नक्षत्राणि जरायु सूर्यो वत्सो वृष्टिः पीयूषः। का०सं० ३९.८; आप० श्रौ० सू० १६.३२.४. देखें- द्यौर्‌ असि जन्मना वशा। द्यौर्‌ वृता सादित्येन वृता तया वृतया वर्त्र्या यस्माद्‌ भयाद्‌ बिभेमि तद्‌ वारये स्वाहा। आ०गृ०सू० ३.११.१।
द्यौर्‌ हविर्धाने। का०सं० ३४.१४।
द्यौश्‌ च त्वा पृथिवी च प्रः देखें-अगले दो
द्यौश्‌ च त्वा पृथिवी च श्रीणीताम्‌। का०सं० ३५.११।
द्यौश्‌ च त्वा पृथिवी यज्ञियासः। ऋ०वे० ३.६.३१।
द्यौश्‌ च नः (का०सं०। तै०ब्रा० त्वा) पृथिवी च प्रचेतसा। ऋ०वे० १०.३६.२१; का०सं० ३७.९१; तै०ब्रा० २.७.८.२१; १६.२१. देखें- द्यौश्‌ च म इदं
पृथिवी च प्रचेतसौ।
द्यौश्‌ च पृथिवी भूतम्‌ उर्वी। ऋ०वे० ६.६८.४४।
द्यौश्‌ च भूमिश्‌ च तिष्ठतः। अ०वे० १०.८.२२।
द्यौश्‌ च म इदं पृथिवी च। अ०वे० १२.१.५३१. प्रतीकः द्यौश्‌ च मे। कौशि०सू० १०.२०।
द्यौश्‌ च म इदं पृथिवी च प्रचेतसौ। अ०वे० ६.५३.११. प्रतीकः द्यौश्‌ च मे। कौशि०सू० ३१.९; ५९.२८; ६६.२. देखें- द्यौश्‌ च नः।
द्यौश्‌ च म (मै०सं० मा) इन्द्रश्‌ च मे। वा०सं० १८.१८; तै०सं० ४.७.६.२; मै०सं० २.११.५: १४२.१८; का०सं० १८.१०।
द्यौश्‌ च यं पृथिवी वावृधाते। ऋ०वे० ७.७.५३।
द्यौश्‌ च यस्य पृथिवी च धर्मभिः। ऋ०वे० ९.८६.९२।
द्यौश्‌ चिद्‌ अस्यामवाँ अहेः स्वनात्‌। ऋ०वे० १.५२.१०१।
द्यौश्‌ चेमं यज्ञं पृथिवी च सं दुहाताम्‌। तै०ब्रा० ३.७.४.१५; आप० श्रौ० सू० १.१२.१७; मा०श्रौ०सू० १.१.३.२५।
द्यौश्‌ छन्दः। वा०सं० १४.१९; तै०सं० ४.३.७.१; मै०सं० २.८.३: १०८.१४; का०सं० १७.३।
द्यौश्‌ शान्ता। तै०आ० ४.४२.५; बौ०ध०सू० ३.६.६।
द्यौः शान्तिः। अ०वे० १९.९.१४; वा०सं० ३६.१७; वा०सं०का०३५.५८; मै०सं० ४.९.२७: १३८.१३; तै०आ० ४.४२.५।
द्यौष्‌ ट्‌वा पिता पृथिवी माता। अ०वे० २.२८.४१। तुलना- नीचे द्यौः पिता।
द्यौष्‌ पितः पृथिवी मातर्‌ अध्रुक्‌। ऋ०वे० ६.५१.५१. देखें- द्यौः इत्यादि।
द्यौष्‌ पितर्‌ यावय दुछुना या। अ०वे० ६.४.३३।
द्यौष्‌ पिता जनिता सत्यम्‌ उक्षम्‌। ऋ०वे० ४.१.१०४।
द्यौष्‌ पिता पृथिवी माता। अ०वे० ३.९.१२। तुलना- नीचे द्यौः पिता।
द्यौष्‌ पृष्ठम्‌ अन्तरिक्षम्‌ आत्माङ्गैर्‌ यज्ञं पृथिवीं शरीरैः। शत०ब्रा० ११.७.२.६; का०श्रौ०सू० ६.१.३६. देखें- नीचे द्यौः पृष्ठं।
द्यौस्‌ ते ददातु पृथिवी प्रतिगृह्णातु। हि०गृ०सू० १.१३.१७. देखें- द्यौस्‌ त्वा ददातु।
द्यौस्‌ ते नक्षत्रैः सह। तै०सं० ५.२.१२.२३; का०सं०अश्व० १०.६३ देखें- सूर्यस्‌ ते इत्यादि। तथा तुलना अगला एक।
द्यौस्‌ ते पिता पृथिवी माता। शा०श्रौ०सू० ४.१८.५. तुल०- नीचे द्यौः पिता।
द्यौस्‌ ते पृथिव्य्‌ अन्तरिक्षम्‌। वा०सं० २३.४३१। तुलना- पूर्व से एक।
द्यौस्‌ ते पृष्ठं रक्षतु वापुर्‌ ऊरु सा०म०पा० १.१.१२१; हि०म०सू० १.१९.७१; आप०मं०पा० १.१४.१०१ (आप०गृ०सू० २.५.२)
द्यौस्‌ ते पृष्ठं पृथिवी सधस्थम्‌। वा०सं० ११.२०१; तै०सं० ४.१.२.३१; ५.१.२.६; ७.२५.११; मै०सं० २.७.२१: ७५.१५; ३.१.४: ५.३; का०सं० १६.२१;
१९.३; का०सं०अश्व० ५.५१; शत०ब्रा० ६.३.३.१२; तै०ब्रा० ३.९.४.८. प्रतीकः द्यौस्‌ ते पृष्टम्‌। आप० श्रौ० सू० १६.२.९; २०.१६.१८; १७.१; २१.६,१०; मा०श्रौ०सू० ६.१.१; द्यौस्‌ ते। का०श्रौ०सू० १६.२.१८. देखें- नीचे द्यौः पृष्ठं।
द्यौस्‌ त्वा ददातु पृथिवी (पा०गृ०सू० पृथिवी त्वा)प्रतिगृह्णा तु। आ० श्रौ० सू० ५.१३.१५; पा०गृ०सू० ३.१५.२२. प्रतीकः द्यौस्‌ त्वा। पा०गृ०सू० ३.१५.२३,२४. देखें- द्यौस्‌ ते ददातु।
द्यौस्‌ त्वा दीक्षमाणम्‌ अनुदीक्षताम्‌। तै०ब्रा० ३.७.७.७; आप० श्रौ० सू० १०.११.१।
द्यौः समा तस्यादित्य उपद्रष्टा दत्तस्याप्रमादाय। हि०गृ०सू० २.११.४. देखें- द्युसमन्तस्य।
द्यौः समित्‌। मै०सं० ४.९.२३: १३७.३; ४.९.२५: १३७.१८; तै०आ० ४.४१.२,४।
द्यौः समुद्रसमं सरः वा०सं० २३.४८२; आ०श्रौ०सू० १०.९.२२ शा०श्रौ०सू० १६.५.२२
द्यौः स्थानं सामवेदस्य। गो०ब्रा० १.५.२५३।
द्रप्सः पातीतोऽत्यसि। वै०सू० १६.१७१. देखें- यस्‌ ते द्रप्स स्कन्नो।
द्रप्सः पुरं भेत्ता शश्वतीनाम्‌। सा०वे० १.२७५३ देखें- द्रप्सो भेत्ता।
द्रप्सं स्कन्नं ब्रह्मणा दैव्येन। ऋ०वे० ७.३३.११३; नि० ५.१४३।
द्रप्सं जुहोम्य्‌ अनु सप्त होत्राः। ऋ०वे० १०.१७.११४; अ०वे० १८.४.२८४; वा०सं० १३.५४; तै०सं० ३.१.८.३४; ४.२.८.३४; ९.६४; मै०सं० २.५.१०४:
६१.१५; का०सं० १३.९४; १६.१५४; ३५.८४; शत०ब्रा० ७.४.१.२०; तै०आ० ६.६.१४।
द्रप्सं दविध्वद्‌ गविषो न सत्वा। ऋ०वे० ४.१३.२२।
द्रप्सम्‌ अपश्यं विषुणे चरन्तम्‌। ऋ०वे० ८.९६.१४१; अ०वे० २०.१३७.८१।
द्रप्सश्‌ चस्कन्द पृथिवीम्‌ अनु द्याम्‌ (ऋ०वे० चस्कन्द प्रथमाँ अनु द्यून्‌)। ऋ०वे० १०.१७.१११; अ०वे० १८.४.२८१; वा०सं० १३.५१; तै०सं०
३.१.८.३१; ४.२.८.२१; ९.५१; मै०सं० २.५.१०१: ६१.१४; ३.२.६: २३.१५; ४.८.९: ११८.१०; का०सं० १३.९१; १६.१५१; ३५.८१; शत०ब्रा०
७.४.१.२०; तै०आ० ६.६.११. प्रतीकः द्रप्सश्‌ चस्कन्द। तै०सं० ५.२.७.३; मै०सं० २.७.१५: ९६.१७; का०सं० २०.५; गो०ब्रा० २.२.१२; आ०
श्रौ० सू० ५.२.६; ३.१३.१५; शा०श्रौ०सू० ८.१५.७; वै०सू० १६.१७; आप० श्रौ० सू० १२.७.११; १६.१५; १४.२८.३; १६.२२.४; २७.१; मा०श्रौ०सू० २.३.५.१७; ऽ२.५.४.१७; -६.१.७। शा०श्रौ०सू० बृहदा० ७.९।
द्रप्सस्‌ ते द्यां मा स्कन्‌ (का०सं०। आप० श्रौ० सू० स्कान्‌; मै०सं० ते दिवं मा स्कान्‌)। वा०सं० १.२६; मै०सं० १.१.१०: ६.३; ४.१.१०: १३.६;
का०सं० १.९; २५.४; ३१.८; शत०ब्रा० १.२.४.१९; आप० श्रौ० सू० २.२.३. प्रतीकः द्रप्सस्‌ ते। का०श्रौ०सू० १.२.४.१४. तुलना-अररुस्‌ ते दिवं।
द्रप्सः समुद्रम्‌ अभि यज्‌ जिगाति। ऋ०वे० १०.१२३.८१; सा०वे० २.११९८१; ऐ०ब्रा० १.२२.८; आप० श्रौ० सू० ४.७.४।
द्रप्साँ ईरयन्‌ विदथेष्व्‌ इन्दुः। ऋ०वे० ९.९७.५६३।
द्रप्सा मध्वश्‌ चमूषदः। ऋ०वे० १.१४.४३।
द्रप्सा यत्‌ ते यवसादो व्य्‌ अस्थिरन्‌। ऋ०वे० १.९४.११२।
द्रप्सो न श्वेतो मृगस्‌ तुविष्मान्‌। ऋ०वे० ७.८७.६२।
द्रप्सो भेत्ता पुरां शश्वतीनाम्‌। ऋ०वे० ८.१७.१४३ देखें- द्रप्सः पुरां।
द्रवच्चक्रेष्व्‌ आशुषु। ऋ०वे० ८.३४.१८२।
द्रवतां त उषसा वाजयन्ती। ऋ०वे० ३.१४.३१।
द्रवत्पाणिभिर्‌ अश्वैः। ऋ०वे० ८.५.३५२।
द्रवत्पाणी शुभस्‌ पती। ऋ०वे० १.३.१२।
द्रवद्‌ दूतो देवयावा वनिष्ठः। ऋ०वे० ७.१०.२४।
द्रवद्‌ यथा संभृतं विश्वतश्‌ चित्‌। ऋ०वे० ३.३५.२३।
द्रवन्त्य्‌ अस्य वाजिनो न शोकाः। ऋ०वे० ४.६.५३।
द्रवन्त्व्‌ अस्य हरय उप नः। ऋ०वे० ४.१६.१२; अ०वे० २०.७७.१२।
द्रविणं ब्रह्मवर्चसम्‌। अ०वे० १९.७१.१४।
द्रविणं मोप तिष्ठतु। अ०वे० १०.१.१०४।
द्रविणस्युं द्रविणोदः। ऋ०वे० २.६.३२।
द्रविणस्युर्‌ द्रविणसश्‌ चकानः। ऋ०वे० १०.६४.१६२।
द्रविणस्युर्‌ विपन्यया। ऋ०वे० ६.१६.३४२; सा०वे० १.४२; २.७४६२; वा०सं० ३३.९२; तै०सं० ४.३.१३.१२; मै०सं० ४.१०.१२: १४०.९; का०सं० २.१४२; तै०ब्रा० ३.५.६.१२।
द्रविणस्वन्त इह सन्त्व्‌ इन्दवः। ऋ०वे० ९.८५.१४; सा०वे० १.५६१४।
द्रविणानि नि यछतु। अ०वे० १९.३१.६४।
द्रविणाय त्वा। का०सं० ४०.४; आप० श्रौ० सू० १७.२.६।
द्रविणाय स्वाहा। मै०सं० ३.१२.१२: १६४.१।
द्रविणेन श्रिया सह। अ०वे० १०.६.२६१।
द्रविणे सीद। का०सं० ३९.६; आप० श्रौ० सू० १६.३०.१।
द्रविणोदा उत सोमो मयस्‌ करत्‌। ऋ०वे० ५.४६.४२।
द्रविणोदाः पिपीषति। ऋ०वे० १.१५.९१; वा०सं० २६.२२१।
द्रविणोदाः पिबतु द्राविणोदसः। ऋ०वे० २.३७.४४; नि० ८.२।
द्रविणोदा ददातु नः। ऋ०वे० १.१५.८१; वृ०हा०सं० ८.६९।
द्रविणोदा द्रविणसः। ऋ०वे० १.१५.७१; नि० ८.२१।
द्रविणोदा द्रविणसस्‌ तुरस्य। ऋ०वे० १.९८.८१।
द्रविणोदां त्वा द्रविणे सादयामि। तै०सं० ४.४.६.२; ७.१; मै०सं० २.१३.१८: १६५.४; का०सं० ३९.९(द्वितीयांश)।
द्रविणोदा रासते दीर्घम्‌ आयुः। ऋ०वे० १.९६.८४।
द्रविणोदा वीरवती इषं नः। ऋ०वे० १.९६.८३।