देवस् त्वा सविता मध्वानक्तु। वा०सं० ६.२; ३७.११; तै०सं० १.३.५.१; ६.१; ६.३.३.२; ४.२; मै०सं० १.२.१४: २३.१३; ३.९.३: ११७.१२; ४.९.३: १२३.७; का०सं० ३.२.३; २६.३,५,:। मा०श्रौ०सू० १.८.२.१३. प्रतीकः देवस् त्वा सविता। शत०ब्रा० ३.७.१.११; १४.१.३.१३; तै०आ० ४.५.१; ५.४.४; आप०
श्रौ० सू० २.११.३; ७.२.३; १०.३; १५.७.३; मा०श्रौ०सू० ४.२.१५. प्रतीकः देवस् त्वा। का०श्रौ०सू० ६.३.२; २६.२.१९। तुलना- देवो वां इत्यादि।
देवस् त्वा सविता श्रपयतु वर्षिष्ठे अधि (वा०सं०। का०सं०। शत०ब्रा० धि) नाके (मै०सं० नाके पृथिव्याः)। वा०सं० १.२२; तै०सं० १.१.८.१;
मै०सं० १.१.९: ४.१.९: ११.१४; का०सं० १.८; ३१.७; शत०ब्रा० १.२.२.१४. प्रतीकः देवस् त्वा सविता श्रपयतु। तै०ब्रा० ३.२.८.६; आप० श्रौ० सू० १.२५.८; मा०श्रौ०सू० १.२.३.२७; कौशि०सू० ४.४.३९; देवस् त्वा। का०श्रौ०सू० २.५.२३।
देवस् त्वा सविता सूदयतु। अ०वे० १.१८.३४।
देवस् त्वा सविता ह्वयति (तै०सं०। का०सं०। तै०ब्रा० ह्वयति देवयज्यायै)। तै०सं० १.१.१२.१; मै०सं० ४.१.१४; १९.४; का०सं० १.१२; ३१.१;
तै०ब्रा० ३.३.७.६; मा०श्रौ०सू० १.३.१.१२।
देवस् त्वा सवितोत्पुनातु। मै०सं० ४.१.१२; १५.११।
देवस् त्वा सवितोत्पुनातु, अछिद्रेण त्वा पवित्रेण शतधारेण सहस्रधारेण सुप्वोत्पुनामि। कौ०सू० २.३३.३४. देखें- देवस् त्वा सविता पुनातु वसोः। देवस् त्वा सवितोत्पुनात्व् इत्यादि। देखें- देवस् त्वा सविता पुनात्व्।
देवस् त्वा सवितोद् वपतु। वा०सं० ११.६३१; तै०सं० ४.१.६.३१; ५.१.७.३; मै०सं० २.७.६१: ८१.१९; ३.१.८१: १०.१५; ४.९.११: १२२.१; का०सं० १६.६; १९.७; शत०ब्रा० ६.५.४.१११; तै०आ० ४.३.२१; ५.३.६; आप० श्रौ० सू० १५.४.७; १६.५.११; मा०श्रौ०सू० ६.१.२. प्रतीकः देवस् त्वा। का०श्रौ०सू० १६.४.१९; मा०श्रौ०सू० ४.१.२५।
देवस्थानम् असृजन्त साम तेन। जै०ब्रा० २.३९३. (३.२८)२. यद् वैरूप का भाग।
देवस्य चित्रतमा मर्त्येषु। ऋ०वे० ४.१.६२।
देवस्य चेततो महीम्। वा०सं० २२.१११।
देवस्य ते सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्य् असौ। सा०मं०ब्रा० १.६.१८; गो०गृ०सू० २.१०.२६. प्रतीकः देवस्य ते।
खा०गृ०सू० २.४.१३. देखें- देवस्य त्वा इत्यादि।
देवस्य त्रातुर् अव्रि भगस्य। ऋ०वे० ४.५५.५२।
देवस्य त्वा सवितुः प्रसव उप नयेऽसौ। आ०मं०पा० २.३.२४. (आप०गृ०सू० ४.१०.१२). देखें- देवस्य त्वा सवितुः प्रसवे…हस्ताभ्याम् उप तथा तुलना-आर्षेयं त्वा।
देवस्य त्वा सवितुः प्रसव ऋषिभ्यस् त्वार्षेयेभ्यस् त्वैकर्षये त्वा जुष्टं निर्वपामि। कौशि०सू० ६७.२७।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां रक्षसो वधं जुहोमि। तै०सं० १.८.७.२. प्रतीकः देवस्य त्वा प्रसवे। तै०ब्रा० १.७.१.९.
खंड देवस्य त्वा…रक्षसो वधं जुहोमि। आप० श्रौ० सू० १८.९.१७।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां संवपामि। वा०सं० १.२१; मै०सं० १.१.९: ४.१६; तै०ब्रा० ३.२.८.१; शत०ब्रा० १.२.२.१.
प्रतीकः देवस्य त्वा। का०श्रौ०सू० २.५.१०. देखें- सं वपामि, देवस्य वः इत्यादि तथा तुलना- देवस्य त्वा…हस्ताभ्याम् अग्नये जुष्टं संवपामि।
देवस्य त्वा सवितुः..हस्ताभ्यां सरस्वत्या भैषज्येन इत्यादि। देखें- अगले किन्तु दो।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्या वाचा यन्तुर् यन्त्रेण बृहस्पतिं साम्राज्याभिषिञ्चामि। मै०सं० १.११.४: १६५.७; ३.४.३: ४७.८. प्रतीकः देवस्य त्वा सवितुः प्रसवे। मा०श्रौ०सू० ६.२.५. देखें- अगला तथा देवस्य त्वा… हस्ताभ्यां सरस्वत्यै वाचो यन्तुर् यन्त्रेणाओ।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्या वाचा यन्तुर् यन्त्रेणेमम् अमुम् आमुष्यायणम् अमुष्याः पुत्रं बृहस्पतेस्
(का०सं० ४०,९ पुत्रम् अग्नेस्) साम्राज्येनाभिषिञ्चामि (का०सं० १४.२, ०षिञ्चामीन्द्रस्य साम्राज्येनाभिषिञ्चामि)। का०सं० १४.२,८; ४०.९. देखें- नीचे पूर्व।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यं सरस्वत्यै (का०सं० त्या) भैषज्येन वीर्यायान्नाद्यायाभिषिञ्चामि। वा०सं० २०.३; का०सं० ३८.४; तै०ब्रा० २.६.५.२।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्यै वाचो यन्तुर् यन्त्रिये (वा०सं०का०वाचो यन् तुर्ये तुर्यं) दधामि। वा०सं० ९.३०; वा०सं०का०१०.५.८; शत०ब्रा० ५.२.२.१३. प्रतीकः देवस्य त्वा। का०श्रौ०सू० १४.५.२४।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्यै वाचो यन्तुर् यन्त्रेणाग्नेः (तै०सं० यन्त्रेणाग्नेस् त्वा) साम्राज्येनाभिषिञ्चामि। वा०सं० १८.३७:। तै०सं० १.७.१०.३; शत०ब्रा० ९.३.४.१७. खंड रूप में देवस्य त्वा सवितुः प्रसवे (आप० श्रौ० सू० देवस्य त्वा)….. अग्नेस् त्वा साम्राज्येनाभिषिञ्चामि। तै०सं० ५.६.३.२; तै०ब्रा० १.३.८.२,३; आप० श्रौ० सू० १७.१९.८. प्रतीकः देवस्य त्वा। का०श्रौ०सू० १८.५.९. देखें- नीचे देवस्य त्वा…. हस्ताभ्यां सरस्वत्या वाचा यन्तुर् यन्त्रेण।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्य् असौ। आ०गृ०सू० १.२०.४; मा०गृ०सू० १.१०.१५; २२.५. देखें- देवस्य
ते।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां गायत्रेण छन्दसा ददेऽङ्गिरस्वत्। तै०सं० ४.१.१.३. प्रतीकः देवस्य त्वा सवितुः प्रसवे। तै०सं० ५.१.१.४. देखें- देवस्य त्वा.. हस्ताभ्याम् आ ददे।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां गायत्रेण छन्दसा रात्रिम् इष्टकाम् उपदधे। आप० श्रौ० सू० १६.११.४।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां अग्नये जुष्टम् संवपामि। का०सं० १.८. तुलना-३१.७); आप० श्रौ० सू० १.२४.१।
तुल०- देवस्य त्वा हस्ताभ्यां संवपामि।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् पूष्णो हस्ताभ्याम् अग्नये जुष्टं गृह्णामि। वा०सं० १.१०; शत०ब्रा० १.१.२.१७. प्रतीकः देवस्य त्वा। का०श्रौ०सू०
२.३.२०।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां अग्नये जुष्टम् निर् वपामि। तै०सं० १.१.४.२; का०सं० १.४. (तुल०-३१.३)। तै०ब्रा० ३.२.४.५; कौशि०सू० २.१. खंड रूप में देवस्य त्वा तुल०- अग्निषोमाभ्यां (जुष्टं निर्वपामि)
अग्नये जुष्टं निर्वपामि। आप० श्रौ० सू० १.१७.१२।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् अग्नये जुष्टम् अधिवपामी आप० श्रौ०सू०. १.२१.५ तुल०-
देवस्य त्वा…हस्ताभ्याम् अधि वपामि।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् अग्नये त्वा वैश्वानराय त्रैष्टुभेन छन्दसाहर् उपदधे (और वैष्वानरायानुष्टुभेन छन्दसा रात्रीम्) उपदधे। का०सं० ३८.१२. देखें- अगला।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् अग्नये त्वा वैश्वानरायाहर् (विकार, के साथ भी रात्रीम्, अहर् के लिए) उपदधे। मा०श्रौ०सू० ६.१.४. देखें-पूर्व।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् अग्नये वो जुष्टान् (आप० श्रौ० सू० जुष्टं) निर्वपामि (का०सं० अग्नये जुष्टम् प्रोक्षामि)। मै०सं० १.१.५:३.३; ४.१.५: ६.१८; का०सं० १.५. (तुलना-३१.४); आप० श्रौ० सू० १.१९.१. देखें- देवस्य वः इत्यादि।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां अग्निसोमाभ्यो जुष्टं नि युनज्मि (वा०सं०का०युनग्मि; वा०सं० १.१०, जुष्टं गृह्णामि )। वा०सं० ६.९; १०.१; वा०सं०का०६.२.३; शत०ब्रा० ३.७.४.३. प्रतीकः देवस्य त्वा। का०श्रौ०सू० ६.३.२८।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् अग्नेस् तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभि षिञ्चामि। ऐ०ब्रा० ८.७.५.७,९. प्रतीकः
देवस्य त्वा। ऐ०ब्रा० ८.१३.२; १८.१।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् अधि वपामि। तै०सं० १.१.६.१; तै०ब्रा० ३.२.६.३। तुलना- देवस्य त्वा…हस्ताभ्याम्
अग्नये जुष्टम् अधिवपामि।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् अश्विनोर् भैसज्येन तेजसे ब्रह्मवर्चसायाभि षिञ्चामि। वा०सं० २०.३; का०सं० ३८.४;
तै०ब्रा० २.६.५.२; आप० श्रौ० सू० १९.९.१३।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आ ददे। वा०सं० १.२४; ५.२२,२६; ६.१,३०; ११.९; २२.१; ३७.१; ३८.१;
वा०सं०का०२.३.४,५; तै०सं० १.३.१.१; ७.१.११.१; मै०सं० १.१.९; ५.११; १.२.१०: १९.१४; १.२.१५; २४.१०; १.३.३: ३०.१२; २.७.१: ७४.१२; ३.११.८: १५१.६; ४.१.२; २.१२; ४.१.४: ६.६: ४.१.१०: १२.१३; ४.९.१: १२०.५; ४.९.७: १२७.४; का०सं० १.२,९; २,९,११,१२; ३,३,५,१०; १६.१; २७.१;
का०सं०अश्व० १.२; शत०ब्रा० १.२.४.४; ३.५.४.४; ६.१.४; ७.१.१; ९.४.३; ६.३.१.३८; १४.१.२.७; तै०ब्रा० ३.२.९.१; तै०आ० ४.२.१;८.१; ५.७.१;
कौशि०सू० १३७.१८. बिना आ ददे के वही सूत्र (समझें):। तै०सं० २.६.४.१; ६.२.१०.१; ४.४.१; मै०सं० ३.८.८; १०५.१७; ४.५.४: ६८.८; तै०ब्रा० ३.२.२.१; ८.३.२; तै०आ० ५.२.५. प्रतीकः देवस्य त्वा सवितुः प्रसवे। का०सं० २५.९.१०; २६.५,८; ३१.१.८; आप० श्रौ० सू० १.३.२; १९.३; २.१.१; ६.७.१; ७.४.२; ११.३; १०.२३.२; ११.११.२; १२.९.२; ११.७; १५.१.३; १६.१.७; २०.३.३; मा०श्रौ०सू० १.१.१.२३, ३४; २.४.६; ८.२.१; ३.४; २.२.३.१ (द्वितीयांश);
४.१.८; ५.२.११.२४; ६.१.१ (द्वितीयांश); देवस्य त्वा। ला०श्रौ०सू० २.७.१३; का०श्रौ०सू० २.६.१३; ६.२.८; ९.४.५; १६.२.८; २०.१.२७; २६.१.३; ५.१; आप० श्रौ० सू० १.२०.४ (भाष्य); हि०गृ०सू० १.२७.१; बौ०ध०सू० ४.५.१२; पार०ध० सू० ११.३३; बृ०पा०सं० ७.२८.देखें- आ ददे देवस्य त्वा… हस्ताभ्यां गायत्रेण, तथा तुलना-देवेभ्यस् त्वा सवितुः।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आ ददे द्विषतो वधाय। आ०मं०पा० २.९.५(आ०गृ०सू० ५.१२.११)। तुल०- तै०सं०
२.६.४.१।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यम् इन्द्रवन्तं त्वा सादयामि। का०सं० ४०.६।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभि )। वा०सं०। का०सं० येण बलाय श्रियै यशसे
भि) षिंचामि। वा०सं० २०.३; का०सं० ३८.४; तै०ब्रा० २.६.५.३। तुलना- इन्द्रयेन्द्रियेण बलाय।
देवस्य त्वा सवितुः (का०सं० देवस्य सवितुः) प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् इन्द्रस्योजसा रक्षोहासि स्वाहा। मै०सं० २.६.३: ६५.२;
का०सं० १५.२; प्रतीकः देवस्य त्वा सवितुः प्रसवे। मा०श्रौ०सू० ९.१.१।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् उप नयाम्य् असौ (हि०गृ०सू० नयेऽसौ) ५.२.४.१७. प्रतीकः देवस्य त्वा।
का०श्रौ०सू० १५.२.६। उपांशोर वीर्येष जुहोमि वा०सं० ९.३८; श०ब्रा० शा०गृ०सू० २.२.१२; हि०गृ०सू० १.५.८ देखें-नीचे देवस्यत्वा सवितुः प्रसव उप। देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् उपांशोर वीर्येण जुहोमि। वा०सं० ९.३८; श०ब्रा० ५.२.४.१७. प्रतीकः- देवस्य त्वा।
कौ०सू० १५.२.६
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ऋतस्य त्वा देवहविः पाशेनारभे (मै०सं० पाशेन प्रतिमुञ्चामि)। तै०सं० ६.३.६.२;
मै०सं० ३.९.६: १२४.१.देखें- ऋतस्य त्वा देवहविः।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो वो जुष्टं निर्वपामि। हि०गृ०सू० २.१४.३।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां पृथिव्याः सधस्थे (वा०सं०। का०सं०। शत०ब्रा० सधस्थाद्) अग्निं पुरिष्यम्
अङ्गिरस्वत् खनामि। वा०सं० ११.२८; तै०सं० ४.१.३.१; मै०सं० २.७.२: ७६.१२; का०सं० १६.३; शत०ब्रा० ६.४.१.१. प्रतीकः देवस्य त्वा सवितुः प्रसवे। तै०सं० ५.१.४.१; आप० श्रौ० सू० १६.३.२; देवस्य त्वा। का०श्रौ०सू० १६.२.२२।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रति गृह्णामि। वा०सं० २.११; वा०सं०का०२.३.४; तै०सं० २.६.८.६; मै०सं० १.९.४; १३३.१३; का०सं० ९.९(षष्ठांश); कौ०ब्रा० ६.१४; पं०वि०ब्रा० १.८.१; जै०ब्रा० १.७३; शत०ब्रा० १.७.४.१३; तै०आ० ३.१०.१; आप० श्रौ० सू० १.१३.१;
शा०श्रौ०सू० ४.७.५ (तुलना- ४.२१.७); आप० श्रौ० सू० १४.११.२; आ०गृ०सू० १.२४.१५. प्रतीकः देवस्य त्वा। ला०श्रौ०सू० ४.११.११; का०श्रौ०सू० २.२.१८; कौ० सू० ९१.३; पा०गृ०सू० १.३.१७; हि०गृ०सू० १.११.७। तुलना- देवस्य त्वा…हस्ताभ्यां प्रसूतः प्रशिसा प्रतिगृह्णामि।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आ रभे। अ०वे० १९.५१.२।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसुतः प्रशिसा परिस्तृणामि। कौशि०सू० २.२१।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहु भ्यां पूष्णो भ्यां प्रसूतः प्रशिसा प्रतिगृह्णामि। गो०ब्रा० २.१.२; वैता०सू० ३.९। तुलना- देवस्य त्वा…
हस्ताभ्यां प्रति गृह्णामि।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रोहामि। जै०ब्रा० १.७८।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर् देवसदनं दामि (आप० श्रौ० सू० नम् आ रभे)। मै०सं० १.१.२: १.८; ४.१.२: ३.८; आप० श्रौ० सू० १.३.११।
देवस्य त्वा (जाँचें सवितुः इत्यादि। ) ब्रह्मणे (ब्रह्मणे जुष्टं भी) प्राणाय (सो अपानाय, व्यानाय भी) जुष्टं निर्वपामि। आप० श्रौ० सू० ५.५.२।
देवस्य देवीर् उप यन्ति निष्कृतम्। ऋ०वे० ९.६९.४२; सा०वे० २.७२२२।
देवस्य द्रविणस्यवः। ऋ०वे० ५.१३.२३; सा०वे० २.७५५३; मै०सं० ४.१०.२३: १४५.१३; का०सं० २०.१४३; आप० श्रौ० सू० १७.७.४३।
देवस्य पश्य काव्यम्। अ०वे० १०.८.३२३।
देवस्य पश्य काव्यं महित्वा। ऋ०वे० १०.५५.५३; अ०वे० ९.१०.९३; सा०वे० १.३२५३; २.११.३२३; मै०सं० ४.९.१२३: १३३.११; तै०आ० ४.२०.१३;
नि० १४.१८३।
देवस्य भर्गः सहसो यतो जनि। ऋ०वे० १.१४१.१२।
देवस्य मर्त्यस्य च। ऋ०वे० २.७.२२।
देवस्य मर्मजतश् चारु चक्षुः। ऋ०वे० ४.२.१९४।
देवस्य यन्त्य् ऊतयो (का०सं० यन्तूतयो) वि वाजाः। ऋ०वे० ३.१४.६२; का०सं० ६.१०२।
देवस्य वयं सवितुः प्रसवे सत्यसवनस्य बृहस्पतेर् वाजिनो वाजजितो वाजं जेष्म। मै०सं० १.११.१: १६२.५; १.११.७: १६८.१५; का०सं० १३.१४; मा०श्रौ०सू० ७.१.२. प्रतीकः
देवस्य वयं सवितुः प्रसवे सत्यसवनस्य का०सं० १४.७ देखें- देवस्याहं इत्यादि।
देवस्य वयं सवितुः सवीमनि। ऋ०वे० ६.७१.२१; नि० ६.७।
देवस्य वयं सवितुः सवे सत्यः० देखें- देवस्याहं सवितुः इत्यादि।
देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि। का०सं० ३९.१. (षष्ठांश); आप० श्रौ० सू० १६.३२.५; ३३.१. (क्विंक्)।
देवस्य वः सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां सं वपामि। मै०सं० १.१.९: ४.१६; ४.१.९: १०.१६. प्रतीकः देवस्य वः सवितुः प्रसवे। मा०श्रौ०सू० १.२.१.३१; ३.१०. देखें- देवस्य त्वा इत्यादि।
देवस्य वः सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम्.. अग्नये वो जुष्टान् निर्वपामि। मै०सं० १.१.५: ३.३; ४.१.५: ६.१८. देखें- नीचे देवस्य
त्वा इत्यादि।
देवस्य वा मरुतो मर्त्यस्य वा। ऋ०वे० ६.४८.२०३।
देवस्य श्लोकं सवितुर् मनामहे। ऋ०वे० ७.८२.१०४।
देवस्य सवितुः प्रसवे बृहस्पतये स्तुत। का०सं० १७.७; ३४.१७;३७.१७; गो०ब्रा० २.२.१०; देखें- अगला तथा सवितृप्रसूता बृहस्पतये।
देवस्य सवितुः प्रसवे बृहस्पतित्प्रसूता (का०सं० सूताः)। मै०सं० ४.९.२: १२३.५; का०सं० ३४.१८(द्वितीयांश). देखें- नीचे पहला।
देवस्य सवितुः प्रसवेऽश्विनोर् इत्यादि। देखें- देवस्य त्वा सवितुः इत्यादि।
देवस्य सवितुः प्रसवे सत्यसवसो (का०सं० ०सवस्य) वर्षिष्ठं नाकं रुहेयम्। मै०सं० १.११.१; १६२.५; १.११.७: १६८.११; का०सं० १३.१४;
मा०श्रौ०सू० ७.१.२. प्रतीकः देवस्य सवितुः प्रसवे सत्यसवस्य। का०सं० १४.७. देखें- नीचे अगले किन्तु तीन।
देवस्य सवितुर् भागोऽसि (अ०वे० भाग स्थ)। अ०वे० १०.५.१४; वा०सं० १४.२५; तै०सं० ४.३.९.२; ५.३.४.४; का०सं० १७.४; २१.१; शत०ब्रा०
८.४.२.१०. देखें- सवितुर् भागो।
देवस्य सवितुर् मतिम्। वा०सं० २२.१४१।
देवस्य सवितुर् वयम्। ऋ०वे० ३.६२.१११।
देवस्य सवितुः सवं (प़ढें- सवे) स्वर्गं लोकं वर्षिष्ठम् नाकं रोहेयम् गो० व्रा० २.५.८. देखें-पूर्व के तीन छो़डकर, अगले किन्तु, दो, तथा देवस्याहं
के नीचे अनेक श्लोक
देवस्य सवितुः सवम्। सा०वे० १.४३५२. देखें- अगला।
देवस्य सवितुः सवे। ऋ०वे० ५.८२.६२; अ०वे० ६.२३.३१; वा०सं० ११.२२; २०.११४; तै०सं० १.१.९.३१; ४.१.१.१२; मै०सं० २.७.१२: ७३.१०; ३.११.८४; १५१.८; का०सं० १५.११२; ३८.४४; शत०ब्रा० ६.३.१.१४; १२.८.३.२९; तै०ब्रा० २.६.५.७४; ३.२.९.८; ७.७.१४१; आप० श्रौ० सू० ९.९.८२; शा०श्रौ०सू० १६.१७.६२; वैता०सू० २७.९२; आप० श्रौ० सू० २.२.७; ६.२३.१२; ११.५.१; मा०श्रौ०सू० १.२.४.१८१; कौशि०सू० ३.२४; हि०गृ०सू० २.१७.४४; श्वेत उप० २.२२. देखें- सार।
देवस्य सवितुः सवे स्वर्गं वर्षिष्ठं नाकं रुहेयं पृष्ठात् पृथिव्या अहम्। वैता०सू० २७.६. देखें- नीचे पूर्व के दो छो़डकर
देवस्य सूनो सहसो नशन्त। ऋ०वे० ७.१.२२४।
देवस्य हेडो (वा०सं०का०हेलो) व यासिसीष्ठाः। ऋ०वे० ४.१.४२; वा०सं० २१.३२; वा०सं०(का०) २३.३२; तै०सं० २.५.१२.३२; मै०सं०
४.१०.४२; १५३.१२; ४.१४.१७२: २४६.९; का०सं० ३४.१९२; आ०मं०पा० १.४.१४२।
देवस्याहं सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठम् नाकं रुहेयम्। तै०सं० १.७.८.१; तै०ब्रा० १.३.६.१; आप० श्रौ० सू० १८.४.१२. देखें- नीचे
देवस्य सवितुः सवं स्वर्गं।
देवस्याहं सवितुः प्रसवे बृहस्पतिना वाजजिता वाजं जेषाम् तै०सं० १.७.८.१; तै०ब्रा० १.३.६.१; आप०श्रौ०सू० १८.४.८
देवस्याहं सवितुः प्रसवे सत्यसवसौ बृहस्पतेर् वाजितो (प़ढें- वाजिनो) वाजजितो वर्षिष्ठम् अधि नाकं रुहेयम्। ला०श्रौ०सू० ५.१२.१३।
देवस्याहं सवितुः सवे सत्यप्रसवस इन्द्रस्योत्तमं नाकम् अरुहम्। वा०सं० ९.१०; शत०ब्रा० ५.१.५.५।
देवस्याहं (वा०सं०का०देवस्य वयं) सवितुः सवे सत्यप्रसवसो (वा०सं०का०सत्यसवसो) बृहस्पतेर् उत्तमं नाकम् अरुहम् (वा०सं०का०
अरुहामेन्द्रस्योत्तमं नाकम् अरुहाम)। वा०सं० ९.१०; वा०सं०(का०) १०.३.१; शत०ब्रा० ५.१.५.४।
देवस्याहं (वा०सं०का० देवस्य वयं) सवितुः सवे सत्यप्रसवसो (वा०सं०का०सत्यसवसो) बृहस्पतेर् वाजजितो वाजं जेषम् (वा०सं०का०जेष्म)।
वा०सं० ९.१३; वा०सं०(का०) १०.३.५; शत०ब्रा० ५.१.५.५. प्रतीकः देवस्याहम्। का०श्रौ०सू० १४.३.१८। देखें-देवस्य वयं इत्यादि। देवस्याहं सवितुः सवे सत्यसवस इन्द्रस्योत्तमं नाकं रुहेयम्। वा०सं० ९.१०; शत०ब्रा० ५.१.५.३. प्रतीकः देवस्याहम्। का०श्रौ०सू० १४.३.१२; ४.८।
देवस्याहं (वा०सं०का०देवस्य वयं) सवितुः सवे सत्यसवसो बृहस्पतेर् उत्तमं नाकं रुहेयम् (वा०सं०का०रुहेमेन्द्रस्योत्तमं नाकं रुहेम)। वा०सं० ९.१०; वा०सं०का०१०.३.१; शत०ब्रा० ५.१.५.२।
देवस्याहं नराशंसस्य देवयज्यया पशुमान् भूयासम्। का०सं० ५.३;३२.३।
देवस्याहम् अग्नेस् स्विष्टकृतो देवयज्ययायुः प्रतिष्ठां गमेयम्। का०सं० ५.३; ३२.३।
देवस्याहं बर्हिषो देवयज्यया प्रजावान्। भूयासम्। का०सं० ५.३; ३२.३।
देव स्वधावोऽमृतस्य नाम। ऋ०वे० ३.२०.३२; तै०सं० ३.१.११.६२; मै०सं० २.१३.११२; १६२.३।
देवः स नः सुभूतम् एह वक्षत्। अ०वे० १.३१.३४।
देवः सन् दुर्मतिनाम्। ऋ०वे० १.१२९.११३।
देवः सविताभिमातिषाहः। अ०वे० ५.३.९२. देखें- नीचे देवं सवितारम् अभि।
देवः सविता वसोर् वसुदावा। तै०सं० १.२.३.२; मै०सं० १.२.३: १२.१०; ३.६.९: ७३.५; का०सं० २.४; २३.६; आप० श्रौ० सू० १०.१८.७. प्रतीकः
देवः सविता। मा०श्रौ०सू० २.१.३.१३. देखें- देवो नः सविता।
देवः सविता विश्ववारः। अ०वे० ५.२७.३३; मै०सं० २.१२.६२; १५०.१; का०सं० १८.१७२।
देवः सुवतु धर्मणा। ऋ०वे० १०.१७५.१२.४२।
देवहितिं जुगुपुर् द्वादशस्य। ऋ०वे० ७.१०३.९१।
देवहूर् यज्ञ आ च वक्षत्। वा०सं० १७.६२; मै०सं० २.१०.५: १३७.१७; ३.३.८: ४१.८; शत०ब्रा० ९.२.३.२०।
देव होतर् मन्द्रतरश् चिकित्वान्। ऋ०वे० ३.७.९३।
देवा अकृण्वन्न् अमृतस्य नाभिम्। ऋ०वे० २.४०.१४; ३.१७.४४; तै०सं० १.८.२२.५४; मै०सं० ४.११.२४: १६३.१५; ४.१३.५४: २०५.१४; का०सं०
८.१७४; १८.२१४; तै०ब्रा० ३.६.९.१४।
देवा अकृण्वन् नहुषस्य विश्पतिम्। ऋ०वे० १.३१.११२।
देवा अकृण्वन्न् उशिजो अमर्त्यवे। आप० श्रौ० सू० १२.७.१०२. देखें- नीचे अग्नेर् अकृण्वन्न्।
देवा अग्निं धारयन् द्रविणोदाः। वा०सं० १२.२४; १७.७०४; तै०सं० ४.१.१०.५४; ६.५.२४; ७.१२.३४; ५.१.१०.४; मै०सं० २.७.८४; ८४.१३; ३.२.१: १४.१४;
का०सं० १६.८४; १८.४४; १९.११; २१.१४४; शत०ब्रा० ६.७.२.३. प्रतीकः देवा अग्निम्। का०श्रौ०सू० १६.५.५।
देवा अग्निं धारयन् द्रविणोदाम्। ऋ०वे० १.९६.१४-७४; मै०सं० ४.१०.६४(द्वितीयांश): १५७.१३,१५; नि० ८.२।
देवा अग्ने विचेतसः। ऋ०वे० १.४५.२२।
देवा अग्रे तद् अब्रुवन्। वा०सं० ३१.२१२; तै०आ० ३.१३.२२।
देवा अग्रे न्यपद्यन्त पत्नीः। अ०वे० १४.२.३२१. प्रतीकः देवा अग्रे कौ० सू० ७५.११; ७९.६।
देवा अङ्गिरसो दिवम्। आप० श्रौ० सू० १.३.२७४; शा०श्रौ०सू० १.६.३४; आप० श्रौ० सू० २४.१२.७४।
देवा अदभ्रम् आश वः। ऋ०वे० ८.४७.६३।
देवा अदुः सूर्यो अदात्। अ०वे० ६.१००.११. प्रतीकः देवा अदुः। कौशि०सू० ३१.२६।
देवा अनु क्रतुं ददुः। ऋ०वे० ८.६२.७२।
देवा अन्वविन्दन् गुहाहितम्। तै०आ० ३.११.१२२।
देवा अभि प्र मृक्षत। ऋ०वे० ८.६७.९३।
देवा अमुञ्चन्न् असृजन् व्येनसः। तै०ब्रा० २.५.६.३२; हि०गृ०सू० २.३.१०२; आ०मं०पा० २.१२.१०२. देखें- देवा मुञ्चन्तो।
देवा अमृतेनोदक्रामन्। अ०वे० १९.१९.१०१।
देवा अवन्त्व् ऋभवः स्वस्तये। ऋ०वे० ५.५१.१३३; मा०गृ०सू० २.१५.६३।
देवा अवो वरेण्यम्। सा०वे० १.४८४. देखें- देवाँ इत्यादि।
देवा आज्यपा आज्यम् अजुषन्त। मै०सं० ४.१३.९: २१२.७; शत०ब्रा० १.९.१.१०; तै०ब्रा० ३.५.१०.४; आप० श्रौ० सू० १.९.५; शा०श्रौ०सू०
१.१४.१४।
देवा आज्यपा जुषाणा अग्न (मै०सं० अग्ना; वा०सं० इन्द्र) आज्यस्य व्यन्तु। वा०सं० २८.११; मै०सं० ४.१०.३: १४९.६; ४.१३.५: २०५.३; का०सं० १५.१३. देखें- देवाँ आज्यपान् स्वाहा०।
देवा आदित्या ये सप्त। ऋ०वे० ९.११४.३३; तै०आ० १.७.५३।
देवा आयुष्मन्तस् तेऽमृतेनायुष्मन्तः। का०सं० ११.७; पा०गृ०सू० १.१६.६; आ०मं०पा० २.१४.९ (आ०गृ०सू० ६.१५.१२) प्रतीकः देवा आयुष्मन्तस्
तेऽमृतेन। तै०सं० २.३.१०.३; देवा आयुष्मन्तः। का०सं० ११.८. देखें- अमृतम् आयुस्।
देवा आशापाला एतं देवेभ्योऽश्वं (मै०सं० अश्वं) मेधाय प्रोक्षितं रक्षत (तै०सं०। । का०सं०अश्व०। तै०ब्रा० गोपायत)। वा०सं० २२.१९; तै०सं०
७.१.१२.१; मै०सं० ३.१२.४: १६१.१०; का०सं०अश्व० १.३; शत०ब्रा० १३.१.६.२; ४.२.१६; तै०ब्रा० ३.८.९.३. प्रतीकः देवा आशापालाः। का०श्रौ०सू० २०.२.११; आप० श्रौ० सू० २०.५.९; मा०श्रौ०सू० ९.२.१।
देवा आसते ते अधि ब्रुवन्तु नः। ऋ०वे० १०.६३.१४।
देवा आहुत्यानया। अ०वे० ११.१०.१२२।
देवा इद् अस्य हविरद्यम् आयन्। ऋ०वे० १.१६३.९३; वा०सं० २९.२०३; तै०सं० ४.६.७.४३; का०सं०अश्व० ६.३३।
देवा इन्द्रज्येष्ठाः। अ०वे० ३.१९.६१।
देवा इमं मधुना संयुतं यवम्। अ०वे० ६.३०.११; कौशि०सू० ६६.१५. देखें- एतम् उ त्यं मधुना।
देवा इवामृतं रक्षमाणाः। अ०वे० ३.३०.७३।
देवा इवासुरमायया। अ०वे० ३.९.४२।
देवा उन् नयथा पुनः। ऋ०वे० १०.१३७.१२; अ०वे० ४.१३.१२; मै०सं० ४.१४.२२; २१७.१६।
देवा ऋषभदायिने। अ०वे० ९.४.२०४।
देवा एतस्याम् अवदन्त पूर्वे। ऋ०वे० १०.१०९.४१. देखें- देवा वा।
देवा एनं देवताभ्याः प्र यछान्। अ०वे० १२.३.३८४।
देवा एषाम् अभवन् देवहूतिषु। ऋ०वे० ७.८३.७४।
देवा ओकांसि चक्रिरे। ऋ०वे० १.४०.५४; सा०वे० २.११८०३; वा०सं० ३४.५७४; मै०सं० १.६.२४; ८८.१६; का०सं० ७.१४४; कौ०ब्रा० १५.२;
श०ब्रा० १.४.१४; जै०ब्रा० १.७४३; ला०श्रौ०सू० १.८.९; आप० श्रौ० सू० ५.१९.३४; नृ०पू०उप० २.४४।
देवा ओजांसि सं दधुः। ऋ०वे० १.८०.१५४।
देवाः (जाँचें तृप्यन्तु)। आ०गृ०सू० .३.४.१; शा०गृ०सू० ४.९.३।
देवाः कपोत इषितो यद् इच्छन्। ऋ०वे० १०.१६५.११; अ०वे० ६.२७.११; मा०श्रौ०सू० २.१७.११; प्रतीकः देवाः कपोतः। आ०गृ०सू० ३.७.७;
शा०श्रौ०सू० बृहदा० ८.६९।
देवाः कुष्ठम् अवन्वत। अ०वे० ५.४.३४,४४; ६.९५.१४, २४,
देवाः कृणुथ जीवसे। ऋ०वे० ८.६७.१७३।
देवाः पान्तु यजमानं न्यर्थात् (अ०वे० निरृथात्)। ऋ०वे० १०.१२८.७४; अ०वे० ५.३.९४; तै०सं० ४.७.१४.३४।
देवाः पितरः पितरो देवाः। अ०वे० ६.१२३.३; का०सं० ४.१४; ३१.१५; मै०सं० १.४.११; ६०.६; ऐ०ब्रा० ७.२४.३; तै०ब्रा० ३.७.५.४; मा०श्रौ०सू०
१.४.१.२४; आप० श्रौ० सू० ४.९.६. प्रतीकः देवाः पितरः। गो०ब्रा० १.५.२१; वैता०सू० २.१५।
देवाः पितरो मनुष्याः। अ०वे० १०.९.९१; ११.७.२७१।
देवाः पुरुषम् आविशन्। अ०वे० ११.८.१३४, १८४,२९४,
देवाः प्र हिणुत स्मरम्। अ०वे० ६.१३०.१३ ३३, १३१.१३,२३।
देवाः प्रायछन्न् अग्नये। अ०वे० ११.८.३१४।
देवाँ अग्ने दुवस्युवा। ऋ०वे० ८.१०२.२२।
देवाँ अग्ने हविष्मते। ऋ०वे० १.१३.१२; सा०वे० २.६९७२।
देवाँ (मै०सं० देवँ) अछा दीद्यद् युञ्ञे अद्रिम्। ऋ०वे० ३.१.१३; मै०सं० ४.११.२३; १६३.१३; का०सं० २.१५३।
देवाम् अछा दीद्यानः सुमेधाः। ऋ०वे० ३.१५.५२।
देवाँ अछा न धीतयः। ऋ०वे० १.१३२.५७; १३९.१७; सा०वे० १.४६१७।
देवाम् अछा न मज्मना। ऋ०वे० ८.१०३.२२. देखें- देव इन्द्रो न।
देवाम् अछा न वक्षणा। ऋ०वे० ५.५२.१५२।
देवाम् अछा पथ्या का सम् एति। ऋ०वे० ३.५४.५२।
देवां (मै०सं० देवं) अछा ब्रह्मकृता गणेन। ऋ०वे० ७.९.५२; मै०सं० ४.१४.११२: २३३.२; तै०ब्रा० २.८.६.४२।
देवाँ अछा यातवे जातवेदसम्। ऋ०वे० १.४४.४३।
देवाँ अछा रघुपत्वा जिगाति। ऋ०वे० १०.६.४२।
देवाँ अछा वोदुष्टरः। ऋ०वे० १.१०५.१४२।
देवाँ अछा सुमती यज्ञवनसम्। ऋ०वे० ४.१.२२।
देवाँ अजस्र वीतये। ऋ०वे० ८.६०.४२।
देवाँ अद्य यतस्रुचे। ऋ०वे० १.१४२.१२।
देवाँ अद्य स्वर्दृशः। ऋ०वे० १.४४.९४।
देवाँ अनु प्रभूषतः। ऋ०वे० ९.२९.१३; सा०वे० २.१११५३; पं०वि०ब्रा० ६.१०.१७।
देवाँ अप्येति ब्रह्मणा। अ०वे० १०.१०.६४।
देवाँ अयजः कविभिः कविः सन्। ऋ०वे० १.७६.५२।
देवाँ (मै०सं० देवँ) अवो वरेण्यम्। ऋ०वे० ८.२७.१४; मै०सं० ४.१२.१४: १७८.१४; का०सं० १०.१३४. देखें- देवा इत्यादि।
देवाँ आज्यपाँ आवह। शत०ब्रा० १.४.२.१७; २.६.१.२२; तै०ब्रा० ३.५.३.२; आ० श्रौ० सू० १.३.२२; शा०श्रौ०सू० १.५.४।
देवाँ आज्यपान् स्वाहाग्निं होत्राज् जुषाणा अग्न आज्यस्य वियन्तु। तै०ब्रा० ३.६.२.२. देखें- देवा आज्यपा जुषाणा।
देवाँ आदित्याँ अदितिं हवामहे। ऋ०वे० १०.६५.९३।
देवाँ आदित्याँ अवसे हवामहे। ऋ०वे० १०.६६.४३।
देवाँ आ वक्षि यज्ञियान्। ऋ०वे० १.१८८.३२।
देवाँ आ वीतये वह। ऋ०वे० ५.२६.२३; ७.१६.४२; सा०वे० २.८७२३; वा०सं०(का०) २४.२१३।
देवाँ आ सादयाद् (तै०ब्रा०। आप० श्रौ० सू० ०अया) इह। ऋ०वे० ८.४४.३३; वा०सं० २२.१७३; का०सं० २.१५३; तै०ब्रा० २.४.१.११२; आप०
श्रौ० सू० ९.४.१७२। तुलना- अग्ने देवाँ इहा वह।
देवाँ (मै०सं० ओ वँ) इद् एषि पथिभिः सुगेभिः (मै०सं० शिवेभिः)। ऋ०वे० १.१६२.२१२; वा०सं० २३.१६२; २५.४४२; तै०सं० ४.६.९.४२;
मै०सं० १.२.१५२: २५.१४; का०सं०अश्व० ६.५२; शत०ब्रा० १३.२.७.१२; तै०ब्रा० ३.७.७.१४२; आप० श्रौ० सू० ७.१६.७२।
देवाँ ईडाना ऋषिवत् स्वस्तये। ऋ०वे० १०.६६.१४२।
देवाँ ईडाना हविषा घृताची। ऋ०वे० ५.२८.१४।
देवाँ ईडित आ वह। ऋ०वे० १.१३.४२; सा०वे० २.७००२।
देवाँ ईडे सादया सप्त होतॄन्। ऋ०वे० १०.३५.१०२।
देवाँ उप प्रशस्तये। ऋ०वे० १.७४.६२।
देवाँ उपप्रेष्यन् वाजिन्। आप० श्रौ० सू० २०.१५.१३३(तृतीयांश)।
देवाँ (मै०सं० देवं) उप प्रैत् सप्तभिः। ऋ०वे० १०.७२.८३; मै०सं० ४.६.९३; ९२.३; पं०वि०ब्रा० २४.१२.६३; शत०ब्रा० ३.१.३.२३; तै०आ०
१.१३.२३।
देवाँ ऋतायते दमे। ऋ०वे० ४.८.३२; का०सं० १२.१५२।
देवाँ एतु प्र णो हविः। ऋ०वे० ८.१९.२७२।
देवाँ ओहानोऽवसागमिष्ठः। ऋ०वे० ६.५२.५४।
देवाँशो यस्मै त्वेडे तत् स्तयम् उपरिप्रुता (आप० श्रौ० सू० अपरिप्लुता) भङ्गयेन (आप० श्रौ० सू० भङ्गयेन)। वा०सं० ७.३; शत०ब्रा०
४.१.१.२६; आप० श्रौ० सू० १२.११.१०. प्रतीकः देवाँशो। का०श्रौ०सू० ९.४.३९।
देवाँश् च याभिर् यजते ददाति च। ऋ०वे० ६.२८.३३; अ०वे० ४.२१.३३; तै०ब्रा० २.४.६.९३।
देवाँश् च ये नमस्यन्ति। तै०आ० ६.५.३३।
देवाँस् त्वं परिभूर् असि। ऋ०वे० ५.१३.६२; तै०सं० २.५.९.३२; शत०ब्रा० १.४.२.१५२; तै०ब्रा० ३.५.३.२२; आप० श्रौ० सू० १.३.६२; शा०श्रौ०सू०
१.४.२१२।
देवा गर्भं समैरयन्। अ० वे० १.११.२३।
देवा गातुविदो (मा०श्रौ०सू० गातुविदो गातुम् वित्त्वा) गातुं यज्ञय विन्दत मनसस् पतिना देवन वाताद् यज्ञः प्रयुज्यताम्। तै०ब्रा० ३.७.४.१; आप०
श्रौ० सू० १.१.४; मा०श्रौ०सू० १.१.१.१२. प्रतीकः देवा गातुविदः। आप० श्रौ० सू० ३.१३.२; मा०श्रौ०सू० १.३.५.२१; ७.२.२०; ४.३३। तुलना- अगला तथा गातुं वित्त्वा।
दिवा गातुविदो गातुं वित्त्वा (वा०सं०का०गातुम् इत्वा) गातुम् इत। अ०वे० ७.९७.७; वा०सं० २.२१; ८.२१; वा०सं०का०२.५.४; ९.३.७; तै०सं० १.१.१३.३; ४.४४.३; ६.६.२.३; मै०सं० १.१.१३; ९.५; १.३.३८: ४४.१७; ४.१.१४: २०.१०; का०सं० १.१२; ४.१२; शत०ब्रा० १.९.२.२८; ४.४.४.१३; तै०ब्रा०
३.३.९.१२. प्रतीकः देवा गातुविदः। का०श्रौ०सू० ३.८.४; ५.२.९; पा०गृ०सू० १.२.११। तुलना-पूर्व तथा गातुं वित्त्वा।
देवा ग्रावाणा इन्दुर् इन्द्रः। तै०ब्रा० ३.७.९.२; आप० श्रौ० सू० १३.१.११।
देवा ग्रावाणो मधुमतीम् अद्यास्मिन् यज्ञे यजमानाय वाचं वदत। पं०वि०ब्रा० २१.१०.१७; का०श्रौ०सू० २३.३.१; आप० श्रौ० सू० २२.१९.१; मा०श्रौ०सू० ९.४.१।
देवाच्या कृपा। मै०सं० २.१३.८१ १५८.४. देखें- देवो देवाच्या।
देवा जनम् इत्यादि। देखें- देवाञ् जनम् इत्यादि।
देवा जीवत। अ०वे० १९.७०.१।
देवा जीवनकाम्याः। मै०सं० ४.१४.१७१; २४४.६; तै०ब्रा० ३.७.१२.११; तै०आ० २.३.११।
देवा जीवयथा पुनः। ऋ०वे० १०.१३७.१४; अ०वे० ४.१३.१४; मै०सं० ४.१४.२४; २१८.१।
देवाञ्ञन त्रैककुद। अ०वे० १९.४४.६१।
देवाञ् (आ० श्रौ० सू० देवा) जनम् अगन् यज्ञः। का०सं० ५.६; २५.७; ३२.६; आ० श्रौ० सू० ३.१३.१५; आप० श्रौ० सू० ९.१०.१६; १३.५; १०.१५.११; १४.२८.२. देखें- देवान् इत्यादि।
देवाञ् जन्म प्रयसा वर्धयन्तीः। ऋ०वे० १.७१.३४।
देवाञ् जिगाति इत्यादि। देखें- देवान् इत्यादि।
देवा दक्षैर् भृगवः सं चिकित्रिरे। ऋ०वे० १०.९२.१०४।
देवा ददति भर्तवे। अ०वे० ३.५. ३४।
देवा ददत्व् आ (जै०ब्रा० ०तु वो; शा०श्रौ०सू० तु यद्) वरम् (गो०ब्रा० ददत्व् आसुरम्)। अ०वे० २०.१३५.१०१; ऐ०ब्रा० ६.३५.१८२; गो०ब्रा०
२.६.१४१; जै०ब्रा० २.११७१; शा०श्रौ०सू० १२.१९.३२।
देवा दूतं चक्रिरे हव्यवाहनम् (तै०ब्रा०। आप० श्रौ० सू० हव्यवाहम्)। ऋ०वे० ५.८.६२; तै०ब्रा० १.२.१.१२२; आप० श्रौ० सू० ५.६.३२।
देवा देवत्वम् अभिरक्षमाणाः। ऋ०वे० १०.१५७.४२; अ०वे० २०.६३.२४; १२४.५४।
देवा देवम् अवर्धताम्। तै०ब्रा० २.६.२०.३२. देखें- देवौ इत्यादि।
देवा देवस्य महिमानम् ओजसा (तै०सं०। मै०सं०। का०सं० अर्चतः)। ऋ०वे० ५.८१.३२; वा०सं० ११.६२; का०सं० १५.११२; तै०सं० ४.१.१.२२;
मै०सं० २.७.१२: ७४.४; शत०ब्रा० ६.३.१.१८।
देवा देवानाम् अनु हि व्रता गुः। ऋ०वे० ३.७.७४।
देवा देवानाम् अपि यन्ति पाथः। ऋ०वे० ३.८.९४।
देवा देवानां भिषजा। वा०सं० २१.५३१; मै०सं० ३.११.५१; १४७.९; तै०ब्रा० २.६.१४.३१।
देवा देवाय येमिरे। ऋ०वे० १.१३५.११।
देवा देवासो अमृतत्वम् आयन्। जै०ब्रा० २.३९३(३.२८)द्. यद् वैरूप का भाग।
देवा देवीं यजतां यज्ञियाम् इह। ऋ०वे० १०.१०१.९२।
देवा देवेभिर् अद्य सचनस्तमा। ऋ०वे० ८.२६.८३।
देवा देवेभ्यः पुरा। अ०वे० ११.८.३२,१०२,
देवा देवेभ्यस् परि। का०सं० ३९.२२; आप० श्रौ० सू० १६.२९.१२।
देवा देवेभ्यो अध्वर्यन्तो (का०सं० अध्वरीयन्तो) अस्थुः। वा०सं० १७.५६४; तै०सं० ४.६.३.३१; का०सं० १८.३१; २१.८; शत०ब्रा० ९.२.३.१०.
देखें- देवा देवेष्व् इत्यादि।
देवा देवेभ्यो मधु। ऋ०वे० ९.६२.२०३।
देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास् तृतीयेषु (शा०श्रौ०सू० प्रथमा द्वितीयेषु पराक्रमध्वम्)। का०सं० ३८.१२:। तै०ब्रा० ३.७.५.१; शा०श्रौ०सू० ४.१०.१ऽ२; आप० श्रौ० सू० ४.४.१; १६.१.३. प्रतीकः देवा देवेषु पराक्रमध्वम्। आप० श्रौ० सू० २०.२.२।
देवा देवेषु प्रशस्ता। ऋ०वे० ५.६८.२३; सा०वे० २.४९४३।
देवा देवेषु यज्ञिया। ऋ०वे० ८.२५.१२।
देवा देवेषु श्रयन्ताम् (तै०ब्रा० श्रयध्वम्)। का०सं० ३५.६; तै०ब्रा० ३.११.२.१।
देवा देवेषु अदधुर् अपि क्रतुम्। ऋ०वे० १०.५६.४२।
देवा देवेषु अध्वर्यन्तो अस्थुः। मै०सं० २.१०.५१; १३७.६. देखें- देवा देवेभ्यो इत्यादि।
देवा देवैर् अवन्तु मा (मै०सं० त्वा)। वा०सं० २०.१११; मै०सं० ३.११.८१ १५१.८; का०सं० ३८.४; शत०ब्रा० १२.८.३.२९; तै०ब्रा० २.६.५.७२;
हि०गृ०सू० २.१७.४१।
देवा दैव्या होतारा। वा०सं० २८.१७१,४०१; मै०सं० ४.१०.३: १५१.४; ४.१३.८; २१०.९; का०सं० २०.१५; तै०ब्रा० २.६.१०.४१; २०.३१; ३.६.१४.२;
आप० श्रौ० सू० २.१६.१२; शा०श्रौ०सू० ३.१३.२७।
देवा दैव्य होतारा पोतारा नेष्टारा (तै०ब्रा० होतारा नेष्टारा पोतारा)। मै०सं० ४.१३.८: २१०.७; का०सं० १९.१३; तै०ब्रा० ३.६.१३.१।
देवा दैव्येन धावत। अ०वे० १९.२७.६४।
देवा धत्त रयिम् अस्मे सुवीरम्। ऋ०वे० ९.६८.१०४; १०.४५.१२४; वा०सं० १२.२९४; मै०सं० २.७.९४; ८७.८।
देवा धनेन धनम् इच्छमानाः। हि०गृ०सू० १.१५.१२. देखें- धनेन।
देवा न (मै०सं० ना) आयुः प्र तिरन्तु जीवसे। ऋ०वे० १.८९.२४; वा०सं० २५.१५४; मै०सं० ४.१४.२४; २१७.९; नि० १२.३९४।
देवा नमोभिर् अश्विना। ऋ०वे० ८.२२.३२।
देवा ना आयुः इत्यादि। देखें- देवा न इत्यादि।
देवानां य इन् मनः। ऋ०वे० ८.३१.१५३ऽ१८३; तै०सं० १.८.२२.४३; मै०सं० ४.११.२३ (चतुर्थांश): १६४.१३,१५; १६५.२,४; का०सं० ११.१२३
(चतुर्थांश)।
देवानां यः पितरम् आविवासति। ऋ०वे० २.२६.३३; तै०सं० २.३.१४.३३; मै०सं० ४.१४.१०३; २३१.३,। तै०ब्रा० २.८.५.३३।
देवानां यज् जनिमान्त्य् उग्र। ऋ०वे० ४.१.४.१३ देखें- यो देवानां जनिमान्त्य्।
देवानां यन् मनुष्या अमन्महि। ऋ०वे० १०.३५.८२।
देवानां यश् चरति प्राणथेन। तै०सं० ४.१.४.१३ देखें- यो देवानां चरसि।
देवानां यातुर् असि। का०सं० ३७.१३,१४।
देवानां यान्य् असि। मै०सं० २.८.१३: ११७.१; का०सं० ,२२.५; आप० श्रौ० सू० १७.४.६।
देवानां युगे प्रथमे। ऋ०वे० १०.७२.३१।
देवानां योनिम् आसदम्। सा०वे० २.५३०३ देखें- ऋतस्य योनिम् इत्यादि।
देवानां रातिर् अभि नो नि वर्तताम्। ऋ०वे० १.८९.२२; वा०सं० २५.१५२; ४.१४.२२: २१७.७; निरुक्त १२.३९२
देवानां वक्षि प्रियम् आ सुधस्थम् (का०सं०आ०ओ स्थात्) वा०स० २९.१४ तै०सं० ५.१.११.१४; मै०सं० ४.१४.२२; मै०सं० ३.१६.२४: १८३.१३;
का०सं०अश्व० ६.२४।
देवानां वसतिंगमः। हि०गृ०सू० १.१७.३२।
देवानां वसुधानीं विराजम्। तै०आ० ३.११.४२।
देवानां वा जूतिभिः शाशदाना। ऋ०वे० १.११६.२२।
देवानां वायोयान्य् असि। तै०सं० ४.४.६.२।
देवानां वार् महः। ऋ०वे० १०.९३.३२।
देवानां विष्ठाम् अनु यो वितस्थे वा०सं०का०१.१०.५२; तै०ब्रा० ३.७.५.३२; का०श्रौ०सू० २.८.१४२; आप० श्रौ० सू० २.१०.५२. देखें- दिवो
वाभिष्ठाम्।
देवानां वीतिम् अन्धसा। ऋ०वे० ९.१.४२।
देवानां शंसम् ऋत आ च सुक्रतुः। ऋ०वे० १.१.४१.११४।
देवानां शमितारौ। मै०सं० ४.१३.४२; २०४.५. देखें- उभौ देवानां।
देवानां शर्मन् मम सन्तु सूरयः। ऋ०वे० ८.६०.६३।
देवानां श्रेष्ठं वपुषाम् अपश्यम्। ऋ०वे० ५.६२.१४।
देवानां सख्यम् उप सेदिमा वयम्। ऋ०वे० १.८९.२३; वा०सं० २५.१५३; मै०सं० ४.१४.२३: २१७.९; नि० १२.३९३।
देवानां सदने वृधः। ऋ०वे० ८.१३.२२; सा०वे० २.९७२।
देवानां समिद् असि। वा०सं० ८.२७; शत०ब्रा० ४.४.५.२३; शा०श्रौ०सू० ८.११.१५; का०श्रौ०सू० ५.५.३५।
देवानां सर्वेषां वाचा। अ०वे० ६.८५.२३।
देवानां सुम्न इषयन्न् उपावसुः। ऋ०वे० ९.८४.३२।
देवानां सुम्ने अमृतस्य चारुणः। ऋ०वे० ९.१०८.४३; सा०वे० २.२८९३।
देवानां सुम्ने बृहते रणाय। वा०सं० १४.३२; मै०सं० २.८.१२: १०६.१२; का०सं० १७.१२; शत०ब्रा० ८.२.१.६. देखें- किन्तु एक।
देवानां सुम्ने सुभगः स एधते। ऋ०वे० २.२५.५३।
देवानां सुम्नो महते रणाय। तै०ब्रा० ३.७.७.९२; आप० श्रौ० सू० १०.३.८२. देखें- अगला एक छो़डकर।
देवानां सोम पवमान निष्कृतम्। ऋ०वे० ९.१०७.२२३; सा०वे० २.४३०३।
देवानां स्पश इह ये चरन्ति। ऋ०वे० १०.१०.८२; अ०वे० १८.१.९२।
देवानां हव्यवाहनम्। कौशि०सू० ३.१०४।
देवानां हव्यशोधनौ। तै०ब्रा० ३.७.४.१८२; आप० श्रौ० सू० १.१४.६२।
देवानां हृदयं ब्रह्मान्व् अविन्दत्। तै० आ० ३.११.६३
देवानां हेतिः परि त्वा वृणक्तु। अ०वे० ८.२.९१।
देवानां गां न दित्सति। अ०वे० १२.४.२४,१२२।
देवानां गुह्या नामानि। ऋ०वे० ५.५.१०२; का०सं० ३५.१९२; तै०ब्रा० ३.७.२.५२; आप० श्रौ० सू० ९.२.७२; मा०श्रौ०सू० ३.२.१०२।
देवानां च ऋषीणां च। मै०सं० २.९.११: ११९.५।
देवानां चक्षुः सुभगा वहन्ती। ऋ०वे० ७.७७.३१।
देवानां चित् तिरो वशम्। ऋ०वे० १०.१७१.४३।
देवानां जनिमान्त्य् उग्र। अ०वे० १८.३.२३२. देखें- देवानां यज्।
देवानां जन्म मर्तांश् च विद्वान्। ऋ०वे० १.७०.६२।
देवानां जन्म वसूयुर् ववन्द। ऋ०वे० ६.५१.१२४।
देवानां जन्म सनुतर् आ च विप्रः। ऋ०वे० ६.५१.२२।
देवानां ज्योतिषा सह। का०सं० ८.१४२।
देवानां त्वा देवताभ्यो गृह्णामि। तै०सं० १.६.१.३. देखें- देवताभ्यस् त्वा देवताभिर्।
देवानां त्वा पत्नीर् देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वद् दधतु महावीरान्। मै०सं० ४.९.१: १२१.१२।
देवानां त्वा पत्नीर् देवीर् विश्वदेव्यावतीः (मै०सं० देव्य०) पृथिव्यः सधस्थे अङ्गिरस्वद् (तै०सं० ऽङ्ग्०) दधतूखे। वा०सं० ११.६१; तै०सं० ४.१.६.१,२; मै०सं० २.७.६: ८१.१०; ३.१८: १०.१; का०सं० १६.६; शत०ब्रा० ६.५.४.४. प्रतीकः देवानां त्वा पत्नीः। तै०सं० ५.१.७.१; का०सं० १९.७; आप० श्रौ० सू० १६.५.८; मा०श्रौ०सू० ६.१.२; देवानां त्वा। का०श्रौ०सू० १६.४.११।
देवानां त्वा पितृणाम् (आप० श्रौ० सू० पितॄणाम्) अनुमतो भर्तं शकेयम्। तै०आ० ४.८.४; ५.७.८; आप० श्रौ० सू० १५.१०.७. प्रतीकः देवानां। मा०श्रौ०सू० ४.३.१९।
देवानां दसितं हविः। का०सं० ३०.८२,९म्।
देवानां दुर्मतीर् ईक्षे। ऋ०वे० ८.७९.९२।
देवानां दूत ईयसे। ऋ०वे० १०.१३७.३४; अ०वे० ४.१३.३४; तै०ब्रा० २.४.१.७४; तै०आ० ४.४२.१४।
देवानां दूत उक्थ्यः। ऋ०वे० ५.२६.६३।
देवानां दूतः पुरुध प्रसूतः। ऋ०वे० ३.५४.१९१।
देवानां देवं यजतः सुरुक्मे। वा०सं० २०.४१४; मै०सं० ३.११.१४: १४०.७; का०सं० ३८.६४; तै०ब्रा० २.६.८.३४।
देवानां देवतमा शविष्ठा (तै०ब्रा० शचिष्ठा)। मै०सं० ४.१४.६२; २२३.११; तै०ब्रा० २.८.४.६२।
देवानां देवयान्य् असि। मै०सं० २.८.१३: ११७.१; का०सं० २२.५; आप० श्रौ० सू० १७.४.६।
देवानां देवहूतिषु। अ०वे० ५.७.४४।
देवानां देवो निधिपा न अव्यात्। मै०सं० ४.१४.१२४: २३६.३; तै०ब्रा० २.८.४.३४।
देवानां देवो ब्राह्मणः। कौशि०सू० ७४.१२३।
देवानां दैव्योऽपि यजमानोऽमृतोऽभूत्। तै०ब्रा० ३.७.५.११४; आप० श्रौ० सू० २.२०.६४।
देवानां धाम नामासि। तै०सं० २.४.३.२; मै०सं० २.१.११: १३.१३; का०सं० १०.७; तै०आ० १०.२६.१; तै०आ० (आ०) १०.३५; महा० उप० १५.१।
तुलना- अगला।
देवानां धामामृतम्। तै०ब्रा० ३.११.१.२१। तुलना- पूर्व।
देवानां धेनुर् अनपस्पृग् एषा। अ०वे० १३.१.२७२।
देवानां नाम बिभ्रतीः। ऋ०वे० ९.९९.४४; सा०वे० २.९८३४।
देवानां नाव रुन्धते। अ०वे० १३.२.१५४।
देवानां निधिर् असि द्वेषोयवनः। मै०सं० १.२.१०२; २०.१०; आप० श्रौ० सू० ११.१२.३२।
देवानां निहितं निधिं यम् इन्द्रः। अ०वे० १९.२७.९१।
देवानां निहितं निधिम्। अ०वे० १२.४.१७२।
देवानां निहितं भागम्। अ०वे० १२.४.२१३।
देवानां निहितो निधिः। अ०वे० १२.४.२९२।
देवानां नु वयं जाना। ऋ०वे० १०.७२.११।
देवानां अग्निर् अरतिर् जीराश्वः। ऋ०वे० २.४.२४।
देवानां अग्ने भिषजा शचीभिः। अ०वे० ७.५३.१४; वा०सं० २७.९४; तै०सं० ४.१.७.४४; मै०सं० २.१२.५४; १४९.११; का०सं० १८.१६४; तै०आ०
(आ०) १०.४८४।
देवानां अग्नेयान्य् असि। तै०सं० ४.४.६.२। तुलना- अग्नेर् अग्नेयान्य्।
देवानाम् अग्रे यजतं यजध्वम्। मै०सं० ४.१४.१२; २१५.१७; तै०ब्रा० २.८.१.४२; आप० श्रौ० सू० २०.२०.९२।
देवानाम् अधिपा एति घर्म। वै०सू० १४.११ (अ०वे०सं०)।
देवानाम् अन्तरिक्षयान्य् असि। तै०सं० ४.४.६.२।
देवानाम् अपराजितः। अ०वे० ५.३०.१७२।
देवानाम् अपरो रथः। अ०वे० १०.४.१२।
देवानाम् अपि हस्त्य। आ०मं०पा० २.१७.२२।
देवानाम् अर्धभाग् असि। अ०वे० ६.८६.३३।
देवानाम् अव द्विषः। ऋ०वे० १.१३३.७३; अ०वे० २०.६७.१३।
देवानाम् अवसे हुवे। अ०वे० ६.१०८.३४।
देवानाम् अवो वृणे। ऋ०वे० ८.९४.८२।
देवानाम् असि वह्नितमं सस्नितमं पप्रितमं जुष्टतमं देवहूतमम्। वा०सं० १.८; मै०सं० १.१.५; ३.१; ४.१.५: ६.१२; का०सं० १.४; शत०ब्रा०
१.१.२.१२. प्रतीकः देवानाम् असि वह्नितमम्। का०सं० ३१.३; मा०श्रौ०सू० १.२.१.२५; देवानाम्। का०श्रौ०सू० २.३.१४. देखें- त्वं देवानाम् असि सस्नितमं। देवानाम् अस्थि कृशनं बभूव। अ०वे० ४.१०.७१।
देवानाम् आज्यपानाम् अयाट् प्रिया धामानि। का०सं० ३२.१. देखें- अयाड् देवानाम्।
देवानाम् आज्यपानां प्रिया धामानि यक्षत्। आ० श्रौ० सू० १.६.५।
देवानाम् आशा उप वीतपृष्ठः। ऋ०वे० १.१६२.७२; वा०सं० २५.३०२; तै०सं० ४.६.८.३२; मै०सं० ३.१६.१२: १८२.४; का०सं०अश्व० ६.४२।
देवानाम् इदं निहितं यद् अस्ति। मै०सं० १.२.१०१; २०.१२; आप० श्रौ० सू० ११.१२.३१।
देवानाम् इद् अवो महत्। ऋ०वे० ८.८३.११; सा०वे० १.१३८१; ऐ०ब्रा० ५.१९.१३; कौ०ब्रा० २६.१३; प्रतीकः देवानाम् इद् अवः। आप० श्रौ० सू०
८.१०.२; देवानाम् इत्। शा०श्रौ०सू० १०.१०.७। तुल बृहदा० ६.९८।
देवानाम् उ कतमः शंभविष्ठः। ऋ०वे० ४.४३.२२।
देवानाम् उत यो मर्त्यानाम्। ऋ०वे० ६.१५.१३३; मै०सं० ४.१३.१०३२१३.१५; तै०ब्रा० ३.५.१२.१३।
देवानाम् उत्क्रमणम् असि। वा०सं० ७.२६; शत०ब्रा० ४.२.५.५. प्रतीकः देवानाम्। का०श्रौ०सू० ९.६.३४।
देवानाम् उत्तमं यशः। वा०सं० २८.३०२; तै०सं० २.६.१७.५२।
देवानाम् उशतीर् उप। ऋ०वे० १.२२.९२; वा०सं० २६.२०२।
देवानाम् ऊतिभिर् वयम्। ऋ०वे० २.८.६२।
देवानाम् एतत् परिषूतम्। अ०वे० ११.५.२३१; गो०ब्रा० १.२७१। तुल०- देवानां परिषूतम्।
देवानाम् एति निष्कृतम्। ऋ०वे० ३.६२.१३२; तै०सं० १.३.४.२२।
देवानाम् एनं घोरैः क्रूरैः प्रैषैर् अभिप्रेष्यामि। अ०वे० १६.७.२।
देवानाम् एना निहिता पदानि। ऋ०वे० १.१६४.५२; अ०वे० ९.९.६२।
देवानाम् एष उपनाह आसीत्। तै०सं० ३.३.९.११; मै०सं० २.५.१०१: ६१.१२; का०सं० १३.९१. देखें- देवानां भाग।
देवानाम् ओजः प्रथमजं ह्य् एतत्। ऋ० खि० १०.१२८.८२; अ०वे० १.३५.२२; वा०सं० ३४.५१२।
देवानां पत्नयो विशः। देखें- देवानां पत्नीर् दिशः।
देवानां पत्नीनाम् अहं देवयज्यया प्रजनिषीय प्रजया पशुभिः। मा०श्रौ०सू० १.४.३.१. देखें- देवानां पत्नीर् अग्निर्, तथा तुलना- आ दित्या अहं।
देवानां पत्नीभ्यः पुलीकाः। मै०सं० ३.१४.५: १७३.७. देखें- कुलीका तथा गोषादीर्।
देवानां पत्नीभ्योऽमृतं जुहोमि स्वाहा। आप० श्रौ० सू० ६.१२.५।
देवानां पत्नीर् अग्निर् गृहपतिर् यज्ञस्य मिथुनं (का०सं० पतिर् मिथुनं यजमानस्य) तयोर् अहं देवयज्यया मिथुनेन प्र भूयासम् (का०सं० प्र
जनिषीयायुषे वर्चसे रायस्पोषाय सुप्रजस्त्वाय)। तै०सं० १.६.४.४; ७.४.५; का०सं० ५.४; ३२.४. देखें- देवानां पत्नीनाम्।
देवानां पत्नीर् उप मा ह्वयध्वम्। का०सं० १.१०; आप० श्रौ० सू० २.५.७; मा०श्रौ०सू० १.२.५.११।
देवानां पत्नीर् उशतीर् अवन्तु नः। ऋ०वे० ५.४६.७१; अ०वे० ७.४९.११; मै०सं० ४.१३.१०१; २१३.७; तै०ब्रा० ३.५.१२.११; आप० श्रौ० सू० १.१०.५; ५.२०.६; नि० १२.४५१. प्रतीकः देवानां पत्नीः। शा०श्रौ०सू० १.१५.४; ८.६.९; ७.१३; वैता०सू० ४.८; आप० श्रौ० सू० ३.९.१। तुल०- बृहदा०
५.४५; ऋ०वि० २.१६.१ टिप्पणी।
देवानां पत्नीर् (वा०सं० पत्न्यो; मै०सं० पत्नयो) दिशः (मै०सं० विशः)। वा०सं० २३.३६३; तै०सं० ५.२.११.२३; मै०सं० ३.१२.२१४: १६७.४;
का०सं०अश्व० १०.५३।
देवानां पन्थाम् अनुसंचरन्ति। अ०वे० १८.३.४२।
देवानां परिषूतम् असि। तै०सं० १.१.२.१; मै०सं० १.१.२: १.८; ४.१.२: ३.२; तै०ब्रा० ३.२.२.३; आप० श्रौ० सू० १.३.६; मा०श्रौ०सू० १.१.१.२९। तुल०- देवानाम् एतत्, तथा ऊह। आप० श्रौ० सू० ८.१३.७।
देवानां पात्रम् उच्यते। शा०गृ०सू० १.२.८४।
देवानां पाथ उप वक्षि विद्वान्। ऋ०वे० १०.७०.१०२; नि० ६.७।
देवानां पाथ ऋतुथा हवींषि। ऋ०वे० १०.११०.१०२; अ०वे० ५.१२.१०२; वा०सं० २९.३५२; मै०सं० ४.१३.३२: २०२.१३; का०सं० १६.२०२; तै०ब्रा०
३.६.३.४२; नि० ८.१७२।
देवानां पिता जनिता प्रजानाम्। मै०सं० ४.१४.१२: २१५.१३; तै०ब्रा० २.८.१.३२।
देवानां पितॄणां मर्त्यानाम्। अ०वे० ११.१.५२।
देवानां पुष्टे चकृम् सुबन्धुम्। ऋ०वे० १.१६२.७४:। वा०सं० २५.३०४; तै०सं० ४.६.८.३४; मै०सं० ३.१०.१४: १८२.५; का०सं०अश्व० ६.४४।
देवानां पूरयोध्या। अ०वे० १०.२.३१२; तै०आ० १.२७.३२।
देवानां पूर् असि तां त्वा प्रविशामि तां त्वा प्र पद्ये सह गृहैः सह प्रजया सह पशुभिः सहर्त्विग्भिः सह सदस्यैः सह सोम्यैः सह दक्षिणीयैः सह यज्ञेन
सह यज्ञपतिना। का०सं० ३५.१०।
देवानां पूर्व्ये युगे। ऋ०वे० १०.७२.२३।
देवानां प्रतिष्ठे स्थः। आ०गृ०सू० ३.८.१९।
देवानां प्रहितंगम। पा०गृ०सू० ३.१५.२०२।
देवानां बन्धु निहितं गुहासु। तै०आ० ३.११.३२।
देवानां ब्रह्मवादं वदतां यत्। तै०ब्रा० १.२.१.६१; आप० श्रौ० सू० ५.२.४१।
देवानां भद्रा सुमतिर् ऋजूयताम्। ऋ०वे० १.८९.२१; वा०सं० २५.१५१; मै०सं० ४.१४.२१: २१७.७; नि० १२.३९१. ण्क्क बृहदा० ३.१२२।
देवानां भाग उपनाह एषः। अ०वे० ९.४.५१. देखें- देवानाम् एष।
देवानां भागदा असत्। वा०सं० १७.५१४. देखें- देवेभ्यो इत्यादि।
देवानां भागधेयीः स्थ। मै०सं० १.३.१: २९.१।
देवानां मनो हितम्। ऋ०वे० १.१८७.६२; का०सं० ४०.८२।
देवानां मन्वे अधि नो ब्रुवन्तु। तै०सं० ४.७.१५.५१; मै०सं० ३.१६.५१; १९१.१४. देखें- विश्वेषां मन्वे।
देवानां माने प्रथमा अतिष्ठन्। ऋ०वे० १०.२७.२३१; नि० २.२२१। शा०श्रौ०सू० बृहदा० ७.२७।
देवा नो यज्ञनम् ऋतुथा (तै०ब्रा०। आप० श्रौ० सू० ऋजुधा) नयन्तु। वा०सं० २६.१९४; तै०ब्रा० ३.७.१०.३२; आप० श्रौ० सू० ९.१४.१४।
देवा नो यथा सदम् इद् वृधे असन्। ऋ०वे० १.८९१३; वा०सं० २५.१४३; का०सं० २६.११३; नि० ४.१९।
देवान् गछन्तु वो मदाः। ऋ०वे० ९.१०१.४४; अ०वे० २०.१३७.४४; सा०वे० १.५४७४,२.२२४।
देवान् गछ सुवर् विद (आप० श्रौ० सू० विन्द) यजमानाय मह्यम्। तै०ब्रा० ३.७.५.३४; आप० श्रौ० सू० २.१०.५४. देखें- दिवं इत्यादि।
देवान् घर्मपान् गछ। तै०आ० ४.९.३; ५.८.४।
देवान् घृतवता यजे। अ०वे० ३.१०.११२।
देवान् जनम् अगन् यज्ञः। मै०सं० १.४.४: ५१.१३; १.४.९: ५७.३; मा०श्रौ०सू० ३.१.२०. देखें- देवान् इत्यादि।
देवान् (ऋ०वे०। तै०ब्रा० देवां) जिगाति सुम्नयुः। ऋ०वे० ३.२७.१३; मै०सं० १.६.१३: ८४.१५; शत०ब्रा० १.४.१.२१; तै०ब्रा० ३.५.२.१३।
देवान् जिन्व। का०श्रौ०सू० ४.१४.२७।
देवान् दिवं यज्ञोऽगात् ततो मा द्रविणः अष्टु। श०ब्रा० १.५.११. देखें- नीचे दिवं तृतीयं।
देवान् दिवम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु। वा०सं० ८.६०; शत०ब्रा० ४.५.७.८. प्रतीकः देवान् दिवं अगन्। का०श्रौ०सू० २५.२.८. देखें- नीचे
दिवं तृतीयं।
देवान् देवयते (तै०ब्रा०। आप० श्रौ० सू०। मा०श्रौ०सू० देवायते) यज (मा०श्रौ०सू० यजमानाय स्वाहा)। ऋ०वे० १.१५.१२३; ३.१०.७२; २९.१२४; ५.२१.१४; सा०वे० १.१००२; का०सं० २.९४; ७.१३३; ३९.१३२; तै०ब्रा० ३.११.६.४४; आप० श्रौ० सू० ७.७.१४; १६.३५.५४; मा०श्रौ०सू० १.७.३.४३४।
देवान् देवापे हविषा सपर्य। ऋ०वे० १०.९८.४४।
देवान् देवायते इत्यादि। देखें- पूर्व का एक छो़डकर।
देवान् पितॄन् ददते मनुष्यांश् च। जै०ब्रा० २.३०(२९)द्. तान् विंशति का भाग।
देवान् पुण्यजनान् पितॄन्। अ०वे० ८.८.१५२; ११.९.२४४।
देवान् प्रपद्ये। तै०आ० २.१९.१।
देवान् मनुष्यां असुरान् उत ऋषीन्। अ०वे० ८.९.२४४।
देवान् (प़ढें- दैवान्) मा भयाद् इति। सा०मं०ब्रा० २.२.७४। तुलना- दैवान् मा भयात्।
देवान् यक्षद् यथायथम्। वा०सं० २१.५८२; मै०सं० ३.११.५२; १४८.४; तै०ब्रा० २.६.१४.६२।
देवान् यक्षि मानुषात् पूर्वो अद्य। ऋ०वे० २.३.३२।
देवान् यक्षि वनस्पते४। ऋ०वे० १.१४२.११२।
देवान् यक्षि विदुष्टरः। ऋ०वे० १.१०५.१३४।
देवान् यक्षि स्वध्वर। ऋ०वे० ५.२८.५२; शत०ब्रा० १.४.१.३९; तै०ब्रा० ३.५.२.३२।
देवान् यक्ष्यावो देवयज्यायै। मै०सं० ४.१.१४. (द्वितीयांश): १९.३,४; मा०श्रौ०सू० १.३.१.१२ (द्वितीयांश)।
देवान् यज। तै०सं० २.६.९.३; शत०ब्रा० १.८.२.१४; २.२.३.२४; ५.२.४१; ६.१.४४; ३.९.३.८,९; का०श्रौ०सू० ३.५.६; आप० श्रौ० सू० ३.५.१;
८.३.३; मा०श्रौ०सू० १.३.४.४।
देवान् यजन्ताव् ऋतुथा सम् अञ्ञजतः। ऋ०वे० २.३.७३।
देवान् यज्ञियान् इह यान् यजामहै (तै०सं० हवामहे)। तै०सं० १.५.१०.३२; मै०सं० १.४.१२; ४७.४; का०सं० ४.१४२।
देवान् यज्ञेन बोधय। अ०वे० १९.६३.७२
देवान् यत् क्रत्वा मज्मना पुरुष्टुतः। ऋ०वे० १.१४१.६३
देवान् यन नाथितो हुवे। अ०वे० ७.१०९.७१
देवान् वसिष्ठो अमृतान् ववन्दे। ऋ०वे० १०.६५.१५१; ६६.१५१
देवान् वा यच्चकृमा कच् चिद् आगः। ऋ०वे० १.१८५.८१। तुल०- यद् वो वयं चकृमा, तथा नीचे अचित्तिभिश्।
देवान् सखिभ्य आ वरम्। ऋ०वे० ९.४५.२३।
देवान् सपर्यति। ऋ०वे० १०.९३.२२।
देवान् सब्राह्मणान् ऋत्वा। अ०वे० १२.४.५३३।
देवान् सब्राह्मणान् वशा। अ०वे० १२.४.१०२।
देवान् सेन्द्रान् उप ते हुवे सवाहम् (का०सं०अश्व० ऽसा अहम्)। तै०सं० ७.३.११.३३; का०सं०अश्व० ३.१३।
देवान् हवत ऊतये। ऋ०वे० १.१०५.१७२।
देवान् हुवे बृहच्छ्रवसः स्वस्तये। ऋ०वे० १०.६६.११; ऐ०ब्रा० ४.३०.७(द्वितीयांश)९; कौ०ब्रा० २०.३; २४.९; २५.९. प्रतीकः देवान् हुवे। आप०
श्रौ० सू० ७.५.२३; शा०श्रौ०सू० ११.५.६; १२.१६; १४.३३। तुल०- बृहदा० ५.४५ (ब)।
देवा पती अभिष्टये। शा०श्रौ०सू० ७.१०.१०२।
देवापिना प्रेषिता मृक्षिणीषु। ऋ०वे० १०.९८.६४।
देवापिर् देवसुमतिं चिकित्वान्। ऋ०वे० १०.९८.५२; नि० २.११२।
देवा बर्हिर् आसत। पं०वि०ब्रा० २४.१.९२. देखें- देवासो बर्हिर्।
देवा ब्रह्माण आगछत आगछत (संधि के बिना)। गो०ब्रा० १.३.१. देखें- पूर्व तथा अगला।
देवा ब्रह्माण आगछतागछतागछत। ला०श्रौ०सू० १.३.३. प्रतीकः देवा ब्रह्माणः। ष०वि०ब्रा० १.१.२ (तुल०- भाष्य) देखें-पूर्व के दो
देवा भवत वाजिनः। ऋ०वे० १.२३.१९३ देखें- अश्वा भवत।
देवा भागं यथा पूर्वे। ऋ०वे० १०.१९१.२३; अ०वे० ६.६४.१३; मै०सं० २.२.६३; २०.१६; तै०ब्रा० २.४.४.५३।
देवा भूमिं पृथिवीम् अप्रमादम्। अ०वे० १२.१.७२; मै०सं० ४.१४.११२. २३३.१२।
देवा म इदं हविर् जुषन्ताम्। मै०सं० ४.१३.५: २०६.४; शत०ब्रा० १.८.१.३७।
देवा मधोर् व्य् अश्नते (सा०वे० आशते)। ऋ०वे० ९.५१.३२; सा०वे० २.५७६२।
देवा मनुष्या असुराः पितर ऋषयः। अ०वे० १०.१०.२६४।
देवा मनुष्याः पितरश् (कौशि०सू० पशवश्) च सर्वे। मै०सं० ४.१४.१४२: २३९.१३; कौ० सू० ८२.१३२।