04 5.4

दिवि स्तोमं मनामहे। ऋ०वे० ५.३५.८१।
दिविस्पृग्‌ यात्य्‌ अरुणानि कृण्वन्‌। ऋ०वे० १०.१६८.१३।
दिविस्पृन्‌ मा हिंसीः। मै०सं० ४.९.७: १२८.३:। तै०आ० ४.८.४; ५.७.८. प्रतीकः दिविस्पृक्‌। मा०श्रौ०सू० ४.३.२०।
दिविस्पृषं यज्ञम्‌ अस्माकम्‌ अश्विना। ऋ०वे० १०.३६.६१।
दिवि स्पृशन्ति भानवः। ऋ०वे० १.३६.३४।
दिविस्पृश्य्‌ आहुतं जुष्टम्‌ अग्नौ। ऋ०वे० १०.८८.१२; नि० ७.२५२।
दिवि स्पृष्टो यजतः सूर्यत्वक्‌। अ०वे० २.२.२१।
दिवि स्वनो यतते भूम्योपरि। ऋ०वे० १०.७५.३१।
दिवीव चक्षुर्‌ आततम्‌। ऋ०वे० १.२२.२०३। अ०वे० ७.२६.७३; सा०वे० २.१०२२३; वा०सं० ६.५३; तै०सं० १.३.६.२३; ४.२.९.४३; मै०सं०
१.२.१४३: २४.४; का०सं० ३.३३; शत०ब्रा० ३.७.१.१८३; नृ०पू०उप० ५.१०३; गोपा० उप० १३; वासु०उप० ४.१३; स्क०उप० १५३; । आ०उप०५३; मुक्ति०उप० २.७७३।
दिविव ज्योतिः स्वम्‌ आ मिमीयाः। ऋ०वे० १०.५६.२४; अ०वे० ६.९२.३४।
दिवीव द्याम्‌ अधि नः श्रोमतं धाः। ऋ०वे० ७.२४.५४; ऐ०आ० १.५.२.१६।
दिवीव पञ्च कृष्टयः। ऋ०वे० १०.६०.४३।
दिवीव रुक्मम्‌ उरुव्यञ्चम्‌ अश्रेत्‌। ऋ०वे० ५.१.१२४; वा०सं० १५.२५४; तै०सं० ४.४.४२४; मै०सं० २.१३.७४: १५५.१७।
दिवीव सूर्यं दृषे। ऋ०वे० १०.६०.५३।
दिवे कशान्‌। वा०सं० २४.२६; मै०सं० ३.१४.७; १७३.११।
दिवे खलतिम्‌। वा०सं० ३०.२१; तै०ब्रा० ३.४.१.१७।
दिवे चक्षुषे नक्षत्रेभ्यः सूर्यायाधिपतये स्वाहा। अ०वे० ६.१०.३।
दिवे च विश्वकर्मणे (अ०वे० विश्ववेदसे)। अ०वे० १.३२.४३; तै०ब्रा० ३.७.१०.३३; आप० श्रौ० सू० ९.१४.२३।
दिवे जनाय तन्वे गृणानः। ऋ०वे० ६.१८.१४४; मै०सं० ४.१२.३४: १८३.५; का०सं० ८.१६४।
दिवे ज्योतिर्‌ उत्तमम्‌ आरभेताम्‌। का०सं० ५.४४. देखें- दिवि ज्योतिर्‌।
दिवे त्वा। वा०सं० ५.२६.६.१.२५; ३७.१९; तै०सं० १.१.११.१; ३.१.१; ६.१;१३.१; २.६.५.१; ३.५.२.२; ८.१; ४.४.१.१.; ६.२.१०.२; ३.४.१; ४.३.१;
७.१.११.१; मै०सं० १.२.११; २०.१४; १.२.१४; २३.१०; १.३.१; २९.४; १.३.३५; ४२.२; ३.८.९; १०७.९; ३.९.३; ११७.१; ४.५.३; ६६.७; ४.९.६; १२६.७;
का०सं० १.१२.२.१२; ३.३.९; १७.७; २२.५; २६.५; २९.५; ३१.११; ३७.१७; का०सं०अश्व० १.२.; पं०वि०ब्रा० १.९.३; शत०ब्रा० ३.६.१.१२;७.१.५; ९.३.५; १४.१.४.१४; तै०ब्रा० ३.३.६.३; ८.७.३; तै०आ० ४.७.२.; आ० श्रौ० सू० २.३.८; वै०सू० २०.१३; का०श्रौ०सू० ६.२.१५; आप० श्रौ० सू० २.८.१; ३.६.४; ७.९.९; ११.९.१२; १७.९.७; १०.५.८.; मा०श्रौ०सू० १.८.२.६. कौ० सू० ६.५।
दिवे त्वा ज्योतिषे। मै०सं० २.८.१३: ११७.५. देखें- दिवस्‌ त्वा इत्यादि।
दिवे-दिव आ सुवा त्रिर्‌ नो अह्नाः। ऋ०वे० ३.५६.६२
दिवे-दिव आ सुवा भूरि पशवः। का०सं० ३७.९४; तै०ब्रा० २.७.१५.१४; आ० श्रौ० सू० ४.१०.१४; शा०श्रौ०सू० ५.१४.८४. देखें- दिवोऽदिव इत्यादि।
दिवे-दिव ईड्‌यो जागृवब्धिः। ऋ०वे० ३.२९.२३; सा०वे० १.७९३; कठ०उ० २.४.८३।
दिवे-दिवे अधि नामा दधाना। ऋ०वे० १.१२३.४२।
दिवे-दिवे चिद्‌ अश्विना सखीयन्‌। ऋ०वे० ५.४९.१४।
दिवे-दिवे जायमानस्य दस्म। ऋ०वे० २.९.५२।
दिवे-दिवे धुनयो यन्त्य्‌ अर्थम्‌। ऋ०वे० २.३०.२४।
दिवे-दिवे पीतिम्‌ इद्‌ अस्य वक्षि। ऋ०वे० ७.९८.२२। अ०वे० २०.८७.२२।
दिवे-दिवे वरुणो मित्रो अग्निः। ऋ०वे० ३.४.२२।
दिवे-दिवे वामम्‌ अस्मभ्यं सावीः। ऋ०वे० ६.७१.६२; वा०सं० ८.६२; तै०सं० १.४.२३.१२; २.२.१२.२२; मै०सं० ४.१२.२२; १८०.१३; शत०ब्रा०
४.४.१.६२; आप० श्रौ० सू० ६.२३.१२।
दिवे-दिवे विविशुर्‌ अप्रमृष्यम्‌। ऋ०वे० ६.३२.५४।
दिवे-दिवे सदृशीर्‌ अद्धि धानाः। ऋ०वे० ३.३५.३४।
दिवे-दिवे सदृशीर्‌ अन्यम्‌ अर्धम्‌। ऋ०वे० ६.४७.२११।
दिवे-दिवे सदृशीर्‌ इन्द्र तुभ्यम्‌। ऋ०वे० ३.५२.८३।
दिवे-दिवे सहुरि स्तन्न्‌ अबाधितः। ऋ०वे० १०.९२.८४।
दिवे-दिवे सूर्यो दर्श््तो भूत्‌। ऋ०वे० ६.३०.२३।
दिवे-दिवे सौभगम्‌ आसुन्वन्ति। ऋ०वे० ४.५४.६२।
दिवे-दिवे हर्यश्वप्रसूताः। ऋ०वे० ३.३०.१२२।
दिवे नमः। का०सं०अश्व० ११.६।
दिवेन्द्रं सायम्‌ इन्द्रियैः। वा०सं० २०.६१२; मै०सं० ३.११.३२: १४४.३; का०सं० ३८.८२; तै०ब्रा० २.६.१२.३२।
दिवे पृथिव्यै शं च प्रजायै (सा०वे० प्रजाभ्यः)। ऋ०वे० ९.१०९.५२; सा०वे० २.५९२२।
दिवे सम्‌ अनमत्‌। तै०सं० ७.५.२३.१; का०सं०अश्व० ५.२०। तुलना नीचे- आदित्यश्‌ च द्यौश्‌।
दिवे सूर्याय। पा०गृ०सू० २.१०.६।
दिवे स्वाहा। अ०वे० ५.९.१.५; वा०सं० २२.२७,२९; ३९.१; तै०सं० १.८.१३.३; ७.१.१५.१; १७.१; ५.११.१; मै०सं० ३.१२.७; १६२.१३; ३.१२.१०:
१६३.१०; का०सं० १५.३; ३७.१५,१६; का०सं०अश्व० १.६.८.; ५.२; शत०ब्रा० १४.३.२.८; ९.३.६; तै०आ० १०.६७.२; बृ०आ०उप० ६.३.६; महाना० उप० १९.२; शा०श्रौ०सू० १७.१२.२; कौ० सू० २८.१७।
दिवैनान्‌ विद्युता जहि। तै०ब्रा० ३.७.६.२१३; आप० श्रौ० सू० ४.१५.१३।
दिवैवान्यज्‌ जुहुयान्‌ नक्तम्‌ अन्यत्‌। ऐ०ब्रा० ५.३०.३४।
दिवो अग्ने बृहत रोचनेन। ऋ०वे० ६.१.७४; मै०सं० ४.१३.६४; २०७.३; का०सं० १८.२०४; तै०ब्रा० ३.६.१०.३४।
दिवो अदर्शि दुहिता। ऋ०वे० ४.५२.१३; सा०वे० २.१०७५३।
दिवो अन्तेभ्यस्‌ (का०सं० ऽन्ते) परि। ऋ०वे० १.४९.३४; ८.८८.५२; सा०वे० १.३६७४; का०सं० १६.१३२. देखें- दिवः सदोभ्यस्‌।
दिवो अन्यः सुभगः पुत्र ऊहे। ऋ०वे० १.१८१.४४; नि० १२.३४।
दिवो अभ्रस्य विद्युतः। ऋ० खि० ५.८४.१२।
दिवो अमुष्माद्‌ उत्तराद्‌ आदाय। ऋ०वे० ४.२६.६४।
दिवो अमुष्य शासतः। ऋ०वे० ८.३४.१३-१५३; सा०वे० १.३४८३; २.११५७३-११५९३।
दिवो अर्का अमृतं नाम भेजिरे। ऋ०वे० ५.५७.५४. दिवो अर्चा मरुद्‌भ्यः। ऋ०वे० ५.५२.५४।
दिवो अश्मानम्‌ उपनीतम्‌ ऋभ्वा। ऋ०वे० १.१२१.९२।
दिवो अस्तोष्य्‌ असुरस्य वीरैः। ऋ०वे० १.१२२.१३।
दिवो जज्ञिरे अपाम्‌ सधस्थे। ऋ०वे० ६.५२.१५२; का०सं० १३.१५२।
दिवो ज्योते (का०सं० ९.३,ज्योतिर्‌) विवस्व आदित्य ते नो देवा देवेषु सत्यां देवहूतिम्‌ आसुवध्वम्‌। का०सं० ८.१४; ९.३. देखें- नीचे देवजूते
विवस्वन्न्‌।
दिवोदासं वध्र्‌यश्वाय दाशुषे। ऋ०वे० ६.६१.१२; मै०सं० ४.१४.७२: २२६.४; का०सं० ४.१६२।
दिवोदासं शम्बरहत्य आवतम्‌। ऋ०वे० १.११२.१४२।
दिवोदासं न पितरं सुदासः। ऋ०वे० ७.१८.२५३।
दिवोदासम्‌ अतिथिग्वं यद्‌ आवम्‌। ऋ०वे० ४.२६.३४।
दिवोदासस्य सत्पतिः। ऋ०वे० ६.१६.१९३; का०सं० २०.१४३।
दिवोदासाद्‌ अतिथिग्वस्य राधः। ऋ०वे० ६.४७.२२३।
दिवोदासाद्‌ असानिषम्‌। ऋ०वे० ६.४७.२३४।
दिवोदासाय दाशुषे। ऋ०वे० ४.३०.२०३।
दिवोदासाय नवतिं च नव। ऋ०वे० २.१९.६३।
दिवोदासाय महि चेति वाम्‌ अवः। ऋ०वे० १.११९.४४।
दिवोदासाय महि दाशुषे नृतो। ऋ०वे० १.१३०.७२।
दिवोदासाय रन्धयः (सा०वे० यन्‌)। ऋ०वे० ६.४३.१२; सा०वे० १.३९२२।
दिवोदासाय शम्बरम्‌। ऋ०वे० ९.६१.२२; सा०वे० २.५६१२।
दिवोदासाय सुन्वते। ऋ०वे० ६.१६.५२।
दिवोदासाय सुन्वते सुतक्रे। ऋ०वे० ६.३१.४४।
दिवोदासेभिर्‌ इन्द्र स्तवानः। ऋ०वे० १.१३०.१०३।
दिवो-दिवो आ सुवा भूरि पश्वः। अ०वे० ७.१४.३४. देखें- दिवे-दिव इत्यादि।
दिवो दिशः संतनु। मै०सं० २.१३.३: १५३.११
दिवो दुहिता भुवनस्य पत्नी। ऋ०वे० ७.७५.४४।
दिवो दुहित्रोषसा सचेथे। ऋ०वे० १.१८३.२४।
दिवो द्रप्सो मधुमां आ विवेष। ऋ०वे० १०.९८.३४।
दिवो धर्ता भुवनस्य प्रजापतिः। ऋ०वे० ४.५३.२१; कौ०ब्रा० २१.४।
दिवो धर्तार उर्विया परि ख्यन्‌। ऋ०वे० १०.१०.२४; अ०वे० १८.१.२४।
दिवो धर्ता सिन्धुर्‌ आपः समुद्रियः। ऋ०वे० १०.६५.१३२; नि० १२.३०२।
दिवो धर्तासि शुक्रः पीयूषः। ऋ०वे० ९.१०९.६१; सा०वे० २.५९३१।
दिवो धर्मन्‌ धरुणे सेदुषो नॄन्‌। ऋ०वे० ५.१५.२३।
दिवो धामभिर्‌ वरुण। ऋ०वे० ७.६६.१८१।
दिवो धारा (का०सं० ०राम्‌) असश्चत। तै०सं० ३.३.३.२२; मै०सं० १.३.३६२: ४२.१७; का०सं० ३०.६२।
दिवो धारां भिन्धि। का०सं० ११.९. देखें- भिन्धीदं।
दिवोऽधि पृष्ठम्‌ अस्थात्‌। का०सं० ३९.२४; आप० श्रौ० सू० १६.२९.१४।
दिवो न तुभ्यम्‌ अन्व्‌ इन्द्र सत्रा। ऋ०वे० ६.२०.२१।
दिवो न ते तन्यतुर्‌ एति शुष्मः। ऋ०वे० ७.३.६३।
दिवो न त्वेषो रवथः शिमिवान्‌। ऋ०वे० १.१००.१३२।
दिवो नपाता वनथः शचीभिः। ऋ०वे० ४.४४.२२; अ०वे० २०.१४३.२२।
दिवो नपाता वृषणा शयुत्रा। ऋ०वे० १.११७.१२२।
दिवो नपाताश्विना हुवे वाम्‌। ऋ०वे० १०.६१.४२।
दिवो नपाता सुकृते शुचिव्रता। ऋ०वे० १.१८२.१४।
दिवो नपाता सुदास्तराय। ऋ०वे० १.१८४.१४।
दिवो न प्रीताः शशयं दुदुह्रे। ऋ०वे० ३.५७.२२।
दिवो नभः शुक्रं पयः। कौशि०सू० ८२.२१३।
दिवो न यन्ति वृष्टयः। ऋ०वे० ९.५७.१२; सा०वे० २.१११२।
दिवो न यस्य रेतसा। ऋ०वे० ५.१७.३३।
दिवो न यस्य रेतसो दुघानाः। ऋ०वे० १.१००.३१।
दिवो न यस्य विधतो नवीनोत्‌। ऋ०वे० ६.३.७१।
दिवो न रश्मींस्‌ तनुतो व्य्‌ अर्णवे। तै०ब्रा० २.८.९.१२।
दिवो न वारं सविता व्यूर्णते। सा०वे० २.८४५३ देखें- वारं न देवः।
दिवो न विद्युत्‌ स्तनयन्त्य्‌ अभ्रैः। ऋ०वे० ९.८७.८३।
दिवो न वृष्टिः पवमानो अक्षाः। ऋ०वे० ९.८९.१२।
दिवो न वृष्टिं प्रथयन्‌ ववक्षिथ। ऋ०वे० ८.१२.६३।
दिवो न सद्ममखसम्‌। ऋ०वे० १.१८.९३।
दिवो न सर्गा अससृग्रम्‌ अह्नाम्‌। ऋ०वे० ९.९७.३०१।
दिवो न सानु पिप्युषी। ऋ०वे० ९.१६.७१।
दिवो न सानु स्तनयन्न्‌ अचिक्रदत्‌। ऋ०वे० १.५८.२४; ९.८६.९१।
दिवो नाकस्य पृष्ठात्‌। अ०वे० ४.१४.३३; वा०सं० १७.६७३; तै०सं० ४.६.५.१३; मै०सं० २.१०.६३; १३८.७; का०सं० १८.४३; शत०ब्रा० ९.२.३.२६।
दिवो नाके मधुजिह्वा असश्चतः। ऋ०वे० ९.७३. ४२; ८५.१०१; अ०वे० ५.६.३२; का०सं० ३८.१४२; आप० श्रौ० सू० १६.१८.७२।
दिवो नाभा विचक्षणः। ऋ०वे० ९.१२.४१; सा०वे० २.५४९।
दिवो नु मां (हि०गृ०सू०। आ०मं०पा० मा) बृहतो अन्तरिक्षात्‌। अ०वे० ६.१२४.११; हि०गृ०सू० १.१६.६१; आ०मं०पा० २.२२.१३१ (आ०गृ०सू०
८.२३.८). प्रतीकः दिवो नु माम्‌। गो०ब्रा० १.२.७; वै०सू० १२.७; कौ०सू० ४६.४१।
दिवो नो वृष्टिम्‌ इषितो रिरीहि। ऋ०वे० १०.९८.१०४।
दिवो नो वृष्टिं मरुतो ररीध्वम्‌। ऋ०वे० ५.८३.६१; तै०सं० ३.१.११.७१; का०सं० ११.१३१।
दिवोऽन्तेभ्यस्‌ इत्यादि। देखें- दिवो अन्तेभ्यस्‌।
दिवो भागोऽसि। आप० श्रौ० सू० ३.३.११।
दिवो मर्या आ नो अछा जिगातन। ऋ०वे० ५.५९.६४।
दिवो मर्या ऋतजाता अयासः। ऋ०वे० ३.५४.१३२।
दिवो मात्रया वरिणा (वा०सं०। शत०ब्रा० वरिम्णा) प्रथस्व। वा०सं० ११.२९४; १३.२४; तै०सं० ४.१.३.१४; २.८.२४; मै०सं० २.७.३४; ७६.१७;
३.१.५; ६.३; का०सं० १६.३४,१५४; २०.५; शत०ब्रा० ६.४.१.८; ७.४.१.९.; प्रतीकः दिवः। का०श्रौ०सू० १६.२.२४। तुलना नीचे अन्तरिक्षायर्षयस्‌।
दिवो मादित्या रक्षन्तु। अ०वे० १९.१६.२१; २७.१५१।
दिवो मानं नोत्‌ सदन्‌। ऋ०वे० ८.६३.२१।
दिवो मा पाहि। तै०सं० ५.७.६.२; मै०सं० २.७.१५: ९८.१०; का०सं० ४०.५; तै०आ० ४.८.४; ५.७.९।
दिवो मा पाहि विश्वस्मै प्राणायापानाय व्यानायोपानाय प्रतिष्ठायै चरित्राय। मै०सं० २.८.१४: ११८.६।
दिवो मूर्धानः प्रस्थिता वयस्कृतः। ऋ०वे० ९.६९.८४।
दिवो मूर्धा वृषा सुतः। ऋ०वे० ९.२७.३२; सा०वे० २.६३८२।
दिवो मूर्धासि पृथिव्या नाभिः (मै०सं० सि नाभिः पृथिव्याः)। वा०सं० १८.५४१; तै०सं० ४.३.४.२१; ७.१३.२१; मै०सं० २.१२.३१; १४६.१५; का०सं० १८.१५१; ३९.११; शत०ब्रा० ९.४.४.१३. प्रतीकः दिवो मूर्धासि। मा०श्रौ०सू० ६.२.६; दिवो मूर्धा। का०श्रौ०सू० १८.६.१७।
दिवो मूलम्‌ अवततम्‌। अ०वे० २.७.३१।
दिवो यद्‌ अक्षि अमृता अकृण्वन्‌। ऋ०वे० १.७२.१०२।
दिवो य स्कम्भो धरुणः स्वाततः। ऋ०वे० ९.७४.२१।
दिवो यह्वीभिर्‌ न गुहा बभूव। ऋ०वे० ३.१.९४।
दिवो यह्वीर्‌ अवसाना अनग्नाः। ऋ०वे० ३.१.६२।
दिवो यह्वीष्व्‌ ओषधीषु विक्षु। ऋ०वे० ७.७०.३२
दिवो रज उपरम्‌ अस्तभायः। ऋ०वे० १.६२.५४।
दिवो ररप्षे महिमा पृथिव्याः। ऋ०वे० ६.१८.१२२।
दिवो रुक्म उरुचक्षा उद्‌ एति। ऋ०वे० ७.६३.४१; का०सं० १०.१३१। तै०ब्रा० २.८.७.३१; आप० श्रौ० सू० १६.१२.११. प्रतीकः दिवो रुक्मः।
शा०श्रौ०सू० ३.१८.६।
दिवोरुचः सुरुचो रोचमानाः। ऋ०वे० ३.७.५३।
दिवो रेतसा सचते पयोवृधा। ऋ०वे० ९.७४.१३।
दिवो रोहांस्य्‌ अरुहत्‌ पृथिव्याः। ऋ०वे० ६.७१.५३।
दिवो वराह, अरुषं कपर्दिनम्‌। ऋ०वे० १.११४.५१।
दिवो वर्षन्ति वृष्टयः। ऋ०वे० ५.८४.३४; का०सं० १०.१२४।
दिवो वर्ष्मन्‌ समिध्यते। वा०सं० २८.१३; तै०ब्रा० २.६.७.१३।
दिवो वर्ष्माणं वसते स्वस्तये। ऋ०वे० १०.६३.४४।
दिवो वशन्त्य्‌ असुरस्य वेधसः। ऋ०वे० ८.२०.१७२।
दिवो वसुभिर्‌ अरतिर्‌ वि भाति। ऋ०वे० १०.३.२४। सा०वे० २.८९७४।
दिवो वहध्व उत्तराद्‌ अधि ष्णुभिः। ऋ०वे० ५.६०.७२।
दिवो वा धृष्णव ओजसा। ऋ०वे० ५.५२.१४३।
दिवो वा नाभा न्य्‌ असादि होता। ऋ०वे० ३.४.४३।
दिवो वा पार्थिवाद्‌ अधि। ऋ०वे० १.६.१०२; अ०वे० २०.७०.६२।
दिवो वां पृष्ठं नर्या अचुच्यवुः। ऋ०वे० १.१६६.५२।
दिवो वाभिष्ठाम्‌ अन्य्‌ यो विचष्टे। मा०श्रौ०सू० १.२.६.२५२. देखें- देवानां विष्ठाम्‌।
दिवो वा महः पार्थिवस्य वा दे। ऋ०वे० ५.४१.१२; मै०सं० ४.१४.१०२. २३१.९।
दिवो वा ये रोचने सन्ति देवाः। ऋ०वे० ३.६.८२।
दिवो वा रोचनाद्‌ अधि। ऋ०वे० १.६.९२; अ०वे० २०.७०.५२।
दिवो वा विष्ण (तै०सं० विष्णव्‌) उत वा पृथिव्याः। वा०सं० ५.१९१; तै०सं० १.२.१३.२१; ६.२.९.३; का०सं० २.१०१; २५.८; शत०ब्रा० ३.५.३.२२१; प्रतीकः दिवो वा विष्णो। आप० श्रौ० सू० ११.७.३; १६.२६.५; २०.४.५; दिवो वा। का०श्रौ०सू० ८.४.११. देखें- दिवो विष्ण।
दिवो वा वृष्टिम्‌ एरय। मै०सं० २.८.२: १०७.१७; का०सं० १७.१ देखें- दिवो वृष्टिम्‌ इत्यादि।
दिवो वा सानु स्पृशता वरीयः। ऋ०वे० १०.७०.५१।
दिवो विश्वस्मात्‌ सीम्‌ अघायत उरुष्यः। तै०आ० ६.२.१३: दिवो- यह बहुत अत्यधिक दूरी वाला है। देखें- विश्वस्मात्‌ सीम्‌ अघा०।
दिवो विश्वानि रोचना। ऋ०वे० ८.५.८२।
दिवो विष्टम्भ उत्तमः। ऋ०वे० ९.१०८.१६४।
दिवो विष्टम्भ उपमो विचक्षणः। ऋ०वे० ९.८६.३५४।
दिवो विष्ण उत वा पृथिव्याः। अ०वे० ७.२६.८१; मै०सं० १.२.९१; १९.६; ३.८.७: १०४.१९. प्रतीकः दिवो विष्णो। मा०श्रौ०सू० २.२.२.२४;-९.२.१.
देखें- दिवो वा विष्ण।
दिवो वृक्षम्‌ इवाशनिः। अ०वे० ६.३७.२४।
दिवो वृष्टिः। वा०सं० १४.२४; तै०सं० ४.३.९.१.; ५.३.४.२; मै०सं० २.८.५; १०९.१२; का०सं० १७.४; शत०ब्रा० ८.४.२.६।
दिवो वृष्टिं वर्षयता पुरीषिणः। मै०सं० २.४.७२: ४५.१ देखें- यूयं वृष्टिं।
दिवो वृष्टिं सुभगो नाम पुष्यन्‌। ऋ०वे० २.२७.१५२।
दिवो वृष्टिं एरय। वा०सं० १४.८; तै०सं० ४.३.४.३; शत०ब्रा० ८.२.३.६; तै०ब्रा० ३.७.५.९; आप० श्रौ० सू० ४.११.१. देखें- दिवो वा वृष्टिं।
दिवो वृष्टिर्‌ ईड्‌यो रीतिर्‌ अपाम्‌। ऋ०वे० ६.१३.१४; आप० श्रौ० सू० ५.२३.९४।
दिवो वो मरुतो हुवे। ऋ०वे० ८.९४.१०२।
दिव्यः कर्मण्यो हितो बृहन्‌ नाम। तै०ब्रा० २.४.७.१३।
दिव्यः कोषः समुक्षितः। मै०सं० १.११.४२: १६५.१५. देखें- देवकोशः, तथा दैव्यः कोशः।
दिव्यं शर्धः पृतनासु जिष्णु। तै०सं० ४.७.१५.४२; मै०सं० ३.१६.५२: १९१.१२; का०सं० २२.१५२. देखें- मारुतं शर्धः।
दिव्यं सुपर्णं वायसं (अ०वे० पयसं; का०सं०। वा०सं०। शत०ब्रा०। तै०सं० ४.७.१३.१२, वयसा; मै०सं०। तै०सं० ३.१.११.३१, वयसं) बृहन्तम्‌।
ऋ०वे० १.१६४.५२१; अ०वे० ४.१४.६२; ७.३९.११; वा०सं० १८.५१२; तै०सं० ३.१.११.३१; ४.७.१३.१२; मै०सं० २.१२.३२; १४६.५; का०सं० १८.१५२: १९.१४१; शत०ब्रा० ९.४.४.३; आ० श्रौ० सू० २.८.३; सुप० सू० १७.४. प्रतीकः दिव्यं सुपर्णम्‌। शा०श्रौ०सू० ६.११.८; कौ० सू० २४.९।
दिव्य्‌ अन्क्ष्व। आप० श्रौ० सू० ३.६.२।
दिव्यं चित्रम्‌ ऋतुया कल्पयन्तम्‌। कौ० सू० ९९.२१।
दिव्यं छद्‌मासि संततिनाम विश्वजनस्य छाया। ला०श्रौ०सू० १.७.१५। शा०श्रौ०सू० दिवश्‌ छद्‌मासि।
दिव्य्‌ अध्य्‌ आसते। तै०सं० ३.५.४.२२; मै०सं० १.४.३२ (द्वितीयांश): ५०.१०.१२; का०सं० ५.६२; ३२.६; मा०श्रौ०सू० १.४.३.१६२।
दिव्यं धामाशास्ते (ऊह के साथ भी, आशासे)। शत०ब्रा० १.९.१.१६; तै०ब्रा० ३.५.१०.५; आप० श्रौ० सू० १.९.५; शा०श्रौ०सू० १.१४.१७; आप०
श्रौ० सू० ८.३.४.५; ७.८; १२.५; २१.१।
दिव्यं नभो गछतु यत्‌ स्वाहा। वा०सं० २.२२४; शत०ब्रा० १.९.२.३१४; तै०ब्रा० ३.७.५.१०४; आप० श्रौ० सू० ४.१२.३४।
दिव्यं नभो गछ स्वाहा। वा०सं० ६.२१; मै०सं० १.२.१८: २८.३: ३.१०.७: १३९.१; शत०ब्रा० ३.८.५.३. देखें- नभो गच्छ, तथा नभो दिव्यं।
दिव्य्‌ अन्यः सदनं चक्र उच्चा। ऋ०वे० २.४०.४१; मै०सं० ४.१४.११.२१५.३; तै०ब्रा० २.८.१.५१।
दिव्यम्‌ अर्थम्‌ असाधयन्न्‌ इव। हि० गृ० सू० १.१५.८४।
दिव्यं पवस्व धारया। ऋ०वे० ९.२९.६२।
दिव्यं पार्थिवं वसु। ऋ०वे० ९.१९.१२; सा०वे० २.३४९२।
दिव्यं भयं रक्षत धर्मम्‌ उद्यतम्‌। गो०ब्रा० १.५.२४३।
दिव्यलिङ्गाय नमः। तै०आ० (आ०) १०.१६।
दिव्यस्‌ त्वा मा धाग्‌ विद्युता सह। अ०वे० ८.१.११४।
दिव्यस्य सुपर्णस्य। अ०वे० ४.२०.३१।
दिव्यस्येशाथे उत पार्थिवस्य। ऋ०वे० ७.९७.१०२; अ०वे० २०.१७.१२२; ८७.७२; तै०ब्रा० २.५.६.३२; आप० श्रौ० सू० २२.७.११२।
दिव्यस्यैका धनुरार्त्निः। तै०आ० १.५.११।
दिव्यः सुपर्णः प्रतिख्यातः। का०सं० ३४.१४. देखें- नृचक्षः प्रति।
दिव्यः सुपर्णः स वीरो व्य्‌ अख्यत। अ०वे० १३.२.९३।
दिव्यः सुपर्णोऽव चक्षत क्षाम्‌। ऋ०वे० ९.७१.९३।
दिव्यः सुपुर्णोऽव चक्षि सोम। ऋ०वे० ९.९७.३३
दिव्या अङ्गार इरिणे न्युप्ताः। ऋ०वे० १०.३४.९३।
दिव्या असृग्रन्‌ पयसा धरीमणि। ऋ०वे० ९.८६.४२; सा०वे० २.२३६२।
दिव्या आप ओषधयः। तै०आ० १.१.३२; २१.३२; ३१.६२।
दिव्या आपो अभि यद्‌ एनम्‌ आयन्‌। ऋ०वे० ७.१०३.२१।
दिव्या अपो नन्नम्यध्वम्‌ इत्यादि। देखें- देव्य इत्यादि।
दिव्याः पार्थिवीर्‌ इषः। ऋ०वे० ८.२५.६२।
दिव्या च सोम धर्मभिः। ऋ०वे० ९.१०७.२४२।
दिव्या च सोम पुष्यसि। ऋ०वे० ९.१००.३४।
दिव्य्‌ आदित्याय समनमन्‌ स आर्ध्नोत्‌। अ०वे० ४.३९.५। तुलना नीचे आदित्यष्‌ च द्यौष्‌।
दिव्याद्‌ धाम्नो मा छित्सि मा मानुषात्‌। मै०सं० १.४.२: ४९.३; १.४.७: ५५.१३; आप० श्रौ० सू० ४.१६.४।
दिव्या न कोशासो अभ्रवर्षाः। ऋ०वे० ९.८८.६२।
दिव्यानां सर्पाणाम्‌ अधिपत एष ते बलिः। शा०गृ०सू० ४.१५.१३१।
दिव्यानां सर्पाणाम्‌ अधिपतये स्वाहा। शा०गृ०सू० ४.१५.४।
दिव्यानां सर्पाणाम्‌ अधिपतिः प्र लिखताम्‌। शा०गृ०सू० ४.१५.७; अधिपतिः प्र लिम्पताम्‌ ४.१५.८;.. अधिपतिर्‌ अव नेनिक्ताम्‌ ४.१५.६; अधिपति
आङ्कताम्‌ ४.१५.११; अधिपतिर्‌ आ छादयताम्‌ ४.१५.१०;.. अधिपतिर्‌ आ बध्नीताम्‌ ४.१५.९;.. अधिपतिर्‌ ईक्षताम्‌ ४.१५.१२।
दिव्यानि दीपयोऽन्तरिक्षा। ऋ०वे० ६.२२.८२; अ०वे० २०.३६.८२; कौ०ब्रा० २५.५।
दिव्याय नमः। तै०आ० (आ०) १०.१६।
दिव्या या रघटो विदुः। अ०वे० ८.७.२४२।
दिव्यासः पार्थिवा उत। नि० ७.२२ (रोथ के संस्करण में दुर्ग,पृ०१००)।
दिव्याः सर्पा अव नेनिजताम्‌। शा०गृ०सू० ४.१५.६;.. सर्पा आ छादयन्ताम्‌ ४.१५.१०;.. सर्पा आञ्ञताम्‌ ४.१५.११;… सर्पा आ बध्नताम्‌ ४.१५.९;..
सर्पा इक्षन्ताम्‌ ४.१५.१२;.. सर्पा एष वो बलिः ४.१५.१३; सर्पाः प्र लिखन्ताम्‌ ४.१५.७;.. सर्पाः प्र लिम्पन्ताम्‌ ४.१५.८।
दिव्याः सुपर्णा मधुमन्त इन्दवः। ऋ०वे० ९.८६.१३।
दिव्ये धामन्न्‌ (तै०ब्रा० ३.५.८.३,धामन्य्‌) उपहूतः (तै०ब्रा० ३.५.१३.३, हूता)। तै०सं० २.६.७.५; मै०सं० ४.१३.५; २०६.३; तै०ब्रा० ३.५.८.३;
१३.३
दिव्येन पयसा सह। तै०ब्रा० २.७.१५.४२. देखें- आपो दिव्याः पयस्वतीः।
दिव्येभ्यः सर्पेभ्यः स्वाहा। शा०गृ०सू० ४.१५.४।
दिव्ये योषणे बृहती सुरुक्मे। ऋ०वे० १०.११०.६३; अ०वे० ५.१२.६३; वा०सं० २९.३१३; मै०सं० ४.१३.३३; २०२.६; का०सं० १६.२०३; तै०ब्रा०
३.६.३.३३; नि० ८.११३।
दिव्येवाशनिर्‌ जहि। ऋ०वे० १.१७६.३४।
दिव्येषु देवि धामसु। अ०वे० ७.६८.१२।
दिव्यो गन्धर्वः केतपूः (वा०सं०का०) पाः) केतं नः (मै०सं०। का०सं० छो़डते हैं नः) पुनातु। वा०सं० ९.१; ११.७; ३०.१; वा०सं०का०१०.१.१;
तै०सं० १.७७.१; ४.१.१.२; मै०सं० १.११.१: १६९.७; का०सं० १३.१४; १५.११; शत०ब्रा० ५.१.१.१६; ६.३.१.१९; सा०मं०ब्रा० १.१.१।
दिव्यो गन्धर्वो भुवनस्य यस्‌ पतिः। अ०वे० २.२.११. प्रतीकः दिव्यो गन्धर्वः वै०सू० ३६.२८; कौ० सू० ८.२४; ९४.१५; ९५.४; ९६.४; १०१.३; ११४.३।
दिव्योगन्धर्वो रजसो विमानः। ऋ०वे० १०.१३९.५२; तै०आ० ४.११.७२।
दिशः पादाः। । का०सं०अश्व० ५.५।
दिशः पूर्णा अमंहत। शत०ब्रा० १३.५.४.४२; शा०श्रौ०सू० १६.९.१३४।
दिशः प्रदिष आदिशो विदिश उद्दिशः (मै०सं०। का०सं० उद्दिशो दिशः)। वा०सं० ६.१९; तै०सं० १.३.१०.२; मै०सं० १.२.१७; २७.५; का०सं०
३.७.; शत०ब्रा० ३.७; शत०ब्रा० २.४.४.२४; ३.८.३.३५. प्रतीकः दिशः। का०श्रौ०सू० ४.४.१६।
दिशः प्रदिशः करद्‌ इ३ छिवास्‌ ते। अ०वे० १९.४५.३३।
दिशं न दिष्टम्‌ ऋजूयेव यन्ता। ऋ०वे० १.१८३.५३।
दिशश्‌ चतस्रोऽश्वतर्यः। अ०वे० ८.८.२२. प्रतीकः दिशश्‌ चतस्रः कौ० सू० १५.११
दिशश्‌ च म (मै०सं० मा) इन्द्रश्‌ च मे (वा०सं० मे यज्ञेन कल्पन्ताम्‌)। वा०सं० १८.१८; तै०सं० ४.७.६.२; मै०सं० २.११.५: १४३.१; का०सं०
१८.१०।
दिशः शान्तिः। तै०आ० ४.४२.५।
दिशः श्रोत्रम्‌। ऐ०ब्रा० २.६.१३; तै०ब्रा० ३.६.६.२; आप० श्रौ० सू० ३.३.१; शा०श्रौ०सू० ५.१७.३। तुल०- दिग्भ्यः श्रोत्रम्‌।
दिशस्‌ त्वा दीक्षमाणम्‌ अनुदीक्षन्ताम्‌। तै०ब्रा० ३.७.७.८; आप० श्रौ० सू० १०.११.१
दिशः समित्‌। मै०सं० ४.९.२३; १३७.५; ४.९.२५; १३८.२।
दिशः सूर्यो न मिनाति प्रदिष्टाः। ऋ०वे० ३.३०.१२१।
दिशः स्थ श्रोत्रं मे मा हिंसिष्ट। जै०उ०ब्रा० १.२२.६।
दिशः स्वर्‌ उषस इन्द्र चित्राः। ऋ०वे० ६.६०.२३; का०सं० ४.१५३।
दिशः स्वाहा। मा०श्रौ०सू० १.७.२.१६।
दिशा कङ्कः। वा०सं० २४.३१; मै०सं० ३.१४.१२; १७४.११।
दिशा क्लृप्तिर्‌ असि। तै०ब्रा० ३.७.५.७; शा०श्रौ०सू० ४.९.२.१; आप० श्रौ० सू० ४.१०.९. देखें- क्ळप्तिर्‌ असि दिशाम्‌।
दिशा च पतये नमः। वा०सं० १६.१७; तै०सं० ४.५.२.१; मै०सं० २.९.३: १२२.९; का०सं० १७.१२; शत०ब्रा० ९.१.१.१८।
दिशा जत्रवः। वा०सं० २५.८; तै०सं० ५.७.१६.१; मै०सं० ३.१५.७: १७९.११; का०सं०अश्व० १३.६।
दिशा तेव्य्‌ अवतु इत्यादि। देखें- दिशां देव्य्‌।
दिशा त्वा दात्रा प्राश्नामि। मा०श्रौ०सू० १.३.३.१६।
दिशां त्वा द्रविणे सादयामि। तै०सं० ४.४.७.१; मै०सं० २.१३.१८: १६५.३; का०सं० ३९.९।
दिशा देव्य्‌ अवतु (मै०सं० दिशा तेव्य्‌ अवतु) नो घृताची। तै०सं० ४.४.१२.४२; मै०सं० ३.१६.४४: १८९.१; आप० श्रौ० सू० ४.१२.२२।
दिशाम्‌ उदीची कृणवन्‌ नो अग्रम्‌। अ०वे० १२.३.१०२।
दिशाम्‌ एकपुण्डरीकम्‌ असि। शत०ब्रा० १४.९.३.१४; बृह०उप० ६.३.१४।
दिशा पतिर्‌ अभवद्‌ वाजिनीवान्‌। तै०ब्रा० २.८.४.२२. देखें- विशा इत्यादि।
दिशा प्रज्ञानां स्वरयन्तम्‌ अर्चिषा। अ०वे० १३.२.२१।
दिशि ध्रुवायां धेहि पाजस्यम्‌। अ०वे० ४.१४.८४।
दिशो अभ्य्‌ अभूद्‌ अयम्‌। का०सं० १५.८; मै०सं० २.६.१२: ७२.३: ४.४.६: ५७.१४; मा०श्रौ०सू० ९.१.४. देखें- दिशोऽभ्य्‌ तथा विजित्य दिशो। दिशो गछ। तै०आ० ६.९.२.(द्वितीयांश)।
दिशो जिन्व। आप० श्रौ० सू० ३.२०.४।
दिशो ज्योतिष्मतीर्‌ अभ्य्‌ आवर्ते। अ०वे० १०.५.३८१।
दिशोऽदिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः। अ०वे० ९.३.३१।
दिशो-दिशो अग्ने परि पाहि घोरात्‌। अ०वे० १८.४.९१।
दिशो-दिशो जङ्गिडः पात्व्‌ अस्मान्‌। अ०वे० १९.३५.४४।
दिशो दिक्षा तया चन्द्रमा दीक्षया दीक्षितः। तै०ब्रा० ३.७.७.६; आप० श्रौ० सू० १०.११.१
दिशां दृंह। तै०सं० १.१.७२; का०सं० १.७; ३१.६: तै०ब्रा० ३.२७.३
दिशोऽदृंहद्‌ दृंहिता दृणहणेन। मै०सं० ४.१४.१३; २३६.९: तै०ब्रा० २.८.३.८
दिशो धेनवस्‌ तासां चन्द्रो वत्सः। अ०वे० ४.३९.८।
दिशोऽनु पवमानो वा (आ०मं०पा०ऽनु पवमानः)। पा०गृ०सू० १.४.१५२; आ०मं०पा० १.३.६२।
दिशोऽनुविक्रमस्व। वा०सं० १२.५; तै०सं० ४.२.१.२; का०सं० १६.८; मै०सं० २.७.८: ८५.७; शत०ब्रा० ६.७.२.१६; का०श्रौ०सू० १६.५.१३। दिशोऽनु वि क्रमेऽहम्‌। अ०वे० १०.५.२८।
दिशोऽनु सर्वा अभयं नो अस्तु। तै०ब्रा० ३.१.१.५४।
दिशो भूतानि यद्‌ अकल्पयन्त। अ०वे० १८.४.७४।
दिशोऽभ्य्‌ अयं राजाभूत्‌। तै०सं० १.८.१६.२; तै०ब्रा० १.७.१०.५. देखें- नीचे दिशो अभ्य्‌।
दिशो मे कल्पल्ताम्‌। तै०ब्रा० ३.७.५.७; शा०श्रौ०सू० ४.९.२; आप० श्रौ० सू० ४.१०.९. देखें- नीचे कल्पन्तां मे दिशः।
दिशो मे श्रोत्रे श्रितः श्रोत्रं हृदये, हृदयं मयि, अहम अमृते, अमृतं ब्रह्मणि। तै०ब्रा० ३.१०.८.६।
दिशो यज्ञस्य दक्षिणाः। आप० श्रौ० सू० ५.१३.१४. देखें- यशो यज्ञस्य।
दिशो यश्‌ चक्रे प्रज्ञानीः। अ०वे० १०.७.३४३।
दिशो यस्य प्रदिशः पञ्च देवीः। मै०सं० २.१३.२३३: १६८.१२; का०सं० ४०.१३ देखें- नीचे इमाश्‌ च प्रदिशो।
दिशो योनिः। मै०सं० २.१३.२: १५३.८।
दिशो रुद्रा वितस्थिरे। वा०सं० १६.६३२; तै०सं० ४.५.११.२२; मै०सं० २.९.९२: १२९.७; का०सं० १७.१६२।
दिशो विश्वा अनु प्रभूः। सा०वे० २.५१७२. देखें- विशो इत्यादि।
दिशो विष्णुर्‌ व्यक्रंस्तानुष्टुभेन छन्दसा। का०सं० ५.५. देखें- नीचे आनुष्टुभेन छन्दसा दिशो।
दिशो वृतास्‌ ताश्‌ चन्द्रमसा वृतास्‌ ताभिर्‌ वृताभिर्‌ वर्त्रीभिर्‌ यस्माद्‌ भयाद्‌ बिभेमि तद्‌ वारये स्वाहा। आ०गृ०सू० ३.११.१।
दिशो वो मिथुनम्‌। तै०आ० १.१८.१
दिशोऽसि। वा०सं० ११.५८; तै०सं० ४.१.५.४; मै०सं० २.७.६: ८१.२; का०सं० १६.५। शत०ब्रा० ६.५.२.६।
दिशो होत्राशंसिनस्‌ ता मे होत्राशंसिनः। मा०श्रौ०सू० २.१.१.४।
दिशो ह्य्‌ अस्य स्रक्तयः। छा०उप० ३.१५.१३।
दिष्टः पुरुष जज्ञिषे। अ०वे० ५.३०.१७४।
दिष्टं नो अत्र जरसे नि नेषत्‌। अ०वे० १२.३.५५१-६०१।
दिष्टाय रज्जुसर्जम्‌ (तै०ब्रा० सर्गम्‌(वा०सं० ३०.७; तै०ब्रा० ३.४.१.३।
दीक्षया तपसा सह। अ०वे० १९.४३.१२-८२।
दीक्षया त्वापम्‌। का०सं० २२.८.; मा०श्रौ०सू० ६.२.६. देखें- आपं त्वाग्ने दीक्षया।
दीक्षयाप्नोति दक्षिणाम्‌। वा०सं० १९.३०२।
दीक्षयेदं हविर्‌ आगछतं नः। तै०ब्रा० २.४.३.३४; आप० श्रौ० सू० ४.२.३४. देखें- दीक्षायेदं।
दीक्षा च तपश्‌ च। मै०सं० २.११.६: १४४.१. देखें- अगला।
दीक्षा च मे तपश्‌ च मे। तै०सं० ४.७.९.१. देखें- पूर्व।
दीक्षातपसोस्‌ तनूर्‌ असि तां त्वा शिवां शग्मां परिदधे भद्रं वर्णं पुष्यम्‌। वा०सं० ४.२; शत०ब्रा० ३.१.२.२०. प्रतीकः दीक्षातपसोः। का०श्रौ०सू०
७.२.१९।
दीक्षा तपो मनसो मातरिश्वा। आप० श्रौ० सू० ६.२३.११।
दीक्षां तपसा। तै०ब्रा० ३.७.७.२।
दीक्षा पत्नी। तै०आ० ३.६.१; मा०श्रौ०सू० १.८.१.१। तुलना दीक्षा सोमस्य।
दीक्षापालाय वनतं (तै०ब्रा० पालेभ्योऽवनतं) हि शक्रा। तै०ब्रा० २.४.३.४२; आप० श्रौ० सू० ४.२.३२।
दीक्षाम्‌ अस्मैय-जमानाय धत्तम्‌। तै०ब्रा० २.४.३.४४; आप० श्रौ० सू० ४.२.३४।
दीक्षाया आधिपत्यम्‌। वा०सं० १४.२४; तै०सं० ४.३.९.१; मै०सं० २.८.५: १०९.९; ३.२.१०: ३१.४; का०सं० १७.४; २०.१२(द्वितीयांश); २१.१;
शत०ब्रा० ८.४.२.३।
दीक्षायां श्रान्त आसिते। ला०श्रौ०सू० ३.११.३२।
दीक्षायेदं हविर्‌ आगछतं नः। का०सं० ४.१६४. देखें- दीक्षयेदं, शायद यहाँ सही पाठन भी है।
दीक्षायै च त्वा तपसश्‌ च तेजसे जुहोमि। तै०सं० ३.३.१.१।
दीक्षायै तपसेऽग्नये (मै०सं०। का०सं० अग्नये) स्वाहा। वा०सं० ४.७; तै०सं० १.२.२.१; मै०सं० १.२.२: १०.११; ३.६.४: ६३.१९; का०सं० २.२;
२३.२; शत०ब्रा० ३.१.४.८।
दीक्षायै रूपं शष्पाणि। वा०सं० १९.१३१।
दीक्षायै वर्णेन तपसोरूपेण मनसो महिम्ना वाचो विभूत्या प्रजापतिस्‌ त्वा यनुक्तु प्रजाभ्योऽपानाय। पं०वि०ब्रा० १.५.१०. खण्ड दीक्षायै.. तपसो..मनसो..वाचः। ला०श्रौ०सू० २.५.२०।
दीक्षासि तपसो योनिः। तै०ब्रा० ३.७.७.१; आप० श्रौ० सू० १०.६.५. प्रतीकः दीक्षासि। आप० श्रौ० सू० १०.६.६।
दीक्षा सोमस्य (गो०ब्रा० वै० सू०सोमस्य राज्ञः पत्नी)। मै०सं० १.९.२: १३२.६; का०सं० ९.१०; गो०ब्रा० २.२.९; तै०आ० ३.९.१; वै०सू० १५.३।
तुलना दीक्षा पत्नी।
दीक्षित वाचं यछ। शत०ब्रा० ३.२.२.२६(द्वितीयांश); का०श्रौ०सू० ७.४.१७; आप० श्रौ० सू० १०.१६.१६; मा०श्रौ०सू० २.१.३.९।
दीक्षित वाचं विसृजस्व। का०श्रौ०सू० ७.४.१४।
दीक्षिता उपह्वयध्वम्‌। आप० श्रौ० सू० ५.६.१५।
दीक्षिताः सत्रम्‌ आसत। तै०ब्रा० ३.१२.९.२४।
दीक्षितो दिर्घश्मश्रुः; देखें- कार्ष्णं।
दीक्षितोऽयम्‌ असा आमुष्यायणः। मै०सं० ३.६.९: ७२.१; मा०श्रौ०सू० २.१.२.२३. देखें- अगला तथा अदीक्षिस्टायं।
दीक्षितोऽयं ब्राह्मणोऽदिक्षितोऽयं ब्राह्मणः। शत०ब्रा० ३.२.१.३०. देखें- नीचे पूर्व।
दीक्षे (मा०श्रौ०सू० दीक्षेन्‌) मा मा हासीः (मा०श्रौ०सू० हासीत्‌ सतपा)। तै०सं० ३.१.१.२; मा०श्रौ०सू० २.१.२.३६. देखें- अगला।
दीक्षे मा मा हिंसीः। शा०गृ०सू० ६.४.१. देखें- पूर्व।
दीदयद्‌ इत्‌ तुभ्यं सोमेभिः सुन्वन्‌। ऋ०वे० ६.२०.१३१।
दीदाय। आप० श्रौ० सू० २.४.१९; आप० श्रौ० सू० ६.१३.१०,११।
दीदाय दीर्घश्रुत्तमः। ऋ०वे० ८.१०२.११३।
दीदाय दैव्यो अतिथिः शिवो नः। वा०सं० १२.३४४; तै०सं० २.५.१२.४४;४.२.३.२४; मै०सं० २.७.१०४: ८८.१; का०सं० १६.१०४; शत०ब्रा०
६.८.१.१४. देखें- द्युतानो दैव्यो।
दीदाय शोचिर्‌ आहुतस्य वृष्णः। ऋ०वे० ७.३.५४।
दीदायानिध्मो (मै०सं० ध्मां) घृतनिर्णिग्‌ अप्सु। ऋ०वे० २.३५.४४। तै०सं० २.५.१२.२४; मै०सं० ४.१२.४४: १८८.६।
दीदिदाय। आप० श्रौ० सू० २.४.१९. देखें- अगला।
दीदिदासि। आप० श्रौ० सू० ६.१३.१०.११. देखें- सार।
दीदियुषो व्य्‌ अजरम्‌। ऋ०वे० ८.२३.४२।
दीदिवांसं त्वा वयम्‌ अन्वागमेमहि। मा०श्रौ०सू० २.५.५.२८३।
दीदिवांसम्‌ अपूर्व्यम्‌। ऋ०वे० ३.१३.५१; ऐ०ब्रा० २.४०.२; ४१.४।
दीदिवांसम्‌ उप द्यवि। ऋ०वे० ३.२७.१२२।
दीदिविश्‌ च मा जागृविश्‌ च पश्चाद्‌ गोपायेताम्‌। पा०गृ०सू० ३.४.१६। तुलना नीचे गोपायंश्‌ च।
दीदिहि। आप० श्रौ० सू० २.४.१९; आप० श्रौ० सू० ६.१३.१०.११।
दीदिह्य्‌ अस्मभ्यं द्रविणेह भद्रम्‌। अ०वे० ७.७८.२३।
दीदेथ कण्व ऋतजात उक्षितः। ऋ०वे० १.३६.१९३; सा०वे० १.५४३।
दीदेथ विश्वदर्शतः। ऋ०वे० १.४४.१०२।
दीद्यग्नी शुचिव्रता। ऋ०वे० १.१५.११२; तै०ब्रा० २.७.१२.१२; आप० श्रौ० सू० २१.७.१६२; मा०श्रौ०सू० २.४.२.११२; -७.२.२२।
दीद्यन्‌ मर्त्येष्व्‌ आ। ऋ०वे० १०.११८.१२; तै०ब्रा० २.४.१.७२।
दीद्यस्व। आप० श्रौ० सू० ६.१३.११।
दीद्यानः शुचिर्‌ ऋष्वः पावकः। ऋ०वे० ३.५.७३।
दीद्यानो भवति द्रुहंतरः। ऋ०वे० १.१२७.३२; सा०वे० २.११६५२।
दीद्यासम्‌। आप० श्रौ० सू० ६.१३.११।
दीना दक्षा वि दुहन्ति प्र वाणम्‌। ऋ०वे० ४.२४.९४।
दीनैर्‌ दक्षैः प्रभूती पूरुषत्वता। ऋ०वे० ४.५४.३२; तै०सं० ४.१.११.१२; मै०सं० ४.१०.३२: १४९.१६।
दीप्यमानां त्वा सादयामि। तै०सं० १.४.३४.१; मै०सं० २.१३.१९: १६५.९; का०सं० ४०.४; तै०आ० ३.१९.१।
दीर्घं यच्चक्षुर्‌ अदितेर्‌ अनन्तम्‌। आ० श्रौ० सू० ५.१९.४३ देखें- यद्‌ आहुश्‌ चक्षुर्‌।
दीर्घं यद्‌ आजिम्‌ अभ्य्‌ अख्यद्‌ अर्यः। ऋ०वे० ४.२४.८२।
दीर्घं वाम्‌ आयुः सविता कृणोतु। अ०वे० १४.२।
३९४। तुलना दीर्घं त आयुः।
दीर्घं वो दात्रम्‌, अदितेर्‌ इव व्रतम्‌। ऋ०वे० १.१६६.१२२।
दीर्घं श्रवो दिव्य्‌ ऐरयन्त। तै०सं० २.४.५.२२।
दीर्घं सचन्ते वरुणस्य धाम। ऋ०वे० १.१२३.८२।
दीर्घं सुतं वाताप्याय। ऋ०वे० १०.१०५.१३; सा०वे० २.४४.११।
दीर्घं ह्य्‌ अङ्कुशं यथा। ऋ०वे० १०.१३४.६१:। सा०वे० १.२२८३।
दीर्घतन्तुर्‌ बृहदुक्षायम्‌ अग्निः। ऋ०वे० १०.६९.७१।
दीर्घतमा मामतेयः। ऋ०वे० १.१५८.६१।
दीर्घनीथे दमूनसि। ऋ०वे० ८.५० (भाग- २) १०२।
दीर्घं त आयुर्‌ अस्तु। शत०ब्रा० १०.२.६.६।
दीर्घं त आयुः सविता कृणोतु। अ०वे० १४.१.४७४; २.७५४। तुलना- दीर्घं वाम्‌।
दीर्घं ततान सूर्यो न योजनम्‌। ऋ०वे० ५.५४.५२।
दीर्घं तम आशयद्‌ इन्द्रशत्रुः। ऋ०वे० १.३२.१०४; नि० २.१६४।
दीर्घं द्राघ्मा सुरभि भूत्व्‌ अस्मे। ऋ०वे० १०.७०.४२।
दीर्घं न आयुः प्रतिबुध्यमाना। अ०वे० १२.१.६२३।
दीर्घप्रयज्यु, अति यो वनुष्यति। ऋ०वे० ७.८२.१३; तै०सं० २.५.१२.३३; मै०सं० ४.१२.४३; १८७.२; नि० ५.२. देखें- अगला।
दीर्घप्रयज्यू हविषा वृधाना। मै०सं० ४.१४.६३: २२३.६; तै०ब्रा० २.८.४.५३ देखें- पूर्व।
दीर्घम्‌ आयुः करति (तै०आ० करतु) जीवसे वः। ऋ०वे० १०.१८.६४; तै०आ० ६.१०.१४. देखें- सर्वम्‌ आयुर्‌ नयतु।
दीर्घम्‌ आयुः कृणोतु मे (आ०मं०पा०। अ०वे० ६.७८. ३४,वाम्‌)। अ०वे० ६.७८.३४; ७.३२.१४; ३३.११; जै०ब्रा० १.३६२१ कौ० सू० ४२.१७४;
आ०मं०पा० १.८.१०४. देखें- नीचे आयुष्मन्तं करोत।
दीर्घम्‌ आयुः प्र जीवसे। ऋ०वे० १०.१४.१४४; अ०वे० १८.२.३४; तै०आ० ६.५.१४।
दीर्घम्‌ आयुः प्रतिरद्‌ भेषजानि। तै०ब्रा० ३.१.२. ८४ । तुल०- द्राघीय आयुः।
दीर्घम्‌ आयुर्‌ यजमानाय कृण्वन्‌ (मा०श्रौ०सू० विन्द)। तै०ब्रा० २.५.८.१२३; आप० श्रौ० सू० ७.६.७३; मा०श्रौ०सू० १.७.३.४२३।
दीर्घम्‌ आयुर्‌ व्यश्नवै। पा०गृ०सू० ३.२.२४; ३.६४. देखें- विश्वम्‌ आयुर्‌ इत्यादि। , तथा सर्वम्‌ आयुर्‌ इत्यादि।
दीर्घम्‌ आयुष्‌ च धेहि नः। कौ० सू ७०.१४; ११३.२४।
दीर्घम्‌ आयुस्‌ तव जीवन्तु पुत्राः। हि०गृ०सू० १.१९.७४।
दीर्घमुखि दुर्हणु। तै०आ० ४.३२.११।
दीर्घं पृथु पप्रथे सद्म पार्थिवम्‌। ऋ०वे० ५.८७.७३।
दीर्घश्रवसे मधु कोशो अक्षरत्‌। ऋ०वे० १.११२.११२।
दीर्घश्रुतं रयिम्‌ अस्मे दधाना। ऋ०वे० ७.७६.७३।
दीर्घश्रुतो वि हि जानन्ति वह्नयः। ऋ०वे० १०.११४.२२।
दीर्घस्‌ ते अस्त्व्‌ अङ्कुशः। ऋ०वे० ८.१७.१०१; अ०वे० २०.५.४१; मै०सं० ४.१२.३१; १८६.११; का०सं० ६.१०१; आप० श्रौ० सू० ३.१३.१४;
शा०गृ०सू० ३.१.११।
दीर्घाधियो रक्षमाणा असुर्यम्‌। ऋ०वे० २.२७.४३; तै०सं० २.१.११.४३; मै०सं० ४.१२.१३; १७७.१०; का०सं० ११.१२३।
दीर्घाम्‌ अनु प्रसितिं स्यन्दयध्यै। ऋ०वे० ४.२२.७४।
दीर्घाम्‌ अनु प्रसितिं दीधियुर्‌ नरः। ऋ०वे० १०.४०.१०२; अ०वे० १४.१.४६२; आ०मं०पा० १.१.६२।
दीर्घाम्‌ अनु प्रसितिम्‌ (का०सं० समृतिम्‌ ) आयुषे धाम्‌ (का०सं० त्वा)। वा०सं० १.२०; तै०सं० १.१.६.१; का०सं० १.६; ३१.५; शत०ब्रा० १.२.१.१९.२१; तै०ब्रा० ३.२.६.४; आप० श्रौ० सू० १.२१.७. प्रतीकः दीर्घाम्‌। का०श्रौ०सू० २.५.७. देखें- अगला।
दीर्घाम्‌ अनु प्रसृतिं संस्पृचेथाम्‌। मै०सं० १.१.७: ४.६; ४.१.७: ९.१२ प्रतीकः
दीर्घम्‌ अनु प्रसृतिम्‌। मा० श्रौ०सू० १.२.२.३० देखें-पूर्व
दीर्घाम्‌ अनु समृतिम्‌ इत्यादि। देखें-पूर्व का एक छो़डकर दीर्घायुत्वं च शतशारदं च। हि०गृ०सू० २.१०.५४।
दीर्घायुत्वम्‌ अङ्गिरसो वो अस्तु। ऋ०वे० १०.६२.२३।
दीर्घायुत्वम्‌ आशास्ते। शत०ब्रा० १.९.१.१३. देखें- आयुर्‌ आशास्ते।
दीर्घायुत्वस्य हेशिषे। ऋ० खि० १.५०.२३; तै०ब्रा० ३.७.२२३; आप० श्रौ० सू० ४.१५.१३।
दीर्घायुत्वाय चक्षसे। अ०वे० ६.६८.२४।
दीर्घायुत्वाय जरदष्टिर्‌ अस्मि (मा०गृ०सू० अस्तु)। पा०गृ०सू० २.६.२०२; मा० गृ०सू० १.९.२७२।
दीर्घायुत्वाय जीवसे। मै०सं० ४.१०.६३: १५७.७; मा०श्रौ०सू० १.२१.६४।
दीर्घायुत्वाय तेजसे। अ०वे० १९.२८.१२।
दीर्घायुत्वाय दध्मसि। अ०वे० १.२२.२२। तुलना- तेन त्वा परि।
दीर्घायुत्वाय प्र तिरतं न आयुः। ऋ०वे० ८.५९.(भाग-११) ७४।
दीर्घायुत्वाय बलाय वर्चसे। वा०सं०का०३.९.६१; पा०गृ०सू० २.७.७४।
दीर्घायुत्वाय बृहते रणाय। अ०वे० २.४.११. प्रतीकः दीर्घायुत्वाय। कौ० सू० ४२.२३।
दीर्घायुत्वाय मेखले। अ०वे० ६.१३३.५४।
दीर्घायुत्वाय वर्चसे। वा०सं०का०३.९.३; तै०सं० १.२.१.१२; का०सं० २.१; तै०आ० १.३०.१४; का०श्रौ०सू० ५.२.१४; आप० श्रौ० सू० ८.४.१; शा०गृ०सू० १.२८.९२; पा०गृ०सू० २.१.९; हि०गृ०सू० १.९.१२२; आ०मं०पा० १.६.१३४; २.१.२२; ९.२४. देखें- दीर्घायुष्ट्वाय।
दीर्घायुत्वाय व्यूहध्वम्‌। हि०गृ०सू० १.१०.१।
दीर्घायुत्वाय शतशारदाय। अ०वे० १.३५.१४; ३.५.४४; ४.१०.७४; ५.२८.१२; ६.११०.२४; ८.५.२१३; १२.२.६४; १४.२.७५२; १८.४.५३४; मै०सं० २.३.४३:
३१.१०; का०सं० ४०.३३; तै०ब्रा० १.२.१.१९; २.५.७.२३; आप० श्रौ० सू० ६.१२.२३। आप० श्रौ० सू० ५.११.५३; मा०श्रौ०सू० १.५.३.६३; आ०मं०पा० २.७.२६३।
दीर्घायुर्‌ अस्तु मे पतिः। अ०वे० १४.२.६३३; सा०मं०ब्रा० १.२.२१; हि०गृ०सू० १.२०.४३; आ०मं०पा० १.५.२३; मा०गृ०सू० १.११.१२३ देखें- नीचे आयुष्मान्‌ अस्तु, तथा तुलना अगला एक छो़डकर।
दीर्घायुर्‌ अस्तु सोमकः। ऋ०वे० ४.१५.९३।
दीर्घायुर्‌ अस्या यः पतिः। ऋ०वे० १०.८५.३९३; अ०वे० १४.२.२३; आ०मं०पा० १.५.४३; मा०गृ०सू० १.११.१२३; नि० ४.२५। तुल०- पूर्व का एक
छो़डकर।
दीर्घायुर्‌ अहम्‌ अन्नादो (हि०गृ०सू० अन्नादो ब्रह्मवर्चसी) भूयासम्‌। हि०गृ०सू० १.१०.१; आ०मं०पा० २.७.१९२।
दीर्घायुषं कृणोतन। ऋ०वे० ४.१५.१०३।
दीर्घायुष्ट्वाय वर्चसे। सा०मं०ब्रा० १.६.७१ देखें- दीर्घायुत्वाय इत्यादि।
दीर्घायुस्‌ त ओषधे खनिता। वा०सं० १२.१००१।
दीर्घेणायुषा सम्‌ इमान्‌ सृजामि। अ०वे० १२.२.३२४, ५५४।
दीर्घो न सिध्रम्‌ आ कृणोत्य्‌ अध्वा। ऋ०वे० १.१७३.११४।
दीर्घो रयिः पृथुबूध्नः सभावान्‌। ऋ०वे० ४.२.५४; तै०सं० १.६.६.४४; ३.१.११.१४; मै०सं० १.४.३४: ५१.३; १.४.८: ५६.९; का०सं० ५.६४; ३२.६। दुःखितांश्‌ च द्विजांश्‌ चैव। ऋ० खि० १०.१४२.७३।
दुग्धं पयो वृषणा जेन्यावसू। ऋ०वे० ७.७४.३३; वा०सं० ३३.८८३।
दुघा इवोप दाशुषे। ऋ०वे० ८.५०.(भाग- २).३४।
दुछुनां ग्रामम्‌ अवपद्यमानाम्‌। अ०वे० ५.१७.४२।
दुदुह्रे वज्रिणे मधु। ऋ०वे० ८.७.१०२; ६९.६२; अ०वे० २०.२२.६२; ९२.३२; सा०वे० २.८४१२; तै०ब्रा० २.७.१३.४२।
दुद्रवद्‌ द्रोण्यः पशुः। ऋ०वे० ५.५०.४२।
दुधेर्‌ युक्तस्य द्रवतः सहानसा। ऋ०वे० १०.१०२.६३।
दुध्र आभूषु रामयन्‌ नि दामनि। ऋ०वे० १.५६.३४।
दुध्रकृतो मरुतो भ्राजदृष्टयः। ऋ०वे० १.६४.११४।
दुध्रो गोर्‌ इव भीमयुः। ऋ०वे० ५.५६.३४।
दुन्दुभिम्‌ आहननाभ्याम्‌। अ०वे० २०.१३३.१; आप० श्रौ० सू० ८.३.१९; वैता०सू० ३२.२५।
दुन्दुभेर्‌ वाचं प्रयतां वदन्तीम्‌। अ०वे० ५.२०.५१।
दुन्दुभो कृत्यां यां चक्रुः। अ०वे० ५.३१.७३।
दुन्दुभो यच्च वाद्यम्‌। ला०श्रौ०सू० ४.२.२३।
दुरत्येतू रिपवे मर्त्याय। ऋ०वे० ७.६५.३२।
दुरदभ्ना ह्य्‌ उच्यसे। अ०वे० १२.४.४४।
दुरद्‌भ्नैनम्‌ आ शये। अ०वे० १२.४.१९
दुरश्‌ च विश्वा अवृणोद्‌ अप स्वाः। ऋ०वे० ३.३१.२१४; १०.१२०.८४; अ०वे० २०.१०७.११४. देखें- तुरश्‌ चि४।
दुराधर्षं वरुणस्य। ऋ०वे० १०.१८५.१३; सा०वे० १.१९२३; वा०सं० ३.३१३; मै०सं० १.५.४३; ७०.८; का०सं० ७.२३; शत०ब्रा० २.३.४.३७३; आप०
श्रौ० सू० ६.१७.१०३।
दुराधर्षं गृणते शर्म यंसत्‌। ऋ०वे० ६.४९.७४; तै०सं० ४.१.११.२४; मै०सं० ४.१४.३४; २१९.४; का०सं० १७.१८४।
दुराधर्षं विजानता। अ०वे० १२.५.१७२।
दुराध्ये मर्ताय। ऋ०वे० ८.७१.७३।
दुराध्यो अदितिं स्रेवयन्तः। ऋ०वे० ७.१८.८१।
दुरापना वात इवाहम्‌ अस्मि। ऋ०वे० १०.९५.२४; शत०ब्रा० ११.५.१.७४।
दुरापूरोऽसि सच्छायोऽधिनामेन। शा०श्रौ०सू० ४.२०.१।
दुराहामीभ्यः। अ०वे० ८.८.२४; कौ० सू० १६.१९।
दुरितात्‌ पान्त्व अंहसः। अ०वे० ६.४५.३४. देखें- द्विषतां पात्व्‌।
दुरितात्‌ पान्त्व्‌ अंहसः (ला०श्रौ०सू० पान्तु विश्वतः)। अ०वे० ७.६४.१४; १०.५.२२४; ला०श्रौ०सू० २.२.११६।
दुरितानि च मृज्महे। अ०वे० १३.१.५८४।
दुरितानि पा सुव। ऋ०वे० ५.८२.५२; वा०सं० ३०.३२; तै०ब्रा० २.४.६.३२; तै०आ० १०.१०.२व; ४९.१२; आप०श्रौ०सू० ६.२३.१२; महा०उप० ९.७२;
१७.७२
दुरितानि यानि कानि च चकृम। मै०सं० ४.१४.१७१ २४५.२. देखें- अगला।
दुरिता यानि चकृम। तै०सं० १.८.५.३१; तै०ब्रा० ३.७.१२.११.६६; तै०आ० २.६.२१ देखें- पूर्व।
दुरिष्टेर्‌ मा पाहि स्वाहा। आप० श्रौ० सू० ३.६.२७।
दुरो अग्न (मै०सं० अग्ना) आज्यस्य व्यन्तु। मै०सं० ४.१०.३: १४९.३; का०सं० २०.१५(द्वितीयांश); आप० श्रौ० सू० २.१६.९; शा०श्रौ०सू०
३.१३.२०।
दुरो अश्वस्य दुर इन्द्र गोर्‌ असि। ऋ०वे० १.५३.२१; अ०वे० २०.२१.२१।
दुरोकम्‌ अग्निर्‌ आयवे शुशोस। ऋ०वे० ७.४.३४।
दुरोकशोचिः क्रतुर्‌ न नित्यः। ऋ०वे० १.६६.५१।
दुरो गिरो अभ्य्‌ उग्रो वि धाव। ऋ०वे० १०.२९.३२; अ०वे० २०.७६.३२।
दुरो घृताण्य्‌ अक्षरम्‌। ऋ०वे० १.१८८.५१।
दुरोण आ निशितं सोमसुद्भिः। ऋ०वे० ४.२४.८४।
दुरो देवीर्‌ दिशो महीः। वा०सं० २१.१६१; मै०सं० ३.११.१११; १५८.६; का०सं० ३८.१०१; तै०ब्रा० २.६.१८.२१।
दुरो न वाजं श्रुत्या अपा वृधि। ऋ०वे० २.२.७२; तै०सं० २.२.१२.६२। मै०सं० ४.१२.२२: १८०.७।
दुरो यवस्य वसुन इनस्‌ पतिः। ऋ०वे० १.५३.२२; अ०वे० २०.२१.२२।
दुरो वर्तं गृणते चित्रराती। ऋ०वे० ६.६२.११४।
दुरोषसो अमन्महि। ऋ०वे० ८.१.१३४; अ०वे० २०.११६.१४; पं०वि०ब्रा० ९.१०.१४।
दुर्गन्धींल्‌ लोहितास्यान्‌। अ०वे० ८.६.१२४।
दुर्गन्धे शूद्रसंश्रावे। कौ० सू० १४१.३९१।
दुर्गाणि रथ्यो यथा। ऋ०वे० ८.४७.५२।
दुर्गा तस्मा अधिष्ठाने। अ०वे० १२.४.२३३।
दुर्गा दुर्गेषु स्थानेषु। ऋ०वे० १०.१२७.१३१।
दुर्गां देवीं शरणम्‌ अहं प्रपद्ये। ऋ० खि० १०.१२७.१२३। तै०आ० १०.२.१३; महाना० उप० ६.३३।
दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि। अ०वे० १०.१.१६४।
दुर्गे चन ध्रियते विश्व आ पुरु। ऋ०वे० ५.३४.७३।
दुर्गे चिद्‌ आ सुसारणम्‌। ऋ०वे० ८.२७.१८२।
दुर्गे चिन्‌ नः सुगं कृधि। ऋ०वे० ८.९३.१०१।
दुर्गे दुरोणे क्रत्वा न याताम्‌। ऋ०वे० ४.२८.३३।
दुर्गेषु विषमे घोरे। ऋ० खि० १०.१२७.९१।
दुर्गेषु विषमेषु त्वम्‌। ऋ० खि० १०.१२७.१०१।
दुर्णामा च सुनामा च। अ०वे० ८.६.४१।
दुर्णामा तत्र मा गृधत्‌। अ०वे० ८.६.१३।