त्वयायं वृत्रं वध्यात् (वा०सं०। शत०ब्रा० बधेत्; वा०सं०का०बध्यात्)। वा०सं० १०.८; वा०सं०का०११.४.४; तै०सं० १.७.७.१; ८.१२.३; १५.१; मै०सं० २.६.९: ६९.८; ४.४.३: ५३.९; का०सं० १५.७; शत०ब्रा० ५.३.५.२८. प्रतीकः त्वयायम्। का०श्रौ०सू० १५.५.१९।
त्वया यक्ष्मं निर् अवोचम्। अ०वे० ५.३०.१६३
त्वया यज्ञं वि तन्वते। ऋ०वे० ५.१३.४३; सा०वे० २.७५७३; मै०सं० ४.१०.२३: १४६.२; का०सं० २.१४३; कौ०ब्रा० २६.१०; तै०ब्रा० २.४.१.६३;
आप० श्रौ० सू० ६.३१.४३।
त्वया यज्ञो जायते विश्वदानिः। तै०ब्रा० ३.७.४.१२२; आप० श्रौ० सू० १.६.४२।
त्वया यत् स्तवन्ते सधवीर वीराः। ऋ०वे० ६.२६.७३।
त्वया यथा गृत्समदासो अग्ने। ऋ०वे० २.४.९१।
त्वया राजन् गुपिता रक्षमाणाः। अ०वे० १८.४.७०४।
त्वया लोकम् अङ्गिरसः प्राजानन्। अ०वे० ९.५.१६२।
त्वया वधेयं द्विषतः सपत्नान्। वैता०सू० ६.१३।
त्वया वयं शाशद्महे रणेषु। ऋ०वे० १०.१२०.५१; अ०वे० ५.२.५१; २०.१०७.८१. प्रतीकः त्वया वयम्। कौशि०सू० १५.८।
त्वया वयं संघातं-संघातं जेष्म। वा०सं० १.१६; मै०सं० १.१.६: ३.१४; ४.१.६: ८.१३; शत०ब्रा० १.१.४.१८. देखें- वयं संघातं।
त्वया वयं सधन्यस् त्वोताः। ऋ०वे० ४.४.१४१; तै०सं० १.२.१४.५१; मै०सं० ४.११.५१: १७४.५; का०सं० ६.१११।
त्वया वयं सधस्थ आग्निं शकेम खनितुं पुरीष्यम्। तै०सं० ४.१.१.४. देखें- त्वया वयम् अग्निं।
त्वया वयं सहसावन्न् आस्क्राः। ऋ०वे० ७.४३.५२।
त्वया वयं सुवृधा ब्रह्मणस् पते। ऋ०वे० २.२३.९१; नि० ३.१११।
त्वया वयं तान् वनुयाम संगमे। ऋ०वे० १०.३८.३४।
त्वया वयम् अग्निं शकेम खनितुं सधस्थ आ जागतेन छन्दसाङ्गिरस्वत् (मै०सं०। का०सं० छन्दसा)। वा०सं० ११.१०; मै०सं० २.७.१: ७४.१४;
का०सं० १६.१; शत०ब्रा० ६.३.१.३९. देखें- त्वया वयं सदस्थ।
त्वया वयम् अप्सरसः। अ०वे० ४.३७.२१।
त्वया वयम् अर्य आजिं जयेम। ऋ०वे० ४.२०.३४।
त्वया वयम् इषम् ऊर्जं मदन्तः। तै०ब्रा० १.२.१.५३; आप० श्रौ० सू० ५.२.४३।
त्वया वयम् उत्तमं धीमहे वयः। ऋ०वे० २.२३.१०१।
त्वया वयं पवमानेन सोम। ऋ०वे० ९.९७.५८१; आ०सं० १.५१।
त्वया वयं प्रवतः शश्वतीर् अपः। ऋ०वे० ७.३२.२७३; अ०वे० २०.७९.२३; सा०वे० २.८०७३; पं०वि०ब्रा० ४.७.६।
त्वया वयं मघवन्न् इन्द्र शत्रून्। ऋ०वे० १.१७८.५१।
त्वया वयं मघवन् पूर्व्ये धने। ऋ०वे० १.१३२.११. प्रतीकः त्वया वयं मघवन्। शा०श्रौ०सू० १०.७.११; १२.४.१६।
त्वयावसेन सम् अशीमहि त्वा। तै०सं० ५.७.२.४२; का०सं० १३.१५२; तै०ब्रा० २.४.८.७२; आ० श्रौ० सू० २.९.१०२; मा०श्रौ०सू० १.६.४.२५२;
कौशि०सू० ७४.१९२; सा०मं०ब्रा० २.१.१३२; पा०गृ०सू० ३.१.४२. देखें- त्वया ज्वसेन।
त्वया वाजं वाजवन्तो जयेम। ऋ०वे० ५.४.१३; तै०सं० १.४.४६.३३; का०सं० ७.१६३
त्वया विभिन्नं भरति प्रधिं पिता। ऋ०वे० १०.१३८.६४।
त्वया वीरेण वीरवः। ऋ०वे० ९.३५.३१।
त्वया वेदिं विविदुः पृथिवीम्। तै०ब्रा० ३.७.४.१२१; आप० श्रौ० सू० १.६.४१।
त्वया शूर्ता वहमाना अपत्यम्। ऋ०वे० १.१७४.६४।
त्वया सर्वे परितप्ताः पुरस्तात्। अ०वे० १.७.५३।
त्वया सह द्रविणम् इछमानाः। ऋ०वे० १०.४५.११३; वा०सं० १२.२८३; तै०सं० ४.२.२.४३; मै०सं० २.७.९३ ८७.६; का०सं० १६.९३; आ०मं०पा० २.११.३०१।
त्वया सहस्रकाण्डेन। अ०वे० १९.३२.३३।
त्वया साक्षाद् ऋध्यासम्। मा०श्रौ०सू० ५.२.८.१६।
त्वया सृष्टं बहुलम् ऐतु वर्षम्। अ०वे० ४.१५.६३
त्वया सोम क्ळ्प्तम् अस्माकम् एतत्। वैता०सू० २४.१३।
त्वयाहं शान्त्या सर्वशान्त्या मह्यं द्विपदे च चतुष्पदे च शान्तिं करोमि। मै०सं० ४.९.२७: १३८.१५. तुल०- नीचे- तयाहं शान्त्या।
त्वयाहं सर्वा भूतानि। अ०वे० ४.२०.२३।
त्वया हतेन पापेन। तै०आ० १०.१.८३; महाना० उप० ४.६३,७३ तुल०- तया इत्यादि।
त्वयाहं दुर्हार्दो जिह्वाम्। अ०वे० १९.३२.४३।
त्वया ह स्विद् युजा वयम्। ऋ०वे० ८.२१.१११; १०२.३१; सा०वे० १.४०३१. तुल०- त्वयेद् इन्द्र।
त्वया हितम् अप्यम् अप्सु भागम्। ऋ०वे० २.३८.७१।
त्वया हि नः पितरः सोम पूर्वे। ऋ०वे० ९.९६.१११; वा०सं० १९.५३१; तै०सं० २.६.१२.११; मै०सं० ४.१०.६१: १५६.८; का०सं० २१.१४१; तै०ब्रा०
२.६.१६.१; आ० श्रौ० सू० २.१९.२२।
त्वया होता सं तनोत्य् अर्धमासान्। तै०ब्रा० ३.७.४.१२४; आप० श्रौ० सू० १.६.४४।
त्वयि ह्य् अग्ने वरुणो धृतव्रतः। ऋ०वे० १.१४१.९१।
त्वयि तद् दधातु स्वाहा। सा०मं०ब्रा० १.१.४४।
त्वयि पुष्टं पुष्टपतिर् जजान। अ०वे० १९.३१.११२।
त्वयि महिमानं सादयामि। कौशि०सू० ५४.३।
त्वयि मा सन्तं त्वयि सन्तः सर्पा मा हिंषिषुः। आ०गृ०सू० २.१.१०. देखें- त्वयि सन्तं।
त्वयि मेधां त्वयि प्रजाम्। हि०गृ०सू० १.४.९; आ०मं०पा० २.१२.३-५ (आप०गृ०सू० ६.१५.४). तुल०- मयि इत्यादि।
त्वयि मे मर्म बृहस्पतौ प्राणः स मा मृत्योः पाहि। का०सं० ३७.१५।
त्वयि रात्रै वसामसि। अ०वे० १९.४७.९३
त्वयि व्रतम्। मै०सं० १.५.३: ७०.६; १.५.१०: ७९.७।
त्वयि सन्तं मयि सन्तं माक्षिषुर् मा रीरिषुर् मा हिंसिषुर् मा दाङ्क्षुः सर्पाः। मा०श्रौ०सू० २.१६.३. देखें- त्वयि मा।
त्वयि सर्वं प्रतिष्ठितम्। तै०आ० १०.१.८२; महाना० उप० ४.७२।
त्वयि सूर्यो भ्राजो दधातु। आप०मं०पा० २.१२.५।
त्वयीदं सर्वं जायताम्। अ०वे० १३.१.५४३।
त्वयीन्द्र इन्द्रियं दधातु। आ०मं०पा० २.१२.४।
त्वयीमे वाजा द्रविणानि सर्वा। अ०वे० १९.३१.११३।
त्वयेद् इन्द्र युजा वयम्। ऋ०वे० ८.९२.३२१. तुल०- त्वया ह स्विद्।
त्वयेद् गाः पुरुहूत। अ०वे० १९.५५.६३
त्वय्य् अग्निस् तेजो दधातु। आप०मं०पा० २.१२.३।
त्वय्य् उदिते प्रेरते चित्रभानो। अ०वे० ४.२५.३२।
त्वरंस् त्वरमाण आशुर् आशीयान् जवः। तै०ब्रा० ३.१०.१४।
त्वरणाः कृपणाश् च याः। अ०वे० ११.८.२८२।
त्वष्ट ऋभवस् तत् पनयद् वचो वः। ऋ०वे० ४.३३.५४।
त्वष्टः पोषाय विष्य नाभिम् अस्मे। का०सं० १८.१७२. देखें- नीचे रायस् पोषं विष्यतु।
त्वष्टर् देवेभिर् जनिभिः सुमद्गणः। ऋ०वे० २.३६.३४; वा०सं० २६.२४।
त्वष्टर् देवेभिः सहसाम इन्द्र। आप०मं०पा० १.११.४२. देखें- त्वष्टा देवैः।
त्वष्टः श्रेष्ठेन रूपेण। अ०वे० ५.२५.१११।
त्वष्टः समिधां पते (शा०श्रौ०सू० समिधां रूपाणाम् अधिपते)। तै०ब्रा० ३.११.४.१; शा०श्रौ०सू० ४.१०.१. तुल०- त्वष्टा रूपाणाम्।
त्वष्टा ग्नाभिः सजोषा जूजुवद् रथम्। ऋ०वे० २.३१.४२।
त्वष्टाग्नीत्। मै०सं० १.९.१: तै०आ० ३.३.१; शा०श्रौ०सू० १०.१५.४।
त्वष्टा च म (मै०सं० मा) इन्द्रश् च मे। वा०सं० १८.१७; तै०सं० ४.७.६.१; मै०सं० २.११.५: १४२.१४; का०सं० १८.१०।
त्वष्टा चित् तव मन्यवे। ऋ०वे० १.८०.१४३।
त्वष्टा चित् ते युज्यं वावृधे शवः। ऋ०वे० १.५२.७३; मै०सं० ४.१२.३३: १८५.३।
त्वष्टाजनत् साम्नः-साम्नः कविः। ऋ०वे० २.२३.१७२।
त्वष्टा जायाम् अजनयत्। अ०वे० ६.७८.३१; आ०मं०पा० १.८.१०१ (आप०गृ०सू० २.६.१०)।
त्वष्टा तम् अस्या आ बध्नात्। अ०वे० ६.८१.३३।
त्वष्टा तुरीपो (तै०ब्रा० तुरीयो) अद्भुतः। वा०सं० २१.२०१; मै०सं० ३.११.१११: १५८.१४; का०सं० ३८.१०१; तै०ब्रा० २.६.१८.४१।
त्वष्टा त्वा रूपैर् उपरिष्टात् पातु। का०सं० २.९; आप० श्रौ० सू० ७.५.२. देखें- त्वष्टा वो।
त्वष्टा दधद् इन्द्राय शुष्मम् (वा०सं० दधच् छुष्मम् इन्द्राय वृष्णे)। वा०सं० २०.४४१; मै०सं० ३.११.११: १४०.१२; का०सं० ३८.६१; तै०ब्रा०
२.६.८.४१. प्रतीकः त्वष्टा दधत्। मै०सं० ४.१४.८: २२६.१२; तै०ब्रा० २.८.७.४।
त्वष्टा दुहित्रे वहतुं कृणोति। ऋ०वे० १०.१७.११; अ०वे० ३.३१.५१; १८.१.५३१; नि० १२.१११. तुल०- बृहदा० ७.७।
त्वष्टा देवता। तै०सं० ४.४.१०.२; मै०सं० २.१३.२०: १६६.२। का०सं० ३९.१३।
त्वष्टा देवेभिर् जनिभिः सजोषाः (ऋ०वे० १०.६४.१०२, पिता वचः)। ऋ०वे० ६.५०.१३३; १०.६४.१०२।
त्वष्टा देवैः सहमान इन्द्रः। मा०गृ०सू० १.१४.१६२. देखें- त्वष्टर् देवेभिः।
त्वष्टाधिपतिः। मै०सं० १.२.३: १२.११; ३.६.९: ७३.६।
त्वष्टा नक्षत्रम् अभ्येति चित्राम्। तै०ब्रा० ३.१.१.९१।
त्वष्टा नो अत्र वरिवः (अ०वे० वरीयः) कृणोतु। अ०वे० ६.५३.३३; तै०सं० १.४.४४.१३।
त्वष्टा नो अत्र वि दधातु रायः। तै०आ० २.४.१३ देखें- त्वष्टा सुदत्रो।
त्वष्टा नो ग्नाभिः सुविताय जिन्वतु। ऋ०वे० १०.६६.३४।
त्वष्टा नो दैव्यं वचः। सा०वे० १.२९९१. देखें- त्वष्टा मे दैव्यं।
त्वष्टा पत्नीभिर् अनु मँहनेव। मै०सं० ४.१४.९१: २२८.५।
त्वष्टा पत्नीभिर् इह नः सजोषाः। मै०सं० ४.१४.९१: २२८.१।
त्वष्टा पत्नीभिश् चरति प्रजानन्। मै०सं० ४.१४.९४ (द्वितीयांश): २२८.४,८।
त्वष्टा पशूनां मिथुनानां रूपकृद् रूपपतिः रूपेणास्मिन् यज्ञे यजमानाय पशून् ददातु स्वाहा। तै०ब्रा० २.५.७.४. देखें- त्वष्टा रूपाणां रूपकृड्।
त्वष्टा पिपेश मध्यतोऽनु वर्ध्रान्। अ०वे० १४.१.६०३।
त्वष्टा पोषं दधातु मे। अ०वे० ३.२०.१०४।
त्वष्टा पोषाय ध्रियताम्। अ०वे० ६.१४१.१२।
त्वष्टा पोषाय वि ष्यतु। ऋ०वे० १.१४२.१०३; नि० ६.२१३।
त्वष्टा बध्नातु बन्धने। हि०गृ०सू० २.२.७२।
त्वष्टा माया वेद् अपसाम् अपस्तमः। ऋ०वे० १०.५३.९१।
त्वष्टा मे दैव्यं वचः। अ०वे० ६.४.११; कौशि०सू० १२४.६; १३५.१०. प्रतीकः त्वष्टा मे। कौशि०सू० २३.९. देखें- त्वष्टा नो दैव्यं।
त्वष्टा यद् वज्रं सुकृतं हिरण्ययम्। ऋ०वे० १.८५.९१।
त्वष्टा यं त्वा सुजनिमा जजान। ऋ०वे० १०.२.७२; आप० श्रौ० सू० २४.१३.३२।
त्वष्टा युनक्तु बहुधा नु रूपा। अ०वे० ५.२६.८१. तुल०- त्वष्टा रूपाणां रूपकृद्।
त्वष्टा येषां रूपधेयानि वेद। अ०वे० २.२६.१३।
त्वष्टा यो वृषभो वृषा। तै०सं० २.४.५.११।
त्वष्टारं रूपाणि विकुर्वन्तं विपश्चिम्। तै०आ० ३.११.२२।
त्वष्टारं वायुम् ऋभवो य ओहते। ऋ०वे० १०.६५.१०१।
त्वष्टारं सोमपीतये। ऋ०वे० १.२२.९३; वा०सं० २६.२०३; ऐ०ब्रा० ६.१०.४१; गो०ब्रा० २.२.२०।
त्वष्टारम् अग्रजां गोपाम्। ऋ०वे० ९.५.९१।
त्वष्टारम् अग्रियं ब्रूमः। अ०वे० ११.६.३३; मै०सं० २.७.१३३: ९४.१८।
त्वष्टारं इन्द्रम् अश्विना। वा०सं० २१.३८३; मै०सं० ३.११.२३: १४२.१२; तै०ब्रा० २.६.११.७।
त्वष्टारम् इन्द्रो जनुषाभिभूय। ऋ०वे० ३.४८.४३।
त्वष्टारं पुष्टिवर्धनम्। वा०सं० २८.३२२; तै०ब्रा० २.६.१७.६२।
त्वष्टा रूपाणां रूपकृद् रूपपती रूपेण पशून् अस्मिन् यज्ञे मयि दधातु स्वाहा। शत०ब्रा० १.४.३.१७; का०श्रौ०सू० ५.१३.१. देखें- त्वष्टा पशूनां, तथा
तुल०- त्वष्टा युनक्तु।
त्वष्टा रूपाणां विकर्ता तस्याहं देवयज्यया विश्वरूपं प्रियं पुषेयम्। का०सं० ५.४. प्रतीकः त्वष्टा रूपाणां विकर्ता। का०सं० ३२.४. त्वष्टुर् अहं।
त्वष्टा रूपाणां जनिता पशूनाम्। अ०वे० ९.४.६२।
त्वष्टा रूपाणाम्। तै०सं० ३.४.५.१; पा०गृ०सू० १.५.१३ तुल०- त्वष्टः समिधां।
त्वष्टा रूपाणि दधती (शत०ब्रा० । का०श्रौ०सू० ददती) सरस्वती। शत०ब्रा० ११.४.३.७१; तै०ब्रा० २.५.३.३१; आप० श्रौ० सू० २.११.४१;
शा०श्रौ०सू० ३.७.४१; का०श्रौ०सू० ५.१२.२११।
त्वष्टा रूपाणि पिंशतु। ऋ०वे० १०.१८४.१२; अ०वे० ५.२५.५२; शत०ब्रा० १४.९.४.२०२; बृह०उप० ६.४.२०२; सा०मं०ब्रा० १.४.६२; हि०गृ०सू०
१.२५.१२; आ०मं०पा० १.१२.१२; मा०श्रौ०सू० २.१८.२२; पा०गृ०सू० १.१३२ समालोचक टिप्पणी; देखें स्पेजर्, जातकर्म, पृ० १८
त्वष्टा रूपाणि बहुधा विकुर्वन् कोश्.१२४.२१।
त्वष्टा रूपाणि समनक्तु यज्ञैः। शत०ब्रा० ११.४.३.६४; तै०ब्रा० २.५.३.३४; शा०श्रौ०सू० ३.७.४४; का०श्रौ०सू० ५.२.२०४. देखें- त्वष्टा रूपेण
समनक्तु।
त्वष्टा रूपाणि हि प्रभुः। ऋ०वे० १.१८८.९१।
त्वष्टा रूपेण समनक्तु यज्ञम्। आ० श्रौ० सू० २.११.३४. देखें- त्वष्टा रूपाणि समनक्तु।
त्वष्टा रूपेव तक्ष्या। ऋ०वे० ८.१०२.८२; सा०वे० २.२९७२।
त्वष्टा रेतो भुवनस्य पत्नीः। मै०सं० ४.१४.९१: २२८.९।
त्वष्टा वज्रं पुरुहूत द्युमन्तम्। ऋ०वे० ५.३१.४२; सा०वे० १.४४०२; तै०सं० १.६.१२.६२; मै०सं० ४.१२.२२: १८२.७; का०सं० ८.१६२।
त्वष्टा वाहुः पृथिव्य् अन्तरिक्षम्। का०श्रौ०सू० २५.९.१४२।
त्वष्टा वासो व्य् अदधाच् छुभे कम्। अ०वे० १४.१.५३१. प्रतीकः त्वष्टा वासः। कौशि०सू० ७६.४. तुल०- । कौशि०सू० ७९.१३, टिप्पणी।
त्वष्टा विष्णुः प्रजया संरराणः (वा०सं०। का०सं० । शत०ब्रा० ओणाः)। अ०वे० ७.१७.४३; वा०सं० ८.१७३; वा०सं०का०९.३.३३; तै०सं० १.४.४४.१३; का०सं० ३.९३; ४.१२३; १३.९३; शत०ब्रा० ४.४.४.९३; आप० श्रौ० सू० १२.६.३३; आ०मं०पा० १.७.१२३ देखें- विष्णुस् त्वष्टा। त्वष्टा वीरं देवकामं जजान। वा०सं० २९.९१; तै०सं० ५.१.११.३१; मै०सं० ३.१६.२१: १८४.१४; का०सं० अश्व० ६.२१. प्रतीकः त्वष्टा वीरम्। मै०सं०
४.१४.८: २२६.१२; तै०ब्रा० २.८.७.४।
त्वष्टा वो रूपैर् उपरिष्टाद् उपदधताम्। तै०आ० १.२०.१. देखें- त्वष्टा त्वा।
त्वष्टा समिधा। मै०सं० १.९.२: १३२.३; का०सं० ९.१०. देखें- त्वष्टेध्मेन।
त्वष्टा सविता सुयमा सरस्वती। ऋ०वे० ९.८१.४४।
त्वष्टा सहस्रम् आयूंषि। अ०वे० ६.७८.३३; आ०मं०पा० १.८.१०३।
त्वष्टा सुदत्रो वि दधातु रायः। ऋ०वे० ७.३४.२२४; वा०सं० २.२४३; ८.१४३; मै०सं० १.३.३८३ ४४.९; ४.१४.१७३: २४७.५; का०सं० ४.१२३;
शत०ब्रा० १.९.३.६३; ४.४.३.१४३; ४.८३; शा०श्रौ०सू० ४.११.६३; नि० ६.१४. देखें- त्वष्टा नो अत्र वि।
त्वष्टा सुपाणिर् दधातु वीरान्। ऋ०वे० ७.३४.२०२।
त्वष्टास्मै वज्रं स्वर्यं ततक्ष। ऋ०वे० १.३२.२२; अ०वे० २.५.६२; मै०सं० ४.१४.१३२: २३७.९; तै०ब्रा० २.५.४.२२।
त्वष्टास्यै त्वां पतिम्। अ०वे० ६.७८.३२; आ०मं०पा० १.८.१०२।
त्वष्टा ह जज्ञे त्वष्टुण्। अ०वे० ११.८.९३
त्वष्टीमती इत्यादि। देखें- त्वष्ट्रीमती।
त्वष्टुः प्रजानां प्रथमं जनित्रम्। वा०सं० १३.५०३; तै०सं० ४.२.१०.३३; का०सं० १६.१७३; शत०ब्रा० ७.५.२.३५. देखें- त्वष्टुर् देवानां।
त्वष्टुमन्तस् इत्यादि। देखें- त्वष्ट्रमन्तस।
त्वष्टुर् अर्वा जायत आशुर् अश्वः। वा०सं० २९.९२; तै०सं० ५.१.११.३२; मै०सं० ३.१६.२२: १८४.१४; का०सं० अश्व० ६.२२।
त्वष्टुर् अहं देवयज्यया पशूनां रूपं पुषेयम् (मा०श्रौ०सू० देवयज्यया सर्वाणि पशूनां पुषेयम्)। तै०सं० १.६.४.४; ७.४.४; मा०श्रौ०सू० १.४.३.१.
देखें- त्वष्टा रूपाणां विकर्ता।
त्वष्टुर् गृहे अपिबत् सोमम् इन्द्रः। ऋ०वे० ४.१८.३३।
त्वष्टुर् जामातरं वयम्। ऋ०वे० ८.२६.२२१।
त्वष्टुर् जामातर् अद्भुत। ऋ०वे० ८.२६.२१२; वा०सं० २७.३४२।
त्वष्टुर् दशमी। वा०सं० २५.५; मै०सं० ३.१५.४: १७९.२; का०सं० (आश्व०) १३.१२. देखें- त्वष्टुर् नवमी।
त्वष्टुर् देवस्य निष्कृतम्। ऋ०वे० १.२०.६२।
त्वष्टुर् देवानां प्रथमं जनित्रम्। मै०सं० २.७.१७३: १०२.१८. देखें- त्वष्टुः प्र०।
त्वष्टुर् नवमी। तै०सं० ५.७.२२.१. देखें- त्वष्टुर् दशमी।
त्वष्टुर् वरुत्रीं वरुणस्य नाभिम्। मै०सं० २.७.१७१: १०२.६. प्रतीकः त्वष्टुर् वरुत्रीम्। मा०श्रौ०सू० ६.१.७. देखें- वरूत्रिं त्वष्टुर्, तथा वरूत्रीं त्वष्टुर्।
त्वष्टुर् वायोः पर्य् आत्मा त आभृतः। अ०वे० ९.४.१०२।
त्वष्ट्रमन्तस् (मै०सं०। मा०श्रौ०सू० त्वष्ट्रि०; आप० श्रौ० सू० त्वष्टु०) त्वा सपेम। वा०सं० ३७.२०; मै०सं० १.२.४: १३.११; ३.७.७: ८४.९; ४.९.६:
१२७.३; का०सं० २.५; २४.४; शत०ब्रा० १४.१.४.१६; आप० श्रौ० सू० १०.२३.८. प्रतीकः त्वष्ट्रिमन्तस् त्वा। मा०श्रौ०सू० २.१.३.४७;-४.२.३७; त्वष्ट्रमन्तः। का०श्रौ०सू० २६.४.१३. तुल०- त्वष्ट्रीमती।
त्वष्ट्रमान् मित्रो अर्यमा। ऋ०वे० ६.५२.११२।
त्वष्टेदं विश्वं भुवनं जजान। वा०सं० २९.९३; तै०सं० ५.१.११.४३; का०सं० अश्व० ६.२३ देखें- त्वष्टेमा।
त्वष्टेद् एनं सौश्रवसाय जिन्वति। ऋ०वे० १.१६२.३४; वा०सं० २५.१६४; तै०सं० ४.६.८.१४; मै०सं० १६.१४: १८२.१; का० सं० अ.६.४४।
त्वष्टेध्मेन। तै०आ० ३.८.२. देखें- त्वष्टा समिधा।
त्वष्टेमा विश्वा भुवना जजान। मै०सं० ३.१६.२: १८४.१५; देखें त्वष्टेद०
त्वष्टेव विश्वा भुवनानि विद्वान्। ऋ०वे० ४.४२.३३।
त्वष्ट्र आज्यस्य प्रेष्य, तथा आज्यस्यानुब्रूहि। मा०श्रौ०सू० ५.२.१२.४१।
त्वष्ट्र (मै०सं० त्वष्ट्रा) उष्ट्रान्। वा०सं० २४.२८; मै०सं० ३.१४.१०: १७४.६।
त्वष्ट्रिमन्तस् इत्यादि। देखें- त्वष्ट्रमन्तस्।
त्वष्ट्रीमती (तै०सं० । आप० श्रौ० सू० त्वष्टीमती) ते सपेय। तै०सं० १.२.५.२; ६.१.८.५; आप० श्रौ० सू० १०.२३.७; १५.८.१७; तै०आ० ४.७.५;
५.६.१२. तुल०- त्वष्ट्रमन्तस्।
त्वष्ट्रे कौलीकान् (मै०सं० कौलीकान् गोषादीः)। वा०सं० २४.२४; मै०सं० ३.१४.५: १७३.७।
त्वष्ट्रेऽजाम्। तै०आ० ३.१०.३।
त्वष्ट्रे तुरीपाय स्वाहा। वा०सं० २२.२०; तै०सं० ७.३.१५.१; मै०सं० ३.१२.५: १६.२.४; का०सं० अश्व० ३.५; शत०ब्रा० १३.१.८.७; तै०ब्रा०
३.८.११.२।
त्वष्ट्रे पुरुरूपाय स्वाहा। वा०सं० २२.२०; तै०सं० ७.३.१५.१; मै०सं० ३.१२.५: १६२.५; का०सं० अश्व० ३.५; शत०ब्रा० १३.१.८.७; तै०ब्रा०
३.८.११.२।
त्वष्ट्रेव रूपं सुकृतं स्वधित्या। अ०वे० १२.३.३३३।
त्वष्ट्रे स्वाहा। वा०सं० २२.२०; तै०सं० ७.३.१५.१; मै०सं० ३.१२.२: १६०.१०; ३.१२.५: १६२.४; का०सं० अश्व० ३.५; शत०ब्रा० १३.१.८.७; तै०ब्रा०
३.१.४.१२; ८.११.२; कौशि०सू० १२४.२-५; १३५.९।
त्वां यज्ञेभिर् उक्थैः। ऋ०वे० १०.२४.२१।
त्वां यज्ञेष्व् ईडते। ऋ०वे० १०.२१.६१. तुल०- त्वं यज्ञेष्व् ईड्यः।
त्वां यज्ञेष्व् ऋत्विजम्। ऋ०वे० ३.१०.२१; १०.२१.७१।
त्वां यज्ञैर् अवीवृधन्। ऋ०वे० ९.४.९१; सा०वे० २.४०५१।
त्वां यद् अग्ने पशवः समासते। ऋ०वे० ३.९.७३।
त्वां राजानं सुविदत्रम् ऋञ्ञते। ऋ०वे० २.१.८२।
त्वां रातिषाचो अध्वरेषु सश्चिरे। ऋ०वे० २.१.१३३; तै०ब्रा० २.७.१२.६३
त्वां राय उभयासो जनानाम्। ऋ०वे० ६.१.५२; मै०सं० ४.१३.६२: २०६.१३; का०सं० १८.२०२. देखें- त्वां इत्यादि।
त्वां रिहन्ति मातरः (सा०वे० धीतयः)। ऋ०वे० ९.१००.७१; सा०वे० २.३६७१।
त्वां रुद्र निचिकीर्षति। अ०वे० ११.२.१३२।
त्वां वर्धन्ति क्षितयः पृथिव्याम्। ऋ०वे० ६.१.५१; मै०सं० ४.१३.६१: २०६.१३; का०सं० १८.२०१; जै०ब्रा० ३.६.१०.२१।
त्वां वर्धन्ति मतिभिर् वसिष्ठाः। ऋ०वे० ७.१२.३२; सा०वे० २.६५६; तै०ब्रा० ३.५.२.३२; ६.१.३२।
त्वां वर्धन्ति मरुतः स्वर्काः। मै०सं० २.५.१०वः ६२.२०. देखें- त्वं हवन्त।
त्वं वर्धन्तु नो गिरः। ऋ०वे० १.५.८३; ८.४४.१९३; अ०वे० २०.६९.६३; का०सं० ४०.१४३।
त्वां वाजी यात्य् अवृकः। ऋ०वे० ६.२.२३।
त्वां वाजी हवते वाजिनेयः। ऋ०वे० ६.२६.२१।
त्वां विप्रासः समिधान दीदिवः। ऋ०वे० ८.६०.५३; सा०वे० १.४२३।
त्वां विप्रासो मतिभिर् विचक्षण। ऋ०वे० ९.१०७.२४३।
त्वां विशो वृणतां राज्याय। अ०वे० ३.४.२१. देखें- त्वां गावो।
त्वां विश्वासु हव्यास्व् इष्टिषु। ऋ०वे० १०.१४७.२४।
त्वां विश्वे अमृत जायमानम्। ऋ०वे० ६.७.४१; सा०वे० २.४९११।
त्वां विश्वे सजोषसः। ऋ०वे० ५.२१.३१।
त्वां विष्णुर् बृहन् क्षयः। ऋ०वे० ८.१५.९१; अ०वे० २०.१०६.३१; सा०वे० २.९९७१।
त्वां वृत्रेष्व् इन्द्र सत्पतिं तरुत्रम्। ऋ०वे० ६.२६.२३।
त्वां वृत्रेष्व् इन्द्र सत्पतिं नरः। ऋ०वे० ६.४६.१३; अ०वे० २०.९८.१३; सा०वे० १.२३४३; २.१५९३; वा०सं० २७.३७३; तै०सं० २.४.१४.३३; मै०सं०
२.१३.९३ १५९.१; का०सं० ३९.१२३; आप० श्रौ० सू० १७.८.७३; १९.२३.१३; मा०श्रौ०सू० ५.२.३.९३,११३।
त्वां शर्धो मदत्य् अनु मारुतम्। ऋ०वे० ८.१५.९३; अ०वे० २०.१०६.३३। सा०वे० २.९९७३।
त्वां शश्वन्त उप यन्ति वाजाः। ऋ०वे० ७.१.३३; सा०वे० २.७२५३; वा०सं० १७.७६३; तै०सं० ४.६.५.४३; का०सं० १८.४३; ३५.१३; ३९.१५३ देखें-
तां इत्यादि।
त्वां शुष्मिन् पुरुहूत। ऋ०वे० ८.९८.१२१; अ०वे० २०.१०८.३१; सा०वे० २.५२११।
त्वां सुतस्य पीतये। ऋ०वे० ३.४२.९१; अ०वे० २०.२४.९१।
त्वां सुतास इन्दवः। ऋ०वे० ८.६.२१३।
त्वां सुपर्ण आभरद् दिवस् परि। ऋ०वे० ९.८६.२४३।
त्वां सोम पवमानं स्वाध्यः। ऋ०वे० ९.८६.२४१।
त्वां सोमा अवीवृधन्। ऋ०वे० १.५.८१; अ०वे० २०.६९.६१।
त्वां स्तोमेभिर् भृगवो वि रुरुचुः। ऋ०वे० १०.१२२.५४।
त्वां स्तोषाम त्वया सुवीराः। ऋ०वे० १.५३.११३; १०.११५.८३; अ०वे० २०.२१.११३।
त्वां ह त्यद् इन्द्रार्णसातो। ऋ०वे० १.६३.६१।
त्वां हवन्त मरुतः स्वर्काः। ऋ०वे० ३.३.९.२२. देखें- त्वां वर्धन्ति मरुतः।
त्वां हवन्ते अध्वरे। ऋ०वे० १.१४२.१३४।
त्वां हिनोमि पुरुहूत विश्वहा। ऋ०वे० २.३२.३४।
त्वां हिन्वन्ति चित्तिभिः। ऋ०वे० ८.४४.१९२; का०सं० ४०.१४२।
त्वां हि मन्द्रतमम् अर्कशोकैः। ऋ०वे० ६.४.७१; वा०सं० ३३.१३१।
त्वां हि ष्मा चर्षणयः। ऋ०वे० ६.२.२१।
त्वां हि सत्यम् अद्रिवः। ऋ०वे० ८.४६.२१।
त्वां हि सुप्सरस्तमम्। ऋ०वे० ८.२६.२४१; आप० श्रौ० सू० ३.८.१।
त्वां हीन्द्रावसे विवाचः। ऋ०वे० ६.३३.२१।
त्वां ह्य् अग्ने सदम् इत् समन्यवः। ऋ०वे० ४.१.११. तुल०- बृहदा० ४.१२७।
त्वां काष्ठास्व् अर्वतः। ऋ०वे० ६.४६.१४; अ०वे० २०.९८.१४; सा०वे० १.२३४४; २.१५९४; वा०सं० २७.३७४; तै०सं० २.४.१४.३४; मै०सं० २.१३.९४:
१५९.१; का०सं० ३९.१२४ (द्वितीयांश); आप० श्रौ० सू० १७.८.७४; मा०श्रौ०सू० ५.२.३.९४,११४।
त्वां गन्धर्वा अखनन्। वा०सं० १२.९८१।
त्वां गावोऽवृणत राज्याय। तै०सं० ३.३.९.२१; मै०सं० २.५.१०१: ६१.२०. देखें- त्वां विशो।
त्वां गिरः श्वात्र्या आ ह्वयन्ति। ऋ०वे० १०.१६०.२२; अ०वे० २०.९६.२२।
त्वां गिरः सिन्धुम् इवावनीर् महीः। ऋ०वे० ५.११.५३; मै०सं० २.१३.७३: १५६.७।
त्वां च मां चान्तरायति। अ०वे० १३.१.५८२।
त्वां चष्टे मुष्टिहा गोषु युध्यन्। ऋ०वे० ६.२६.२४।
त्वां चित्रश्रवस्तम। ऋ०वे० १.४५.६१; वा०सं० १५.३११; तै०सं० ४.४.४.३१; मै०सं० २.१३.७१: १५६.१२; का०सं० २.१५; ३९.१४१; कौ०ब्रा० ७.९;
आप० श्रौ० सू० १०.६.७; शा०श्रौ०सू० ३.१५.१०; ५.५.६; आप० श्रौ० सू० १७.१०.६; १९.१८.७।
त्वां जना ममसत्येष्व् इन्द्र। ऋ०वे० १०.४२.४१; अ०वे० २०.८९.४१।
त्वां जिह्वां शुचयश् चक्रिरे कवे। ऋ०वे० २.१.१३२; तै०ब्रा० २.७.१२.६२।
त्वादत्तः सत्य सोमपाः। ऋ०वे० ८.२९.१८२।
त्वादत्तेभी रुद्र शंतमेभिः। ऋ०वे० २.३३.२१; तै०ब्रा० २.८.६.८१।
त्वादातम् आ पशुं ददे। ऋ०वे० ५.७.१०२।
त्वादूतासो दमे-दमे। ऋ०वे० ५.६.८४।
त्वादूतासो मनुवद् वदेम। ऋ०वे० २.१०.६२।
त्वानिदो नि तृम्पसि। ऋ०वे० ८.७०.१०२।
त्वां त्सारी दसमानः। ऋ०वे० १.१३४.५४।
त्वां दर्भ ब्रह्मणस् पतिम्। अ०वे० १९.३०.३२।
त्वां दूतम् अग्ने अमृतं युगे-युगे। ऋ०वे० ६.१५.८१; सा०वे० २.९१८१।
त्वां दूतम् अरतिं हव्यवाहम्। ऋ०वे० ३.१७.४३; मै०सं० ४.१३.५३: २०५.१४; का०सं० १८.२१३; तै०ब्रा० ३.६.९.१३।
त्वां देवा अबिभ्युषः। ऋ०वे० १.११.५३; सा०वे० २.६०१३।
त्वां देवा महयाय्यायवावृधुः। ऋ०वे० १०.१२२.७३।
त्वां देवासो अमृताय कं पपुः। ऋ०वे० ९.१०६.८३; सा०वे० २.६७७३।
त्वां देवेषु प्रथमं हवामहे। ऋ०वे० १.१०२.९१।
त्वां नक्षन्त नो गिरः। ऋ०वे० ८.९२.२७२।
त्वां नष्टवान् महिमाय पृच्छते। आ० श्रौ० सू० ४.११.६१।
त्वा भूतान्य् उपपर्यावर्तन्ते। तै०आ० २.१९.१. प़ढें १४ त्वां इत्यादि।
त्वाम् अग्न आदित्यास आस्यम्। ऋ०वे० २.१.१३१; तै०ब्रा० २.७.१२.६१।
त्वाम् अग्न ऋतायवः सम् ईधिरे। ऋ०वे० ५.८.११; कौ०ब्रा० २०.४. प्रतीकः त्वां अग्न ऋतायवः। आ० श्रौ० सू० ४.१३.७; शा०श्रौ०सू० ११.६.८;
१४.५६.४।
त्वाम् अग्ने अङ्गिरसो गुहा हितम्। ऋ०वे० ५.११.६१; सा०वे० २.२५८१; वा०सं० १५.२८१; तै०सं० ४.४.४.२१; मै०सं० २.१३.७१: १५६.४; का०सं०
३९.१४१।
त्वाम् अग्ने अतिथिं पूर्व्यं विशः। ऋ०वे० ५.८.२१।
त्वाम् अग्ने तमसि तस्थिवांसम्। ऋ०वे० ६.९.७२।
त्वाम् अग्ने दम आ विश्पतिं विशः। ऋ०वे० २.१.८१।
त्वाम् अघ्ने धर्णसिं विश्वधा वयम्। ऋ०वे० ५.८.४१।
त्वाम् अग्ने पितरम् इष्टिभिर् नरः। ऋ०वे० २.१.९१।
त्वाम् अग्ने पुष्कराद् अधि। ऋ०वे० ६.१६.१३१; सा०वे० १.९१; वा०सं० ११.३२१; १५.२२१; तै०सं० ३.५.११.३१; ४.१.३.२१; ४.४.११; ५.१.४.४;
मै०सं० २.७.३१: ७७.४; २.१३.७: १५५.१३; ४.१०.३: १४८.३: का०सं० १५.१२; १६.३१; ३९.१४; ऐ०ब्रा० १.१६.७; कौ०ब्रा० ८.१; शत०ब्रा० ६.४.२.२; आ० श्रौ० सू० २.१६.२; शा०श्रौ०सू० ३.१३.१७; वैता०सू० ५.१४१; २९.८; आप० श्रौ० सू० १६.३.४; मा०श्रौ०सू० ६.१.१. प्रतीकः त्वां अग्ने। का०श्रौ०सू० १६.२.२७।
त्वाम् अग्ने प्रथमं देवयन्तः। ऋ०वे० ४.११.५१।
त्वाम् अग्ने प्रथमम् आयुम् आयवे। ऋ०वे० १.३१.१११।
त्वाम् अग्ने प्रदिव आहुतं घृतेन (ऋ०वे० घृतैः)। ऋ०वे० ५.८.७१; तै०ब्रा० १.२.१.१२१; आप० श्रौ० सू० ५.६.३१।
त्वाम् अग्ने भृगवो नयन्ताम्। कौशि०सू० १३७.२५१।
त्वाम् अग्ने मनीषिणः। ऋ०वे० ३.१०.११; ८.४४.१९१; का०सं० ४०.१४१; शा०श्रौ०सू० ६.४.९।
त्वाम् अग्ने मानुषीर् ईडते विशः। ऋ०वे० ५.८.३१; तै०सं० ३.३.११.२१; ऐ०ब्रा० ७.६.३; जै०ब्रा० १.६४१; शत०ब्रा० १२.४.४.२१; आ० श्रौ० सू०
३.१३.१२; मा०श्रौ०सू० ५.१.२.१७१. प्रतीकः त्वाम् अग्ने मानुषीः। शा०श्रौ०सू० ३.५.३।
त्वाम् अग्ने यजमाना अनु द्यून्। ऋ०वे० १०.४५.१११; वा०सं० १२.२८१; तै०सं० ४.२.२.४१; मै०सं० २.७.९१: ८७.५; का०सं० १६.९१; आ०मं०पा०
२.११.३०१ (आ०गृ०सू० ६.१५.१.)।
त्वाम् अग्ने वर्ध्यश्वः सपर्यन्। ऋ०वे० १०.६९.१०२।
त्वाम् अग्ने वसुपतिं वसूनाम्। ऋ०वे० ५.४.११; तै०सं० १.४.४६.२१; का०सं० ७.१६१।
त्वाम् अग्ने वाजसातमम्। ऋ०वे० ५.१३.५१; तै०सं० १.४.४६.३१; मै०सं० ४.११.४१: १७२.७; का०सं० ६.१०१।
त्वाम् अग्ने वृणते ब्राह्मणा इमे। अ०वे० २.६.३१; वा०सं० २७.३१; तै०सं० ४.१.७.११; मै०सं० २.१२.५१; मै०सं० २.१२.५१: १४८.१५; का०सं०
१८.१६१. प्रतीकः त्वाम् अग्ने। वैता०सू० २८.१०।
त्वाम् अग्ने वृषभं चेकितानम्। तै०सं० ५.७.२.११; का०सं० ४०.२१; मा०श्रौ०सू० ६.१.८१. प्रतीकः त्वाम् अग्ने वृषभम्। आप० श्रौ० सू० १६.३३.७;
१७.९.३।
त्वाम् अग्ने समिधानं यविष्ठ (ऋ०वे० ०ष्ठ्य)। ऋ०वे० ५.८.६१; तै०ब्रा० १.२.१.१२१; आप० श्रौ० सू० ५.६.३१।
त्वाम् अग्ने समिधानो वसिष्ठः। ऋ०वे० ७.९.६१।
त्वाम् अग्ने स्वाध्यः। ऋ०वे० ६.१६.७१।
त्वाम् अग्ने हरितो वावशानाः। ऋ०वे० ७.५.५१।
त्वाम् अग्ने हविष्मन्तः। ऋ०वे० ५.९.११; वा०सं०का०१६.५.१२१; का०सं० २.१५; ३९.१४१; तै०ब्रा० २.४.१.४१; आप० श्रौ० सू० ४.१३.७; आप०
श्रौ० सू० १९.१८.७१।
त्वाम् अछा चरामसि। ऋ०वे० ९.१.५१।
त्वाम् अछा जरितारः। ऋ०वे० १.२.२२।
त्वाम् अद्य ऋष (तै०ब्रा० अद्यर्ष) आर्षेय ऋषीणां (तै०ब्रा० आर्षेयर्षीणां; का०सं० आर्षेयीणां) नपाद् अवृणीतायं (तै०ब्रा० २.६.१५.२, ०यं
सुतासुती) यजमानः। वा०सं० २१.६१; २८.२३,४६; मै०सं० ४.१३.९: २११.९; का०सं० १९.१३; तै०ब्रा० २.६.१५.२; ३.६.१५.१।
त्वाम् अद्य वनस्पते। कौशि०सू० ४७.१६३
त्वाम् अध्वरेषु पुरुहूत विश्वे। ऋ०वे० १०.९८.९२।
त्वा (!) मनसानार्तेन वाचा ब्रह्मणा त्रय्या विद्यया पृथिव्याम् अक्षिकायाम् (प़ढें अक्षितायाम्?) अपां रसे (पाठभेद-रसेन) निवपाम्य् असौ।
का०श्रौ०सू० २५.८.६. प़ढें- त्वां मनसा० अथवा आ त्वा मनसा० (वेबर) अथवा त्वामनसा०।
त्वाम् अनु प्रमतिम् आ जगन्म। ऋ०वे० ४.१६.१८३
त्वाम् अन्वंचो वयं स्मसि। ऐ०ब्रा० ७.१८.३४; शा०श्रौ०सू० १५.२६४।
त्वाम् अभि प्र णोनुमः (सा०वे० नोनुमः)। ऋ०वे० १.११.२३; सा०वे० २.१७८३; कौ०ब्रा० २४.८।
त्वाम् अर्जनौषधीनाम्। तै०आ० ६.९.११।
त्वाम् अर्भस्य हविषः समानम् इत्। सा०वे० २.३३४३; का०सं० ३९.१३३; तै०ब्रा० ३.११.६.३३; आप० श्रौ० सू० १६.३५.५३ देखें- तम् इद् अर्भे।
त्वाम् अवस्युर् आ चके। ऋ०वे० १.२५.१९३; स्व्.२.९३५३; वा०सं० २१.१३; तै०सं० २.१.११.६३; मै०सं० ४.१०.२३: १४६.९१ ४.१४.७३: २४६.२;
का०सं० ४.१६३; आ०मं०पा० १.४.१२३।
त्वाम् अश्वयुर् एषते। ऋ०वे० ८.७८.९३
त्वाम् अस्मै विश्वे त्वां देवाः। अ०वे० १९.३०.२३।
त्वाम् अस्या व्युषि देव पूर्वे। ऋ०वे० ५.३.८१।
त्वाम् आगांसि कृणवत् सखा ते। ऋ०वे० ७.८८.६२।
त्वाम् आपः परिस्रुतः। ऋ०वे० ८.३९.१०४।
त्वाम् आपः पर्वतास् च हिन्विरे। ऋ०वे० ८.१५.८३; अ०वे० २०.१०६.२३; सा०वे० २.९६६३
त्वाम् आपो अनु सर्वाश् चरन्ति। तै०आ० ३.१४.२१।
त्वामाहुतयस् त्वद्विवाचनाः। तै०सं० १.५.१०.२२।
त्वाम् आहुर् देववर्म। अ०वे० १९.३०.३१।
त्वाम् आहुर् विप्रतमं कवीनाम्। ऋ०वे० १०.११२.९२।
त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः। ऋ०वे० ५.११.६४; सा०वे० २.२५८४; वा०सं० १५.२८४; तै०सं० ४.४.४.३४; मै०सं० २.१३.७४: १५६.५;
का०सं० ३९.१४४।
त्वाम् इच् छवसस् पते। ऋ०वे० ८.६.२११; सा०वे० २.१११९१; आप० श्रौ० सू० ६.२.६१; ९.९.१२; शा०श्रौ०सू० ९.६.६१।
त्वाम् इद् अत्र वृणते त्वायवः। ऋ०वे० १०.९१.९१।
त्वाम् इद् अस्या उषसो व्युष्टिषु। ऋ०वे० १०.१२२.७१।
त्वाम् इद् आहुः प्रमतिं वसो मम। ऋ०वे० ८.१९.२९३
त्वाम् इदा ह्यो नरः। ऋ०वे० ८.९९.११; सा०वे० १.३०२१; २.१६३१; पं०वि०ब्रा० ४.७.७; ११.९.३; ऐ०आ० ५.२.४.२; आ०श्रौ०सू०७.४.४;
शा०श्रौ०सू० १८.१०.१०; सा०वि०ब्रा० १.४.१४. प्रतीकः त्वाम् इदा। शा०श्रौ०सू० १२.५.४।
त्वाम् इद् एव तम् अमे सम् अश्वयुः। ऋ०वे० ८.५३ (भाग० ५).८३
त्वाम् इद् धि त्वायवः। ऋ०वे० ८.९२.३३१।
त्वाम् इद् धि नेदिष्ठं देवतातये। ऋ०वे० ८.६०.१०३; सा०वे० २.८९५३।
त्वाम् इद् धि सहसस् पुत्र मर्त्य। ऋ०वे० १.४०.२१।
त्वाम् इद् धि हवामहे। ऋ०वे० ६.४६.११; अ०वे० २०.९८.११; सा०वे० १.२३४१; २.१५९१; वा०सं० २७.३७१; तै०सं० २.४.१४.३१; मै०सं० २.१३.९१: १५८.१८; ४.१२.४: १८८.१४; का०सं० १२.१५; ३९.११,१२१; ऐ०ब्रा० ४.३१.११; ५.४.२१; १२.१६; १६.२०; १८.२३; २०.२०; ८.२.२; पं०वि०ब्रा० ११.९.१; ऐ०आ० ५२.२.५; आ० श्रौ० सू० ५.१५.३; शा०श्रौ०सू० ७.२०.४; वैता०सू० ३९.५; ४२.९; आप० श्रौ० सू० १७.८.७१; १९.२२.१६; २३.११; २१.२२.२; मा०श्रौ०सू० ५.२.३.९१,१११;-६.२.३; ७.२.६. प्रतीकः त्वां इद् धि। ऋ० वि० २.२१.६।
त्वाम् इद् ध्य् अवितारं ववृमहे। ऋ०वे० ८.२१.२३; अ०वे० २०.१४.२३; ६२.२३; सा०वे० २.५९३
त्वाम् इद् यवयुर् मम। ऋ०वे० ८.७८.९१।
त्वाम् इद् वृत्रहन्तम। ऋ०वे० ५.३५.६१; ८.६.३७१; ९३.३०१।
त्वाम् इन्द्रं त्वां सरस्वन्तम् आहुः। अ०वे० ९.४.९२।
त्वाम् इन्द्र ब्रह्मणा वर्धयन्तः। अ०वे० १७.१.१४१।
त्वाम् इन्द्र मतिभिः सुते। नि० ४.१९१।
त्वाम् इन्द्रस् त्वां बृहस्पतिः। वा०सं० १२.९८२।
त्वाम् इन्द्रस्याहुर् वर्म। अ०वे० १९.३०.३३।
त्वाम् इन् नरो वृणते गविष्टिसु। ऋ०वे० १०.१४७.२३।
त्वाम् इन् मे गोपतिं विश्व आह। ऋ०वे० ७.१८.४३।
त्वाम् इमाः प्रदिशः पञ्च देवीः। अ०वे० ३.४.२२।
त्वाम् इमे हव्यवाहो हवन्ते। ऋ०वे० ३.४३.१४।
त्वाम् ईडते अजिरं दूत्याय। ऋ०वे० ७.११.२१; तै०ब्रा० ३.६.८.२१; आ० श्रौ० सू० ९.९.७. तुल०- शश्वत्तमम् ईडते।
त्वाम् ईडे अधा द्विता। ऋ०वे० ६.१६.४१।
त्वाम् ईमहे शतक्रतो। ऋ०वे० ३.३७.६२; अ०वे० २०.१९.६२।
त्वाम् उक्था शतक्रतो। ऋ०वे० १.५.८२; अ०वे० २०.६९.६२।
त्वाम् उग्रम् अवसे चर्षणीसहम्। ऋ०वे० ६.४६.६१; अ०वे० २०.८०.२१।
त्वाम् उग्रम् अवसे सं शिशीमसि। ऋ०वे० १.१०२.१०३।
त्वाम् उ जातवेदसम्। ऋ०वे० १०.१५०.३१।
त्वाम् उ ते दधिरे हव्यवाहम्। ऋ०वे० ७.१७.६१; तै०सं० ३.१.४.४१; ५.२; आप० श्रौ० सू० ७.२०.२; मा०श्रौ०सू० १.८.४.२५१।
त्वाम् उ ते स्वाभुवः। ऋ०वे० १०.२१.२१।
त्वाम् उ त्ये दधिरे प्रथमं विच् क्ष्यम्। का०सं० ३०.८१,९।
त्वाम् उशिजः प्रथमा अगृभ्णत। ऋ०वे० ९.८६.३०३।
त्वाम् एव प्रत्यक्षं ब्रह्म वदिष्यामि (तै०आ० ७.१२.१; तै०उप० १.१२.१, ब्रह्मावादिषम्)। तै०आ० ७.१.१; १२.१; तै०उप० १.१.१; १२.१।
त्वाम् ओषध सोमो राजा। वा०सं० १२.९८३
त्वाम् पवित्रम् ऋषयो भरन्तः। अ०वे० १९.३३.३३; कौशि०सू० २.१३।
त्वां पूर्व ऋषयो गीर्भिर् आयन्। ऋ०वे० १०.९८.९१।
त्वां प्रपद्ये। सा०मं०ब्रा० २.४.६।
त्वां (त्वा) भूतान्य् उपपर्यावर्तन्ते। तै०आ० २.१९.१।
त्वां भ्रात्राय शम्या तनूरुचम्। ऋ०वे० २.१.९२।
त्वां मर्जयन् मरुतो दाशुषो गृहे। ऋ०वे० १०.१२२.५३।
त्वां महो वृणते (तै०ब्रा० । आप० श्रौ० सू० वृणते नरो) नान्यं त्वत्। सा०वे० २.३३४४; का०सं० ३९.१३४; तै०ब्रा० ३.११.६.३४; आप० श्रौ० सू०
१६.३५.५४; देखें- तम् इन् महे।
त्वां मृजन्ति दश योषणः सुतम्। ऋ०वे० ९.६८.७१।
त्वां मृत्युर् दयतां मा प्र मेष्ठाः। अ०वे० ८.१.५४।
त्वायतः शिशीहि राये अस्मान्। ऋ०वे० ७.१८.२४।
त्वायता मनसा जोहवीमि। ऋ०वे० ६.४०.३३।
त्वायद्भ्यो मघवञ् छर्म यछ नः। ऋ०वे० १.१०२.३४।
त्वायन्तो ये अमदन्न् अनु त्वा। ऋ०वे० ७.१८.१२४।
त्वाया हविश् चकृमा ब्रह्मवाहः (ऋ०वे० १.१०१.८४, सत्यराधः)। ऋ०वे० १.१०१.८४,९२।
त्वा युजा तव तत् सोम सख्ये। ऋ०वे० ४.२८.११; मै०सं० ४.११.२१: १६४.७; का०सं० ९.१९१. प्रतीकः त्वा युजा तव तत् सोम। मा०श्रौ०सू०
५.१.५.६९;-५.१.१०.६६. तुल०- बृहदा० ४.१३६।
त्वा युजा नि खिदत् सूर्यस्य। ऋ०वे० ४.२८.२१।
त्वा युजा पृतनायूँर् अभि ष्याम्। ऋ०वे० ७.१.१३३।
त्वा युजा वेनेम तत्। ऋ०वे० ८.९२.३१३; सा०वे० १.१२८३
त्वायेन्द्र सोमं सुषुमा सुदक्ष। ऋ०वे० १.१०१.९१।
त्वावतः पुरूवसो। ऋ०वे० ८.४६.११; सा०वे० १.१९३१; कौ०ब्रा० १७.१; ऐ०आ० ५.२.५.६; शा०श्रौ०सू० ९.५.३; १८.१४.२. प्रतीकः त्वावतः।
सा०वि०ब्रा० २.१.५.वश-मन्त्र की तरह निर्देशित। ऐ०आ० १.५.१.१; शा०श्रौ०सू० १८.१४.१; ऋ० वि० २.३३.१।
त्वावतोऽवितुः शूर रातो। ऋ०वे० ७.२५.४२।
त्वावतो हीन्द्र क्रत्वे अस्मि। ऋ०वे० ७.२५.४१।
त्वावृधो मघवन् दाश्वध्वरः। ऋ०वे० १०.१४७.४३।
त्वाष्ट्रं यद् दस्राव् अपिकक्ष्यं वाम्। ऋ०वे० १.११७.२२४।
त्वाष्ट्रस्य चिद् विश्वरूपस्य गोनाम्। ऋ०वे० १०.८.९३
त्वाष्ट्रस्य चिन् निः ससृजे त्रितो गाः। ऋ०वे० १०.८.८४।
त्वाष्ट्रीं मायां वैश्रवणः। तै०आ० १.३१.११।
त्वाष्ट्रेणाहं वचसा। अ०वे० ७.७४.३१. प्रतीकः त्वाष्ट्रेणाहम्। कौशि०सू० ३६.२५।
त्वाष्ट्रोऽसि त्वष्ट्रदेवत्यः। पा०गृ०सू० ३.१५.५।
त्वाष्ट्रौ लोमशसक्थौ सक्थ्यौः (तै०सं० । । का०सं० अश्व० छो़डते हैं सक्थ्योः)। वा०सं० २४.१; तै०सं० ५.५.२३.१; मै०सं० ३.१३.२: १६८.१२:। ।
का०सं० अश्व० ८.२।
त्विषः संवृक् क्रत्वे दक्षस्य ते सुषुम्णस्य ते सुषुम्णाग्निहुतः। वा०सं० ३८.२८. प्रतीकः त्विषः संवृक्। का०श्रौ०सू० २६.७.५६।
त्विषिः केशाश् च श्मश्रूणि। वा०सं० २०.५२; मै०सं० ३.११.८२: १५१.१६; का०सं० ३८.४२; तै०ब्रा० १.६.५.४२।
त्विषिं त्वयि जुहोमे स्वाहा। हि०गृ०सू० १.२४.२।
त्विषिं दधान ओजसा। ऋ०वे० ९.३९.३२; सा०वे० २.२५१२।
त्विषिं न हृदये मतिम्। वा०सं० २१.५३४; मै०सं० ३.११.५४: १४७.१०; तै०ब्रा० २.६.१४.३४।
त्विषिमाम् असि। का०सं० १५.७।
त्विषिमान् भूयासम्। शत०ब्रा० ११.२.७.११; त्विषिमान् (भूयासम् के साथ)। का०श्रौ०सू० ३.३.५।
त्विषिम् इन्द्रे न (मै०सं० इन्द्रेण) भेषजम्। वा०सं० २१.३५३; मै०सं० ३.११.२३: १४२.४; तै०ब्रा० २.६.११.५३।
त्विषिम् इन्द्रे वयो दधत्। वा०सं० २८.४०१; तै०ब्रा० २.६.२०.३१।
त्विषिर् अग्नौ ब्राह्मणे सूर्ये या। अ०वे० ६.३८.१२; का०सं० ३६.१५२; तै०ब्रा० २.७.७.१२।
त्विषिर् अप्सु गोषु या पुरुषेषु। अ०वे० ६.३८.२२. देखें- अगला।
त्विषिर् अश्वेषु पुरुषेषु गोषु। तै०ब्रा० २.७.७.१२. देखें-पूर्व
त्विषिर् सा ते तित्विषाणस्य नाधृषे। ऋ०वे० ५.८.५४।
त्विषिमन्तं संशितं मा कृणोतु। अ०वे० १२.१.२१२।
त्विषिमन्तो अध्वरस्येव दिद्युत्। ऋ०वे० ६.६६.१०१; मै०सं० ४.१४.१११: १३२.१५।
त्विषिमान् अस्मि जूतिमान्। अ०वे० १२.१.५८३
त्विष्यै (मा०श्रौ०सू० त्विषे) त्वा। तै०आ० ४.१०.२; ५.८.६; आप० श्रौ० सू० १५.११.१; मा०श्रौ०सू० ४.३.३०।
त्वे अग्न आहवनानि भूरि। ऋ०वे० ७.१.१७१।
त्वे अग्ने विश्वे अमृतासो अद्रुहः। ऋ०वे० २.१.१४१।
त्वे अग्ने सुमतिं भिक्षमाणाः। ऋ०वे० १.७३.७१; तै०ब्रा० २.७.१२.५१।
त्वे अग्ने स्वाहुत। ऋ०वे० ७.४६.७१; सा०वे० १.३८१; वा०सं० ३३.१४१।
त्वे अन्तर् दाशुषे मर्त्याय। ऋ०वे० ७.११.३२।
त्वे अपि क्रतुर् मम। ऋ०वे० ७.३१.५३; अ०वे० २०.१८.५३।
त्वे असुर्यं वसवो न्य् ऋण्वन्। ऋ०वे० ७.५.६१।
त्वे असुर्यम् आरुहत्। ऋ०वे० ५.१०.२३।
त्वे आ भूषन्ति वेधसः। ऋ०वे० ८.९९.२२. देखें- त्वया भूषन्ति।
त्वे इत् कामं पुरुहूत शिश्रय। ऋ०वे० १०.४३.२२; अ०वे० २०.१७.२२।
त्वे इद् अग्ने सुभगे यविष्ठ्य। ऋ०वे० १.३६.६१।
त्वे इद् धूयते हविः। ऋ०वे० १.२६.६३; सा०वे० २.९६८३
त्वे इन्द्राप्य् अभूम विप्राः। ऋ०वे० २.११.१२१।
त्वे इषः (का०सं० विश्वे) सं दधुर् भूरिवर्पसः। ऋ०वे० १०.१४०.३३; सा०वे० २.११६८३; वा०सं० १२.१०८३; तै०सं० ४.२.७.३३; का०सं० १६.१४३;
शत०ब्रा० ७.३.१.३१. देखें- त्व एषः।
त्वे क्रतुम् अपि वृञ्ञन्ति विश्वे (अ०वे० ५.२.३१, अपि पृञ्चन्ति भूरि)। ऋ०वे० १०.१२०.३१; अ०वे० ५.२.३१; २०.१०७.६१; सा०वे० २.८३५१;
तै०सं० ३.५.१०.११; ऐ०आ० १.३.४.९; आप० श्रौ० सू० २१.२२.४; मा०श्रौ०सू० ७.२.७१. प्रतीकः त्वे क्रतुम् कौ० सू० २१.२१. रसप्राशनी की तरह निर्देशत। वैता०सू० २१.२०; ३०.६; कौशि०सू० २१.२१।
त्वे क्षेमासो अपि सन्ति साधवः। ऋ०वे० ८.१९.८३
त्वे गावः सुदुघास् त्वे ह्य् अश्वाः। ऋ०वे० ७.१८.१३।
त्वे तन् नः सुवेदम् उस्रियं वसु। ऋ०वे० ८.४.१६३
त्वे देवत्रा सदा पुरूवसो। ऋ०वे० ८.१०३.५३।
त्वे देवास एरिरे। ऋ०वे० ३.११.९३
त्वे देवा हविर् अदन्त्य् आहुतम्। ऋ०वे० १.९४.३२; २.१.१३४; सा०वे० २.४१६२; तै०ब्रा० २.७.१२.६४; सा०मं०ब्रा० २.४.४२; तुल०- ’आसा देवा‘
इत्यादि।
त्वे धर्माण आसते। ऋ०वे० १०.२१.३१।
त्वे धेनुः सुदुघा जातवेदः। ऋ०वे० १०.६९.८१।
त्वे पितो महानाम्। ऋ०वे० १.१८७.६१; का० सं० ४०.८१
त्वे पूर्वीः संदधुः पृष्टबन्धो। ऋ०वे० ३.२०.३४; तै०सं० ३.१.११.७४; मै०सं० २.१३.११४: १६२.४।
त्वे रयिं जागृवांसो अनु ग्मन्। ऋ०वे० ६.१.३२; मै०सं० ४.१३.६२: २०६.९; का०सं० १८.२०२; तै०ब्रा० ३.६.१०.१२।
त्वे राय इन्द्र तोशतमाः। ऋ०वे० १.१६९.५१।
त्वे रायः। वा०सं० ४.२२; तै०सं० १.२.५.२; ६.१.८.५; शत०ब्रा० ३.३.१.८; का०श्रौ०सू० ७.६.२१; आप० श्रौ० सू० १०.२३.३. देखें- नीचे तव-तव।
त्वे वसु सुषणनानि सन्तु। ऋ०वे० ७.१२.३३; सा०वे० २.६५६३; तै०ब्रा० ३.५.२.३३; ६.१.३३।
त्वे वसूनि पूर्वनीक होतः। ऋ०वे० ६.५.२१; तै०सं० १.३.१४.२१; का०सं० ७.१६१; शा०श्रौ०सू० ३.५.१०।
त्वे वसूनि संगता। ऋ०वे० ८.७८.८१।
त्वे विश्वा तविषी सध्रयग् घिता। ऋ०वे० १.५१.७१।
त्वे विश्वा संगतानि व्रता ध्रुवा। ऋ०वे० १.३६.६३
त्वे विश्वा सरस्वती। ऋ०वे० २.४१.१७१।
त्वे विश्वे अमृता मादयन्ते। ऋ०वे० १.५९.१२।
त्वे विश्वे सजोषसः। सा०वे० २.४४५१. देखें- ’तव‘ इत्यादि।
त्वे विश्वे सं दधुर् इत्यादि। देखें- त्वे इषः।
त्वे विश्वे सहसस् पुत्र देवाः। ऋ०वे० ५.३.१३।
त्वेषं रूपं कृणुत उत्तरमं यत्। ऋ०वे० १.९५.८१।
त्वेषं रूपं कृणुते वर्णो अस्य। ऋ०वे० ९.७१.८१।
त्वेषं रूपं नमसा नि ह्वयामहे। ऋ०वे० १.११४.५२।
त्वेषं वचो अपावधीत् (तै०सं० । तै०ब्रा० अपावधीं; मै०सं० अपावधीः) स्वाहा। वा०सं० ५.८४ (तृतीयांश); तै०सं० १.२.११.२; मै०सं० १.२.७३:
१७.५; का०सं० २.८ (द्वितीयांश); शत०ब्रा० ३.४.४.२३४-२५४; तै०ब्रा० १.५.९.५,६।
त्वेषं वयं रुद्रं यज्ञसाधनम् (का०सं० ०साधम्)। ऋ०वे० १.११४.४१; का०सं० ४०.१११; आप० श्रौ० सू० १७.२२.११।
त्वेषं शर्धो न मारुतं तुविश्वणि। ऋ०वे० ६.४८.१५१।
त्वेषं शवो दधिरे नाम यज्ञियम्। ऋ०वे० ६.४८.२१३।
त्वेषं शवोऽवत्व् एवयामरुत्। ऋ०वे० ५.८७.६२।
त्वेषं सत्वानम् ऋग्मियम्। ऋ०वे० ८.४०.१०२. तुल०- सत्यं सत्वानम्।
त्वेषं ह्य् अस्य स्थविरस्य नाम। ऋ०वे० ७.१००.३४; मै०सं० ४.१४.५४: २२१.१०; तै०ब्रा० २.४.३.५४।
त्वेषं गणं तवसं खादिहस्तम्। ऋ०वे० ५.५८.२१।
त्वेषं गणं मारुतं नव्यसीनाम्। ऋ०वे० ५.५३.१०२।
त्वेषं चक्षुर् दधिरे चोदयन्वति (ऋ०वे० ०मति)। ऋ०वे० ५.८.६४; तै०ब्रा० १.२.१.१२४; आप० श्रौ० सू० ५.६.३४।
त्वेषद्युम्नाय शुष्मिणे। ऋ०वे० १.३७.४२।
त्वेषं निययिनं रथम्। ऋ०वे० १०.६०.२२।
त्वेषप्रतीका नभसो नेत्या। ऋ०वे० १.१६७.५४।
त्वेषम् अयासां मरुताम् अनीकम्। ऋ०वे० १.१६८.९२।
त्वेषम् इत्था समरणं शिमीवतोः। ऋ०वे० १.१५५.२१; आ० श्रौ० सू० ६.७.९; नि० ११.८१।
त्वेषम् इन्द्रं न सत्पतिम्। ऋ०वे० ८.७४.१०ब।
त्वेषं पनस्युम् अर्किणम्। ऋ०वे० १.३८.१५ब।
त्वेषं पनस्युम् आ हुवे। ऋ०वे० ५.५६.९ब।
त्वेषरथो अनेद्यः। ऋ०वे० ६१.१३ब।
त्वेषश् चरिष्णुर् अर्णवः। ऋ०वे० ६.६१.८२।
त्वेषसंदृशो अनवभ्रराधसः। ऋ०वे० ५.५७.५२।
त्वेषस् ते धूम ऋण्वति (अ०वे० ऊर्णोतु)। ऋ०वे० ६.२.६१; अ०वे० १८.४.५९१; सा०वे० १.८३; ला०श्रौ०सू० ४.१०.३; ८.८.३६; का०श्रौ०सू०
२२.६.१६; मा०श्रौ०सू० १.५.३.४;-८.१९. प्रतीकः त्वेषस् ते। वैता०सू० ६.१।
त्वेषः स भानुर् अर्णवो नृचक्षाः। ऋ०वे० ३.२२.२४; वा०सं० १२.४८४; तै०सं० ४.२.४.३४; मै०सं० २.७.११४: ८९.१४; का०सं० १६.११४; शत०ब्रा०
७.१.१.२३।
त्वेषा अयासो अक्रमुः। ऋ०वे० ९.४१.१२; सा०वे० १.४९१२; २.२४२२।
त्वेषा विपाका मरुतः पिपिष्वती। ऋ०वे० १.१६८.७व
त्वेषासः पृश्निमातरः। शा०श्रौ०सू० ८.२३.१।
त्वेषासो अग्ने अर्चयश् चरन्ति। ऋ०वे० ४.६.१०२।
त्वेषासो अग्नेर् अमवन्तो अर्चयः। ऋ०वे० १.३६.२०१।
त्वेषो दीदिवाँ (मै०सं० दीदिवं) असदत् सुदक्षः। ऋ०वे० २.९.१२; वा०सं० ११.३६; तै०सं० ३.५.११.२२; ४.१.३.३२; का०सं० १६.३२; मै०सं०
२.७.३२: ७७.१३; ऐ०ब्रा० १.२८.३३; शत०ब्रा० ६.४.२.७।
त्वेषो ययिस् तविष एवयामरुत्। ऋ०वे० ५.८७.५२।
त्वेषोऽसि। मै०सं० ४.६.६: ८८.२०; आप० श्रौ० सू० १३.१६.८।
त्वे सु पुत्र शवसः। ऋ०वे० ८.९२.१४१; तै०सं० १.४.४६.११; आ०मं०पा० २.११.७१ (आ०गृ०सू० ६.१४.२)।
त्वे सोम प्रथमा वृक्तबर्हिषः। ऋ०वे० ९.११०.७१; सा०वे० २.८५६१।
त्वे ह यत् पितरश् चिन् न इन्द्र। ऋ०वे० ७.१८.११; ऐ०आ० ५.२.२.३; शा०श्रौ०सू० १२.३.२१. प्रतीकः त्वे ह यत्। वृ०हा०सं० ५.३३०. तुल०-
बृहदा० ५.१६१।
त्वे हि कं पर्वते न श्रितानि। ऋ०वे० २.२८.८।
त्वोत इत् सनिता वाजम् अर्वा। ऋ०वे० ६.३३.२४।