त्वं-त्वं-अहर्यथा उपस्तुतः। ऋ०वे० १०.९६.५१; अ०वे० २०.३०.५१।
त्वं दक्षैः सुदक्षो विश्ववेदाः। ऋ०वे० १.९१.२२; मै०सं० ४.१४.१२: २१४.६; तै०ब्रा० २.४.३.८२।
त्वं दस्यूंर् ओकसो अग्न आजः। ऋ०वे० ७.५.६३
त्वं दाता प्रथमो राधसाम् असि। ऋ०वे० ८.९०.२१; अ०वे० २०.१०४.४१; सा०वे० २.८४३१।
त्वं दिवो दुहितर् या ह देवी। ऋ०वे० ६.६४.५३।
त्वं दिवो धरुणं धिष ओजसा। ऋ०वे० १.५६.६१।
त्वं दिवो बृहतः सानु कोपयः। ऋ०वे० १.५४.४१।
त्वं दीक्षाणाम् अधिपतिर् असि। तै०सं० १.२.१.२; आप० श्रौ० सू० १०.८.१।
त्वं दूतः कविर् असि प्रचेताः। ऋ०वे० १०.११०.१४; अ०वे० ५.१२.१४; वा०सं० २९.२५४; मै०सं० ४.१३.३४: २०१.९; का०सं० १६.२०४; तै०ब्रा०
३.६.३.१४; नि० ८.५४।
त्वं दूतः प्रथमो वरेण्यः। ऋ०वे० १०.१२२.५१।
त्वं दूतस् त्वम् उ नः परस्पाः। ऋ०वे० २.९.२१; तै०सं० ३.५.११.२१; मै०सं० ४.१०.४१: १५२.७; का०सं० १५.१२१; ऐ०ब्रा० १.२८.३७; कौ०ब्रा० ९.२. प्रतीकः त्वं दूतः। शा०श्रौ०सू० ३.१४.१२; मा०श्रौ०सू० ५.१.३.१६;-५.२.८.६।
त्वं दूतो अभवो जायमानः। ऋ०वे० ३.६.५३।
त्वं दूतो अमर्त्य। ऋ०वे० ६.१६.६१।
त्वं देवँ अभिशस्तेर् इत्यादि देखें- त्वं देवाँ इत्यादि।
त्वं देव मघवद्भ्यः सुषूदः। ऋ०वे० ७.१.२०२।
त्वं देवः सविता रत्नधा असि। ऋ०वे० २.१.७२।
त्वं देवां (मै०सं० देवँ) अभिशस्तेर् अमुञ्चः। ऋ०वे० ७.१३.२३; तै०सं० १.५.११.२३; मै०सं० ३.१६.५३: १९२.२।
त्वं देवानाम् असि यह्व होता। ऋ०वे० १०.११०.३३; अ०वे० ५.१२.३३; वा०सं० २९.२८३; मै०सं० ४.१३.३३: २०१.१५; ४.१४.१५३: २४२.७; का०सं०
१६.२०३; तै०ब्रा० ३.६.३.२३; नि० ८.८३
त्वं देवानाम् असि सस्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतमम्। तै०सं० १.१.४.१; तै०ब्रा० ३.२.४.४. प्रतीकः त्वं देवानाम् असि सस्नितमम्।
आप० श्रौ० सू० १.१७.७. देखें- देवानाम् असि।
त्वं देवि सरस्वती। ऋ०वे० ६.६१.६१।
त्वं देवेषु पूरर्व्य। ऋ०वे० ८.३९.१०२।
त्वं देवेषु ब्राह्मणोऽस्य् अहं मनुष्येषु। सा०मं०ब्रा० २.४.६।
त्वं देहि सहस्रिणं रयिं नः। ऋ०वे० ३.१४.६३; का०सं० ६.१०३।
त्वं दैवीर् विशा वि राज। अ०वे० ६.९८.२३ देखें- दैवीर् विशस् त्वं।
त्वं द्यां च पृथवीं चाति जभ्रिषे। ऋ०वे० ९.८६.२९३
त्वं द्यां च महिव्रत। ऋ०वे० ९.१००.९१; सा०वे० २.३६८१।
त्वं धियं मनोयुजम्। ऋ०वे० ९.१००.३१।
त्वं धुनिर् इन्द्र धुनिमतीः। ऋ०वे० १.१७४.९१; ६.२०.१२१।
त्वं धृष्णो धृषता वीतहव्यम्। ऋ०वे० ७.१९.३१; अ०वे० २०.३७.३१।
त्वं न इन्द ऊतिभिः सजोषाः। ऋ०वे० ८.४८.१५३।
त्वं न इन्द्र ऋतयुः। ऋ०वे० ८.७०.१०१।
त्वं न इन्द्र त्वाभिर् ऊती त्वायतः। ऋ०वे० २.२०.२१।
त्वं न इन्द्र महते सौभगाय। अ०वे० १७.१.९१।
त्वं न इन्द्र मृडय। ऋ०वे० ८.८०.१३।
त्वं न इन्द्र राया तरूषसा। ऋ०वे० १.१२९.१०१।
त्वं न इन्द्र राया परीणसा। ऋ०वे० १.१२९.९१।
त्वं न इन्द्र वाजयुः। ऋ०वे० ७.३१.३१; सा०वे० २.६८१।
त्वं न इन्द्र शूर शूरैः। ऋ०वे० १०.२२.९१।
त्वं न इन्द्रा भर। ऋ०वे० ८.९८.१०१; अ०वे० २०.१०८.११; सा०वे० १.४०५१; २.५१९१; पं०वि०ब्रा० १४.६.२; आप० श्रौ० सू० ७.८.२; शा०श्रौ०सू० १२.२५.३; वैता०सू० ३९.१७; ४०.४; ४१.४,१०,१५,२०; ४२.२,७।
त्वं न इन्द्रासाम्। ऋ०वे० ८.७०.१२१।
त्वं न इन्द्रासि प्रमतिः पितेव। ऋ०वे० ७.२९.४४. तुल०- त्वं अग्ने प्रमतिस्।
त्वं न इन्द्रोतिभिः। अ०वे० १७.१.१०१।
त्वं न ऊती तव चित्रया धिया। ऋ०वे० ८.६६.१४३।
त्वं न ऊती त्वम् इन् न आप्यम्। ऋ०वे० ८.९७.७३:। सा०वे० १.२६०३।
त्वं नः पश्चाद् अधराद् उत्तरात् पुरः। ऋ०वे० ८.६१.१६१।
त्वं नः पाह्य् अंहसः। ऋ०वे० ६.१६.३०१; ७.१५.१५१।
त्वं नः पृणीहि पशुभिर् विश्वरूपैः। अ०वे० १७.१.६६ -८६, ९४, १०६ -१२६, १३७, १४४, १५४, १६६, १७४, १८६, १९६, २४६।
त्वं नक्षत्राणां मेथ्य् असि। हि० गृ० सू० १.२२.१४३; आ०मं०पा० १.९.६३
त्वं नरां शर्धो असि पुरूवसुः। ऋ०वे० २.१.५४।
त्वं नश् चित्र ऊत्या। ऋ०वे० ६.४८.९१; सा०वे० १.४११; २.९७३१; आप० श्रौ० सू० ९.९.९; शा०श्रौ०सू० १५.३.३।
त्वं नस् तद् ब्रह्मन् प्रब्रूहि। तै०आ० १.८.५३।
त्वं नस् तन्तुर् उत सेतुर् अग्ने। का०सं० ४०.१२.१; तै०ब्रा० २.४.६१; आप० श्रौ० सू० ९.८.६१. देखें- त्वं तन्तुर्।
त्वं नः सोम विश्वतः। ऋ०वे० १.९१.८१; १०.२५.७१; तै०सं० २.३.१४.११; का०सं० ४.१०.११: १४१.१२; ४.१०.३: १४९.९; ४.११.५: १७४.११. का०
सं० २.१४१; आ० श्रौ० सू० २.१०.६ प्रतीकः त्वं नः सोम। तै० सं० ४.१.११.१; मा०श्रौ०सू० ५.१.१.२८;-५.१.३.७।
त्वं नः सोम विश्वतो वयोधाः। ऋ०वे० ८.४८.१५१; आप० श्रौ० सू० ३.७.७।
त्वं नः सोम सुक्रतुः। ऋ०वे० १०.२५.८१।
त्वं नि दस्युं चुमुरिं धुनिं च। ऋ०वे० ७.१९.४३; अ०वे० २०.३७.४३; तै०ब्रा० २.५.८.११३।
त्वं नृचक्षा अभवो विचक्षण। ऋ०वे० ९.८६.२३३।
त्वं नृचक्षा असि सोम विश्वतः। ऋ०वे० ९.८६.३८१; सा०वे० २.३०६१।
त्वं नृचक्षा वृषभानु पूर्वीः। ऋ०वे० ३.१५.३१।
त्वं नृणां नृपते जायसे शुचिः। ऋ०वे० २.१.१४; वा०सं० ११.२७४; तै०सं० ४.१.२.५४; मै०सं० २.७.२४: ७६.११; तै०आ० (आ०) १०.७६४; नि०
६.१४. देखें- त्वं नृभ्यो।
त्वं नृभिर् अजयस् त्वावृधेभिः। ऋ०वे० १०.६९.९४।
त्वं नृभिर् दक्षिणावद्भिर् अग्ने। ऋ०वे० १०.६९.८३
त्वं नृभिर् नृमणो देववीतौ (तै०ब्रा० नृपते देवहूतौ)। ऋ०वे० ७.१९.४१; अ०वे० २०.३७.४१; तै०ब्रा० २.५.८.१०१।
त्वं नृभिर् हव्यो विश्वधासि। ऋ०वे० ७.२२.७३; अ०वे० २०.७३.१३।
त्वं नृभ्यो नृमणो जायसे शुचिः। का०सं० १६.२४. देखें- त्वं नृणां।
त्वं नेता वृषभ चर्षणीनाम्। ऋ०वे० ३.६.५४।
त्वं नो अग्न आयुषु। ऋ०वे० ८.३९.१०१।
त्वं नो अग्न एषाम्। ऋ०वे० ५.१०.३१।
त्वं नो अग्ने अग्निभिः। ऋ०वे० १०.१४१.६१; अ०वे० ३.२०.५१; सा०वे० २.८५५१. प्रतीकः त्वं नो अग्ने। वैता०सू० २३.२०।
त्वं नो अग्ने अङ्गिरः। ऋ०वे० ५.१०.७१।
त्वं नो अग्ने अद्भुत। ऋ०वे० ५.१०.२१।
त्वं नो अग्ने अधरात् उदक्तात्। ऋ०वे० १०.८७.२०१; अ०वे० ८.३.१९१. प्रतीकः त्वं नो अग्ने अधरात्। शा०श्रौ०सू० ४.२.९।
त्वं नो अग्ने तव देव पायुभिः। ऋ०वे० १.३१.१२१; वा०सं० ३४.१३१।
त्वं नो अग्ने पित्रोर् उपस्थ आ। ऋ०वे० १.३१.९१।
त्वं नो अग्ने भिषग् भव। आप० श्रौ० सू० १६.११.१११।
त्वं नो अग्ने महोभिः। ऋ०वे० ८.७१.११; सा०वे० १.६१; आप० श्रौ० सू० ४.१३.७. प्रतीकः त्वं नो अग्ने। ऋ० वि० २.३४.३. तुल०- बृहदा०
६.९३।
त्वं नो अग्ने वरुणस्य विद्वान्। ऋ०वे० ४.१.४१; वा०सं० २१.३१; तै०सं० २.५.१२.३१; मै०सं० ४.१०.४१: १५३.१२; ४.१४.१७१: २४६.९; का०सं० ३४.१९१; ऐ०ब्रा० ७.९.५; १७.१; आप० श्रौ० सू० ४.१३.७; ६.१३.८; शा०श्रौ०सू० २.५.३१; ८.११.६; १५.२३ (पृ० १९३, पा० १४); आ०मं०पा० १.४.१४१
(आ०गृ०सू० २.५.२). प्रतीकः त्वं नो अग्ने वरुणस्य। शा०श्रौ०सू० ८.८.१०; त्वं नो अग्ने। तै०सं० ४.२.११.३; मै०सं० ४.११.२: १६४.११; ४.१२.३: १८६.१०; का०सं० १२.१४; २१.१३; तै०ब्रा० ३.७.११.३; १२.६; तै०आ० २.३.१; ४.१; ४.२०.३; का०श्रौ०सू० २५.१.११; आप० श्रौ० सू० ३.११.२; ९.१२.४; १६.१०; १४.१६.१; ३२.६; १५.१८.८ (भाष्य); मा०श्रौ०सू० ३.१.६,२९; -३.५.३;-५.१.३.२७;-५.१.५.३३;-८.१३;- ११.७.१; शा०गृ०सू० ५.२.४; पा०गृ०सू० १.२.८; हि०गृ०सू० १.३.६; ८.१६; ९.७; १७.६; १८.६; १९.८; २६.१४; २७.१; २८.१;२.१.३; २.२; ४.१०; ५.२; ६.२; आप०मं०पा० १.७.५ (आप०गृ०सू० २.६.४); आ०मं०पा० १.८.१३ (आप०गृ०सू० २.६.१०); आ०मं०पा० २.४.९ (आ०गृ०सू० ४.११.६); आप०मं०पा० २.२२.१६ (आप०गृ०सू० ८.२३.९); मा०श्रौ०सू० १.११.२१; २.२.२३; त्वं नः। का०श्रौ०सू० १९.७.१५।
त्वं नो अग्ने सनये धनानाम्। ऋ०वे० १.३१.८१; मै०सं० ४.११.११: १६१.१. प्रतीकः त्वं नो अग्ने। मा०श्रौ०सू० ५.१.५.३३।
त्वं नो अत्र सुवताद् अनागसः। ऋ०वे० ४.५४.३४; तै०सं० ४.१.११.२४; मै०सं० ४.१०.३४: १४९.१७।
त्वं नो असि यज्ञिया। अ०वे० ६.१०८.१४।
त्वं नो अस्य वचसश् चिकिद्धि। ऋ०वे० ४.४.११३; तै०सं० १.२.१४.५३; मै०सं० ४.११.५३: १७३.१५; का०सं० ६.११३।
त्वं नो अस्या अमतेर् उत क्षुधः। ऋ०वे० ८.६६.१४१।
त्वं नो अस्या दुर्हणायाः। ऋ०वे० १.१२१.१४१।
त्वं नो अस्या उषसो व्युष्टौ। ऋ०वे० ३.१५.२१।
त्वं नो गोपा अवितोत यन्ता। का०सं० २२.१४३।
त्वं नो गोपाः पथिकृद् विचक्षणः। ऋ०वे० २.२३.६१।
त्वं नो गोपाः परि पाहि विश्वतः। अ०वे० ५.३.२२. देखें- अदब्धो गोपाः।
त्वं नो गोमतीर् इषः। ऋ०वे० ८.२३.२९२।
त्वं नो जग्मुर् आशसः। ऋ०वे० ८.२४.११२।
त्वं नो जिन्व सोमपाः। ऋ०वे० ८.३२.७३; सा०वे० १.२३०च
त्वं नो देवतातये (अ०वे० देव दातवे) ऋ०वे० १०.१४१.६३; अ०वे० ३.२०.५३; सा०वे० २.८५५३
त्वं नो नभसस् पते। अ०वे० ६.७९.२१; तै०सं० ३.३.८.६.३;
त्वं नो मित्रो वरुणो न मायी। ऋ०वे० १०.१४७.५३;
त्वं नो मेधे प्रथमा। अ०वे० ६.१०८.११. प्रतीकः त्वं नो मेधे। कौशि०सू० १०.२०; ५७.२८।
त्वं नो वायव् एषाम् अपूर्व्यः। ऋ०वे० १.१३४.६१।
त्वं नो विद्वाँ ऋतुथा वि वोचः। ऋ०वे० १०.२८.५३।
त्वं नो वीरो अर्वति क्षमेथाः। ऐ०ब्रा० ३.३४.४. अभि नो वीरो इत्यादि का ऊह।
त्वं नो वृत्रहन्तम। ऋ०वे० १०.२५.९१।
त्वम् अंशो विदथे देव भाजयुः। ऋ०वे० २.१.४४।
त्वम् अग्न इन्द्रप्रेषितः। आ०मं०पा० २.१७.२३।
त्वम् अग्न इन्द्रो वृषभः सताम् असि। ऋ०वे० २.१.३१।
त्वम् अग्न ईडितो (वा०सं०का०। शा०श्रौ०सू० ईलितो) जातवेदः (वा०सं० ईडितः कव्यवाहन)। ऋ०वे० १०.१५.१२१; अ०वे० १८.३.४२१;
वा०सं० १९.६६१; वा०सं०का०२१.६६१; तै०सं० २.६.१२.५१; तै०ब्रा० २.६.१६.२; आप० श्रौ० सू० २.१९.२९. प्रतीकः त्वम् अग्न ईडितः (शा०श्रौ०सू० ईलितः)। शा०श्रौ०सू० ३.१६.१०; कौशि०सू० ८९.१३. देखें- अभून् नो दूतो।
त्वम् अग्न उरुशंसाय वाघते। ऋ०वे० १.३१.१४१।
त्वम् अग्न ऋभूर् आके नमस्यः। ऋ०वे० २.१.१०१।
त्वम् अग्निं हव्यवाहं समिनत्से। तै०आ० ३.१४.२३।
त्वम् अग्निर् वरुणो वायुः। मा०उप० ५.१३।
त्वम् अग्ने अङ्गिरस्तमः। ऋ०वे० खि० ७.३४.५१. तुल०- त्वम् अग्ने प्रथमो अङ्गिरस्तमः।
त्वम् अग्ने अदितिर् देव दाशुषे। ऋ०वे० २.१.१११।
त्वम् अग्ने अयासि। तै०ब्रा० २.४.१.९१; ३.७.११.३; १२.६; तै०आ० २.३.१; ४.२०.३; आप० श्रौ० सू० ३.११.२१; ९.१२.४; १०.७.१४; १४.३२.६;
हि०गृ०सू० १.३.६१; ८.१६; ९.७; १७.६; १८.६; १९.८; २६.१४; २७.१; २८.१; २.१.३; २.२; ४.१०; ५.२; ६.२; १५.१३; आप०मं०पा० १.४.१६१ (आप०गृ०सू० २.५.२); १.७.७ (आप०गृ०सू० २.६.४); १.८.१५(आप०गृ०सू० २.६.१०); २.४.११ (आप०गृ०सू० ४.११.६); २.२२.१८ (आप०गृ०सू० ८.२३.९). देखें- अयाश् चाग्ने।
त्वम् अग्ने क्रतुभिः केतुभिर् हितः। अ०वे० १३.३.२३१।
त्वम् अग्ने गृहपतिः। ऋ०वे० ७.१६.५१; सा०वे० १.६११; मै०सं० २.१३.८१: १५७.५; शा०श्रौ०सू० १४.५५.३; मा०श्रौ०सू० ४.४.३४।
त्वम् अग्ने गृहपतिर् विशाम् असि। तै०आ० ४.७.५१. देखें- विश्वासां गृहपतिर्।
त्वम् अग्ने त्वष्टा विधते सुवीर्यम्। ऋ०वे० २.१.५१।
त्वम् अग्ने दिवं रुह। अ०वे० १२.२.१७४।
त्वम् अग्ने देवताभ्यः। तै०ब्रा० २.४.८.६१।
त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिः। ऋ०वे० २.१.११; वा०सं० ११.२७१; तै०सं० ४.१.२.५१; मै०सं० २.७.२१: ७६.१०; का०सं० १६.२१; तै०आ०
(आ०) १०.७६१; कौ०ब्रा० २१.४; नि० ६.११; १३.१. प्रतीकः त्वम् अग्ने द्युभिः। का०सं० १९.३; शत०ब्रा० ६.३.३.२५; आप० श्रौ० सू० ४.१३.७; शा०श्रौ०सू० ११.९.८; मा०श्रौ०सू० ६.१.१; वृ०ह०सं० ३.३५७; ५.१२९. तुल०- बृहदा० ४.६५।
त्वम् अग्ने द्रविणोदा अरंकृते। ऋ०वे० २.१.७१. प्रतीकः त्वम् अग्ने द्रविणोदाः। शा०श्रौ०सू० १४.५६.७-१०।
त्वम् अग्ने पुरीष्यः। मै०सं० २.७.१११: ९०.९. देखें- नीचे अग्ने त्वं पुरीष्यः।
त्वम् अग्ने पुरुरूपो विशे-विशे। ऋ०वे० ५.८.५१।
त्वम् अग्ने पृतनायूंर् अभि ष्याः। ऋ०वे० १०.६९.६४।
त्वम् अग्ने प्रथमो अङ्गिरस्तमः। ऋ०वे० १.३१.२१. तुल०- त्वम् अग्ने अङ्गिरस्तमः।
त्वम् अग्ने प्रथमो अङ्गिरा ऋषिः। ऋ०वे० १.३१.११; वा०सं० ३४.१२१; ऐ०ब्रा० ५.२.१७; कौ०ब्रा० २२.५; शा०श्रौ०सू० १०.४.१५; १४.५३.६. प्रतीकः
त्वम् अग्ने प्रथमो अङ्गिराः। आप० श्रौ० सू० ४.१३.७; ७.७.२. तुल०- बृहदा० ३.१०४।
त्वम् अग्ने प्रथमो मातरिश्वने। ऋ०वे० १.३१.३१।
त्वम् अग्ने प्रमतिस् त्वं पितासि नः। ऋ०वे० १.३१.१०१. प्रतीकः त्वम् अग्ने प्रमतिः। शा०गृ०सू० १.९.५. तुल०- त्वं न इन्द्रासि।
त्वम् अग्ने प्रयतदक्षिणं नरम्। ऋ०वे० १.३१.१५१।
त्वम् अग्ने बृहद् वयः। ऋ०वे० ८.१०२.११; तै०सं० ३.४.११.११; मै०सं० ४.१२.६१: १९६.६; का०सं० २३.१२१; मा०श्रौ०सू० ५.२.७.२२; आप०
श्रौ० सू० ४.११.६; १३.७. तुल०- बृहदा० ६.१२७।
त्वम् अग्ने मनवे द्याम् अवाशयः। ऋ०वे० १.३१.४१।
त्वम् अग्ने मानुषीणाम्। ऋ०वे० ६.४८.८२. देखें- विश्वासां मानुषीणाम्।
त्वम् अग्ने यज्ञानाम्। ऋ०वे० ६.१६.११; सा०वे० १.२१; २.८२४१; आप० श्रौ० सू० ४.१३.७; ८.७.११; शा०श्रौ०सू० ६.४.१; ११.१५.१४; १४.५३.४।
त्वम् अग्ने यज्यवे पायुर् अन्तरः। ऋ०वे० १.३१.१३१।
त्वम् अग्ने यातुधानान्। अ०वे० १.७.७१।
त्वम् अग्ने राजा वरुणो धृतव्रतः। ऋ०वे० २.१.४१।
त्वम् अग्ने रुद्रो असुरो महो दिवः। ऋ०वे० २.१.६१; तै०सं० १.३.१४.११; तै०ब्रा० ३.११.२.११. प्रतीकः त्वम् अग्ने रुद्रः। तै०ब्रा० २.८.६.९;
३.११.९.९; आप० श्रौ० सू० १९.१२.२५; १३.३।
त्वम् अग्ने वनुष्यतो नि पाहि। ऋ०वे० ६.१५.१२१; ७.४.९१।
त्वम् अग्ने वरुणो जयासे यत्। ऋ०वे० ५.३.११; ऐ०ब्रा० ६.२६.१३. प्रतीकः त्वम् अग्ने वरुण। शा०श्रौ०सू० १५.१३.३।
त्वम् अग्ने वसूं्र् इह। ऋ०वे० १.४५.११; सा०वे० १.९६१; कौ०ब्रा० २०.४; २२.३. प्रतीकः त्वम् अग्ने वसून्। आप० श्रौ० सू० ४.१३.७; १०.२.९;
शा०श्रौ०सू० १०.४.३. तुल०- बृहदा० ३.११०. (ँ)।
त्वम् अग्ने वाघते सुप्रणीतिः। ऋ०वे० ४.२.१३१।
त्वम् अग्ने वीरवद् यशः। ऋ०वे० ७.१५.१२१; मै०सं० ४.१०.११: १४३.१; शा०श्रौ०सू० २.४.७. प्रतीकः त्वम् अग्ने वीरवत्। मा०श्रौ०सू० ५.१.१.३४। त्वम् अग्ने वृजिनवर्तनिं नरम्। ऋ०वे० १.३१.६१।
त्वम् अग्ने वृषभः पुष्टिवर्धनः। ऋ०वे० १.३१.५१।
त्वम् अग्ने व्रतपा असि। ऋ०वे० ८.११.११; अ०वे० १९.५९.११; वा०सं० ४.१६१; तै०सं० १.१.१४.४१; १४.४१; २.३.११; ६.१.४.६; मै०सं० १.२.३१:
१२.७; ३.६.९: ७२.१७; ४.१०.२: १४७.५; ४.११.४: १७१.१४; का०सं० २.४.१; ६.१०; २३.५ (द्वितीयांश); ३५.९; ऐ०ब्रा० ७.८.२; शत०ब्रा० ३.२.२.२४१; आप० श्रौ० सू० ३.१३.१२; १२.८.२३; मा०श्रौ०सू० २.१.२.३७; ३.११ (द्वितीयांश); आप० श्रौ० सू० १०.१६.१; १८.२; १४.२८.४; २४.१३.३; कौशि०सू० ६.३७; बौ०ध०सू० ३.८.१६. प्रतीकः त्वम् अग्ने व्रतपाः। आप० श्रौ० सू० ४.१३.७; शा०गृ०सू० २.४.८; शा०गृ०सू० ५.१.९; ऋ० वि० २.३०.५; त्वम् अग्ने। का०श्रौ०सू० ७.५.१. तुल०- बृहदा० ६.४८।
त्वम् अग्ने व्रतभृच् छुचिः (मै०सं० ०भृञ् शुचिः)। मै०सं० ४.११.४१: १७१.१५; ऐ०ब्रा० ७.८.१; तै०ब्रा० २.४.१.१११; आप० श्रौ० सू० ३.१२.१४१; शा०श्रौ०सू० ३.५.९१; आप० श्रौ० सू० ९.४.१७१; शा०गृ०सू० २.१३.५१।
त्वम् अग्ने शशमानाय सुन्वते। ऋ०वे० १.१४१.१०१।
त्वम् अग्ने शोचिषा शोशुचानः। ऋ०वे० ७.१३.२१; तै०सं० १.५.११.२१; मै०सं० ३.१६.५१: १९२.१; ४.१४.९: २२९.९।
त्वम् अग्ने सप्रथा असि। ऋ०वे० ५.१३.४१; सा०वे० २.७५७१; मै०सं० ४.१०.२१: १४६.१; का०सं० २.१४१; २०.१५; ऐ०ब्रा० १.४.१; तै०ब्रा०
१.४.४.१०; २.४.१.६१; आप० श्रौ० सू० ३.१०.१६; १०.६.६; आप० श्रौ० सू० ६.३१.४१; ९.१०.१७; मा०श्रौ०सू० ५.१.२.११; नि० ६.७. प्रतीकः त्वम् अग्ने सप्रथाः। शा०श्रौ०सू० २.२.१३।
त्वम् अग्ने सर्वभूतानाम्। पा० ध० सू० २.१०४१।
त्वम् अग्ने सहसा सहन्तमः। ऋ०वे० १.१२७.९१।
त्वम् अग्ने सहस्रम् आ नय। आप० श्रौ० सू० २२.१५.१११. देखें- त्वक्सहस्रम्।
त्वम् अग्ने सुभृत उत्तमं वयः। ऋ०वे० २.१.१२१।
त्वम् अग्ने सुहवो रण्वसंदृक्। ऋ०वे० ७.१.२११; आप० श्रौ० सू० ४.१३.७।
त्वम् अग्ने सूर्यवर्चा असि (का०सं० सूर्यवर्चाः)। तै०सं० १.५.५.४; ७.६; मै०सं० १.५.२: ६७.९; १.५.८: ७५.१५; का०सं० ६.९; ७.६।
त्वम् अङ्ग जरितारं यविष्ठ। ऋ०वे० ५.३.१११।
त्वम् अङ्ग तानि विश्वानि वित्से। ऋ०वे० १०.५४.४३।
त्वम् अङ्ग प्र शंसिषः। ऋ०वे० १.८४.१९१; सा० वे० शं० १.२४७१; २.१०७३१; वा०सं० ६.३७१; पं०वि०ब्रा० ८.१.३,५१; शत०ब्रा० ३.९.४.२४१-
१४.२८१।
त्वम् अङ्ग शक्र वस्व आ शको नः। ऋ०वे० ७.२०.९४।
त्वम् अद्भ्यस् त्वम् अश्मनस् परि। ऋ०वे० २.१.१२; वा०सं० ११.२७२; तै०सं० ४.१.२.५२; मै०सं० २.७.२२: ७६.१०; का०सं० १६.२२; तै०आ०
(आ०) १०.७६२; नि० ६.१२।
त्वम् अध प्रथमं जायमानः। ऋ०वे० ४.१७.७१।
त्वम् अध्वर्यर् उत होतासि पूर्व्यः। ऋ०वे० १.९४.६१।
त्वम् अपाम् अपिधानावृणोर् अप। ऋ०वे० १.५१.४१।
त्वम् अपाम् ओषधीनाम्। आप० श्रौ० सू० २२.१५.१३१।
त्वम् अपो अजनयस् त्वं गाः। ऋ०वे० १.९१.२२२; आ०सं० ३.३२; वा०सं० ३४.२२२; मै०सं० ४.१४.१२: २१४.९; का०सं० १३.१५२; तै०ब्रा० २.८.३.१२।
त्वम् अपो अजयो दासपत्नीः। ऋ०वे० ८.९६.१८४।
त्वम् अपो यदवे तुर्वशाय। ऋ०वे० ५.३१.८१; आप० श्रौ० सू० ९.५.२।
त्वम् अपो यद् ध वृत्रं जघन्वान्। ऋ०वे० ३.३२.६१।
त्वम् अपो वि दुरो विषूचीः। ऋ०वे० ६.३०.५१; मै०सं० ४.१४.१४१: २३८.१।
त्वम् अर्णवान् बद्बधानाँ अरम्णाः। ऋ०वे० ५.३२.१२; सा०वे० १.३१५२; नि० १०.९२।
त्वम् अर्यमा भवसि यत् कनीनाम्। ऋ०वे० ५.३.२१; आ०गृ०सू० १.४.८; आ०मं०पा० १.५.१२१ (आ०गृ०सू० २.५.९)।
त्वम् अर्यमा सत्पतिर् यस्य संभुजम्। ऋ०वे० २.१.४३।
त्वम् असि प्रदिवः कारुधायाः। ऋ०वे० ६.४४.१२३।
त्वम् असि प्रशस्यः। ऋ०वे० ८.११.२१।
त्वम् असि सहमानः। अ० वे० १९.३२.५१
त्वम् अस्माकं शतक्रतो। ऋ०वे० ८.५४ (भाग० ६).८२।
त्वम् अस्माकं तव स्मसि। ऋ०वे० ८.९२.३२३; ऐ०आ० २.१.४.१८।
त्वम् अस्माकम् इन्द्र विश्वध स्याः। ऋ०वे० १.१७४.१०१।
त्वम् अस्मै कुत्सम् अतिथिग्वम् आयुम्। ऋ०वे० १.५३.१०३; अ०वे० २०.२१.१०३।
त्वम् अस्य क्षयसि यद् ध विश्वम्। ऋ०वे० ४.५.११३।
त्वम् अस्य पारे रजसो व्योमनः। ऋ०वे० १.५२.१२१।
त्वम् अस्य ब्राह्मणाद् आ तृपत् पिब। ऋ०वे० २.३६.५४; अ०वे० २०.६७.६४।
त्वम् अस्य् आवपनी जनानाम्। अ०वे० १२.१.६११; कौशि०सू० १३७.१४।
त्वम् अस्यै धेह्य् ओषधे। अ०वे० २.३६.८३
त्वम् आज्ञाता त्वम् इन्द्रासि दाता। ऋ०वे० १०.५४.५४।
त्वम् आ ततन्थोर्व् अन्तरिक्षम् (आ०सं० तनोर् उर्व् आ३न्तरिक्षम्)। ऋ०वे० १.९१.२२३; आ०सं० ३.३३; वा०सं० ३४.२२३; मै०सं० ४.१४.१३:
२१४.१०; का०सं० १३.१५३; तै०ब्रा० २.८.३.१३।
त्वम् आदित्य महां असि। अ०वे० १३.२.२९४. देखें- नीचे अद्धा देव।
त्वम् आदित्यां आ वह तान् ह्य् उश्मसि (सा०वे० ऊ३श्मसि)। ऋ०वे० १.९४.३३; सा०वे० २.४१६३; सा०मं०ब्रा० २.४.४३।
त्वम् आयसम् प्रति वर्तयो गोः। ऋ०वे० १.१२१.९१।
त्वम् आविथ नर्यं तुर्वशं यदुम्। ऋ०वे० १.५४.६१।
त्वम् आविथ सुश्रवसं तवोतिभिः। ऋ०वे० १.५३.१०१; अ०वे० २०.२१.१०१।
त्वम् आशुहेमा ररिषे स्वश्व्यम्। ऋ०वे० २.१.५३।
त्वम् इडा शतहिमासि दक्षसे। ऋ०वे० २.१.११३।
त्वम् इत् सप्रथा असि। ऋ०वे० ८.६०५१; सा०वे० १.४२१; प्रतीकः त्वम् इत् सप्रथाः। शा०श्रौ०सू० १४.५५.३।
त्वम् इद् असि क्षपावान्। ऋ०वे० ८.७१.२३।
त्वम् इद् धि ब्रह्मकृते काम्यं वसु। ऋ०वे० ८.६६.६३
त्वम् इनो दाशुषो वरूतेत्थाधीः। ऋ०वे० २.२०.२३।
त्वम् इन्दो परि स्रव। ऋ०वे० ९.६२.९१. देखें- ’त्वं सोम‘ इत्यादि।
त्वम् इन्दो प्रथमो धामधा असि। ऋ०वे० ९.८६.२८४।
त्वम् इन्द्र कपोताय। अ०वे० २०.१३५.१२१; शा०श्रौ०सू० १२.१६.१.५१।
त्वम् इन्द्र नर्यो याँ अवो नॄन्। ऋ०वे० १.१२१.१२१।
त्वम् इन्द्र प्रतूर्तिषु। ऋ०वे० ८.९९.५१; अ०वे० २०.१०५.११; सा०वे० १.३१११; २.९८७१; वा०सं० ३३.६६१; ऐ०ब्रा० ५.४.२२; आप० श्रौ० सू०
७.३.१९; ४.३; शा०श्रौ०सू० १२.९.११; वैता०सू० ३९.११।
त्वम् इन्द्र बलाद् अधि। ऋ०वे० १०.१५३.२१; अ०वे० २०.९३.५१; सा०वे० १.१२०१; नि० ७.२।
त्वम् इन्द्र यशा असि। ऋ०वे० ८.९०.५१; सा०वे० १.२४१; २.७६११; आप० श्रौ० सू० ७.४.३; शा०श्रौ०सू० १२.९.११; सा०वि०ब्रा० २.६.१५।
त्वम् इन्द्र वनूँर् अहन्। ऋ०वे० ४.३०.५३।
त्वम् इन्द्र शर्म रिणाः। अ०वे० २०.१३५.१११; गो०ब्रा० २.६.१४; शा०श्रौ०सू० १२.१६.१.४१; आप० श्रौ० सू० ८.३.२७; वैता०सू० ३२.३०. भूतेछदः
की तरह निर्देशित। ऐ०ब्रा० ६.३६.१ ६; कौ०ब्रा० ३०.५।
त्वम् इन्द्र सजोषसम्। ऋ०वे० १०.१५३.४१; अ०वे० २०.९३.७१।
त्वम् इन्द्र सालावृकान् सहस्रम्। ऋ०वे० १०.७३.३३।
त्वम् इन्द्रस् त्वं रुद्रः। तै०आ० (आ०) १०.६८४।
त्वम् इन्द्रस् त्वं निशाकरः। मा०उप० ५.१४।
त्वम् इन्द्रस् त्वं महेन्द्रः। अ०वे० १७.१.१८१; वैता०सू० ३.३।
त्वम् इन्द्र स्रवितवा अपस् कः। ऋ०वे० ७.२१.३१।
त्वम् इन्द्र स्वयशा ऋभूक्षाः। ऋ०वे० ७.३७.४१।
त्वम् इन्द्राधिराजः श्रवस्युः। अ०वे० ६.९८.२१. देखें- त्वम् इन्द्रास्य्।
त्वम् इन्द्रभिभूर् असि। ऋ०वे० ८.९८.२१; १०.१५३.५१; अ०वे० २०.६२.६१; ९३.८१; सा०वे० २.३७६१; तै०ब्रा० २.४.१.२१।
त्वम् इन्द्राय तोशसे। ऋ०वे० ९.४५.२२।
त्वम् इन्द्राय विष्णवे। ऋ०वे० ९.५६.४१।
त्वम् इन्द्रासि विभूः प्रभूः। अ०वे० १३.४.४७२।
त्वम् इन्द्रासि विश्वजित्। अ०वे० १७.१.१११।
त्वम् इन्द्रासि वृत्रहा। ऋ०वे० १०.१५३.३१; अ०वे० २०.९३.६१।
त्वम् इन्द्रास्य् अधिराजः। मै०सं० ४.१२.२१: १८१.१३; ४.१२.३: १८५.१३; का०सं० ८.१७१. देखें-त्वम् इन्द्राधिराजः।
त्वम् इन्द्रेमं सुहवं स्तोमम् एरयस्व। अ०वे० १७.१.११३।
त्वम् इन्द्रो दाशुषे मर्त्याय। ऋ०वे० ५.३.१४।
त्वम् इमा ओषधीः सोम विश्वाः। ऋ०वे० १.९१.२२१; आ०सं० ३.३१; वा०सं० ३४.२२१; मै०सं० ४.१४.११: २१४.९; का०सं० १३.१५१; तै०ब्रा०
२.८.३.११. प्रतीकः त्वम् इमा ओषधीः। शा०श्रौ०सू० ६.१०.३; सा०वि०ब्रा० २.८.१०; ८.३।
त्वम् इमा वार्या पुरु। ऋ०वे० ६.१६.५१।
त्वम् इमा विश्वा भुवनानु तिष्ठसे। अ०वे० १७.१.१६३
त्वम् ईशिषे पशूनां पार्थिवानाम्। अ०वे० २.२८.३१।
त्वम् ईशिषे वसुपते वसूनाम्। ऋ०वे० १.१७०.५१।
त्वम् ईशिषे वसूनाम्ष। ऋ०वे० ८.७१.८३
त्वम् ईशिषे सास्मिन्न् आ सत्सि बर्हिषि। ऋ०वे० १०.४४.५३; अ०वे० २०.९४.५३।
त्वम् ईशिषे सुतानाम्। ऋ०वे० ८.६४.३१; अ०वे० २०.९३.३१; सा०वे० २.७०६१।
त्वम् उग्रः पृतनासु सासहिः। अ०वे० १९.५२.२३।
त्वम् उत्तमास्य् ओषधे। ऋ०वे० १०.९७.२३१; वा०सं० १२.१०१. देखें- उत्तमो अस्य्।
त्वम् उत्साँ ऋतुभिर् बद्बधानान्। ऋ०वे० ५.३२.२१।
त्वम् उ नः सहसावन्न् अवद्यात्। ऋ०वे० ६.१५.१२२।
त्वम् उ निर्वापया पुनः। तै०आ० ६.४.१२. देखें- तम् उ इत्यादि।
त्वम् ऋभुक्षा नर्यस् त्वं षाट्। ऋ०वे० १.६३.३२।
त्वम् एकवृषो भव। अ०वे० ६.८६.१४-३४।
त्वम् एकस्य वृत्रहन्। ऋ०वे० ६.४५.५१।
त्वम् एकोऽसि बहून् अनुप्रविष्टः। तै०आ० ३.१४.३३।
त्वम् एतद् अधारयः। ऋ०वे० ८.९३.१३१; आ०सं० २.११।
त्वम् एताञ् (अ०वे० एताँ) जनराज्ञो द्विर् दश। ऋ०वे० १.५३.९१; अ०वे० २०.२१.९१।
त्वम् एतानि पप्रिषे वि नाम। ऋ०वे० १०.७३.८१।
त्वम् एतान् रुदतो जक्षतश् च। ऋ०वे० १.३३.७१।
त्वम् एव त्वां वेत्थ योऽसि सोऽसि। तै०ब्रा० ३.१०.३.१; आप० श्रौ० सू० १९.१२.२१।
त्वम् एव त्वाम् अचैषीः। तै०ब्रा० ३.१०.३.१।
त्वम् एव प्रत्यक्षं ब्रह्मासि। तै०आ० ७.१.१; १२.१; तै०उप० १.१.१; १२.१।
त्वम् एषां विथुरा शवांसि। ऋ०वे० ६.२५.३३।
त्वम् एषाम् ऋषिर् इन्द्रासि धीरः। ऋ०वे० ५.२९.१४।
त्वं पन्था भवसि देवयानः। मै०सं० २.१३.२२२: १६७.१६; का०सं० ४०.१२२; तै०ब्रा० २.४.२.६२; आप० श्रौ० सू० ९.८.६२।
त्वं पवित्रे रजसो विधर्मणि। ऋ०वे० ९.८६.३०१।
त्वं पश्चाद् उत रक्षा पुरस्तात्। ऋ०वे० ८.८७.२०२; अ०वे० ८.३.१९२।
त्वं पायुर् दमे यस् तेऽविधत्। ऋ०वे० २.१.७४।
त्वं पार्थिवस्य पशुपा इव त्मना। ऋ०वे० १.१४४.६२।
त्वं पाशान् विश्रृतं वेत्थ सर्वान्। अ०वे० ६.११७.१४।
त्वं पाहीन्द्र सहीयसो नॄन्। ऋ०वे० १.१७१.६१।
त्वं पिप्रुं मृगयं शूशुवांसम्। ऋ०वे० ४.१६.१३१।
त्वं पिप्रोर् नृमणः प्रारुजः पुरः। ऋ०वे० १.५१.५३।
त्वं पिशङ्क रोहितः। हि०गृ०सू० २.७.२१।
त्वं पुत्रो भवसि यस् तेऽविधत्। ऋ०वे० २.१.९३
त्वं पुनीहि दुरितान्य् अस्मत्। अ०वे० १९.३३.३४; कौशि०सू० २.१४।
त्वं पुर इन्द्र चिकिद् एनाः। ऋ०वे० ८.९७.१४१।
त्वं पुरं चरिष्ण्वम्। ऋ०वे० ८.१.२८३
त्वं पुरूण्य् आ भरा स्वश्व्या। ऋ०वे० १०.११३.१०१।
त्वं पुरू सहस्राणि शतानि च। ऋ०वे० ८.६१.८१; सा०वे० २.९३२१।
त्वं पुरो नवतिं दम्भयो नव। ऋ०वे० १.५४.६ब।
त्वं पुष्यसि मध्यमम्। ऋ०वे० ७.३२.१६२; सा०वे० १.२७०२।
त्वं पूषा विधतः पासि नु त्मना। ऋ०वे० २.१.६४; तै०सं० १.३.१४.१४; तै०ब्रा० ३.११.२.१४।
त्वं पोता विश्ववार प्रचेताः। ऋ०वे० ७.१६.५३; सा०वे० १.६१३; मै०सं० २.१३.८३ १५७.६।
त्वं प्रजापतिस् त्वं तत्। तै०आ० (आ०) १०.६८६।
त्वं प्रति प्रवत आशयानम्। ऋ०वे० ४.१७.७३।
त्वं प्रीतो ददसे धनम्। सा०मं०ब्रा० २.४.१२२।
त्वं बभूथ पृतनासु सासहिः। ऋ०वे० १.१०२.९२।
त्वं बलस्य इत्यादि। देखें त्वं वलस्य।
त्वं बिभर्षि द्विपदस् त्वं चतुष्पदः। अ०वे० १२.१.१५२।
त्वं ब्रह्मा त्वं च वै विष्णुः। मा०उप० ५.११।
त्वं ब्रह्मा त्वं प्रजापतिः। तै०आ० १०.३१.११; महाना० उप० १५.६१।
त्वं ब्रह्मा रयिविद् ब्रह्मणस् पते। ऋ०वे० २.१.३३।
त्वं ब्रह्मासि। शत०ब्रा० ५.४.४.९-१३; शा०श्रौ०सू० १६.१८.२,७।
त्वं भगो न आ हि रत्नम् इषे। ऋ०वे० ६.१३.२१; मै०सं० ४.१०.११: १४३.३; आप० श्रौ० सू० ५.२३.९१. प्रतीकः त्वं भगो नः। शा०श्रौ०सू० २.४.७;
मा०श्रौ०सू० ५.१.१.३४।
त्वं भगो नृपते वस्व ईशिषे। ऋ०वे० २.१.७३।
त्वं भद्रो असि क्रतुः। ऋ०वे० १.९१.५३; तै०सं० ४.३.१३.१३:। मै०सं० ४.१०.१३: १४०.१२; का०सं० २.१४३; तै०ब्रा० ३.५.६.१३।
त्वं भर्ता मातरिष्वा प्रजानाम्। तै० आ० ३१४.२४।
त्वं भवाधिपतिर् जनानाम्। मै०सं० ४.१२.२२: १८१.१३; का०सं० ८.१७२. देखें- त्वं भूर्।
त्वं भा अनु चरो अध द्विता। ऋ०वे० ८.१.२८३
त्वं भासा रोदसी आ ततन्थ। ऋ०वे० ७.५.४३।
त्वं भिषग् भेषजस्यासि कर्ता। अ०वे० ५.२९.१३; हि०गृ०सू० १.२.१८३
त्वं भुवः प्रतिमानं पृथिव्याः। ऋ०वे० १.५२.१३१; आप० श्रौ० सू० ९.५.१६।
त्वं भुवना जनयन्न् अभिक्रन्। ऋ०वे० ७.५.७३।
त्वं भूतानां श्रेष्ठोऽसि। तै०आ० २.१९.१।
त्वं भूतानाम् अधिपतिर् असि। तै०आ० २.१९.१।
त्वं भूमिम् अत्य् एष्य् ओजसा। अ०वे० १९.३३.३१; कौशि०सू० २.११;१३७.३२।
त्वं भूर् अभिभूतिर् जनानाम्। अ०वे० ६.९८.२२. देखें- त्वं भवाधिपतिर्।
त्वं मखस्य दोधतः। ऋ०वे० १०.१७१.२१।
त्वं मणीनाम् अधिपा वृषासि। अ०वे० १९.३१.१११।
त्वं महाँ (मै०सं०। मा०श्रौ०सू० महँ) इन्द्र तुभ्यं ह क्षाः। ऋ०वे० ४.१७.११; मै०सं० ४.११.४१: १७१.३; का०सं० ६.१०१; ऐ०ब्रा० ५.१९.१;
कौ०ब्रा० २६.१२; आ० श्रौ० सू० ३.८.१. प्रतीकः त्वं महाँ इन्द्र तुभ्यं ह। शा०श्रौ०सू० १०.१०.६; १२.३.२०; त्वं महाँ तुभ्यम्। आ० श्रौ० सू० ८.७.२३; त्वं महाँ (मा०श्रौ०सू० महँ) इन्द्र। का०सं० २१.१३; मा०श्रौ०सू० ५.१.७.१३।
त्वं महाँ इन्द्र यो ह शुष्मैः। ऋ०वे० १.६३.११; ऐ०ब्रा० ५.१९.१; कौ०ब्रा० २६.१२. प्रतीकः त्वं महाँ इन्द्र यो ह। आप० श्रौ० सू० ८.७.२३; शा०श्रौ०सू० १०.१०.६; १२.४.२०।
त्वं महीनाम् उषसाम् असि प्रियः। ऋ०वे० ८.१९.३१३; सा०वे० २.११७३३।
त्वं महीम् अवनिं विश्वधेनाम्। ऋ०वे० ४.१९.६१।
त्वं माता शतक्रतो बभूविथ। ऋ०वे० ८.९८.११२; अ०वे० २०.१०८.२२; सा०वे० २.५२०२।
त्वं मानेभ्य इन्द्र विश्वजन्या। ऋ०वे० १.१६९.८१; मै०सं० ४.१४.१३१: २३७.२।
त्वं मायाभिर् अनवद्य मायिनम्। ऋ०वे० १०.१४७.२१।
त्वं मायाभिर् अप मायिनोऽधमः। ऋ०वे० १.५१.५१।
त्वं मित्राणां मित्रपते धेष्ठः। ऋ०वे० १.१७०.५२।
त्वं मित्रो असि सत्यराधाः। ऋ०वे० ५.४०.७३।
त्वं मित्रो भवसि दस्म ईड्यः। ऋ०वे० २.१.४२।
त्वं मित्रो भवसि यत् समिद्धः। ऋ०वे० ५.३.१२।
त्वया कण्वो अगस्त्यः। अ०वे० ४.३७.१४।
त्वया गाम् अश्वं पुरुषं (हि०गृ०सू० गा अश्वान् पुरुषान्) सनेम। अ०वे० ५.२९.१४; हि०गृ०सू० १.२.१८४।
त्वया गुप्ता इषम् ऊर्जं मदन्तः। आप० श्रौ० सू० ५.१८.२३।
त्वयाग्ने कामम् अहम् जयामि। मा०श्रौ०सू० १.६.१.४३ देखें- त्वयानन्तं।
त्वयाग्ने पृष्ठं वयम् आरुहेम। मै०सं० २.१३.२२३: १६७.१७; का०सं० ४०.१२३; तै०ब्रा० २.४.६३; आप० श्रौ० सू० ९.८.६३
त्वयाग्रे निरकुर्वत। अ०वे० ४.१९.४२।
त्वया जघान कश्यपः। अ०वे० ४.३७.१३।
त्वया जुष्ट ऋषिर् भवति देवी (प़ढें देवि)। तै०आ० १०.३९.११; महाना० उप० १६.४१।
त्वया जुष्टश् चित्रं विन्दते वसु। तै०आ० १०.३९.१३; महाना० उप० १६.४३।
त्वया जुष्टा (तै०आ० विपरीत पाठन नुदमाना) दुरुक्तान्। तै०आ० १०.३९.१३; महाना० उप० १६.४३।
त्वया जेष्म हितं धनम्। ऋ०वे० ६.४५.१२३।
त्वया ज्वसेन सम् अशीमहि त्वा। शा०गृ०सू० ३.८.३२. देखें- त्वयावसेन
त्वया तत् सोम गुप्तम् अस्तु नः। तै०ब्रा० ३.७.१३.२३।
त्वया तद् विश्वतोमुख। अ०वे० ७.६५.२३।
त्वया दत्तं काम्यं राध आ गात्। ऋ०वे० २.३८.११२; का०सं० १७.१९२।
त्वया दत्तं प्रभासया। सा०मं०ब्रा० २.५.१२२।
त्वया दृढानि सुक्रतो रजांसि। ऋ०वे० ६.३०.३४।
त्वयाद्य वृत्रं साक्षीय। कौशि०सू० ४७.१६२।
त्वयाध्यक्षेण पृतना। ऋ०वे० १०.१२८.१४; अ०वे० ५.३.१४; मै०सं० १.४.१४: ४७.२; तै०सं० ४.७.१४.१४; का०सं० ४.१४४; ४०.१०४; का०श्रौ०सू०
२.१.३४।
त्वया पूर्वम् अथर्वाणः। अ०वे० ४.३७.११. प्रतीकः त्वया पूर्वम्। कौशि०सू० ८.२५; २८.९।
त्वया प्रति ब्रुवे युजा। ऋ०वे० ७.३१.६३; अ०वे० २०.१८.६३
त्वया प्रत्तं स्वधया मदन्ति। आ०मं०पा० २.१९.७४. देखें- ’तया‘ इत्यादि।
त्वया प्रमूर्णं मृदितम्। अ०वे० १२.५.६१।
त्वया प्रसूत इदं कर्म करिष्यामि। सा०मं०ब्रा० २.४.६।
त्वया बद्धो मुमुक्षते। आ० श्रौ० सू० ४.११.६२।
त्वया ब्रह्मा गतशीर् उत त्वया। तै०आ० १०.३९.१२; महाना० उप० १६.४२।
त्वया भूषन्ति वेधसः। सा०वे० २.१६४२. देखें- त्वे आ।
त्वया मन्यो सरथम् आरुजन्तः। ऋ०वे० १०.८४.११; अ०वे० ४.३१.११; तै०ब्रा० २.४.१.१०१; नि० १०.३०१. प्रतीकः त्वया मन्यो। आ० श्रौ० सू०
९.७.२; ८.१९ (भाष्य); शा०श्रौ०सू० १४.२२.५; कौशि०सू० १४.२६।
त्वया मर्तासः स्वदन्त आसुतिम्। ऋ०वे० २.१.१४३।
त्वयायं वाजं सेत्। वा०सं० ९.५; मै०सं० २.६.११: ७०.१४; ४.४.५: ५५.१२; का०सं० १५.८; शत०ब्रा० ५.१.४.३।