गोष्व् अश्वेषु या चः। वा०सं० १३.२३२, १८.४७२; तै०सं० ४.२.९.४२, ५.७.६.३२; मै०सं० २.७.१६२, ९९.१; का०सं० १६.१६२
गोष्व् अश्वेषु शुभ्रिषु। (तै०ब्रा शुभ्रुषु)। ऋ०वे० १.२९.१४-७४; अ०वे० २०.७४.१४-७४; का०सं० १०.१२४; तै०ब्रा० २.४.४.८४
गोष्व् अश्वेष्व् अग्नयः। अ०वे० १२.१.१९४
गोष्व् एति विवावदत्। अ.वे. ९.४.११२
गोशनिं वाचम् उदेयम्। अ.वे. ३.२०.१०१
गोसवे देवनिर्मितः। आ०गृ०सू० ४.७.११२
गोस् तु मात्रा न विद्यते। वा०सं० २३.४८४; आ०श्रौ० १०.९.२४; शा०श्रौ० १६.५.२४
गोस्तेयं सुरापानम्। तै० आ० आ० १०.६४३; महाना०उप०१९.१३
गोह्य उपगोह्य मरूको (पा०गृ०सू० मयूखो) मनोहाः। सा०मं०ब्रा० १.७.१२; पा०गृ०सू० २.६.१०२ (तुल०- गृह्यो)
गौः। गो०गृ० ४.१०.१८; पा०गृ०सू० १.३.२६; आप०गृ० ५.१३.१५; हि०गृ०सू० १.१३.१० (देखें-गौर् भोः)
गौतम ब्रुवाण। श०ब्रा० ३.३.४.१८; ष०ब्रा० १.१.२३; तै०आ० १.१२.३; ला०श्रौ० १.३.१
गौतमिम्। (जाँचें- तर्पयामि) शा०गृ० ४.१०.३
गौरं ते शुग् ऋछतु। (का०सं० ते क्षुत्)। वा०सं० १३.४८; मै०सं० २.७.१७, १०२.१४; का०सं० १६.१७; श०ब्रा० ७.५.२.३३
गौरम् आरण्यम् अनु ते दिषामि। वा०सं० १३.४८३; तै०सं० ४.२.१०.२३; मै०सं० २.७.१७३, १०२.१३; का०सं० १६.१७३; श०ब्रा० ७.५.२.३३
गौर् अमीमेद् अनु। (अ०वे० अभि) वत्सं मिषन्तम्। ऋ०वे० १.१६४.२८१; अ०वे० ९.१०.६१; आ०ब्रा०१.२२.२; आ०श्रौ० ४.७.४; नि० ११.४२१.
प्रतीकः अमीमेत्। शा० श्रौ० ५.१०.६
गौर् अश्वः पुरुषः पशुः। अ०वे० ८.२.२५२; तै०आ० ६.११.२२ (तुल०- गाम् अश्वं पुरुषं)
गौर् असि वीर गव्यते। ऋ०वे० ६.४५.२६२
गौर् अस्य् अपहतपाप्मा। आ०मं०पा० २.१०.६ (आप०गृ० ५.१३.१६); हि०गृ०सू० १.१३.१३
गौरस्य यः पयसः पीतिम् आनशे। ऋ०वे० १०.१००.२३
गौराद् वेदीयां अवपानम् इन्द्रः। ऋ०वे० ७.९८.१३; अ०वे० २०.८७.१३
गौराय स्वाहा। तै०सं० ७.३.१८.१; का०सं० अश्व० ३.८
गौरावस्कन्दिन्। श०ब्रा० ३.३.४.१८; ष०ब्रा० १.१.१७; तै०आ० १.१२.३; ला०श्रौ० १.३.१
गौराव् इवानु यवसम्। ऋ०वे० ५.७८.२२
गौरीर्। (अ०वे० गौर् इन्; तै०ब्रा। तै०आ० गौरी) मिमाय सलिलानि तक्षती। ऋ०वे० १.१६४.४११; अ०वे० ९.१०.२११; तै०ब्रा० २.४.६.१११;
ऐ०आ० १.५.३.८; तै०आ० १.९.४१; नि० ११.४०१ (तुल०- बृ. दा. ४.४२ (ँ))
गौरीर् वो वृञ्ञे जागतेन छन्दसा। मै०सं० ४.२.११, ३५.२
गौर् एव तान् हन्यमाना। अ०वे० ५.१८.१११
गौर् एहि। आप०श्रौ० ६.३.८
गौरो न क्षेप्तोर् अविजे ज्यायाः। ऋ०वे० १०.५१.६४
गौरो न तृषितः पिब। ऋ०वे० १.१६.५३
गौर् दात्र एधि मयो मह्यं प्रतिघृणते। शा० श्रौ० ७.१८.२
गौर् धयति मरुताम्। ऋ०वे० ८.९४.११; सा०वे० १.१४९१; आ०श्रौ० ६.७.२ (तुल०- बृ. दा. ६.१०९)
गौर् धेनुभव्या। (हि०गृ०सू० धस्नुर् भव्या)। हि०गृ०सू० १.१३.१२; आ०मं०पा० २.१०.९ (आप०गृ० ५.१३.१७)
गौर् भोः। कौ० सू० ९२.१२ (देखें-गौः)
गौल्गुलवेन सुरभिः। आप०श्रौ० २०.१५.१३१
गौश् छन्दः। वा०सं० १४.१९; तै०सं० ४.३.७.१; मै०सं० २.८.३, १०८.१६; का०सं० १७.३ (तुल०- अगला)
गौः शान्तिः। तै०आ० ४.४२.५ (तुल०- पूर्व)
ग्नां देवीं नमसा रातहव्याम्। ऋ०वे० ५.४३.६२
ग्नाभिर् अछिद्रं शरणं सजोषाः। ऋ०वे० ६.४९.७३; तै०सं० ४.१.११.२३; मै०सं० ४.१४.३३, २१९.४; का०सं० १७.१८३
ग्नाभिर् विश्वाभिर् अदितिम् अनर्वणम्। ऋ०वे० १०.९२.१४३
ग्ना वसान ओषधीर् अमृध्रः। ऋ०वे० ५.४३.१३३
ग्ना वो देवी रोदसी तङ् शृणोत। मै०सं० ४.१४.९३, २२८.१०
ग्नावो नेष्टः पिब ऋतुना। ऋ०वे० १.१५.३२; वा०सं० २६.२१२
ग्नावो (मा०श्रौ० ग्नावो नेष्ट्रीयो) नेष्ट्रात्। का०श्रौ० ९.८.१३; आप०श्रौ० ११.१९.८; मा०श्रौ० २.३.६.१७
ग्नाश् च यन् नरश् च वावृधन्त। ऋ०वे० ६.६८.४१
ग्नास् त्वाकृन्तन्। मै०सं० १.९.४, १३४.८; का०सं० ९.९; पं०वि०ब्रा० १.८.९; ला०श्रौ० २.८.२३; आप०श्रौ० १४.१२.४; मा०श्रौ० ५.२.१४.१०,
११.१.१; नि० ३.२१ (तुल०- धियोऽवयन्न् अव
ग्नास् त्वा देवीर् विश्वद्व्यावतीः (मै०सं० ०देव्यवतीः) पृथिव्याः सधस्थे अङ्गिरस्वत् पचन्तूखे। (तै०सं० अङ्गिरस्वच् छपयन्तूखे; मै०सं०
अङ्गिरस्वङ् श्रपयन्तूखे)। वा०सं० ११.६१; तै०सं० ४.१.६.२; मै०सं० २.७.६, ८१.१२, ३.१.८, १०.६; का०सं० १६.६; श०ब्रा० ६.५.४.७. प्रतीकः ग्नास् त्वा। तै०सं० ५.१.७.२; का०सं० १९.७
ग्नास्पत्नीभी रत्नधाभिः सजोषाः। ऋ०वे० ४.३४.७४
ग्ना हुतासो वसवोऽधृष्टाः। ऋ०वे० ६.५०.१५३
ग्रन्थिं न वि ष्य ग्रथितं पुनानः। ऋ०वे० ९.९७.१८१
ग्रन्थींश् चकार ते दृढान्। अ०वे० ९.३.३२
ग्रसेताम् अश्वा वि मुचेह शोणा। ऋ०वे० ३.३५.३३
ग्रहनक्षत्रमालिनीम्। ऋ०वे०खि० १०.१२७.४२
ग्रह विश्वजनीन नियन्तर् विप्रायाम ते। (का०सं० न्यन्तर् विप्र आसति)। मै०सं० १.११.४, १६५.१३; का०सं० १४.३ (तुल०- अगला तथा ये ग्रहाः)
ग्रहा ऊर्जांहुतयः। वा०सं० ९.४१; श०ब्रा० ५.१.२.८१ (तुल०- नीचे पूर्व)
ग्रहान् सोमस्य मिमते द्वादश। ऋ०वे० १०.११४.५४
ग्रहैर् हविर्भिश् च कृताकृतश् च। गो०ब्रा० १.५.२४३
ग्रहै स्तोमाश् च विष्टुतीः। वा०सं० १९.२८२
ग्रहोऽस्य् अमुम् अनयार्त्या गृहाणासाव् अदो मा प्रापत्। श०ब्रा० ४.६.५.५
ग्राभं गृभ्णीत (सा०वे० गृभ्णाति) सानसिम्। ऋ०वे० ९.१०६.३२; सा०वे० २.४६२
ग्रामं सजानयो गच्छन्तु। आ०मं०पा० २.१३.११३ (देखें-ग्रामान्)
ग्रामजितं गोजितं वज्रबाहुम्। अ.वे. ६.९७.३३, १९.१३.६३ (देखें-गोत्रभिदं)
ग्रामणीर् असि ग्रामणीर् उत्थाय। अ०वे० १९.३१.१२१
ग्रामण्यं गणकम् अभिक्रोशकं तान् महसे। वा०सं० ३०.२०
ग्रामं प्रदक्षिणं कृत्वा। हि०गृ०सू० १.१७.३३
ग्रामान् सजातयो यन्ति। हि०गृ०सू० २.३.७३ (देखें-ग्रामं स०)
ग्रामे चाण्डालसंयुते। कौ० सू० १४१.३८४
ग्रामे वसन्त उत वारण्ये। पा०गृ०सू० १.१२.४२
ग्रामे विधुरम् (हि०गृ०सू० विखुरम्) इछन्ती स्वाहा। आ०मं०पा० २.१४.१६; हि०गृ०सू० २.३.७४
ग्रामो मारण्याय परि ददातु श्रा०गो०सू० ३.५.१
ग्राम्यमङ्कीरदाशकौ। आप०श्रौ० २१.२०.३२; ग्राम्यं माङ्गीरदासकौ। मा०श्रौ० ७.२.७२ (देखें-व्याघ्रं मङ्गी
०)
ग्राम्याः पशवोऽसृज्यन्त। वा०सं० १४.२९; मै०सं० २.८.६, ११०.१३; श०ब्रा० ८.४.३.११ (देखें-पशवोऽसृज्यन्त)
ग्राम्याश् च मे पशव आ रण्याश् च यज्ञेन कल्पन्ताम्। (वा०सं० का०सं० आरण्याश् च मे)। वा०सं० १८.१४; तै०सं० ४.७.५.२; मै०सं० २.११.५,
१४२.८; का०सं० १८.१०
ग्रावग्राभ उत शंस्ता सुविप्रः। ऋ०वे० १.१६२.५२; वा०सं० २५.२८२; तै०सं० ४.६.८.२२; मै०सं० ३.१६.१२, १८२.६; का०सं० अश्व० ६.४२
ग्रावच्युतो धिषणयोर् उपस्थात्। वा०सं० ७.२६२; श०ब्रा० ४.२.५.२ (देखें- बहुच्युतो)
ग्रावभ्यः स्वाहा। मै०सं० ४.९.९, १२९.११; तै०आ० ४.१०.३, ५.८.७
ग्रावभ्यो वाचं वदता वदद्भ्यः। ऋ०वे० १०.९४.१२; नि० ९.९२
ग्रावहस्तासो अध्वरे। ऋ०वे० १.१५.७२; नि० ८.२२
ग्रावा कृणोतु वग्नुना। ऋ०वे० १.८४.३४; सा०वे० २.३७९४; वा०सं० ८.३३४; तै०सं० १.४.३७.१४; का०सं० ३७.९४; श०ब्रा० ४.५.३.९४
ग्रावाण उपरेष्व् आ। ऋ०वे० १०.१७५.३१
ग्रावाण ऊर्ध्वा अभि चक्षुर् अध्वरम्। ऋ०वे० १०.९२.१५२
ग्रावाणं नाश्वपृष्ठं मंहना। ऋ०वे० ८.२६.२४३
ग्रावाणं बिभ्रत् प्र वदात्य् अग्रे। ऋ०वे० ७.३३.१४२
ग्रावाणश् च मेऽधिषवणे च मे। वा०सं० १८.२१; का०सं० १८.११ (नीचे देखें- अधिषवणे)
ग्रावाणश् च मे स्वरवश् च मे। तै०सं० ४.७.८.१
ग्रावाणः सविता नु वः। ऋ०वे० १०.१७५.४१
ग्रावाणः सोम नो हि कम्। ऋ०वे० ६.५१.१४१
ग्रावाणेव तद् इद् अर्थं जरेथे। ऋ०वे० २.३९.११; आ०ब्रा०१.२१.११. प्रतीकः ग्रावाणेव। आ०श्रौ० ४.६.३, १५.२; शा०श्रौ० ६.६.६; ग्रावाणा। मा०श्रौ० ४.२.३२
ग्रावाणो अप दुछुनाम्। ऋ०वे० १०.१७५.२१
ग्रावाणो घ्नन्तु रक्षस उपब्दैः। ऋ०वे० ७.१०४.१७४; अ०वे० ८.४.१७४
ग्रावाणो न सूरयः सिन्धुमातरः। ऋ०वे० १०.७८.६१
ग्रावाणो बर्हिर् अध्वरे। ऋ०वे० ८.२७.१२; सा०वे० १.४८२; मै०सं० ४.१२.१२, १७८.१३; का०सं० १०.१३२
ग्रावाणो यस्येषिरं वदन्ति। ऋ०वे० ५.३७.२३
ग्रावाणो वाचा दिविता दिवित्मता। ऋ०वे० १०.७६.६२
ग्रावा त्वैषोऽधि नृत्यतु। अ०वे० १०.९.२४. प्रतीकः ग्रावा त्वैषः। कौ० सू० ६५.२
ग्रावाध्वरकृद् इत्यादि। (देखें- ग्रावास्य् इत्यादि)
ग्रावा यत्र मधुषुद् उच्यते बृहत्। ऋ०वे० १०.६४.१५३, १००.८३
ग्रावा यत्र वदति कारुर् उक्थ्यः। ऋ०वे० १.८३.६३; अ०वे० २०.२५.६३
ग्रावा वदन्न् अप रक्षांसि सेधतु। ऋ०वे० १०.३६.४१
ग्रावावादीद् (आप०श्रौ० ग्रावा वेदेद्) अभि सोमस्यांशुम्। (आप०श्रौ० ०शुना) का०सं० ४०.५३; आप०श्रौ० १६.३४.४३
ग्रावा शुम्भाति मलग इव वस्त्रा। अ०वे० १२.३.२१४
ग्रावासि पृथुबुध्नः। वा०सं० १.१४; श०ब्रा० १.१.४.७. प्रतीकः ग्रावासि। का०श्रौ० २.४.४ (तुल०- नीचे अद्रिर् असि)
ग्रावास्य् अध्वरकृद् (का०सं० ग्रावाध्वरकृद्) देवेभ्यः। तै०सं० १.४.१.१; मै०सं० १.३.३, ३०.१३, ४.५.४, ६८.१०; का०सं० ३.१०. प्रतीकः ग्रावास्य्
अध्वरकृत्। आप०श्रौ० १२.९.२; ग्रावासि. मा०श्रौ० २.३.३.२ (देखें-अध्वरकृतं तथा रावासि)
ग्रावेव सोता मधुषुद् यम् ईडे। ऋ०वे० ४.३.३४
ग्रावेवोच्यते बृहत्। ऋ०वे० ५.२५.८२
ग्राछृणां योगे मन्मनः साध ईमहे। ऋ०वे० १०.३५.९२
ग्राछृणा तुन्नो अभिष्टुतः। ऋ०वे० ९.६७.१९१
ग्राछृणा पर्वताः। का०सं० ३५.१५
ग्राछृणाम् इच् छृण्वन् तिष्ठसि। ऋ०वे० १०.८५.४३; अ०वे० १४.१.५३
ग्राछृणा सोमे महीयते। ऋ०वे० ९.११३.६३
ग्राछृणो ब्रह्मा युयुजानः सपर्यन्। ऋ०वे० ५.४०.८१
ग्राछृणो युजानो अध्वरे मनीषा। ऋ०वे० ३.५७.४२
ग्राहिं पाप्मानम् अति ताँ अयाम। अ०वे० १२.३.१८१. प्रतीकः ग्राहिं पाप्मानम्। कौ० सू० ६१.२२
ग्राहिर् जग्राह यदि वैतद्। (अ०वे० ३.११.१३, यद्य् एतद्) एनं। ऋ०वे० १०.१६१.१३; अ०वे० ३.११.१३, २०.९६.६३
ग्राह्याः पुत्रोऽसि यमस्य करणः। अ०वे० १६.५.१
ग्राह्या गृहाः सं सृज्यन्ते। अ०वे० १२.२.३९१
ग्राह्या बन्धेभ्यः परि पात्व् अस्मान्। अ०वे० १९.४५.५४
ग्राह्यामित्रांस् तमसा विध्य शत्रून्। अ०वे० ३.२.५४ (देखें-अन्धेनामित्रास्)
ग्रीवा आदधते वेः। ऋ०वे० ६.४८.१७४
ग्रीवाभ्यस् त उष्णिहाभ्यः। ऋ०वे० १०.१६३.२१; अ०वे० २.३३.२१, २०.९६.१८१; आ०मं०पा० १.१७.२१ (आप०गृ० ३.९.१०) (तुल०- अनूकाद्)
ग्रीवाभ्यः स्वाहा। तै०सं० ७.३.१६.१; का०सं० अश्व० ३.६
ग्रीवाभ्यो मे स्कन्धाभ्यां मे। सा०मं०ब्रा० २.५.२१
ग्रीवायां (का०सं० ग्रीवासु) बद्धो अपिकक्ष आसनि। (मै०सं० अपिपक्ष आसन्)। ऋ०वे० ४.४०.४२; वा०सं० ९.१४२; तै०सं० १.७.८.३२; मै०सं०
१.११.२२, १६३.१; का०सं० १३.१४२; श०ब्रा० ५.१.५.१९२; नि० २.२८२
ग्रीवास् ते कृत्ये पादौ च। अ०वे० १०.१.२११
ग्रीष्म इध्मः शरद् धविः। ऋ०वे० १०.९०.६४; अ०वे० १९.६.१०४; वा०सं० ३१.१४४; तै०आ० ३.१२.३४
ग्रीष्म इन् नु रन्त्यः। आ०सं० ४.२२
ग्रीष्म ऋतुः। (तै०सं० ऋतूनाम्)। वा०सं० १०.११; तै०सं० ४.३.३.१; मै०सं० २.७.२०, १०५.३; का०सं० ३९.७; श०ब्रा० ५.४.१.४
ग्रीष्मम् ऋतूनां प्रीणामि। तै०सं० १.६.२.३; का०सं० ४.१४; मा०श्रौ० १.४.१.२७
ग्रीष्मस् ते भूमे वर्षाणि। अ०वे० १२.१.३६१. प्रतीकः ग्रीष्मस् ते भूमे। कौ० सू० १३७.९
ग्रीश्मस्याहं देवयज्ययौजस्वांस् तेजस्वान् (मा०श्रौ० ओऔजस्वान् वीर्यवान्) भूयासम्। का०सं० ४.१४; मा०श्रौ० १.४.१.२७
ग्रीष्माय कलविङ्कन्। वा०सं० २४.२०; मै०सं० ३.१४.१, १७२.८; का०सं० अश्व० १०.४; श०ब्रा० १३.५.१.१३; आप०श्रौ० २०.१४.५
ग्रीष्माय त्वा। श०ब्रा० १.३.२.८
ग्रीष्माय नमः। का०सं० अश्व० ११.२
ग्रीष्माय स्वाहा। आप०श्रौ० २०.२०.६
ग्रीष्मेण ऋतुना देवाः। (का०सं० तै०ब्रा ग्रीष्मेण देवा ऋतुना)। वा०सं० २१.२४१; मै०सं० ३.११.१२१, १५९.३; का०सं० ३८.१११; तै०ब्रा०
२.६.१९.११
ग्रीष्मेण त्वर्तना (का०सं० अश्व० ०नां) हविषा दीक्षयामि। तै०सं० ७.१.१८.१; का०सं० अश्व० १.९
ग्रीष्मेण देवा इत्यादि। (देखें- पूर्व का एक छो़डकर)
ग्रीष्मेणावर्तते सह। तै०आ० १.३.३२
ग्रीष्मो दक्षिणः पक्षः। (मै०सं० दक्षिणं पक्षम्)। मै०सं० ४.९.१८, १३५.८; तै०ब्रा० ३.१०.४.१; तै०आ० ४.१९.१
ग्रीष्मो मानसः। वा०सं० १३.५५; तै०सं० ४.३.२.१; मै०सं० २.७.१९, १०४.३; का०सं० १६.१९; श०ब्रा० ८.१.१.८
ग्रीष्मो हेमन्त उत नो (शा०गृ० वा) वसन्तः। तै०सं० ५.७.२.४१; शा०गृ० ४.१८.११; सा०मं०ब्रा० २.१.१११; पा०गृ०सू० ३.२.२१ (देखें-अगला दो,
वसन्तो ग्रीष्मो मधुमन्ति तथा हेमन्तो वसन्तो
ग्रीष्मो हेमन्त ऋतवः शिवा नः। आ०गृ०सू० २.४.१४१ (नीचे देखें- पूर्व)
ग्रीष्मो हेमन्तः शिशिरो वसन्तः। अ०वे० ६.५५.२१. प्रतीकः ग्रीष्मो हेमन्तः। वै० सू० २.१६ (नीचे देखें- पूर्व का एक छो़डकर)
ग्रैष्मं नाशय वार्षिकम्। अ.वे. ५.२२.१३४
ग्रैष्माव् ऋतू अभिकल्पमानाः। वा०सं० १४.६३
ग्लहे कृतानि कृण्वानाम्। अ.वे. ४.३८.१३
ग्लहे कृतानि गृह्णानाम्। अ.वे. ४.३८.२३
ग्लौभिर् गुल्मान्। वा०सं० २५.८; मै०सं० ३.१५.७, १७९.१३
ग्लौर् इतः प्र पतिष्यति। अ०वे० ६.८३.३३. प्रतीकः ग्लौः। कौ० सू० ३१.२०
घ
घनं वृत्राणां जनयन्त देवाः। ऋ०वे० ३.४९.१४
घनं दस्युभ्यो अभिभूतिम् उग्रम्। ऋ०वे० ४.३८.१३
घनाघनः क्षोभणश् चर्षणीनाम्। ऋ०वे० १०.१०३.१२; अ०वे० १९.१३.२२; सा०वे० २.११९९२; वा०सं० १७.३३२; तै०सं० ४.६.४.१२; मै०सं० २.१०.४, १३५.९; का०सं० १८.५२
घनेन हन्मि वृश्चिकम्। ऋ०वे०खि० १.१९१.१३; अ०वे० १०.४.९३ (तुल०- नीचे अरसं वृश्चिक)
घनेनानुघनेन च। मै०सं० ४.१४.१७२, २४७.२; तै०आ० २.४.१२
घनेव वज्रिञ् छ्नथिह्य् अमित्रान्। ऋ०वे० १.६३.५४
घनेव विष्वग् दुरितानि विघ्नन्। ऋ०वे० ९.९७.१६३
घनेव विष्वग् वि जह्य् अराव्णः। ऋ०वे० १.३६.१६१
घने वृत्राणां सनये धनानाम्। ऋ०वे० ६.२६.८४
घनो वृत्राणां तविषो बभूथ। ऋ०वे० ८.९६.१८२
घनो वृत्रानाम् अभवः। ऋ०वे० १.४.८२; अ०वे० २०.६८.८२
घर्म इवाभितपन् दर्भ। अ०वे० १९.२८.३१
घर्म इवाभिस पय। अ०वे० १९.२८.२४
घर्मः पश्चाद् उत् घर्मः पुरस्तात्। वै० सू० १४.११ (न्न्झ्)
घर्मः प्रवृक्तः। वा०सं० ३९.५
घर्मं यद् वाम् अरेपसम्। ऋ०वे० ५.७३.६३
घर्मं वसानस् तपसोद् अतिष्ठत्। अ.वे. ११.५.५२
घर्मं शोचन्तः (आ०श्रौ० शोचन्त; शा०श्रौ० शोचन्तं) प्रवणेषु (आ०श्रौ० शा०श्रौ० प्रणवेषु) बिभ्रतः। आ०ब्रा० १.२०.४२ (सन्दर्भ पृ० ४२१);
आ०श्रौ० ४.६.३२; शा०श्रौ० ५.९.१६२
घर्मं श्रीणन्तु प्रथमाय धास्यवे। (आ०श्रौ० शा०श्रौ० श्रीणन्ति प्रथमस्य धासेः)। अ०वे० ४.१.२४; आ०श्रौ० ४.६.३४; शा०श्रौ० ५.९.६४
घर्मं सिञ्चाद् अथर्वणि। ऋ०वे० ८.९.७४; अ०वे० २०.१४०.२४
घर्म घर्मे श्रयस्व। मै०सं० १.१.९, ५.५, ४.१.९, ११.८
घर्मं तपाम्य् अमृतस्य धारया। वै० सू० १४.११ (न्न्झ्). प्रतीकः घर्मं तपामि। गो०ब्रा० २.२.६ (निर्देशित जैसे- घर्मसूक्त। वै० सू० १४.५)
घर्मं न सामन् तपता सुवृक्तिभिः। ऋ०वे० ८.८९.७३; सा०वे० २.७८.१३; का०सं० ८.१६१; तै०सं० १.६.१२.२३
घर्मं नो ब्रूत यतमश् चतुष्पात्। अ.वे. ४.११.५४
घर्म मधुमतः पितृमतो वाजिमतो बृहस्पतिमतो विश्वदेव्यावतः। वै० सू० १४.७
घर्मम् अपातम् अश्विना। (तै०आ० अश्विना हार्दिवानम्)। मै०सं० ४.९.९, १२९.६; तै०आ० ४.९.३, ५.८.२; आप०श्रौ० १५.१०.१२ (तुल०- नीचे
अपातम् अस्विना घर्मम्)
घर्मम् एमि। मै०सं० ४.९.९, १२९.१०
घर्मं पात वसवो यजत (तै०आ० यजता; मै०सं० यजत्रा) वाट्। (मै०सं० वेट्; तै०आ० वट्)। वा०सं० ३८.६२; मै०सं० ४.९.७२, १२८.१; श०ब्रा० १४.२.१.२०२; तै०आ० ४.८.४२, ५.७.६
घर्म या ते दिवि शुग् या गायत्रे छन्दसि या ब्राह्मणे या हविर्धाने तां त एतनावयजे स्वाहा। तै०आ० ४.११.१. प्रतीकः घर्म या ते दिवि शुक्। तै०आ० ५.९.१; आप०श्रौ० १५.१३.२, ३। (देखें-अगला)
घर्म या ते दिवि शुग् या दिवि या बृहति या स्तनयित्नौ या जागते छन्दसीयं ते ताम् अवयजे। मै०सं० ४.९.१०, १३०.१०. प्रतीकः घर्म या ते दिवि शुक्। मा०श्रौ० ४.४.८ (देखें-पूर्व)
घर्म या तेऽन्तरिक्षे शुग् या त्रैष्टुभे छन्दसि या राजन्ये याग्नीध्रे तां त एतेनावयजे स्वाहा। तै०आ० ४.११.१. प्रतीकः घर्म या तेऽन्तरिक्षे शुक्। आप०श्रौ० १५.१३.३ (देखें-अगला)
घर्म या तेऽन्तरिक्षे शुग् यान्तरिक्षे या वाते या वामदेव्ये या त्रैष्टुभे छन्दसीयं ते ताम् अवयजे। मै०सं० ४.९.१०, १३०.१२ (देखें-पूर्व)
घर्म या ते पृथिव्यां शुग् या जागते छन्दसि या वैश्ये या सदसि तां त एतेनावयजे स्वाहा। तै०आ० ४.११.२. प्रतीकः घर्म या ते पृथिव्यां शुक्।
आप०श्रौ० १५.१३.३ (देखें-अगला)
घर्म या ते पृथिव्यां शुग् या पृथिव्यां याग्नौ या रथंतरे या गायत्रे छन्दसीयं ते ताम् अवयजे। मै०सं० ४.९.१०, १३०.१३ (देखें-पूर्व)
घर्मश् चित् तप्तः प्रवृजे य आसीत्। ऋ०वे० ५.३०.१५३
घर्मः शिरः। मै०सं० १.६.१, ८६.३, १.६.२, ८८.१७, १.६.६, ९५.१३, १.६.७, ९७.१०; का०सं० ७.१४; तै०ब्रा० १.१.७.१, ८.१, ३; तै०आ० ४.१७.१;
आप०श्रौ० ५.१२.१; मा०श्रौ० १.५.३.१२, १.५.५.१८, ४.४.४१ (आप०श्रौ० ५.१३.८, १५.६, १६.२)
घर्मः शुचानः समिधा समिद्धः। वै० सू० १४.१२
घर्मसद् असि। मै०सं० १.१.१०, ६.८; मा०श्रौ० १.२.४.२१ (तुल०- ऋतसदनम् असि)
घर्मस् तप्तः प्र दहतु। वै० सू० १४.१३
घर्मस् तप्तश् चरति शोशुचानः। अ०वे० ४.११.३२
घर्मस्तुभे दिव आ पृष्ठयज्वने। ऋ०वे० ५.५४.१३
घर्मस् त्रिशुग् वि राजति। (शा०श्रौ० रोचते)। वा०सं० ३८.२७३; श०ब्रा० १४.३.१.३१; शा०श्रौ० ७.१६.८३ (नीचे देखें- तिसृभिर् घर्मो)
घर्मस्य तन्वौ गाय। का०श्रौ० २६.४.१०
घर्मस्य यज। मै०सं० ४.९.९, १२९.३; श०ब्रा० १४.२.२.१५; तै०आ० ५.८.२; शा०श्रौ० ५.१०.१७; का०श्रौ० २६.६.३; आप०श्रौ० १५.१०.११; मा०श्रौ० ४.३.२५
घर्मस्य व्रतेन तपसा यशस्यवः। अ०वे० ४.११.६४
घर्मस्याग्ने वीहि। आ०श्रौ० ४.७.४; शा०श्रौ० ५.१०.१९
घर्मस्यैका सवितैकां नि यछति। (मै०सं० का०सं० यछते; पा०गृ०सू० यछतु) तै०सं० ४.३.११.५४; मै०सं० २.१३.१०४, १६०.१३; का०सं० ३९.१०४;
पा०गृ०सू० ३.३.५४
घर्मस्वरसो नद्यो अप व्रन्। ऋ०वे० ४.५५.६४
घर्मस्वेदेभिर् द्रविणं व्य् आनट्। ऋ०वे० १०.६७.७४; अ०वे० २०.९१.७४; मै०सं० ४.१४.१०४, २३०.११; तै०ब्रा० २.८.५.२४
घर्मः समिद्धो अग्निना। अ०वे० ८.८.१७१
घर्मः साहस्रः समिधा समिद्धः। वै० सू० १४.१४
घर्मा जठरान्नादं मां अद्यास्मिङ् जने कुरुतम्। आप०श्रौ० ६.२१.१
घर्माय त्वा। मा०श्रौ० ४.३.८ (तुल०- घर्माय शंक्ष्व)
घर्माय दीष्व। वा०सं० ३८.३; श०ब्रा० १४.२.१.१०; का०श्रौ० २६.५.४
घर्माय शंक्ष्व। मै०सं० ४.९.७, १२७.९ (देखें-अगला तथा तुलना घर्माय त्वा)
घर्माय शिंष। तै०आ० ४.८.३, ५.७.३; आप०श्रौ० १५.९.७ (देखें-पूर्व)
घर्माय संसाद्यमानायानुब्रूहि। आप०श्रौ० १५.१२.१
घर्माय स्वाहा। वा०सं० ३९.१२ (वा०सं०काण्व० ३९.११ में छो़डा हुआ)
घर्मा समन्ता त्रिवृतं व्य् आ पतुः। ऋ०वे० १०.११४.११ (तुल०- बृ. दा. ८.३८)
घर्मेव मधु जठरे सनेरू। ऋ०वे० १०.१०६.८१
घर्मैतत् ते कृतम्। मा०श्रौ० ४.४.१९
घर्मैतत् तेऽन्नम् एतत् पुरीषम्। (वा०सं०। श०ब्रा० घर्मैतत् ते पुरिश्षम्)। वा०सं० ३८.२११; मै०सं० ४.९.१०१, १३१.८; श०ब्रा० १४.३.१.२३१;
तै०आ० ४.११.४१, ५.९.७; आप०श्रौ० १५.१४.१३. प्रतीकः घर्मैतत् ते। का०श्रौ० २६.७.३२
घर्मो न वाजजठरः। ऋ०वे० ५.१९.४३
घर्मो भ्राजन् तेजसा रोचमानः। वै० सू० १४.१२
घर्मोऽसि। मै०सं० ४.९.९, १२९.१०; मा०श्रौ० ४.३.३१
घर्मोऽसि रायस्पोषवनिः। आप०श्रौ० ६.६.८
घर्मोऽसि विश्वायुः। वा०सं० १.२२; तै०सं० १.१.८.१; मै०सं० १.१.९, ५.५, ४.१.९, ११.७; का०सं० १.८, ३१.७; श०ब्रा० १.२.२.७; तै०ब्रा०
३.२.८.४; आप०श्रौ० १.२४.६; मा०श्रौ० १.२.३.२०. प्रतीकः घर्मोऽसि। का०श्रौ० २.५.१९
घसत्। आ०श्रौ० ३.४.१५, ८.८ (तुल०- नीचे अक्षन्)
घसत् त इन्द्र उक्षणः। ऋ०वे० १०.८६.१३३; अ०वे० २०.१२६.१३३; नि० १२.९३
घसन्, का ऊह। आ०श्रौ० ३.४.१५ (स्छोल्) (तुल०- नीचे अक्षन्)
घसन्तु, का ऊह। शा० श्रौ० ६.१.५ (तुल०- नीचे अक्षन्)
घसिना (आप०श्रौ० घसीना) मे मा संपृक्थाः। वा०सं०काण्व० २.३.६; आप०श्रौ० ३.२०.१
घस्तु। शा० श्रौ० ६.१.५ (तुल०- नीचे अक्षन्)
घासाद् घासं पुनर् आ वेशयन्तु। अ०वे० १८.२.२६४
घृणा तपन्तम् अति सूर्यं परः। ऋ०वे० ९.१०७.२०३; सा०वे० २.२७३३
घृणा न यो ध्रजसा पत्मना यन्। ऋ०वे० ६.३.७३
घृणान् न भिषां अद्रिवः। ऋ०वे० १.१३३.६३
घृणा वयोऽरुषासः परि ग्मन्। ऋ०वे० ४.४३.६२
घृणा वरन्त आतपः। ऋ०वे० ५.७३.५४
घृणिः सूर्य आदित्यः। (महाना०उप० आदित्य ओम्)। तै०आ० १०.१५.११; महाना०उप०१३.१
घृणीव छायाम् अरपा अशीय। ऋ०वे० २.३३.६३
घृणार्वाञ् चेतति त्मना। ऋ०वे० १०.१७६.३४; तै०सं० ३.५.११.१४; मै०सं० ४.१०.४४, १५१.१५; का०सं० १५.१२४
घृतं यवा मधु यवाः। बौ०ध०सू० ३.६.५१ (देखें-घृतम् एव)
घृतं रसेन। वा०सं० २५.९; तै०सं० ५.७.२०.१; मै०सं० ३.१५.८, १८०.१; का०सं० अश्व० १३.१०
घृतं वसानः परि यासि निर्णिजम्। ऋ०वे० ९.८२.२४ (देखें-’घृता‘ इत्यादि)
घृतं वसनो घृतपृष्ठो अग्ने। का०सं० ११.१३२
घृतं घृतपावानः पिबत। वा०सं० ६.१९; तै०सं० १.३.१०.२; मै०सं० १.२.१७, २७.४; का०सं० ३.७; श०ब्रा० ३.८.३.३२; मा०श्रौ० १.८.५.२८;
आप०श्रौ० ७.२५.१०. प्रतीकः घृतं घृतपावानः। का०श्रौ० ६.८.१७
घृतं घृतयोने (मै०सं० घृतवने) पिब। अ०वे० ७.२६.३५; वा०सं० ५.३८३, ४१३; वा०सं०काण्व० २.६.८३; तै०सं० १.३.४.१३; मै०सं०१.२.१३३,
२२.९, १.२.१४३, २३.४; का०सं० ३.१३, २३; श०ब्रा० ३.६.३.१५३, ४.३३, ४.५.१.१६३; आ०श्रौ० ५.१९.३३; शा०श्रौ० ८.४.३३
घृतं च मे मधु च मे। वा०सं० १८.९; तै०सं० ४.७.४.१; मै०सं० २.११.४, १४१.१७; का०सं० १८.९
घृतं चापां पुरुषं चौषधीनाम्। ऋ०वे० १०.५१.८३; नि० ८.२२३; का०ब्रा० १.२
घृतनिर्णिक् स्वाहुतः। ऋ०वे० ३.२७.५२; मै०सं० ४.१०.१२, १४१.६; का०सं० ४०.१४२; तै०ब्रा० ३.६.१.३२
घृतनिर्णिग् ब्रह्मणे गातुम् एरय। ऋ०वे० १०.१२२.२३; का०ब्रा० २२.९
घृतं तीव्रं जुहोतन। ऋ०वे० ५.५.१२; वा०सं० ३.२२
घृतं तुभ्यं दुह्रतां गावो अग्ने। अ०वे० ७.८२.६४
घृतं ते अग्ने दिव्ये सधस्थे। अ०वे० ७.८२.६१. प्रतीकः घृतं ते अग्ने। वै० सू० २.७
घृतं तेजो मधुमद् इन्द्रियं मय्य् अयम् अग्निर् दधातु। तै०आ० ३.११.८
घृतं ते देवीर् नप्त्य आ वहन्तु। ऋ०वे० ७.८२.६३
घृतं त्वाभि नि षीदेम भूमे। अ०वे० १२.१.२९४
घृतं दुहत आशिरम्। ऋ०वे० ८.६.१९२; सा०वे० १.१८७२ (तुल०- घृतं दुह्रत)
घृतं दुहाते अमृतं प्रपीने। तै० ब्रा० ३.७.९.९४; आप०श्रौ० २१.२०.७४
घृतं दुहाते सुकृते शुचिव्रते। ऋ०वे० ६.७०.२२
घृतं दुहानादितिर् जनाय। का०सं० ३१.१४३ (तुल०- अगला)
घृतं दग्नेनाम् अदितिं जनाय। वा०सं० १३.४९३; तै०सं० ४.२.१०.२३; मै०सं० २.७.१७३, १०२.१५; का०सं० १६.१७३; श०ब्रा० ७.५.२.३४; तै०आ०
६.६.१३ (तुल०- पूर्व)
घृतं दुहाना विश्वतः प्रपीताः। (तै०ब्रा। आ०मं०पा० प्रपीनाः)। ऋ०वे० ७.४१.७३; अ०वे० ३.१६.७३; वा०सं० ३४.४०३; तै०ब्रा० २.८.९.९३;
आ०मं०पा० १.१४.७३
घृतं दुह्रत आशिरम्। ऋ०वे० १.१३४.६७ (तुल०- घृतं दुहत)
घृतं न जुह्व आसनि। ऋ०वे० ८.३९.३२
घृतं न पवते मधु। ऋ०वे० ९.६७.११२
घृतं न पवते शुचि। ऋ०वे० ९.६७.१२२
घृतं न पिप्य आसन्य् ऋतस्य यत्। ऋ०वे० ८.१२.१३३
घृतं न पिप्युषीर् इषः। ऋ०वे० ८.७.१९२
घृतं न पूतं तनूर् अरेपाः। ऋ०वे० ४.१०.६१२; तै०सं० २.२.१२.७१२; मै०सं० ४.१२.४१२, १९०.४. प्रतीकः घृतं न पूतम्। आप०श्रौ० १९.२१.१७
घृतं न पूतम् अग्नये जनामसि। ऋ०वे० ३.२.१२; का०ब्रा० २१.४, २२.५
घृतं न पूतम् अद्रिभिः। ऋ०वे० ५.८६.६३
घृतं न पूतम् अद्रिवः। ऋ०वे० ८.१२.४२
घृतं न यज्ञ आस्ये सुपूतम्। ऋ०वे० ५.१२.१३
घृतं न यो हरिभिश् चारु सेचते। ऋ०वे० १०.९६.१३; अ०वे० २०.३०.१३
घृतं न शुचि मतयः पवन्ते। ऋ०वे० ६.१०.२४
घृतपदी शक्वरी सोमपृष्ठा। ऋ०वे०खि० ९.८६.१३; अ०वे० ७.२७.१३
घृतपावा रोहितो भ्राजमानः। अ०वे० १३.१.२४३
घृतपृष्ठं सपर्यत। ऋ०वे० ५.१४.५२
घृतपृष्ठम् ईड्यम् अध्वरेषु। ऋ०वे० १०.३०.८३
घृतपृष्ठं मनीषिणः। ऋ०वे० १.१३.५२
घृतपृष्ठा मनोयुजः। ऋ०वे० १.१४.६१
घृतप्रतीक उर्विया व्य् अद्यौत्। ऋ०वे० ३.१.१८३
घृतप्रतीकं व (तै०ब्रा च) ऋतस्य धूर्षदम्। (तै०ब्रा धूरुषदम्)। ऋ०वे० १.१४३.७१; तै०ब्रा० १.२.१.१२१; आप०श्रौ० ५.६.३१
घृतप्रतीकं मनुषो वि वो मदे। ऋ०वे० १०.२१.७३
घृतप्रतीका भुवनस्य मध्ये। तै० ब्रा० १.२.१.२७२, ३.७.६.४२, ७.१४२; आप०श्रौ० ४.५.१२, ११.५.३२ (तुल०- घृतप्रतीके)
घृतप्रतीकाम् उषसं न देवीम्। ऋ०वे० ७.८५.१३
घृतप्रतीका वयुनानि वस्ते। ऋ०वे० १०.११४.३२; तै०ब्रा० ३.७.६.५२; आप०श्रौ० ४.६.२२
घृतप्रतीके भुवनस्य मध्ये। आप०श्रौ० ७.५.१२ (तुल०- पूर्व के दो छो़डकर)
घृतप्रतीको घृतपृष्ठो अग्ने। (का०सं० आप०श्रौ० अग्निः)। अ०वे० २.१३.१२; मै०सं० ४.१२.४२, १८८.८; का०सं० ३५.११; आप०श्रौ० १४.१७.११;
आ०मं०पा० २.२.१२; हि०गृ०सू० १.३.५२ (नीचे देखें- घृतं मिमिक्षे)
घृतप्रतीको घृतयोनिर् अग्निः। तै० ब्रा० १.२.१.१११; आप०श्रौ० ५.६.३१
घृतप्रतीको घृतयोनिर् एधि। वा०सं० ३५.१७२; तै०सं० १.३.१४.४२, ३.३.८.१२; श०ब्रा० १३.८.४.९२; तै०ब्रा० १.२.१.११२; तै०आ० २.५.१२; आ०श्रौ० २.१०.४२; शा०गृ० १.२५.७२
घृतप्रतीको बृहता दिविस्पृशा। ऋ०वे० ५.११.१३; सा०वे० २.२५७३; वा०सं० १५.२७३; तै०सं० ४.४.४.२३; मै०सं० २.१३.७३, १५६.३; का०सं०
३९.१४३
घृतप्रयाः सधमादे मधूनाम्। ऋ०वे० ३.४३.३४
घृतप्रसत्तो असुरः सुशेवः। ऋ०वे० ५.१५.१३
घृतप्रुषं मधुमन्तं वनेम। ऋ०वे० ७.४७.१४
घृतप्रुषस् त्वा सरितो वहन्ति। (आ०श्रौ० त्वा हरितो वहन्तु) तै०ब्रा० १.२.१.११३; आ०श्रौ० ५.१९.३३; आप०श्रौ० ५.६.३३, १४.१७.१३ (देखें-
घृतप्रुषो हरितस्)
घृतप्रुषः सौम्या जीरदानवः। ऋ०वे० ८.५९ (भाग-११).४१
घृतप्रुषा मनसा (तै०ब्रा मधुना) हव्यम् उन्दन्। (वा०सं० मनसा मोदमानाः)। ऋ०वे० २.३.२३; वा०सं० २०.४६३; मै०सं० ३.११.१३, १४१.१;
का०सं० ३८.६३; तै०ब्रा० २.६.८.४३
घृतप्रुषो नोर्मयो मदन्तः। ऋ०वे० ६.४४.२०२
घृतप्रुषो हरितस् त्वावहन्तु। का०सं० ३५.१३ (देखें-घृतप्रुषस् त्वा)
घृतम् अग्ने मधुमत् पिन्वमानः। वा०सं० २९.१२; तै०सं० ५.१.११.१२; मै०सं० ३.१६.२२, १८३.१२; का०सं० अश्व० ६.२
घृतम् अग्नेर् वध्रयश्वस्य वर्धनम्। ऋ०वे० १०.६९.२१
घृतम् अन्नं घृतम् व् अस्य मेदनम्। ऋ०वे० १०.६९.२२
घृतम् अन्नं दुह्रतां गोपुरोगवम्। अ.वे. ८.७.१२३
घृतम् अप्सराभ्यो वह त्वं अग्ने। अ०वे० ७.१०९.२१
घृतम् उक्षता मधुवर्णम् अर्चते। ऋ०वे० १.८७.२४; तै०सं० ४.३.१३.८४
घृतम् उक्षन्तीम् अमृते मिनोमि। शा० गृ० ३.२.८२
घृतम् एक उपासते। ऋ०वे० १०.१५४.१२; अ०वे० १०.१०.३२२, १८.२.१४२; तै०आ० ६.३.२२
घृतम् एने अजनन् नन्नमाने। ऋ०वे० १०.८२.१२; वा०सं० १७.२५२; तै०सं० ४.६.२.४२; मै०सं० २.१०.३२, १३४.१; का०सं० १८.२२
घृतम् एव मधु यवाः। वि० स्मृ० ४८.१८१ (देखें-घृतं यवा)
घृतं पयांसि बिभ्रतीर् मधूनि। ऋ०वे० १०.३०.१३२
घृतं पयो दुदुहे नाहुषाय। ऋ०वे० ७.९५.२४; मै०सं० ४.१४.७४, २२६.३
घृतं पवस्व धारया। ऋ०वे० ९.४९.३१; सा०वे० २.७८७१
घृतं पिन्वत् प्रतिहर्यं नृतेजाः। तै० ब्रा० २.८.२.१२
घृतं पिन्वन्न् अजरं सुवीरम्। तै०सं० ५.७.८.२३; तै०ब्रा० २.८.८.१०३
घृतं पिबन्न् अमृतं चारु गव्यम्। मै०सं० ४.१२.४३, १८८.९; का०सं० ११.१३३; आ०मं०पा० २.२.१३; हि०गृ०सू० १.३.५३ (देखें-घृतं पीत्वा)
घृतं पिबन् यजसि (का०सं० आप०श्रौ० यजताद्) देव देवान्। का०सं० ३५.१४; आ०श्रौ० ५.१९.३४; आप०श्रौ० १४.१७.१४
घृतं पिबन् सुयजा यक्षि देवान्। तै० ब्रा० १.२.१.११४; आप०श्रौ० ५.६.३४
घृतं पीत्वा मधु चारु गव्यम्। अ.वे. २.१३.१३; वा०सं० ३५.१७३; तै०सं० १.३.१४.४३, ३.३.८.१३; तै०ब्रा० १.२.१.११३; श०ब्रा० १३.८.४.९३;
तै०आ० २.५.१ ३; आ०श्रौ० २.१०.४३; शा०गृ० १.२५.७३ (देखें-घृतं पिबन्न् अमृतं)
घृतं प्रोक्षन्ती सुभगा। अ०वे० १०.९.१११
घृतं भरन्त्य् अस्थित। ऋ०वे० २.५.६२
घृतं मिमिक्षे (तै०आ० मिमिक्षिरे) घृतम् अस्य योनिः। ऋ०वे० २.३.१११; वा०सं० १७.८८१; तै०आ० १०.१०.२१; महाना०उप०९.१११. प्रतीकः घृतं
मिमिक्षे। शा० श्रौ० ८.४.१; वृ०हा०सं० ८.२९ (देखें-घृताहवनो घृतपृष्ठो तथा घृतप्रतीको घृतपृष्ठो)
घृतं मे चक्षुर् अमृतं म आ सन्। ऋ०वे० ३.२६.७२; आ०सं० ३.१२२; वा०सं० १८.६६२; मै०सं० ४.१२.५२, १९२.९; नि० १४.२२
घृतवति सीद। का०सं० ३९.६; आप०श्रौ० १६.३०.१
घृतवती अध्वर्यो। मा०श्रौ० १.३.२.१, २.२.१.३४ (आप०श्रौ० २.१७.१)
घृतवती भुवनानाम् अभिश्रिया। ऋ०वे० ६.७०.११; सा०वे० १.३७८१; वा०सं० ३४.४५१; मै०सं० ४.११.११, १६२.१२; का०सं० १३.१५१; का०ब्रा० २१.३, २२.५; ष०ब्रा० ५.१; अ० ब्रा० १; आ०श्रौ० ७.७.७, ९.५.५. प्रतीकः घृतवती भुवनानाम्। शा० श्रौ० १०.४. १४, १४.३.१२; मा०श्रौ० ५.१.५.६८; घृतवती। का०सं० २०.१५; ष०ब्रा० ५.५; अ० ब्रा० ५; सा० वि० ब्रा० १.७.११, ८.१
घृतवतीम् अध्वर्यो स्रुचम् आस्यस्व। तै०सं० २.५.९.६; श०ब्रा० १.५.२.१; तै०ब्रा० ३.५.४.१; आ०श्रौ० १.४.११; शा०श्रौ० १.६.१६. प्रतीकः घृतवतीम्। का०श्रौ० ३.२.१६
घृतवती सवितर् (मै०सं० का०सं० सवितुर्) आधिपत्ये। (तै०सं० आधिपत्यैः) तै०सं० ४.४.१२.५३; मै०सं० ३.१६.४३, १८९.९; का०सं० २२.१४३; आ०श्रौ० ४.१२.२३
घृतवत् पयो मधुमन् नो अर्चत। ऋ०वे० १०.६४.९४
घृतवत् पयो महिषाय पिन्वतः। ऋ०वे० १०.६५.८४
घृतवन्तः पावक ते। ऋ०वे० ३.२१.२१; मै०सं० ४.१३.५१, २०४.१०; का०सं० १६.२१३; आ०ब्रा०२.१२.१०१; तै०ब्रा० ३.६.७.११
घृतवन्तं कुलायिनम्। तै०सं० १.६.४.४१, ७.४.६१; मै०सं० १.४.३१, ५०.१८; का०सं० ५.४१; आ०श्रौ० १.११.११; शा०श्रौ० १.१५.१३१
घृतवन्तम् उप मासि। ऋ०वे० १.१४२.२१
घृतवर्तनिः पविभी रुचानः। ऋ०वे० ७.६९.१३; मै०सं० ४.१४.१०३, २२९.१२; तै०ब्रा० २.८.७.७३
घृतवृद्धो घृताहुतः। अ०वे० १३.१.२८२
घृतश्चुतं स्वारम् अस्वार्ष्टाम् ऋ०वे० २.११.७२
घृतश्चुतः शुचयो याः पावकाः। अ०वे० १.३३.४३; आ०मं०पा० २.५३
घृतश्चुतो मधुश्चुतः। (वा०सं० मै०सं० ३.३.४; और भी-वर्. लेच्त्. तथा पदप पर मै०सं० २.८.१४, घृतश्च्युतो मधुश्च्युतः)। वा०सं० १७.३३;
तै०सं० ४.४.११.४; मै०सं० २.८.१४, ११८.१७, ३.३.४, ३६.५; का०सं० १७.१०; श०ब्रा० ९.१.२.१८
घृतश्रिया घृतपृर्चा घृतावृधा। ऋ०वे० ६.७०.४२; आ०ब्रा०५.२.९
घृतस्नुवा रोहिता धुरि धिष्व। ऋ०वे० ३.६.६२
घृतस्नत् बर्हिर् आसदे। ऋ०वे० ३.४१.९३; अ०वे० २०.२३.९३
घृतस्य कुल्या उप। वा०सं० ६.१२; वा०सं०काण्व० ६.३.१ (देखें-अगला तथा तुलना नीचे आज्यस्य कुल्या)
घृतस्य कुल्याम् अनु सह प्रजया सह रायस् पोषेण। (मै०सं० अनु सह रायस् पोषेण) तै०सं० १.३.८.२, ६.३.८.४; मै०सं० १.२.१६, २६.५, ३.१०.१,
१२८.६; का०सं० ३.६, ९.४; श०ब्रा० ३.८.२.३ (नीचे देखें- पूर्व)
घृतस्य जूतिः समाना सदेव। अ०वे० १९.५८.११। (पैप्पलाद-मन्त्राः अथर्वा परिशिष्ट के अन्त में; तुलना हेरफीर्ल्डं ेंघ्न्न् पृ० र्ण्थ्घ्ें)
घृतस्य धारया सुशस्वं कल्पयामि। (आप०श्रौ० ०मि ते) तै०ब्रा० ३.७.५.३२; आप०श्रौ० २.१०.६२; मा०श्रौ० १.२.६.१९२
घृतस्य धारा अभि चाकशीमि। ऋ०वे० ४.५८.५३; वा०सं० १३.३८३, १७.९३३; तै०सं० ४.२.९.६३; मै०सं० २.७.१७३, १०१.१३; का०सं० १६.१६३,
४०.७३; श०ब्रा० ७.५.२.११; तै० आ० आ० १०.४०३; आप०श्रौ० १७.१८.१३
घृतस्य धारा अभि तत् पवन्ते। ऋ०वे० ४.५८.९४; वा०सं० १७.९७४; का०सं० ४०.७४; आप०श्रौ० १७.१८.१४
घृतस्य धारा अरुषो न वाजी। ऋ०वे० ४.५८.७३; वा०सं० १७.९५३; का०सं० ४०.७३; आप०श्रौ० १७.१८.१३
घृतस्य धारा इह या वर्षन्ति। कौ० सू० ९४.१४१
घृतस्य धारा उप यन्ति विश्वतः। ऋ०वे० १.१२५.४४; तै०सं० १.८.२२.५४; मै०सं० ४.११.२४, १६५.६; का०सं० ११.१२४
घृतस्य धारा मधुमत् पवन्ते। (अ०वे० पवन्ताम्)। ऋ०वे० ४.५८.१०४; अ०वे० ७.८२.१४; वा०सं० १७.९८४; का०सं० ४०.७४; आप०श्रौ० १७.१८.१४ घृतस्य धाराम् अमृतस्य पन्थाम्। तै०सं० २.३.१०.२१, ११.३; का०सं० ११.७१; आप०श्रौ० १९.२४.४ (देखें-घृतस्य पन्थाम्)
घृतस्य धाराम् अमृतेन संभृताम्। अ.वे. ३.१२.८२
घृतस्य धारां महिषस्य योनिम्। मै०सं० २.७.१४२, ९५.८ (नीचे देखें- ऋतस्य धाम्नो.
घृतस्य धाराः समिधो नसन्त। ऋ०वे० ४.५८.८३; वा०सं० १७.९६३; का०सं० ४०.७३; आप०श्रौ० १७.१८.१३; नि० ७.१७३
घृतस्य नाम गुह्यं यद् अस्ति। ऋ०वे० ४.५८.१३; वा०सं० १७.८९३; मै०सं० १.६.२३, ८७.१४; का०सं० ४०.७३; तै०आ० १०.१०.२३; आप०श्रौ० ५.१७.४३; महाना०उप०९.१२३
घृतस्य निर्णिग् अनु वर्तते वाम्। ऋ०वे० ५.६२.४३
घृतस्य पन्थाम् अमृतस्य नाभिम्। मै०सं० २.३.४१, ३१.३ (देखें-घृतस्य धाराम् अमृतस्य)
घृतस्य यज। का०ब्रा० १६.५; श०ब्रा० ४.४.२.४; शा०श्रौ० ८.४.१, ३; का०श्रौ० १०.६.१०; आप०श्रौ० १३.१३.२ल्; मा०श्रौ० २.५.२.२, ४
घृतस्य योनौ स्रवथे मधूनाम्। ऋ०वे० ३.१.७२
घृतस्य विभ्राष्टिम् अनु वष्टि शोचिषा। ऋ०वे० १.१२७.१६; अ०वे० २०.६७.३६; वा०सं० १५.४७६; का०सं० २६.११६, ३९.१५६ (देखें-अगला) घृतस्य विभ्राष्टिम् अनु शुक्रशोचिषः। सा०वे० १.४६५६, २.११६३६; तै०सं० ४.४.४.८६; मै०सं० २.१३.८६, १५८.५ (देखें-पूर्व का)
घृतस्य स्तोकं सकृद् अह्न आश्नाम्। ऋ०वे० १०.९५.१६३; श०ब्रा० ११.५.१.१०३
घृतस्याग्ने तन्वा सं भव। का०सं० ३०.८३; मा०श्रौ० १.८.४.३६३; कौ० सू० ४५.११३; मा०श्रौ०सू० २.४.५३ (देखें-घृतेन त्वं तन्वं)
घृतह्रदा मधुकूलाः सुरोदकाः। अ०वे० ४.३४.६१
घृताची नाम वा असि। अ०वे० १०.४.२४२, १९.४८.६२
घृताचीर् एत। आप०श्रौ० २.४.२
घृताचीर् यन्तु हर्यत। ऋ०वे० ८.४४.५२; सा०वे० २.८९२२; वा०सं० ३.४२; मै०सं० १.६.१२, ८५.१; का०सं० ७.१२२; तै०ब्रा० १.२.१.१०२;
आप०श्रौ० ५.६.३२
घृताची स्थः धुर्यौ पातम्। वा०सं० २.१९; श०ब्रा० १.८.३.२७. प्रतीकः घृताची। का०श्रौ० ३.६.१९ (देखें-घृताच्यौ तथा धुरि धुर्यौ)
घृताच्य् असि जुहूर् नाम्ना। (वा०सं०काण्व० नाम)। वा०सं० २.६; वा०सं०काण्व० २.१.८; श०ब्रा० १.३.४.१४. प्रतीकः घृताची। का०श्रौ० २.८.१२ (देखें-द्यौर् असि जन्मना जुहूर्, जुहूर् असि घृ०, जुहूर् उपभृद् तथा जुह्वेहि घृताची)
घृताच्य् असि ध्रुवा नाम्ना। (वा०सं०काण्व० नाम)। वा०सं० २.६; वा०सं०काण्व० २.१.८; श०ब्रा० १.३.४.१४ (देखें-पृथिव्य् असि जन्मना ध्रुवा, ध्रुवासि घृताची तथा ध्रुव एहि)
घृताच्य् अस्य् उपभृन् नाम्ना। (वा०सं०काण्व० नाम)। वा०सं० २.६; वा०सं०काण्व० २.१.८; श०ब्रा० १.३.४.१४ (नीचे देखें- अन्तरिक्षम् असि जन्मनोपभृन्)
घृताच्यौ स्थो यजमानस्य धुर्यौ पातम्। मा०श्रौ० १.३.४.२८, ७.२.१२ (नीचे देखें- घृताची स्थः)
घृतात् स्वादीयो मधुनश् च वोचत। ऋ०वे० ८.२४.२०३; अ०वे० २०.६५.२३; आ०गृ०सू० १.१.४३
घृताद् उल्लुप्तं मधुमत् सुवर्णम्। (अ०वे० मधुना समक्तम्)। ऋ०वे०खि० १०.१२८.१०१; अ०वे० ५.२८.१४१ (देखें-अगला)
घृताद् उल्लुप्तो मधुमान् पयस्वान्। अ०वे० १९.३३.२१, ४६.६१ (देखें-पूर्व)
घृतानि प्रति मोदसे। ऋ०वे० १०.११८.२२
घृता वसानः परि यासि निर्णिजम्। सा०वे० २.६६८४ (देखें-घृतं इत्यादि)
घृतासुती द्रविणं धत्तम् अस्मे। ऋ०वे० ६.६९.६३
घृताहवन ईड्यः। शा० श्रौ० ८.२४.१ (तुल०- घृताहवनम्)
घृताहवन दीदिवः। ऋ०वे० १.१२.५१
घृताहवनम् ईड्यम्। ऋ०वे० ८.७४.५३ (तुल०- घृताहवन ईड्यः)
घृताहवन सन्त्य। ऋ०वे० १.४५.५१
घृतहवनो घृतपृष्ठो अग्निः। आ०श्रौ० ५.१९.३१ (नीचे देखें- घृतं मिमिक्षे)
घृताहवनो घृतम् अस्य धाम। का०सं० ३५.१२
घृताहुतः सोमपृष्ठः (मा०श्रौ० स्तोम०) सुवीरः। अ०वे० १३.१.१२२; मा०श्रौ० ३.१.२८२ (देखें-स्तोमपृष्ठो)
घृताहुतिं त्वा वयम् अक्रव्याहुतिम् उपनिषदेम जातवेदः। कौ० सू० ७२.३२
घृताहुतिर् नो भवाग्ने अक्रव्याहुतिः। कौ० सू० ७२.३२
घृतेन कलिं शिक्षामि। अ०वे० ७.१०९.१३
घृतेन गात्रानु सर्वा वि मृड्ढि। अ०वे० ११.१.३१३. प्रतीकः घृतेन गात्रा। कौ० सू० ६२.१७
घृतेन ते तन्वं वर्धयामि। का०सं० ३८.१२३
घृतेन त्वं तन्वं (तै०सं० तनुवो) वर्धयस्व। ऋ०वे० १०.५९.५४; वा०सं० १२.४४३; तै०सं० ३.१.४.४३, ४.२.३.४३; मै०सं० १.७.१३, १०८.११;
श०ब्रा० ६.६.४.१२; आप०श्रौ० ७.६.५३; मा०श्रौ० १.७.३.४०३; नि० १०.४०४ (देखें-घृतस्याग्ने)
घृतेन त्वां मनुर् अद्या समिन्धे। अ०वे० ७.८२.६२
घृतेन त्वावर्धयन्न् अग्न आहुत। ऋ०वे० ५.११.३३; तै०ब्रा० २.४.३.३३
घृतेन त्वा सम् उक्षमि। अ०वे० १९.२७.५१
घृतेन द्यावापृथिवी अभीवृते। ऋ०वे० ६.७०.४१; आ०ब्रा०५.२.९; का०ब्रा० २०.४, २१.४. प्रतीकः घृतेन द्यावापृथिवी। आ०श्रौ० ७.७.२; शा०श्रौ०
११.६.५
घृतेन द्यावापृथिवी आ पृणेथाम्। (मै०सं० मा०श्रौ० आ पृण; ला०श्रौ० आ प्रीणाथां स्वाहा) तै०सं० १.३.१.२, ६.२.१०.५; मै०सं० १.२.११, २१.२, १.२.१४, २३.१२, ३.८.९, १०८.६, ३.९.३, ११७.१०; का०सं० २.१२, ३.३, २५.१०, २६.५; ला०श्रौ० १.७.७; आप०श्रौ० ७.९.१०, ११.१०. ४; मा०श्रौ० १.८.२.११, २.२.३.२० (देखें-अगला)
घृतेन द्यावापृथिवी पूर्येथाम्। वा०सं० ५.२८; श०ब्रा० ३.६.१.२१. प्रतीकः घृतेन द्यावापृथिवी। का०श्रौ० ८.५.३८ (देखें-पूर्व)
घृतेन द्यावापृथिवी प्रोर्णुवाथाम्। (वा०सं०काण्व० तै०सं० आप०श्रौ० प्रोर्णवाथाम्; मै०सं० प्रोर्णुवाताम्)। वा०सं० ६.१६; वा०सं०काण्व० ६.३.७;
तै०सं० १.३.९.२, ६.३.९.३; मै०सं० १.२.१६, २६.१६, ३.१०.१, १२९.९; का०सं० ३.६; श०ब्रा० ३.८.२.१६; आप०श्रौ० ७.१९.१; मा०श्रौ० १.८.४.१५.
प्रतीकः घृतेन द्यावापृथिवी। का०श्रौ० ६.१६.१२ (तुल०- वपया)
घृतेन द्यावापृथिवी मधुना सम् उक्षत। तै०सं० ३.१.११.८१
घृतेन द्यावापृथिवी व्युन्दन्। का०सं० ११.९४ (नीचे देखें- आ द् इत् पृथिवी)
घृतेन द्यावापृथिवी व्य् उन्धि। ऋ०वे० ५.८३.८३
घृतेन नो (मै०सं० का०सं० मा) घृतप्वः (तै०सं० ०पुवः) पुनन्तु। ऋ०वे० १०.१७.१०२; अ०वे० ६.५१.२२; वा०सं० ४.२२; तै०सं० १.२.१.१२; मै०सं० १.२.१२, १०.१, ३.६.२, ६१.८; का०सं० २.१२; श०ब्रा० ३.१.२.११
घृतेन नो मधुना क्षत्रम् उक्षतम्। ऋ०वे० १.१५७.२२; सा०वे० २.११०९२
घृतेन पाणी अभि प्रुष्णुते मखः। ऋ०वे० ६.७१.१३; का०ब्रा० २०.४
घृतेन पात्रम् अभि धारयैतत्। अ.वे. १२.३.३७२
घृतेन मा घृतप्वः इत्यादि। (देखें- घृतेन नो इत्यादि)
घृतेन मा समुक्षत। मा०श्रौ० १.४.२.१० (देखें-स्योनाः स्योनेन)
घृतेन मिश्रम् प्रति वेदयामि। अ०वे० १२.३.४४२
घृतेन मिश्रा अमृतस्य नाभयः। अ०वे० १२.३.४१२
घृतेन वर्धतां भूतिः। का०सं० ३५.४
घृतेन वर्धयामसि। ऋ०वे० ६.१६.११२; सा०वे० २.११२; वा०सं० ३.३२; श०ब्रा० १.४.१.२५; तै०ब्रा० १.२.१.१०२, ३.५.२.१२; आप०श्रौ० ५.६.३२
घृतेन सीता मधुना समक्ता। (वा०सं० मै०सं० का०सं० । श०ब्रा० समज्यताम्)। अ०वे० ३.१७.९१; वा०सं० १२.७०१; तै०सं० ४.२.५.६१; मै०सं०
२.७.१२१, ९२.७; का०सं० १६.१२१; श०ब्रा० ७.२.२.१०. प्रतीकः घृतेन सीता। आप०श्रौ० १६.२०.७
घृतेन स्वाहा। वा०सं० १२.७४; तै०सं० ५.६.४.१; मै०सं० २.१२.३, १४६.४, ३.४.४, ४९.११; का०सं० २२.५; श०ब्रा० ७.२.३.८
घृतेनाक्तं वसवः सीदतेदम्। ऋ०वे० २.३.४३
घृतेनाक्ते वृषणं दधाथाम्। तै०सं० १.३.७.१, ६.३.५.३; आप०श्रौ० ७.१२.१४
घृतेनाक्ताउ पशूंना (वा०सं०काण्व० तै०सं० का०सं० आप०श्रौ० पशुं) त्रायेथाम्। वा०सं० ६.११; वा०सं०काण्व० ६.२.६; तै०सं० १.३.८.१,
६.३.७.५; मै०सं० १.२.१५, २५.३; का०सं० ३.६; श०ब्रा० ३.८.१.५; आप०श्रौ० ७.१४.११; मा०श्रौ० १८.३.१८. प्रतीकः घृतेनाक्तौ। का०श्रौ० ६.४.१२
घृतेनाग्निं सपर्यत। ऋ०वे० १०.११८.६२
घृतेनाग्निः सम् अज्यते। ऋ०वे० १०.११८.४१
घृतेनाञ्ञन् सं पथो देवयानान्। वा०सं० २९.२१; तै०सं० ५.१.११.११; का०सं० अश्व० ६.२१ (देखें-तनूनपात् सं)
घृतेनार्कम् अभ्य् अर्चन्ति वत्सम्। अ.वे. १३.१.३३३ (देखें-तम् अर्कै)
घृतेनास्मां अभि क्षर। अ०वे० ७.१०९.४२
घृतेनास्मान् सम् उक्षत। अ०वे० ७.७५.२५
घृतेनाहुत उर्विया वि पप्रथे। ऋ०वे० १०.६९.२३
घृतेनाहुतो जरते दविद्युतत्। ऋ०वे० १०.६९.१४
घृते श्रितो घृतम् व् (तै०आ० उव्) अस्य धाम। ऋ०वे० २.३.११२; वा०सं० १७.८८२; तै०आ० १०.१०.२२; आ०श्रौ० ५.१९.३२; महाना०उप०९.११२
घृतैर् अन्नैर् वावृधाते मधूनाम्। ऋ०वे० १०.५.४४
घृतैर् गव्यूतिम् उक्षतम्। ऋ०वे० ३.६२.१६२, ८.५.६३; सा०वे० १.२२०२, २.१३२; वा०सं० २१.८२; तै०सं० १.८.२२.३२; मै०सं० ४.११.२२, १६६.११;
का०सं० ४.१६२
घृतैर् गव्यूतिम् उक्षतम् इडाभिः। ऋ०वे० ७.६५.४२; मै०सं० ४.१४.१२२, २३४.१२; तै०ब्रा० २.८.६.७२
घृतैर् घृतस्नू अध यद् वाम् अस्मे। ऋ०वे० १.१५३.१३
घृतैर् बोधयतातिथिम्। ऋ०वे० ८.४४.१२; वा०सं० ३.१२, १२.३०२; तै०सं० ४.२.३.१२; मै०सं० २.७.१०२, ८७.१४; का०सं० ७.१२२, १६.१०२;
श०ब्रा० ६.८.१.६; तै०ब्रा० १.२.१.१०२
घृतैः समिद्धो घृतम् अस्यान्नम्। तै० ब्रा० १.२.१.११२; आप०श्रौ० ५.६.३२, १४.१७.१२
घृषुं वा ये निनिदुः सखायम्। ऋ०वे० १०.२७.६३
घृषुं पावकं वनिनं विचर्षणिम्। ऋ०वे० १.६४.१२१
घृषुः श्येनाय कृत्वने। ऋ०वे० १०.१४४.३१
घृषौ मीढे ऋचीषम। ऋ०वे० ६.४६.४२
घोरं वाचाभि ष्टुहि। अ०वे० २०.४९.२२
घोर घोरतरेभ्यः। तै०आ० १०.४५.१२; महाना०उप०१७.३२ (देखें-अघोरघोरतरेभ्यश् च)
घोरं मृत्युभयं हरेत्। ऋ०वे० ९.६७.२०४
घोरस्य सतो विषुणस्य चारुः। ऋ०वे० ४.६.६२; तै०सं० ४.३.१३.१२
घोरः सह क्रत्वा जनिष्ठा अषाढः। ऋ०वे० ७.२८.२४
घोरा ऋषयो नमो अस्त्व् एभ्यः। (मा०श्रौ० अस्त्व् अद्य येभ्यः)। अ०वे० २.३५.४१; तै०सं० ३.२.८.२१; मा०श्रौ० २.३.७.४१
घोरा मर्ताय रिपवे नि दीधः। ऋ०वे० ६.६७.४४
घोरा यद् अर्य समृतिर् भवाति। ऋ०वे० ४.१६.१७३
घोरासो अनृतद्विषः। ऋ०वे० ७.६६.१३२
घोरा हिरण्यवर्तनिः। ऋ०वे० ६.६१.७२
घोरेण त्वा भृगूणां चक्षुषा प्रेक्षे। तै०आ० ४.३८.१
घोरो वज्रो देवसृष्टो न आगन्। कौ० सू० १२९.२१
घोषा इद् अस्य शृण्विरे न रूपम्। ऋ०वे० १०.१६८.४३
घोषाद् इन्द्रस्य तन्यति ब्रुवाणः। ऋ०वे० ६.३८.२२
घोषाय त्वा। तै०सं० ७.५.१३.१; का०सं० १५.७; का०सं० अश्व० ५.९ (द्वितीयांश); आ०श्रौ० ५.९.२६
घोषाय त्वोक्थम् अवाचि। शा० श्रौ० ७.१०.१५
घोषाय भषम्। वा०सं० ३०.१९; तै०ब्रा० ३.४.१.१३
घोषाय स्वाहा। वा०सं० १०.५; तै०सं० १.८.१३.३; मै०सं० २.६.११, ७०.८; श०ब्रा० ५.३.५.९
घोषायै चित् पितृषदे दुरोणे। ऋ०वे० १.११७.७३
घोषिण उप स्पृशत। हि०गृ०सू० २.९.२; आ०मं०पा० २.१८.३५ (आप०गृ० ७.२०.५)
घोषिभ्य (हि०गृ०सू० घोषिभ्यः) स्वाहा। हि०गृ०सू० २.९.२; आ०मं०पा० २.१८.३५
घोषेणामीवांश् चातयत। (पं० वि० ब्रा० ०मीवां (भाष्य- ०वान् चातयध्वम्) तै०ब्रा० ३.७.९.१; पं०वि०ब्रा० १.२.५; आप०श्रौ० १२.३.२
घोषेव शंसम् अर्जुनस्य नंशे। ऋ०वे० १.१२२.५२
घोषो देवानां जयताम् उद् अस्थात्। ऋ०वे० १०.१०३.९४; अ०वे० १९.१३.१०४; सा०वे० २.१२०७४; वा०सं० १७.४१४; तै०सं० ४.६.४.३४; मै०सं०
२.१०.४४, १३६.१०; का०सं० १८.५४
घोषो यो महतो महान्। ला०श्रौ० ४.२.२३
घ्नङ् छिश्नदेवां अभि वर्पसा भूत्। ऋ०वे० १०.९९.३४
घ्नता वाम् अश्नया क्षपमाणः। सा०वे० १.३०५३
घ्नता वृत्राण्य् अप्रति। मै०सं० १.३.१२३, ३४.१३; आप०श्रौ० १२.२२.५३ (देखें-घ्नन्तो इत्यादि)
घ्नती रक्षः (आ०मं०पा० रक्षस्) सहमाना अरातीः। सा०मं०ब्रा० १.६.२८२; आ०मं०पा० २.२.१०२; मा०श्रौ०सू० १.२२.७२
घ्नन्तः कृष्णाम् अप त्वचम्। ऋ०वे० ९.४१.१३; सा०वे० १.४९१३, २.२४२३
घ्नन्तं वृत्राणि संजितं धनानाम्। ऋ०वे० ३.३०.२२४; अ०वे० २०.११.११४; सा०वे० १.३२९४; का०सं० २१.१४४; तै०ब्रा० २.४.४.३४ घ्नन्ति राजान एषाम्। ऋ०वे० १.४१.३२
घ्नन्तो विश्वा अप द्विषः। ऋ०वे० ९.६३.२६३; सा०वे० २.१०५१३
घ्नन्तो वृत्रम् अतरन् रोदसी अपः। ऋ०वे० १.३६.८१
घ्नन्तो वृत्राणि भूर्णयः। ऋ०वे० ९.१७.१२
घ्नन्तो वृत्राणि सूर्रिभः श्याम। ऋ०वे० ७.९२.४३
घ्नन्तो वृत्राण्य् अप्रति। अ०वे० ७.९३.१३; का०सं० ४.४३; तै०सं० ३.५.३.२३ (देखें-’घ्नता‘ इत्यादि)
घ्नन्तो वृत्राण्य् उभयानि शूर। ऋ०वे० ६.१९.१३३
घ्नन् दस्यूञ् ज्योतिषा तमः। ऋ०वे० ५.१४.४२; मै०सं० ४.१०.२२, १४६.५
घ्नन् मृध्राण्य् अप द्विषः। ऋ०वे० ८.४३.२६१; का०सं० ३९.१५१
घ्नन् वृत्राणि वि पुरो दर्दरीति। ऋ०वे० ६.७३.२३; अ०वे० २०.९०.२३; का०सं० ४.१६३
घ्रंसं रक्षन्तं परि विश्वतो गयम्। ऋ०वे० ५.४४.७३
घ्रंसं तद् अग्निं कृत्वा। अ०वे० १३.१.५२३
घ्राताय स्वाहा। वा०सं० २२.७; तै०सं० ७.१.१९.१; मै०सं० ३.१२.३, १६०.१३; का०सं० अश्व० १.१०
च
च
च
च
च
चकमानः पिबतु दुग्धम् अंशुम्। ऋ०वे० ५.३६.१४
चकर्थ कारम् एभ्यः। ऋ०वे० १.१३१.५४; अ०वे० २०.७५.३४
चकार कृणवच् च यान्। अ०वे० ५.८.७२
चकार गर्भं सनितुर् निधानम्। ऋ०वे० ३.३१.२२; नि० ३.६२
चकार ता कृणवन् नूनम् अन्या। ऋ०वे० ७.२६.३१
चकार धान्यं बहु। अ०वे० ३.२४.२२
चकार भद्रम् अस्मभ्यम्। अ.वे. ४.१८.६३, ५.३१.११३
चकार महीर् अवनीर् अहभ्यः। ऋ०वे० ७.८७.१४; का०सं० १२.१५४
चकार विपुलं पृथु। पा०गृ०सू० २.६.२४२
चकार विश्वम् आत्मन्वत्। अ.वे. १३.१.५२४
चकार हरितो मृगः। ऋ०वे० १०.८६.३२; अ०वे० २०.१२६.३२
चकृम यच् च दुष्कृतम्। (का०सं० । तै०आ० ०म यानि दुष्कृता)। अ०वे० १२.२.४०२; का०सं० ९.६५; तै०आ० २.३.१६ (तुल०- एनांसि चकृमा)
चकृमा सत्यराधसे। ऋ०वे० ७.३१.२३; सा०वे० २.६७३
चकृवांस ऋभवस् तद् अपृछत। ऋ०वे० १.१६१.४१
चकृषे तानि पौंस्या। ऋ०वे० ८.६३.८२
चकृषे भूमिं प्रतिमानम् ओजसः। ऋ०वे० १.५२.१२३
चक्रं यद् अस्याप्स्व् आ निषत्तम्। ऋ०वे० १०.७३.९१; सा०वे० १.३३११. प्रतीकः चक्रम्. सा० वि० ब्रा० १.७.१२
चक्रं रथस्य येमथुः। ऋ०वे० १.३०.१९२, ५.७३.३२
चक्रं कुत्साय युध्यते। ऋ०वे० ४.३०.४२
चक्रतुण्डाय धीमहि। तै०आ० १०.१.५४ (तुल०- वक्र०)
चक्रन् न क्रन्दद् आध्ये शिवायै। ऋ०वे० १०.९५.१३२