14 3.14

कद्‌ उ प्रचेतसे महे। सा०वे० १.२२४.१
कद्‌ उ प्रियाय धाम्ने मनामहे। ऋ०वे० ५.४८.१.१ प्रतीकः कद्‌ उ प्रियाय। आ०श्रौ०सू० ७.७.७
कद्‌ उ प्रेष्ठाव्‌ इषां रयिणाम्‌। ऋ०वे० १.१८१.१.१
कद्‌ उ ब्रव आहनो वीच्या नॄन्‌। ऋ०वे० १०.१०.६.४; अ०वे० १८.१.७.४
कद्‌ वृत्रघ्नो अस्तृतम्‌। ऋ०वे० ८.६६.१०.२
कद्‌ उ वोच इदं नमः। ऋ०वे० ८.८४.५.३; सा०वे० २.९००.३
कद्‌ उ स्तुवत आ गमः। ऋ०वे० ८.३.१४.४; अ०वे० २०.५०.२.४
कद्‌ उ स्तुवन्त ऋतयन्त देवता। ऋ०वे० ८.३.१४.१; अ०वे० २०.५०.२.१
कद्‌ ऊ न्व्‌ अस्याकृतम्‌। ऋ०वे० ८.६६.९.१; अ०वे० २०.९७.३.१; आ०ब्रा०६.२१.१; का०ब्रा० २४.६; गो०ब्रा० २.६.३३.; आ०श्रौ०सू० ७.४.६. प्रतीकः कद्‌ ऊ न्व्‌ अस्य। शा० श्रौ०सू० ११.११.११, १२.५.१, १६.२१.२८
कद्‌ ऊ महीर्‌ अधृष्टा अस्य तविषीः। ऋ०वे० ८.६६.१०.१
कदेदम्‌ अश्विना युवम्‌। नि० १२.२.३
कद्‌ ध नूनं कधप्रियः। ऋ०वे० १.३३.८.१.१, ८.७.३३.१.१; का०ब्रा० २६.१३३.; शा०श्रौ०सू० १०.१०.८
कद्‌ ध स्थ हवनश्रुतः। ऋ०वे० ८.६७.५.३; नि० ६.२७.३
कद्‌ धिष्ण्यासु वृधसानो अग्ने। ऋ०वे० ४.३.६.१; मै०सं० ४.११.४.१, १७२.१३३.; का०सं० ७.१६.१
कद्‌ राये चिकितुषे भगाय। ऋ०वे० ५.४१.११.२
कद्‌ रुद्राय प्रचेतसे। ऋ०वे० १.४३.१.१; तै०आ० १०.१७.१.१; महाना०उप०१३.३.१ प्रतीकः कद्‌ रुद्राय। शा० श्रौ०सू० ३.५.६, ४.२०.२; आ०गृ०सू०
४.८.२३३.; वृ०हा०सं० ६.५६. निर्देशित जैसे- रौद्र्यः (जाँचें- ऋचः)। ऋ० वि० १.१८.६, ७
कद्‌ रुद्राय सुमखाय हविर्दे। ऋ०वे० ४.३.७.२
कद्‌ रुद्रो नृणां स्तुतः। ऋ०वे० १०.९३.४.३
कद्‌ व ऋतं कद्‌ अनृतम्‌। (सा०वे० अमृतम्‌)। ऋ०वे० १.१०५.५.३; सा०वे० १.३३.६८.३
कद्‌ व ऋतस्य धर्णसि। ऋ०वे० १.१०५.६.१
कद्‌ वरुणस्य चक्षणम्‌। ऋ०वे० १.१०५.६.२
कद्‌ वात उन्‌ मथायति। शा० श्रौ०सू० १२.१८.१.१२ (देखें-तद्‌ इत्यादि)
कद्‌ वाताय प्रतवसे शुभंये। ऋ०वे० ४.३.६.२; मै०सं० ४.११.४.२, १७२.१३३.; का०सं० ७.१६.२
कद्‌ वाहो अर्वाग्‌ उप मा मनीषा। ऋ०वे० १०.२९.३.३; अ०वे० २०.७६.३.३
कद्‌ विष्णव उरुगायाय रेतः। ऋ०वे० ४.३.७.३
कद्‌ वो अद्य महानाम्‌। ऋ०वे० ८.९४.८.१
कनकाभानि वासांसि। तै०आ० १.४.१.१
कनात्काभां न आभर। तै० ब्रा० २.४.६.५.३ (देखें-प्रनाकाफा न)
कनिक्रदं वाजिनं वाजिनेषु। वा०सं० १३.४८.२; तै०सं० ४.२.१०.२.२; मै०सं० २.७.१७.२, १०२.१२; का०सं० १६.१७.२; श०ब्रा० ७.५.२.३३.३३.
कनिक्रदच्‌ चम्वोर्‌ आ विवेश। ऋ०वे० ९.९६.२०.४
कनिक्रदज्‌ जनुषं प्रब्रुवाणः। ऋ०वे० २.४२.१.१; आ०गृ०सू० ३.१०.९. प्रतीकः कनिक्रदत्‌। ऋ० वि० १.३३.१.४ (तुल०- बृ. दा. ४.९४)
कनिक्रदतो वृष्णो अस्य वज्रात्‌। ऋ०वे० २.११.९.४
कनिक्रदत्‌ कलशे गोभिर्‌ अज्यसे। ऋ०वे० ९.८५.५.१
कनिक्रदत्‌ पतयद्‌ ऊर्ध्वसानुः। ऋ०वे० १.१५२.५.२
कनिक्रदत्‌ परि वाराण्य्‌ अर्ष। ऋ०वे० ९.९६.२१.२
कनिक्रदत्‌ सुवर्‌ अपो जिगाय। तै०सं० २.३.१४.६.४
कनिक्रदद्‌ अनु पन्थाम्‌ ऋतस्य। ऋ०वे० ९.९७.३३.२.१
कनिक्रदद्‌ वावशतीर्‌ उद्‌ आजत्‌। ऋ०वे० ४.५०.५.४; अ०वे० २०.८८.५.४; तै०सं० २.३.१४.४.४; मै०सं० ४.१२.१.४, १७८.६; का०सं० १०.१३.४
कनिक्रदद्‌ वृषभो जीरदानुः। ऋ०वे० ५.८३.१.३; तै०ब्रा० २.४.५.५.३; आप०श्रौ०सू० ८.१.४.३
कनिक्रदद्‌ वृषा हरिः। ऋ०वे० ९.१०१.१६.३
कनिक्रन्ति पवित्र आ। ऋ०वे० ९.४३.५.२
कनिक्रन्ति वृष्णो अश्वस्य रेतः। सा०वे० २.११९४.४
कनिक्रन्ति हरिर्‌ आ सृज्यमानः। ऋ०वे० ९.९५.१.१; सा०वे० १.५३३.०.१ प्रतीकः कनिक्रन्ति। सा० वि० ब्रा० १.४.२० (तुल०- सा० वि० ब्रा०
१.५.११ (कानीत्य्‌ एतद्‌ गायेत्‌))
कनिष्ठ आह चतुरस्‌ करेति। ऋ०वे० ४.३३.५.३
कनिष्ठिका च तिष्ठति। अ०वे० १.१७.२.३
कनीखुनद्‌ इव सापयन्‌। तै० ब्रा० २.४.६.५.२ (देखें-चनीखुदद्‌)
कनीनकेव विद्रधे। ऋ०वे० ४.३३.२.२३.१; नि० ४.१५.१ (तुल०- बृ. दा. ४.१४४)
कनीयः कृणुते स्वम्‌। अ.वे. १२.४.६.४
कनीयान्‌ त्रीन्‌ कृणवामेत्य्‌ आह। ऋ०वे० ४.३३.५.२
कं त्‌ ज्येष्ठम्‌ उपासत। अ०वे० ११.८.५.४
कं ते दाना असक्षत। ऋ०वे० ८.६४.९.१; शा०श्रौ०सू० १५.८.९
कं नक्षसे विभावरि। ऋ०वे० १.३३.२०.३
कन्‌ नव्यो अतसीनाम्‌। ऋ०वे० ८.३.१३.१; अ०वे० २०.५०.१.१; आ०ब्रा०६.२१.१; का०ब्रा० २४.५; गो०ब्रा० २.६.३३.; आ०श्रौ०सू० ७.४.६; वै०सू०
२७.१३३., ३३.५.१२. प्रतीकः कन्‌ नव्यः। शा० श्रौ०सू० ११.११.११, १२.४.१, १६.२१.२५
कं नश्‌ चित्रम्‌ इषण्यसि चिकित्वान्‌। ऋ०वे० १०.९९.१.१ (तुल०- बृ. दा. ८.९)
कन्यकुमारी (महाना०उप० ०कुमार्यै) धीमहि। तै०आ० १०.१.७.२; महाना०उप०३.१२.२
कन्यला पितृभ्यः पतिलोकं यती। (आ०मं०पा० पितृभ्यो यती पतिलोकम्‌)। सा०मं०ब्रा० १.२.५.१; आ०मं०पा० १.४.४.१ (आप०गृ० २.५.२). प्रतीकः कन्यला पितृभ्यः। गो०गृ०सू० २.२.८; ख०गृ०सू० १.३.२४ (देखें-उशतीः कन्यला)
कन्या अग्निम्‌ अयक्षत। आ०गृ०सू० १.७.१३.२ (तृतीयांश); शा०गृ०सू० १.१८.३.२; सा०मं०ब्रा० १.२.३२, ४.२; पा०गृ०सू० १.६.२.२; आ०मं०पा० १.५.७; मा०गृ०सू० १.११.१२.२
कन्या इव वहतुम्‌ एतवा उ। ऋ०वे० ४.५८.९.१; वा०सं० १७.९७.१; का०सं० ४०.७.१; आप०श्रौ०सू० १७.१८.१.१
कन्या उत त्वया वयं धाराः। सा०मं०ब्रा० १.२.५.३
कन्यानां विश्वरूपाणाम्‌। अ.वे. २.३३.०.४.३
कन्यायां ववर्चो यद्‌ भूमे। अ०वे० १२.१.२५.५
कन्या वार अवायती। (। जै०ब्रा० अवरवन्ती)। ऋ०वे० ८.९१.१.१; जै०ब्रा० १.२२०.१ प्रतीकः कन्या वाः। ऋ० वि० २.३३.४.५ (तुल०- बृ. दा.
६.१०१)
कन्ये पुत्रवती भव। मा०गृ०सू० १.१०.१७.३
कन्येव तन्वा शाशदाना। ऋ०वे० १.१२३.१०.१
कपर्णाष्ठीवन्ता। मै०सं० ४.१३.४, २०३.१४; का०सं० १६.२१; तै०ब्रा० ३.६.६.३३.; आ०श्रौ०सू० ३.३.१ (स्रेकपर्णा०, बेहतर)
कपिञ्ञल प्रदक्षिणम्‌। कौ० सू० ४६.५४.३ (देखें-शकुन्तक)
कपिर्‌ बभस्ति तेजनम्‌। अ.वे. ६.४९.१.३; का०सं० ३३.५.१४.३; । जै०ब्रा० २.२२३३. (२१८)३; तै०आ० ६.१०.१.३; आप०श्रौ०सू० १४.२९.३.३
कपिलजटिं सर्वभक्षं च। ऋ०वे०खि० १०.१४२.६.१
कपिला अतिलोहिताः। तै०आ० १.९.२.४
कपिलानां रुद्राणां (तै०आ० १.१७.२, रुद्राणीनां) स्थाने स्वतेजसा भानि। तै०आ० १.१७.१, २
कपिलो मुनिर्‌ आस्तीकः। ऋ०वे०खि० १.१९१.९.३
कपृन्‌ नरः कपृथम्‌ उद्‌ दधातन। ऋ०वे० १०.१०१.१२.१; अ०वे० २०.१३३.७.२.१; का०ब्रा० ३३.०.७. प्रतीकः कपृन्‌ नरः। आ०श्रौ०सू० ८.३.३३.०;
शा०श्रौ०सू० १२.२४.२
कपोत इव गर्भधिम्‌। ऋ०वे० १.३३.०.४.२; अ०वे० २०.४५.१.२; सा०वे० १.१८३.२, २.९४९.२
कपोत (मै०सं० ०ता) उलूकः शशस्‌ ते निर्त्र????7त्यै। (तै०सं० । का०सं० अश्व० नैर्त्र????7ताः)। वा०सं० २४.३३.८; तै०सं० ५.५.१८.१; मै०सं० ३.१४.१९, १७६.१०; का०सं० अश्व० ७.८
कपोतोलूकाभ्याम्‌ अपदं तद्‌ अस्तु। अ०वे० ६.२९.२.३
कम्‌ अगञ्‌। (अ०वे० अगँ) जनयोपनः। ऋ०वे० १०.८६.२२.४; अ०वे० २०.१२६.२२.४; नि० १३.३.४
कम्‌ अछा युञ्ञाथे रथम्‌। ऋ०वे० ५.७४.३.२
कमण्डलुधराय धीमहि। महाना०उप०३.१८.२
कमद्युवं विमदायोहथुर्‌ युवम्‌। ऋ०वे० १०.६५.१२.३
कम्‌ अप्य्‌ ऊहे यत्‌ समञ्ञन्ति देवाः। ऋ०वे० १०.५२.३.२; नि० ६.३३.५.२
कमलाय स्वाहा। तै०सं० ७.३.१८.१; का०सं० अश्व० ३.८
कम्‌ आ जनं चरति कासु विक्षु। ऋ०वे० ६.२१.४.२
कम्‌ आपो अद्रिं परिधिं रुजन्ति। ऋ०वे० ४.१८.६.४
कम्‌ उ ष्विद्‌ अस्य सेनया। ऋ०वे० ८.७५.७.१; तै०सं० २.६.११.२.१; मै०सं० ४.११.६.१, १७५.६; का०सं० ७.१७.१
कम्‌ ऋत्विजाम्‌ अष्टमं शूरम्‌ आहुः। ऋ०वे० १०.११४.९.३
कम्‌ एतं त्वं युवते कुमारम्‌। ऋ०वे० ५.२.२.१ (तुल०- बृ. दा. ५.२०)
कं प्रपद्ये तं प्रपद्ये। शा० श्रौ०सू० १.४.५; आप०श्रौ०सू० २४.११.२
कम्बले दुरितं वयम्‌। अ.वे. १४.२.६७.२
कं मेऽसत्‌। श०ब्रा० १३.८.१.१०, ३.१३३.
कया तच्‌ छृण्वे शच्या शचिष्ठः। ऋ०वे० ४.२०.९.१; का०सं० २१.१३.१
कया ते अग्ने अङ्गिरः। ऋ०वे० ८.८४.४.१; सा०वे० २.८९९.१; शा०श्रौ०सू० १४.५२.७
कया त्वं न ऊत्या। ऋ०वे० ८.९३.१९.१; सा०वे० २.९३३.६.१; वा०सं० ३३.६.७.१; का०ब्रा० २७.२; गो०ब्रा० २.४.१; आ०श्रौ०सू० ५.१६.१, ७.४.२;
शा०श्रौ०सू० ७.२२.२
कया धिया करसे कन्‌ न आगन्‌। ऋ०वे० १०.२९.४.२; अ०वे० २०.७६.४.२
कया नश्‌ चित्र आ भुवत्‌। ऋ०वे० ४.३३.१.१.१; अ०वे० २०.१२४.१.१; सा०वे० १.१६९.१, २.३३.२.१; वा०सं० २७.३३.९.१, ३३.६.४.१; तै०सं० ४.२.११.२.१, ४.१२.५; मै०सं० २.१३.९.१, १५९.४, ४.९.२७.१, १३३.९.११; का०सं० २१.१३३., ३३.९.१२.१; का०ब्रा० २७.२; गो०ब्रा० २.४.१; पं०वि०ब्रा०
११.४.२, १५.१०.१; अ्ँ.१.१४; ऐ०आ० आमुख. ५; तै०आ० ४.४२.३.१; आ०श्रौ०सू० २.१७.१५, ५.१६.१, ७.४.२, ८.१२.१८, १४.१८; वै० सू० ४२.९; ला०श्रौ०सू० ५.२.१२; आप०श्रौ०सू० १२.८.५, १७.७.८.१; मा०श्रौ०सू० ६.२.३३., ७.१.१; मा०गृ०सू० १.५.५. प्रतीकः कया नश्‌ चित्रः। शा० श्रौ०सू० ७.२२.२; शा०गृ०सू० १.१६.६; कया नः। मै०सं० ३.१६.४, १९०.३३., ४.१०.४, १५३.५; का०सं० अश्व० ५.२१; कया। ऋ० वि० २.१३.४. निर्देशित जैसे- कया-नीया. सा० वि० ब्रा० १.६.७, ८.८, २.३.३३., ४.५; जैसे वामदेव्यः (जाँचें- ऋचः)। गो०गृ०सू० ४.६.७, ७.३३.४ (तुलना। आ०गृ०सू० २.६.२)
कया नो अग्न ऋतयन्न्‌ ऋतेन। ऋ०वे० ५.१२.३.१
कया नो अग्ने वि वसा सुवृक्तिम्‌। ऋ०वे० ७.८.३.१ प्रतीकः कया नो अग्ने वि वसः। शा० श्रौ०सू० ३.५.३३.
कया भुवा नि दढे धेनुर्‌ ऊधः। ऋ०वे० ३.५५.१३.२, १०.२७.१४.४
कया मती कुत एतास एत। ऋ०वे० १.१६५.१.३; मै०सं० ४.११.३.३, १६८.७; का०सं० ९.१८.३; का०ब्रा० २६.९
कया याति स्वधया को ददर्श। ऋ०वे० ४.१३.५.३, १४.५.३
कया शचिष्ठया वृता। ऋ०वे० ४.३३.१.१.३; अ०वे० २०.१२४.१.३; सा०वे० १.१६९.३, २.३३.२.३; वा०सं० २७.३३.९.३, ३३.६.४.३; तै०सं०
४.२.११.२.३; मै०सं० २.१३.९.३, १५९.५, ४.९.२७.३, १३३.९.१२; का०सं० ३३.९.१२.३; तै०आ० ४.३३.२.३.३; आप०श्रौ०सू० १७.७.८.३
कया शचीनां भवथः शचिष्ठा। ऋ०वे० ४.४३.३.४
कया शुभा सवयसः सनीडाः। (शा०श्रौ०सू० सनीलाः)। ऋ०वे० १.१६५.१.१; मै०सं० ४.११.३.१, १६८.६; का०सं० ९.१८.१; आ०ब्रा०५.१६.१३३.; का०ब्रा० १९.९.२४.५, २५.३.११, २६.९; ऐ०आ० १.२.२.९, ५.१.१.८; शा०श्रौ०सू० १५.२.९. प्रतीकः कया शुभा सवयसः। मा०श्रौ०सू० ११.२; कया शुभा। आ०श्रौ०सू० ६.६.१४, ७.३.३३., ७.५, ६, ८.६.६, ९.८.९, २२, ९.६, १०.३३., १०.५.२२; शा०श्रौ०सू० १०.९.१२, ११.१२, ११.२.४, ११.९, १३.२०, १३.५.१५,
१४.३३.९.९, ८४.५, १५.२.९, ७.१, १६.२१.३३.१, २३.१८; ऋ० वि० १.२६.४. निर्देशित जैसे- कया-शुभीय (जाँचें- सूक्त) तै०सं० ७.५.२; मै०सं० २.१.८, १०.८; का०सं० १०.११, ३३.४.४; आ०ब्रा०५.१६.१४, १६; पं०वि०ब्रा० ९.४.१७, २१.१४.५, ६; तै०ब्रा० २.७.११.१; आ०श्रौ०सू० ७.७.६, ९.८.२२, १०.५.२२; शा०श्रौ०सू० १०.११.१२, इत्यादि); ला०श्रौ०सू० ४.१०.८; का०श्रौ०सू० २५.१४.१८; आप०श्रौ०सू० १४.१९.१० (द्वितीयांश)। (तुल०- बृ. दा. ४.४४)
कया स्तोतृभ्य आ भर। ऋ०वे० ८.९३.१९.३; सा०वे० २.९३३.६.३; वा०सं० ३३.६.७.३
कर आद्‌ (सा०वे० इद्‌) अर्थयास इत्‌। ऋ०वे० १.८२.१.४; सा०वे० १.४१६.४
करणम्‌ असि। आ०श्रौ०सू० १.११.१; शा०श्रौ०सू० १.१५.१२ (देखें-करुणम्‌ असि)
करत्‌। मा०गृ०सू० १.१४.१७ (भा०गृ०सू०१.१९, करद्‌ दधच्‌ छिवेन त्वा पञ्चशाखेन हस्तेन इत्यादि) (देखें-करत्‌ स्वाहा)
करत्‌। आ०श्रौ०सू० ३.४.१५, ८.८ (तुल०- करन्‌)
करतां नः सुराधसः। ऋ०वे० १.२३.६.३; सा०वे० २.१४५.३; वा०सं० ३३.४६.३
करत्‌ तिस्रो मघवा दानुचित्राः। ऋ०वे० १.१७४.७.३
करत्‌ पयस्वन्तं गोष्ठम्‌। अ.वे. ६.५९.२.३
करत्‌ सत्या चर्षणीधृद्‌ अनर्वा। ऋ०वे० ४.१९.२०.२; आ०ब्रा०३.३३.८.९.२
करत्‌ स्वाहा। कौ० सू० ९१.११ (देखें-करत्‌)
करद्‌ इडा। आप०श्रौ०सू० ६.८.३३. (तुल०- जन इडा तथा वृध इडा)
करद्‌ इन्‌ नः सुराधसः। ऋ०वे० ३.५३.१३.३
करद्‌ ब्रह्मणे सुतरा सुगाधा। ऋ०वे० ७.९७.८.४
करद्‌ वसूनि दाशुषे। ऋ०वे० ९.६२.११.३
करद्‌ विश्वानि द्रविणानि नः। ऋ०वे० ९.१०९.९.२
करन्‌। आ०श्रौ०सू० ३.४.१५ (भाष्य). करत्‌ का ऊह।
करन्‌ न इन्द्रः सुतीर्थाभयं च। ऋ०वे० ४.२९.३.४
करन्‌ सुषाहा विथुरं न शवः। ऋ०वे० १.१८६.२.४; मै०सं० ४.१४.११.४, २३३.२.४; तै०ब्रा० २.८.६.३.४
करम्भ ओषधे भव। ऋ०वे० १.१८७.१०.१; का०सं० ४०.८.१ (द्वितीयांश)
करम्भं कृत्वा तिर्यम्‌। अ.वे. ४.७.३.१
करम्भम्‌ अन्य इछति। ऋ०वे० ६.५७.२.३
करम्भाद्‌ इति पूषणम्‌। ऋ०वे० ६.५६.१.२
करम्भेण वि कल्पति। अ०वे० ४.७.२.४
करम्भेण सजोषसः। वा०सं० ३.४४.३; तै०सं० १.८.३.१.३; मै०सं० १.१०.२.३, १४१.११; का०सं० ९.४.३; श०ब्रा० २.५.२.२१.३
करामहे सु पुरुध श्रवांसि। ऋ०वे० १०.५९.२.२
करिष्यन्‌ वीर्यं महत्‌। ऋ०वे० ९.११३.१.४
करिष्या इन्द्र पौंस्यम्‌। ऋ०वे० ४.३३.०.२३.२
करीषिणीं फलवतीम्‌। अ.वे. १९.३३.१.३.१
करुणम्‌ असि। तै०सं० १.६.४.४ (देखें-करणम्‌ असि)
करेणानुकरेण च। अ०वे० १२.२.२.२
करेणेव वि चक्रता रवेण। ऋ०वे० १०.६७.६.२; अ०वे० २०.९१.६.२; मै०सं० ४.१४.५.२, २२२.५
करोतु पूरुषु प्रियम्‌। हि०गृ०सू० १.१०.६४ (द्वितीयांश), ११.३३.४ (नीचे देखें- अकरं पूरुषु)
करोतु माम्‌ अनेनसम्‌। तै०सं० १.८.५.३.६; तै०ब्रा० ३.७.१२.१.६, ६.७; आ०श्रौ०सू० २.७.११.५
करोतु विश्वचर्षणिः। का०सं० १३.१५४ (देखें-कृणोतु इत्यादि)
करोमि ते प्राजापत्यम्‌। आ०मं०पा० १.१३.१.१ (आप०गृ० ३.८.१३३.); हि०गृ०सू० १.२५.१.१ (देखें-’कृणोमि‘ इत्यादि)
करो यत्र वरिवो बधिताय। ऋ०वे० ६.१८.१४.३; मै०सं० ४.१२.३.३, १८३.५; का०सं० ८.१६.३
करो वज्रिन्‌ सुतुका नहुषाणि। ऋ०वे० ६.२२.१०.४; अ०वे० २०.३३.६.१०.४
करो वशश्‌ च वाजिनम्‌। ऋ०वे० १.१२९.१.५
करोष्य्‌ अर्यस्‌ तरुषीर्‌ दुवस्युः। सा०वे० १.३३.२७.३
कर्कन्धु जज्ञे मधु सारघं मुखात्‌। (मै०सं० मुखे)। वा०सं० १९.९१.४; मै०सं० ३.११.९.४, १५४.९; का०सं० ३३.८.३.४; तै०ब्रा० २.६.४.५.४
कर्कन्धूकेव पद्यते। अ०वे० २०.१३३.६.३.२
कर्करिको निखातकः। अ०वे० २०.१३३.२.३३.; शा०श्रौ०सू० १२.१८.११
कर्कीं वत्साम्‌ इह रक्ष वाजिन्‌। अ०वे० ४.३३.८.६.२, ७.२
कर्कोटको नाम सर्पः। ऋ०वे०खि० ७.५५.७.१
कर्णगृह्या मघवा शौरदेव्यः। ऋ०वे० ८.७०.१५.१
कर्णयोः श्रुतं मा च्योढ्‌वं ममामुष्य ओं। तै०आ० १०.७.१; महाना०उप०७.६
कर्णयोः श्रोत्रम्‌। तै०सं० ५.५.९.२; तै० आ० आ० १०.७२; मा०श्रौ०सू० ५.२.१५.२०; पा०गृ०सू० १.३.२५ (देखें-श्रोत्रं कर्णयोः)
कर्णवते स्वाहा। का०सं० अश्व० ५.३३. (देखें-कर्णिने)
कर्णशूलं विलोहितम्‌। अ.वे. ९.८.१.२
कर्णशूलं विसल्यकम्‌। अ.वे. ९.८.२.२
कर्णा बुधानः शुचमान आयोः। ऋ०वे० ४.२३.८.४; नि० १०.४१.४
कर्णाभ्यां श्रोत्रम्‌। (मै०सं० श्रोत्रे)। वा०सं० २५.२; मै०सं० ३.१५.१, १७७.१०
कर्णाभ्यां श्रोत्रम्‌ अमृतं ग्रहाभ्याम्‌। वा०सं० १९.९१.२; मै०सं० ३.११.९.२, १५४.८; का०सं० ३३.८.३.२; तै०ब्रा० २.६.४.५.२
कर्णाभ्यां स्वाहा। तै०सं० ७.३.१६.१ (देखें-श्रोत्राभ्यां इत्यादि)
कर्णाभ्यां छुबुकाद्‌ (आ०मं०पा० चुबुकाद्‌) अधि। ऋ०वे० १०.१६३.१.२; अ०वे० २.३३.१.२, २०.९६.१७.२; आ०मं०पा० १.१७.१.२ (देखें-
गोदानाच्‌)
कर्णाभ्यां ते कङ्कूषेभ्यः। अ०वे० ९.८.२.१
कर्णाभ्यां भूरि वि श्रुवम्‌। (पा०गृ०सू० भूरि शुश्रुवे)। तै०आ० ७.४.१.३; तै०उप० १.४.१.३; पा०गृ०सू० ३.१६.१.३
कर्णा यामाः। वा०सं० २४.३३.; मै०सं० ३.१३.४, १६९.६ (देखें-कर्णास्‌ त्रयो यामाः)
कर्णाव्‌ इमौ नासिके चक्षणी मुखम्‌। अ.वे. १०.२.६.२
कर्णाव्‌ इव सुश्रुता भूतम्‌ अस्मे। ऋ०वे० २.३३.९.६.४
कर्णा श्वावित्‌ तद्‌ अब्रवीत्‌। अ.वे. ५.१३.९.१ (कौ० सू० २९.११) (देखें-कुषुम्भकस्‌)
कर्णास्‌ त्रयो यामाः। तै०सं० ५.६.१५.१; का०सं० अश्व० ९.५ (देखें-कर्णा यामाः)
कर्णिने स्वाहा। तै०सं० ७.५.१२.१ (देखें-कर्णवते)
कर्णेव शासुर्‌ अनु हि स्मराथः। ऋ०वे० १०.१०६.९.३
कर्ता धियं जरित्रे वाजपेशसम्‌। ऋ०वे० २.३३.४.६.४
कर्ता नः स्वस्तिमतः। ऋ०वे० १.९०.५.३
कर्तानि च न तद्‌ भद्रम्‌। आप०श्रौ०सू० २१.१२.३.३
कर्ता नो अध्वन्न्‌ आ सुगं गोपा अमा। ऋ०वे० ६.५१.१५.३
कर्तारं च विकर्तारं विश्वकर्माणम्‌। पा०गृ०सू० ३.४.८.१
कर्तारं ज्योतिः समत्सु। ऋ०वे० ८.१६.१०.२; अ०वे० २०.४६.१.२
कर्तारं बन्ध्व्‌ ऋछतु। अ०वे० १०.१.३.४
कर्ता वीरं नर्यं सर्ववीरम्‌। ऋ०वे० ६.२३.४.३
कर्ता वीराय सुष्वय उ लोकम्‌। ऋ०वे० ६.२३.३.३
कर्ता सुदासे अह वा उ लोकम्‌। ऋ०वे० ७.२०.२.३
कर्तॄन्‌ नक्षस्वेतो नुत्ता। अ०वे० १०.१.१४.३
कर्तॄन्‌ निवृत्येतः कृत्ये। अ०वे० १०.१.१७.३
कर्तेम्‌ उ लोकम्‌ उशते वयोधाः। ऋ०वे० ४.१७.१७.४
कर्त्रं कृत्याकृता कृतम्‌। अ.वे. १०.१.३३.२.४
कर्दमेन प्रजा भूता। ऋ०वे०खि० ५.८७.११.१ प्रतीकः कर्दमेन। ऋ० वि० २.१८.५
कर्म कुरु। श०ब्रा० ११.५.४.५; आ०गृ०सू० १.२२.२; शा०गृ०सू० २.४.५; कौ० सू० ५६.१२; सा०मं०ब्रा० १.६.२६; गो०गृ० २.१०.३३.४; पा०गृ०सू०
२.३.२; आ०मं०पा० २.६.१४; हि०गृ०सू० १.५.१०
कर्म कृण्वन्ति वेधसः। तै०सं० १.१.९.३३.; तै०ब्रा० ३.२.९.८
कर्म कृण्वन्तु (मा०श्रौ०सू० ०तो) मानुषाः। अ०वे० ६.२३.३.२; मा०श्रौ०सू० १.२.४.१८.२
कर्मकृतः सुकृतो वीर्यावतीः। तै० ब्रा० ३.१.२.४.२
कर्म च मे शक्तिश्‌ च मे। वा०सं० १८.१५; तै०सं० ४.७.५.२; मै०सं० २.११.५, १४२.१०; का०सं० १८.१०
कर्मणा त्वा। कौ० सू० ९०.५
कर्मणा वा दुष्कृतं कृतम्‌। तै०आ० १०.१.१२.२; महाना०उप०४.१२.२, १९.१.२; बौ०ध०सू० २.५.८.३.२
कर्मणा सुहस्ताः। शा० श्रौ०सू० ८.२०.१
कर्मणि-कर्मणि स्वाहा। पा०गृ०सू० २.१७.९.५
कर्मणे ज्याकारम्‌। वा०सं० ३३.०.७; तै०ब्रा० ३.४.१.३३.
कर्मणे त्वा। का०सं० ३३.९.५; आप०श्रौ०सू० १६.२९.२
कर्मणे वाम्‌। वा०सं० १.६; तै०सं० १.१.४.१; मै०सं० १.१.४, २.१२; का०सं० १.४, ३३.१.३३.; श०ब्रा० १.१.२.१; तै०ब्रा० ३.२.४.१;
का०श्रौ०सू० २.३.१०; आप०श्रौ०सू० १.१५.४; कौ० सू० १.३३.६, ५८.५
कर्मणे हस्तौ विसृष्टौ। का०सं० ३३.४.१५
कर्मन्‌-कर्मञ्‌ छतमूतिः खजंकरः। ऋ०वे० १.१०२.६.२
कर्मन्‌-कर्मन्न्‌ आभगम्‌ अग्निम्‌ ईडे। अ०वे० ४.२३.३.२
कर्मन्‌-कर्मन्‌ वृषणम्‌ इन्द्र देवाः। ऋ०वे० १०.२८.७.२
कर्मन्‌ यज्ञपतिं दधत्‌। तै० ब्रा० २.५.१.२.४
कर्म स्त्रिया अप्रतिषिद्धम्‌ आहुः। कौ० सू० ७३.१९.४
कर्माच्‌ च येनानङ्गिरसोऽपियासीत्‌। गो०ब्रा० १.५.२४.४
कर्माणि चक्रुः पवमान धीराः। ऋ०वे० ९.९६.११.२; वा०सं० १९.५३.२; तै०सं० २.६.१२.१.२; मै०सं० ४.१०.६.२, १५६.८; का०सं० २१.१४.२
कर्माणि तनुतेऽपि च। तै०आ० ८.५.१.२; तै०उप० २.५.१.२
कर्माणि ते मयि दधे। कौ० ब्रा० उप० २.१५
कर्माणि धियस्‌ तद्‌ उ ते ब्रवीमि। गो०ब्रा० १.१.३३.२.३
कर्माणि मे त्वयि दधानि। कौ० ब्रा० उप० २.१५
कर्माणि लोके परि मोहयन्ति। कौ० सू० १३३.५.९.६
कर्माध्यक्षः सर्वभूताधिवासः. श्वेत०उप०६.११.३; गोपाल उप० २.३; ब्रह्म०उप०४.१.३
कर्मारा ये मनीषिणः। अ०वे० ३.५.६.२
कर्मार्थः पुरुषसंमितः। कौ० सू० ११९.४.२ (देखें-यज्ञः पुरुष०)
कर्मासि। तै०सं० १.६.४.४; का०सं० ३३.९.५; आ०श्रौ०सू० १.११.१; शा०श्रौ०सू० १.१५.१२; आप०श्रौ०सू० १६.२९.२
कर्शनस्‌ (पढें- कार्शनस्‌) त्वाभि रक्षतु। अ०वे० ४.१०.७.५
कर्शफस्य विशफस्य। अ०वे० ३.९.१.१ प्रतीकः कर्शफस्य। कौ० सू० ४३.१
कर्हि स्वित्‌ तद्‌ इन्द्र यज्‌ जरित्रे। ऋ०वे० ६.३३.५.३.१
कर्हि स्वित्‌ तद्‌ इन्द्र यन्‌ नृभिर्‌ नॄन्‌। ऋ०वे० ६.३३.५.२.१
कर्हि स्वित्‌ सा त इन्द्र चेत्यासत्‌। ऋ०वे० १०.८९.१४.१
कलया ते (तै०सं० शफेन ते जो़डती है) क्रीणानि। तै०सं० ६.१.१०.१; मै०सं० ३.७.७, ८४.१३३.; श०ब्रा० ३.३.३.१; का०श्रौ०सू० ७.८.६;
आप०श्रौ०सू० १०.२५.४; मा०श्रौ०सू० २.१.४.९
कलये सभास्थाणुम्‌। तै० ब्रा० ३.४.१.१६ (देखें-आस्कन्दाय)
कलयो मा बिभीतन। ऋ०वे० ८.६६.१५.२
कलविकरणाय नमः। तै०आ० १०.४४.१; महाना०उप०१७.२
कलविंको लोहिताहिः पुष्करसादस्‌ (मै०सं० कलविंकः पुष्करसादो लोहिताहिस्‌) ते त्वाष्ट्राः। वा०सं० २४.३३.१; मै०सं० ३.१४.१२, १७५.१
(देखें-कुम्भीनसः)
कलशाँ अभि धावति। ऋ०वे० ९.६०.३.२
कला मुहूर्ताः काष्ठाश्‌ च। तै०आ० १०.१.२.३; महाना०उप०१.८.३
कलिं याभिर्‌ वित्तजानिं दुवस्यथः। ऋ०वे० १.११२.१५.२
कलिः शयानो भवति। (शा०श्रौ०सू० शयानः पुरुषः) आ०ब्रा० ७.१५.४.१; शा०श्रौ०सू० १५.१९.१
कल्पतन्त्राणि तन्वाना। तै० ब्रा० ३.१२.९.६.३
कल्पतां मे योगक्षेमः। आ०ब्रा० ८.९.१२ (देखें-योगक्षेमो)
कल्पन्तां ते दिशस्‌ तुभ्यम्‌ आपः। वा०सं० ३३.५.९.१; श०ब्रा० १३.८.३.५.१
कल्पन्तां ते दिशः सर्वाः। वा०सं० ३३.५.९.४; श०ब्रा० १३.८.३.५.४; तै०आ० ६.९.२.३ (तुल०- कल्पन्तां मे दिशः शग्माः)
कल्पन्तां दिशो यजमानस्यायुषे। का०सं० ५.२. प्रतीकः कल्पन्तां दिशः। का०सं० ३३.२.१२
कल्पन्ताम्‌ अग्नयः पृथक्‌। वा०सं० १३.२५.३, १४.६.३, १५.३, १६.३, २७.३, १५.५७.३; तै०सं० ४.४.११.१; मै०सं० १.६.२.३, ८९.५, २.८.१२.३
(द्वितीयांश), ११६.५, १३३.; का०सं० ७.१०.३ (द्वितीयांश), १४.३; श०ब्रा० ८.७.१.६; तै०ब्रा० १.२.१.१८.३
कल्पन्ताम्‌ आ प ओषधयः। (तै०सं० तै०ब्रा ओषधीः)। वा०सं० १३.२५.२, १४.६.२, १५.२, १६.२, २७.२, १५.५७.२; तै०सं० ४.४.११.१; मै०सं०
१.६.२.२, ८९.४, २.८.१२.२ (द्वितीयांश), ११६.४, १२; का०सं० ७.१०.२ (द्वितीयांश), १४.२; श०ब्रा० ८.७.१.६; तै०ब्रा० १.२.१.१८.२
कल्पन्तां मे दिशः। तै० ब्रा० ३.७.५.७; शा०श्रौ०सू० ४.९.२; आप०श्रौ०सू० ४.१०.९ (तुल०- अगला तथा दिशो मे कल्पन्ताम्‌)
कल्पन्तां मे दिशः शग्माः। तै०आ० ६.७.३.३ (तुल०- पूर्व. तथा कल्पन्तां ते दिशः सर्वाः)
कल्पयतं दैवीर्‌ विशः। तै० ब्रा० १.१.१.४; आप०श्रौ०सू० १२.२३.१ (तुल०- दृंहन्तां दैवीर्‌)
कल्पयतं मानुषीः। तै० ब्रा० १.१.१.४; आप०श्रौ०सू० १२.२३.१
कल्पाश्‌ च ब्राह्मणानि च। गो०ब्रा० १.५.२५.२
कल्पेतां द्यावापृथिवी। वा०सं० १३.२५.१, १४.६.१, १५.१, १६.१, २७.१, १५.५७.१; तै०सं० ४.४.११.१; मै०सं० १.६.२.१, ८९.४, २.८.१२.१ (द्वितीयांश), ११६.४, १२, ३.३.३३., ३३.५.१८; का०सं० ७.१०.१ (द्वितीयांश), १४.१; श०ब्रा० ८.७.१.६; तै०ब्रा० १.२.१.१८.१; आप०श्रौ०सू० ५.२०.४; मा०श्रौ०सू० १.५.५.१८
कल्माषग्रीवो रक्षिता। अ०वे० ३.२७.५; तै०सं० ५.५.१०.२; मै०सं० २.१३.२१, १६७.९; आ०मं०पा० २.१७.१९
कल्माषपुछम्‌ ओषधे। नीलरुद्र उप० २१.३
कल्याणाय स्वाहा। तै० ब्रा० ३.१०.७.१ (तुल०- बृ०प०सं० ३.८३३.)
कल्याणि द्विपाच्‌ च सर्वं नः। अ०वे० ६.१०७.३.२
कल्याणि सर्वविदे मा परि देहि। अ०वे० ६.१०७.४.१
कल्याणी तल्पम्‌ आशये। अ०वे० ५.१७.१२.२
कल्याणीभिर्‌ युवतिभिर्‌ न मर्यः। ऋ०वे० १०.३३.०.५.२
कल्याणीर्‌ जाया सुरणं गृहे ते। ऋ०वे० ३.५३.६.२; नि० ७.६
कल्याणो द्रोण आहितः। तै० ब्रा० २.४.७.२.२
कल्याण्यः स्मयमानासो अग्निम्‌। ऋ०वे० ४.५८.८.२; वा०सं० १७.९६.२; का०सं० ४०.७.२; आप०श्रौ०सू० १७.१८.१.२; नि० ७.१७.२
कवचाय हुम्‌। वरदप उप० २.२ (देखें-ओं कवचाय)
कवयः सन्ति वेधसः। ऋ०वे० ५.५२.१३.२
कवयः सूर्यत्वचः। ऋ०वे० ७.५९.१.२; मै०सं० ४.१०.३.२, १५०.६ (देखें-मरुतः सूर्य०)
कवषोरू। मै०सं० ४.१३.४, २०३.१४; का०सं० १६.२१; आ०ब्रा०२.६.१५; तै०ब्रा० ३.६.६.३३.; आ०श्रौ०सू० ३.३.१; शा०श्रौ०सू० ५.१७.५
कवष्यो कोशधावनीः। (तै०ब्रा कोष०)। मै०सं० ४.१३.२.२, २००.११; का०सं० १५.१३.२; तै०ब्रा० ३.६.२.२.२
कवष्यो न व्यचस्वतीः। वा०सं० २०.६०.१, २१.३३.४.२; मै०सं० ३.११.२.२, १४१.१५, ३.११.३.१, १४४.१; का०सं० ३३.८.८.१; तै०ब्रा० २.६.११.४.२,
१२.३.१
कविः कवित्वा दिवि रूपम्‌ आसजत्‌। ऋ०वे० १०.१२४.७.१
कविः कविम्‌ इयक्षसि प्रयज्यो। ऋ०वे० ६.४९.४.४; वा०सं० ३३.५५.४; मै०सं० ४.१०.६.४, १५८.३३.; तै०ब्रा० २.८.१.२.४
कविः काव्येन परि पाहि राजन्‌। (अ०वे० पाह्य्‌ अग्ने)। ऋ०वे० १०.८७.२१.२; अ०वे० ८.३.२०.२
कविः काव्येना कृणोमि। अ०वे० ५.१.५.२
कविं शशासुः कवयोऽदब्धाः। ऋ०वे० ४.२.१२.१
कविं सम्राजम्‌ अतिथिं जनानाम्‌। ऋ०वे० ६.७.१.३; सा०वे० १.६७.३, २.४९०.३; वा०सं० ७.२४.३, ३३.८.३; तै०सं० १.४.१३.१.३; मै०सं० १.३.१५.३,
३३.६.३३.; का०सं० ४.५.३; पं०वि०ब्रा० ४.६.२१; श०ब्रा० ४.२.४.२४.३
कविं सुम्नैर्‌ ईमहे जातवेदसम्‌। ऋ०वे० ६.१५.७.४; सा०वे० २.९१७.४
कविं कवयोऽपसो मनीषिणः। ऋ०वे० ९.७२.६.२
कविं कवीनाम्‌ उपमश्रवस्तमम्‌। (वरदप उप० अतिमेधविग्रहम्‌)। ऋ०वे० २.२३.१.२; तै०सं० २.३.१४.३.२; का०सं० १०.१३.२; वरद पू० उप०
१.५.२
कविं केतुं धासिं भानुम्‌ अद्रेः। ऋ०वे० ७.६.२.१
कविं देवासो अङ्गिरः। ऋ०वे० ८.१०२.१७.२
कविप्रशस्तो अतिथिः शिवो नः। ऋ०वे० ५.१.८.२
कविभिर्‌ निमितां मिताम्‌। अ.वे. ९.३.१९.२
कविम्‌ अग्निम्‌ उप स्तुहि। ऋ०वे० १.१२.७.१; सा०वे० १.३३.२.१
कविम्‌ इव प्रचेतसम्‌। (सा०वे० प्रशंस्यम्‌)। ऋ०वे० ८.८४.२.१; सा०वे० २.५९५.१
कविं मंहिष्ठम्‌ अध्वरे पुरुस्पृहम्‌। ऋ०वे० ९.१०२.६.३
कविं मृजन्ति मर्ज्यम्‌। ऋ०वे० ९.६३.२०.१
कविर्‌ अग्निर्‌ इन्द्रः सोमः सूर्यो वायुर्‌ अस्तु मे। मा०गृ०सू० २.८.६.१
कविर्‌ अग्निः सम्‌ इध्यते। आप०श्रौ०सू० ९.३.२०.१
कविर्‌ अभ्रं दीद्यानः। ऋ०वे० १०.२०.४.३
कविर्‌ असि। शा० श्रौ०सू० ६.१२.१८
कविर्‌ गीर्भिः काव्येना (सा०वे० काव्येन) कविः सन्‌। ऋ०वे० ९.९६.१७.३; सा०वे० २.५२५.३
कविर्‌ गृहपतिर्‌ (कौ० सू० बृहस्पतिर्‌) युवा। ऋ०वे० १.१२.६.२, ७.१५.२.३, ८.१०२.१.३; सा०वे० २.१९४.२; तै०सं० १.४.४६.३.२, ३.४.११.१.३, ५.११.५.२; मै०सं० ४.१०.२.२, १४५.५, ४.१२.६.३, १९६.७; का०सं० १५.१२.२, २३.१२.३, ३३.४.१९.२; आ०ब्रा०१.१६.२८.२; श०ब्रा० १२.४.३.५.२; तै०ब्रा० २.७.१२.३.२; कौ० सू० १०८.२.२
कविर्‌ देवानां परि भूषसि व्रतम्‌। ऋ०वे० १.३३.१.२.२
कविर्‌ देवो न दभायत्‌ स्वधावान्‌। ऋ०वे० ४.१.७.४
कविर्‌ न निण्यं विदथानि साधन्‌। ऋ०वे० ४.१६.३.१; अ०वे० २०.७७.३.१
कविर्‌ नृचक्षा अभि षीम्‌ अचष्ट। ऋ०वे० ३.५४.६.१
कविर्‌ बुध्नं परि मर्मज्यते धीः। ऋ०वे० १.९५.८.३
कविर्‌ बृहस्पतिर्‌ इत्यादि। (देखें-कविर्‌ गृहपतिर्‌)
कविर्‌ मनीषी परिभूः स्वयंभूः। वा०सं० ४०.८.३; ईशो उप०८.३
कविर्‌ यः पुत्रः स ईम्‌ आ (तै०आ० सा इमाः) चिकेत। ऋ०वे० १.१६४.१६.३; अ०वे० ९.९.१५.३; तै०आ० १.११.४.३; नि० १४.२०.३
कविर्‌ यज्ञस्य वि तनोति पन्थाम्‌। तै०सं० ३.५.५.३.१; आप०श्रौ०सू० १३.९.१४
कविर्‌ यद्‌ अहन्‌ पार्याय भूषात्‌। ऋ०वे० ४.१६.१.४
कविर्‌ योनाव्‌ अधि प्रियः। ऋ०वे० ९.२५.३.२; सा०वे० २.२७०.२
कविर्‌ विप्राणां महिषो मृगाणाम्‌। मै०सं० ४.१२.६.२, १९६.१२ (देखें-ऋषिर्‌ इत्यादि)
कविर्‌ विप्रेण वावृधे। ऋ०वे० ८.४४.१२.३; सा०वे० २.१०९.३, १०६१.३; मै०सं० ४.१०.१.३, १४२.१६; का०सं० २.१४.३; तै०ब्रा० ३.५.६.१.३
कविर्‌ वेधस्या पर्य्‌ एषि माहिनम्‌। ऋ०वे० ९.८२.२.१; सा०वे० २.६६८.१
कविर्‌ हि मधुहस्त्यः। ऋ०वे० ५.५.२.३
कविर्‌ होता यजति मन्मसाधनः। ऋ०वे० १.१५१.७.२
कविशस्तान्य्‌ अस्मै वपूंषि। अ०वे० ५.१.९.३
कविशस्तो बृहता भानुनागाः। ऋ०वे० ३.२१.४.३; मै०सं० ४.१३.५.३, २०४.१५; का०सं० १६.२१.३; आ०ब्रा०२.१२.१५.३; तै०ब्रा० ३.६.७.२.३
कविशस्तो ब्रह्मसंशितो घृतवाहनः। तै०सं० २.५.९.२; श०ब्रा० १.४.२.९; तै०ब्रा० ३.५.३.१; आ०श्रौ०सू० १.३.६; शा०श्रौ०सू० १.४.१९
कविश्‌ चिद्‌ एषो अजगन्न्‌ अवस्युः। ऋ०वे० ५.३३.१.१०.२
कविः शुषस्य मातरा रिहाणे। अ०वे० ५.१.४.३
कविः सीद नि बर्हिषि। ऋ०वे० ९.५९.३.३
कवी ऋतस्य पत्मभिः। ऋ०वे० ८.८.२३.३
कवींर्‌ इछामि संदृशे सुमेधाः। ऋ०वे० ३.३३.८.१.४; आ०ब्रा०६.२०.१५; गो०ब्रा० २.६.२
कवी गम्भीरचेतसा। ऋ०वे० ८.८.२.४
कवीञ्‌ छव्या। का०सं० अश्व० १३.१० (देखें-छवीं)
कवी देवौ प्रचेतसौ (वा०सं०काण्व० प्रचेतसा)। वा०सं० २८.७.३; वा०सं०काण्व० ३३.०.७.३; तै०ब्रा० २.६.७.४.३
कवी नो मित्रावरुणा। ऋ०वे० १.२.९.१; सा०वे० २.१९९.१
कवीन्‌ पृछामि विद्मने। (अ०वे० विद्वनो) न विद्वान्‌। ऋ०वे० १.१६४.६.२; अ०वे० ९.९.७.२
कवी मातरिश्वाना पशुमन्तं मां अद्यास्मिञ्‌ जने कुरुतम्‌। आप०श्रौ०सू० ६.२१.१
कवीयमानः क इह प्र वोचत्‌। ऋ०वे० १.१६४.१८.३; अ०वे० ९.९.१८.३
कवेर्‌ अपत्यम्‌ आ दुहे। ऋ०वे० ९.१०.८.३; सा०वे० २.४७६.३
कवे विप्रचित्ते श्रोत्र, असाव्‌ एहि। तै० ब्रा० ३.१०.८.३३.
कवेश्‌ चित्‌ तन्तुं मनसा वियन्तः। ऋ०वे० १०.५.३.४
कव्यास इह मादयध्वम्‌। तै० ब्रा० ३.७.१४.४; आप०श्रौ०सू० १४.३३.२.३३.
कव्येभ्यः पितृभ्यः स्वाहा। तै० ब्रा० ३.७.१४.४; आप०श्रौ०सू० १४.३३.२.२
कव्योऽसि कव्यवाहनः। (शा०श्रौ०सू० हव्यसूदनः)। मै०सं० १.२.१२, २१.१६; का०सं० २.१३३.; पं०वि०ब्रा० १.४.१४; शा०श्रौ०सू० ६.१२.९; आप०श्रौ०सू० ११.१५.१. प्रतीकः कव्यः। ला०श्रौ०सू० २.२.२५
कशा हस्तेषु यद्‌ वदान्‌। ऋ०वे० १.३३.७.३.२; सा०वे० १.१३३.५.२
कश्‌ चरित्राणि पूरुषे। अ०वे० १०.२.१२.४
कश्‌ छन्दसां योगम्‌ आ वेद धीरः। ऋ०वे० १०.११४.९.१
कश्यपस्‌ त्वाम्‌ असृजत। अ०वे० ८.५.१४.१
कश्यपस्‌ त्वा सम्‌ ऐरयत्‌। अ.वे. ८.५.१४.२
कश्यपस्य गयस्य च। अ०वे० १.१४.४.२
कश्यपस्य चक्षुर्‌ असि। अ०वे० ४.२०.७.१
कश्यपस्य ज्योतिषा वर्चसा च। अ०वे० १७.१.२७.२, २८.२
कश्यपस्य त्र्यायुषम्‌। अ.वे. ५.२८.७.२; वा०सं० ३.६२.२; वा०सं०काण्व० ३.९.४.१; शा०गृ०सू० १.२८.९.२; सा०मं०ब्रा० १.६.८.२; आ०मं०पा०
२.७.२.२; हि०गृ०सू० १.९.६.२; मा०गृ०सू० १.१.२४.२ (तुल०- लालागुप.१. देखें-जमदग्नेस्‌ इत्यादि)
कश्यपस्य वीबर्हेण। अ०वे० २.३३.७.४
कश्यपस्य स्थाने स्वतेजसा भानि। तै०आ० १.१६.१
कश्यपस्य स्वर्विदाः। सा०वे० १.३३.६१.१
कश्यपाद्‌ उदिताः सूर्याः। तै०आ० १.८.६.१
कश्यपेवांसा। मै०सं० ४.१३.४, २०३.१३३.; का०सं० १६.२१; आ०ब्रा०२.६.१५; तै०ब्रा० ३.६.६.३३.; आ०श्रौ०सू० ३.३.१; शा०श्रौ०सू० ५.१७.५
कश्यपोद्वर्धयन्‌ गिरः। ऋ०वे० ९.११४.२.२
कश्यपो मासाम्‌। मै०सं० ३.१४.१८, १७६.७ (देखें-मासां क०)
कः शुश्राव कथा ययुः। ऋ०वे० ५.५३.२.२
कषकाय त्वा परि ददामि। हि०गृ०सू० १.६.५
कषोत्‌काय स्वाहा। तै०आ० १०.५९.१; तै० आ० आ० १०.६६ (देखें-खखोल्काय)
कसर्णीलं दशोनसिम्‌। अ.वे. १०.४.१७.४
कस्‌ काव्या मरुतः को ह पौंस्या। ऋ०वे० ५.५९.४.२
कस्‌ त इन्द्र प्रति वज्रं दधर्ष। ऋ०वे० ८.९६.९.२
कस्‌ त उषः कधप्रिये। ऋ०वे० १.३३.०.२०.१ प्रतीकः कस्‌ त उषः। आ०श्रौ०सू० ४.१४.२; शा०श्रौ०सू० ६.५.२ (तुल०- बृ०दा० ३.१०२)
कस्‌ ते एना अव सृजाद्‌ अयुध्वी। ऋ०वे० १०.१०८.५.३
कस्‌ तत्‌ सम्‌ अदधाद्‌ ऋषिः। अ०वे० ११.८.१४.४
कस्‌ तद्‌ बिभर्ति नूतनो वि वोचति। ऋ०वे० १.१०५.४.४
कस्‌ तद्‌ वां मित्रावरुणा चिकेत। ऋ०वे० १.१५२.३.२; अ०वे० ९.१०.२३.२
कस्‌ तद्‌ वेद यद्‌ अद्भुतम्‌। ऋ०वे० १.१७०.१.२; नि० १.६.२
कस्‌ तम्‌ इन्द्र त्वावसुम्‌। (सा०वे० । पं०वि०ब्रा० त्वावसो)। ऋ०वे० ७.३३.२.१४.१; सा०वे० १.२८०.१, २.१०३३.२.१; आ०ब्रा० ६.२१.१; गो०ब्रा०
२.४.१, ६.३३.; पं०वि०ब्रा० २१.९.१६; आ०श्रौ०सू० ५.१६.१, ७.४.६. प्रतीकः कस्‌ तम्‌ इन्द्र। शा० श्रौ०सू० ७.२२.३३., १६.२१.२३३.; सा० वि० ब्रा० २.७.२
कस्‌ तं प्र वेद क उ तं चिकेत। अ०वे० ९.१.६.१
कस्‌ तां विद्वाँ अभि मन्याते अन्धाम्‌। ऋ०वे० १०.२७.११.२; वै० सू० ३३.८.६.२
कस्‌ ते गात्राणि शम्यति। (तै०सं० । का०सं० अश्व० शिम्यति)। वा०सं० २३.३३.९.२; तै०सं० ५.२.१२.१.२; का०सं० अश्व० १०.६.२
कस्‌ ते जामिर्‌ जनानाम्‌। ऋ०वे० १.७५.३.१; सा०वे० २.८८५.१ प्रतीकः कस्‌ ते जामिः। शा० श्रौ०सू० १४.५२.५, ७
कस्‌ ते देवो अधि मार्डीक आसीत्‌। ऋ०वे० ४.१८.१२.३
कस्‌ ते प्रतिपश्यति। मा०श्रौ०सू० ११.१.१.२
कस्‌ ते भागः किं वयो दुध्र खिद्वः। ऋ०वे० ६.२२.४.३; अ०वे० २०.३३.६.४.३
कस्‌ ते मद इन्द्र रन्त्यो भूत्‌। ऋ०वे० १०.२९.३.१; अ०वे० २०.७६.३.१
कस्‌ ते मातरं विधवाम्‌ अचक्रत्‌। ऋ०वे० ४.१८.१२.१
कस्‌ ते यज्ञो मनसे शं वराय। ऋ०वे० ६.२१.४.३
कस्‌ ते युनक्ति। मा०गृ०सू० १.२.३३. (तुल०- कस्‌ त्वा यु० तथा को वो इत्यादि)
कस्‌ ते वि मुञ्चति। मा०गृ०सू० १.२.४ (तुल०- कस्‌ त्वा यु० तथा को वो इत्यादि)
कस्‌ तोकाय क इभायोत राये। ऋ०वे० १.८४.१७.३; नि० १४.२६.३
कस्‌ त्वा कम्‌ उप नयते। आ०गृ०सू० १.२०.८; मा०गृ०सू० १.२२.५
कस्‌ त्वा कं भक्षयामि। ला०श्रौ०सू० ३.८.६, ५.१२.२५
कस्‌ त्वा छ्‌यति कस्‌ त्वा विशास्ति। वा०सं० २३.३३.९.१; तै०सं० ५.२.१२.१.१; का०सं० अश्व० १०.६.१; तै०ब्रा० ३.९.६.५; आप०श्रौ०सू०
२०.१८.९. प्रतीकः कस्‌ त्वा छ्‌यति। का०श्रौ०सू० २०.७.६
कस्‌ त्वा ददाति स त्वा ददाति। ला०श्रौ०सू० ५.१२.२५
कस्‌ त्वा युनक्ति स त्वा युनक्तु। (वा०सं०। श०ब्रा० युनक्ति)। वा०सं० १.६; तै०सं० १.५.१०.३३., ६.८.४, ७.५.१३.१; का०सं० अश्व० ५.९; श०ब्रा० १.१.१.१३३.; तै०ब्रा० ३.८.१८.४; आप०श्रौ०सू० ४.४.९, २०.९.४. प्रतीकः कस्‌ त्वा। का०श्रौ०सू० २.३.३३. (तुल०- नीचे कस्‌ ते यु०)
कस्‌ त्वा युनक्ति स त्वा वि मुञ्चतु। तै०सं० १.६.६.३३., ७.६.६; आप०श्रौ०सू० ४.१६.१० (तुल०- नीचे कस्‌ ते यु०)
कस्‌ त्वा वि मुञ्चति स त्वा वि मुञ्चति। (का०सं० अश्व० ०तु)। वा०सं० २.२३३.; का०सं० अश्व० ५.९; श०ब्रा० १.९.२.३३. प्रतीकः कस्‌ त्वा।
का०श्रौ०सू० ३.८.६
कस्‌ त्वा सत्यो मदानाम्‌। ऋ०वे० ४.३३.१.२.१; अ०वे० २०.१२४.२.१; सा०वे० २.३३.१; वा०सं० २७.४०.१, ३३.६.५.१; मै०सं० २.१३.९.१, १५९.६, ४.९.२७.१,१३३.९.१३३.; का०सं० ३३.९.१२.१; तै०आ० ४.४२.३.१; आप०श्रौ०सू० १७.७.८.१
कस्मा अद्य सुजाताय। ऋ०वे० ५.५३.१२.१
कस्मात्‌ तानि न क्षीपन्ते। श०ब्रा० १४.४.३.१.१; बृ० उ० १.५.१.१
कस्मात्‌ तिर्यञ्चो अन्व्‌ अन्तरिक्षम्‌। जै०ब्रा० ४.३३.०९ (३३.१०)२ (कस्माद्‌ ऊर्ध्वा का भाग)
कस्माद्‌ अङ्गात्‌ पवते मातरिश्वा। अ०वे० १०.७.२.२
कस्माद्‌ अङ्गाद्‌ दीप्यते अग्निर्‌ अस्य। अ०वे० १०.७.२.१
कस्माद्‌ अङ्गाद्‌ वि मिमीतेऽधि चन्द्रमाः। अ०वे० १०.७.२.३
कस्माद्‌ अर्वाञ्चो दिव उत्तरस्यै. । जै०ब्रा० ४.३३.०९ (३३.१०)३ (अगले का भाग)
कस्माद्‌ ऊर्ध्वा भूमेर्‌ यन्ति सर्गाः, कस्मात्‌ तिर्यञ्चो अन्व्‌ अन्तरिक्षं, कस्माद्‌ अर्वाञ्चो दिव उत्तरस्यै, सूर्यस्य रश्मीन्‌ अनुयन्ति सृष्टाः। जै०ब्रा०
४.३३.०९ (३३.१०)१,२,३३, ४
कस्माद्‌ वहति पूरुषः। अ०वे० १०.२.९.४
कस्मान्‌ नु गुल्फाव्‌ अधराव्‌ अकृण्वन्‌। अ०वे० १०.२.२.१
कस्मान्‌ मूलात्‌ प्र रोहति। श०ब्रा० १४.६.९.३३.४, ३३.४.२; बृ० उ० ३.९.३३.४, ३३.४.२
कस्माल्‌ लोकात्‌ कतमस्याः पृथिव्याः। अ०वे० ८.९.१.२
कस्मिंस्‌ ते लोक आसते। अ०वे० ११.८.१०.४
कस्मिन्‌ चिच्‌ छूर मुहुके जनानाम्‌। ऋ०वे० ४.१६.१७.२
कस्मिन्न्‌ अङ्ग ऋतम्‌ अस्याध्याहितम्‌। अ.वे. १०.७.१.२
कस्मिन्न्‌ अङ्गे तपो अस्याधि तिष्ठति। अ०वे० १०.७.१.१ (निर्देशित जैसे- स्कम्भ, चूलिकाउप०११)
कस्मिन्न्‌ अङ्गे तिष्ठति भूमिर्‌ अस्य। अ०वे० १०.७.३.१
कस्मिन्न्‌ अङ्गे तिष्ठत्य्‌ अन्तरिक्षम्‌। अ.वे. १०.७.३.२
कस्मिन्न्‌ अङ्गे तिष्ठत्य्‌ आहिता द्यौः। अ०वे० १०.७.३.३
कस्मिन्न्‌ अङ्गे तिष्ठत्य्‌ उत्तरं दिवः। अ०वे० १०.७.३.४
कस्मिन्न्‌ अङ्गे सत्यम्‌ अस्य प्रतिष्ठितम्‌। अ.वे. १०.७.१.४
कस्मिन्न्‌ आ यतथो जने। ऋ०वे० ५.७४.२.३
कस्मिन्‌ सास्य हुताहुतिः. । जै०ब्रा० १.२०.१; श०ब्रा० ११.३.१.७.३
कस्मै त्वा। वा०सं० २०.४; तै०सं० ३.२.३.२; का०सं० ३३.७.१३३., ३३.८.४; तै०ब्रा० २.६.५.३३.
कस्मै त्वा ददाति तस्मै त्वा ददाति। ला०श्रौ०सू० ५.१२.२५
कस्मै त्वा युनक्ति तस्मै त्वा युनक्ति। वा०सं० १.६; श०ब्रा० १.१.१.१३३.
कस्मै त्वा वि मुञ्चति तस्मै त्वा वि मुञ्चति पोषाय। वा०सं० २.२३३.; श०ब्रा० १.९.२.३३.३३.
कस्मै देव वषड्‌ (वा०सं०काण्व० वषल्‌) अस्तु तुभ्यम्‌। वा०सं० ११.३३.९.४; वा०सं०काण्व० १२.४.२.४; मै०सं० २.७.४.४, ७८.८, ३.१.५, ७.२; श०ब्रा० ६.४.३.४ (देखें-तस्मै च देवि तथा तस्मै देव)
कस्मै देवा आ वहान्‌ आशु होम। ऋ०वे० १.८४.१८.३; नि० १४.२७.३
कस्मै देवाय हविषा विधेम। ऋ०वे० १०.१२१.१.४-९.४; अ०वे० ४.२.१.४-७.४, ८.५; वा०सं० १२.१०२.४, १३.४.४, २३.१.४, ३.४, २५.१०.४, ११.४,
१२.४, १३.४, २७.२५.४, २६.४, ३३.२.६.४, ७४ (तृतीयांश); तै०सं० ४.१.८.४४ (तृतीयांश), ५४ (तृतीयांश), ६४ (द्वितीयांश), २.७.१.४, ८.२.४, ७.५.१६.१.४, १७.१.४; मै०सं० २.७.१४.४, ९५.३३., २.७.१५.४, ९६.१४, २.१३.२३३.४ (सप्तमांश), १६८, ६, ८, १०, १२, १५, १६९.१, ३३., ३.१२.१६.४, १६५.२, ३.१२.१७.४, १६५.६; का०सं० ४.१६.४, १६.१४.४, १५.४, ४०.१४ (सप्तमांश); का०सं० अश्व० ५.११.४, १३.४; श०ब्रा० ७.३.१.२०, ४.१.१९; नृ०पू०ता०उप० २.४.४; नि० १०.२३.४
कस्मै नूनम्‌, अभिद्यवे। का०सं० ७.१७.१ (देखें-तस्मै‘ इत्यादि)
कस्मै वः प्रणयति तस्मै वः प्रणयतु। मा०श्रौ०सू० १.२.१.१४
कस्मै वो गृह्णामि तस्मै वो गृह्णामि। आप०श्रौ०सू० १.१६.३३.
कस्मै वो युनक्ति तस्मै वो युनक्तु। मा०श्रौ०सू० १.२.१.१५
कस्मै सस्रुः सुदासे अन्व्‌ आपये। ऋ०वे० ५.५३.२.३
कस्मै सहस्रं शताश्वं स्वं ज्ञातिभ्यो दद्याम्‌। वै० सू० ३३.७.१४
कस्मै स्वाहा। वा०सं० २२.२०; तै०सं० ७.३.१५.११; मै०सं० ३.१२.५, १६१.१२; का०सं० अश्व० ३.५; श०ब्रा० १३.१.८.२; तै०ब्रा० ३.८.११.१;
मा०श्रौ०सू० ९.२.२
कस्य क्रत्वा मरुतः कस्य वर्पसा। ऋ०वे० १.३३.९.१.३
कस्य ध्वस्रा भवथः कस्य वा नरा। ऋ०वे० १०.४०.३.३
कस्य नूनं कतमस्यामृतानाम्‌। ऋ०वे० १.२४.१.१; आ०ब्रा०७.१६.३३.; शा०श्रौ०सू० १५.२२ (ऋ० वि० १.१७.९; बृ. दा. ३.९८)
कस्य नूनं परीणसः। (सा०वे० परीणसि)। ऋ०वे० ८.८४.७.१; सा०वे० १.३३.४.१
कस्य ब्रह्मचार्य्‌ असि। (आ०मं०पा० अस्य्‌ असौ)। आ०गृ०सू० १.२०.८; पा०गृ०सू० २.२.१९; आ०मं०पा० २.३.२९ (आप०गृ० ४.११.२);
मा०गृ०सू० १.२२.५
कस्य ब्रह्माणि जुजुषुर्‌ युवानः। ऋ०वे० १.१६५.२.१; मै०सं० ४.११.३.१, १६८.८; का०सं० ९.१८.१
कस्य ब्रह्माणि रण्यथः। ऋ०वे० ५.७४.३.३
कस्य मात्रा न विद्यते। वा०सं० २३.४७.४; आ०श्रौ०सू० १०.९.२.४; शा०श्रौ०सू० १६.५.१.४
कस्य वृषा सुते सचा। ऋ०वे० ८.९३.२०.१; तै०ब्रा० २.४.५.१.१, ७.१३.१.१ प्रतीकः कस्य वृषा। आप०श्रौ०सू० २२.२७.१५
कस्य स्वित्‌ पुत्र इह वक्त्वानि। ऋ०वे० ६.९.२.३
कस्य स्वित्‌ सवनं वृषा। ऋ०वे० ८.६४.८.१
कस्या नाश्नीयाद्‌ अब्राह्मणः। अ०वे० १२.४.४३.४
कस्यां देवतायां वसथ। श०ब्रा० १२.१.३.२२
कस्याश्विनाव्‌ इन्द्रो अग्निः सुतस्य। ऋ०वे० ४.२५.३.३
कस्यासि। वा०सं० ७.२९; वा०सं०काण्व० ९.१.४; श०ब्रा० ४.५.६.४; शा०गृ०सू० ३.२.२
कस्येमां देवीम्‌ अमृतेषु प्रेष्ठाम्‌। ऋ०वे० ४.४३.१.३
कस्ये मृजाना अति यन्ति रिप्रम्‌। अ.वे. १८.३.१७.१ प्रतीकः कस्ये मृजानाः। कौ० सू० ८४.१०
कः स जगार भुवनस्य गोपाः। छा० उप० ४.३.६.२; जै० उ० ब्रा० ३.२.२.२, १०
कः सप्त खानि वि ततर्द शीर्षणि। अ०वे० १०.२.६.१
कः सूरस्य वेद बृहतो जनित्रम्‌। वा०सं० २३.५९.३
कः स्वित्‌ तद्‌ अद्य नो ब्रूयात्‌। ऋ०वे० १०.१३३.५.५.३
कः स्वित्‌ तेषाम्‌ असद्‌ रसः। अ०वे० १०.४.१८.४
कः स्वित्‌ पृथिव्यै वर्षीयान्‌। आ०श्रौ०सू० १०.९.२.३; शा०श्रौ०सू० १६.५.१.३ (देखें-किं स्वित्‌ इत्यादि)
कः स्विद्‌ एकाकी चरति। वा०सं० २३.९.१, ४५.१; तै०सं० ७.४.१८.१.१; मै०सं० ३.१२.१९.१, १६५.१७; का०सं० अश्व० ४.७.१; श०ब्रा०
१३.२.६.१०, ५.२.१२; तै०ब्रा० ३.९.५.४; आ०श्रौ०सू० १०.९.२.१; शा०श्रौ०सू० १६.५.३.१; मा०श्रौ०सू० ९.२.३. प्रतीकः कः स्विद्‌ एकाकी। का०श्रौ०सू० २०.५.२०, ७.१०
कः स्विद्‌ वृक्षो निष्ठितो मध्ये अर्णसः। ऋ०वे० १.१८२.७१
कहोलं कौषीतकिम्‌। (आ०गृ०सू० ०कम्‌) (जाँचें- तर्पयामि)। आ०गृ०सू० ३.४.४; शा०गृ०सू० ४.१०.३
का अस्य पूर्वीर्‌ उपमातयो ह। ऋ०वे० ४.२३.३३
का (तै०आ० काव्‌; -अ.वे। वा०सं० किम्‌) ऊरू पादा उच्येते। ऋ०वे० १०.९०.११४; अ०वे० १९.६.५.४; वा०सं० ३३.१.१०.४; तै०आ० ३.१२.५.४
काङोस्मितां हिरण्यप्राकाराम्‌। ऋ०वे०खि० ५.८७.४.१
काकोच्छिष्टोपहतं च यत्‌। बौ०ध०सू० ३.६.५.२ (देखें-उच्छिष्टोपहतं च)
काङ्क्षत नाभिकृन्तनेन स्तनप्रतिधानेन च। गो०गृ०सू० २.७.१७
काटाक्षाय स्वाहा। का०सं० ४०.४
काटाय स्वाहा। (आप०श्रौ०सू० त्वा)। मै०सं० ३.१२.१२, १६४.२; आप०श्रौ०सू० १७.२.६
काटे निबाढ ऋषिर्‌ अह्वद्‌ ऊतये। ऋ०वे० १.१०६.६.२
काणया दीयते स्वम्‌। अ.वे. १२.४.३.४
(ओं ) काण्डर्षींस्‌ तर्पयामि। बौ०ध०सू० २.५.९.१४
काण्डात्‌-काण्डात्‌ प्ररोहन्ती। (शा०गृ०सू० प्र रोहसि)। वा०सं० १३.२०.१; तै०सं० ४.२.९.२.१, ५.२.८.३३.; मै०सं० २.७.१५.१, ९८.१३३., ३.२.६,
२४.१९; का०सं० १६.१६.१, २०.६; श०ब्रा० ७.४.२.१४; तै०आ० १०.१.७.१; आप०श्रौ०सू० १६.२४.१; मा०श्रौ०सू० ६.१.७; शा०गृ०सू० ६.६.९.१; महाना०उप०४.३.१ प्रतीकः काण्डात्‌-काण्डात्‌। का०श्रौ०सू० १७.४.१८; हि०गृ०सू० २.२०.१०; बृ०प०सं० ९.६५, ३३.१०; वृ०हा०सं० ८.१९; काण्डात्‌।
या०ध०सू० १.३००
काण्डात्‌-काण्डात्‌ संभवसि। शा० गृ०सू० ६.६.९.२
काण्डेभ्यः. स्वाहा। तै०सं० ७.३.१९.१
काण्वं मेध्यातिथिम्‌। ऋ०वे० ८.२.४०.२; ऋ०वे०खि० ७.३३.४.४.२
का ते उपेतिर्‌ (का०सं० आकूतिर्‌) मनसो वराय। ऋ०वे० १.७६.१.१; का०सं० ३३.९.१४.१ प्रतीकः का त उपेतिः। आ०श्रौ०सू० ४.१३.७
का ते अस्त्य्‌ अरंकृतिः सूक्तैः। ऋ०वे० ७.२९.३.१
का ते निषत्तिः किम्‌ उ नो ममत्सि। ऋ०वे० ४.२१.९.३; मै०सं० ४.१२.३.३, १८६.१४
कात्यायनाय (महाना०उप० कात्यायन्यै) विद्महे। तै०आ० १०.१.७.१; महाना०उप०३.१२.१
का दक्षिणा। आ०गृ०सू० १.२३.२१ (तुल०- कच्चित्‌ कल्याण्यो)
का दीप्तिः किं परायणम्‌। तै०आ० १.८.३.२
का देवता स्थ। श०ब्रा० १२.१.३.२२
का नामासि। मा०गृ०सू० १.१०.१४ (नीचे देखें- को नामासि)
कानीतस्य सुराधसः। ऋ०वे० ८.४६.२४.२
कान्ता काम्या कामजातायुष्मती कामदुघा। तै० ब्रा० ३.१०.१.३३.
कान्दाविषं कनक्नकम्‌। अ.वे. १०.४.२२.३
कान्य्‌ अन्तः पुरुषे अर्पितानि (आ०श्रौ०सू० पुरुष आ र्पितानि)। वा०सं० २३.५१.२; आ०श्रौ०सू० १०.९.२.२; शा०श्रौ०सू० १६.६.३.२; ला०श्रौ०सू०
९.१०.१.२
का प्रत्ना व आहुतिः। सा०वे० १.३३.६८४ (देखें-क्व प्रत्ना)
काम आयातं कामाय त्वा वि मुञ्चतु। आ०मं०पा० १.७.१२.४
कामः करोति। तै० आ० आ० १०.६१; महाना०उप०१८.२
कामः कर्ता। तै० आ० आ० १०.६१; महाना०उप०१८.२
कामः कामायादात्‌। अ.वे. ३.२९.७; मै०सं० १.९.४, १३३.५.१; पं०वि०ब्रा० १.८.१७; आ०श्रौ०सू० ५.१३.१५. प्रतीकः कामः कामाय। का०सं० ९.९,
१२; तै०ब्रा० २.२.५.५; तै०आ० ३.१०.१, ४; आप०श्रौ०सू० १४.११.२ (देखें-कामोऽदात्‌)
कामः कारयिता। तै० आ० आ० १०.६१; महाना०उप०१८.२
कामः प्रतिग्रहीता। अ०वे० ३.२९.७; वा०सं० ७.४८; मै०सं० १.९.४, १३३.५.२; का०सं० ९.९; पं०वि०ब्रा० १.८.१७; श०ब्रा० ४.३.४.३३.२; तै०ब्रा० २.२.५.५; तै०आ० ३.१०.२, ४; आ०श्रौ०सू० ५.१३.१५; शा०श्रौ०सू० ४.७.१५; आप०श्रौ०सू० १४.११.२
कामं वाजेभिर्‌ अश्विभिः। ऋ०वे० ६.४५.२१.२
कामं विप्रस्य तर्पयन्त धामभिः। ऋ०वे० १.८५.११.४
कामं शिक्षामि हविषाज्येन। अ०वे० ९.२.१.२
कामं समच। तै० ब्रा० ३.१०.४.३३.
कामं। (अ०वे० । पं०वि०ब्रा० कामः; का०सं० कामस्‌) समुद्रम्‌ आ विश। (अ०वे० विवेश; का०सं० । पं०वि०ब्रा० विशत्‌)। अ०वे० ३.२९.७;
का०सं० ९.९, १२; पं०वि०ब्रा० १.८.१७; तै०ब्रा० २.२.५.६; तै०आ० ३.१०.२, ४; आ०श्रौ०सू० ५.१३.१५; आप०श्रौ०सू० १४.११.२
कामं स्तुत्वोद्‌ अहं भिदेयम्‌। अ.वे. ९.२.२.४
काम कामं म आवर्तय। पं०वि०ब्रा० १.६.१४; मा०श्रौ०सू० ९.५.१. प्रतीकः काम। ला०श्रौ०सू० २.११.२० (देखें-’कामं-कामं मा‘ इत्यादि)
कामकामाय स्वाहा। वा०ध०शा० २३.३३.
काम कामेन बृहता सयोनिः। अ०वे० १९.५२.१.३
कामं-कामं यजमानाय दुह्राम्‌। अ.वे. १८.४.५.४
कामं कामदुघे धुक्ष्व। वा०सं० १२.७२.१; तै०सं० ४.२.५.६.१; मै०सं० २.७.१४.१, ९५.१०, ३.२.५, २२.३३.; का०सं० १६.१२.१; श०ब्रा० ७.२.२.१२.१;
आप०श्रौ०सू० १६.१९.५; मा०श्रौ०सू० ६.१.६
कामं-कामं मा आवर्तय। मै०सं० ४.२.३३., २४.८ (देखें-काम कामं)
कामं कृण्वाने पितरि युवत्याम्‌। ऋ०वे० १०.६१.६.२
कामचाराय स्वाहा। तै० ब्रा० ३.१.४.१३३.
कामज्येष्ठा इह मादयध्वम्‌। अ०वे० ९.२.८.२
कामदां सर्वकामिनाम्‌। मा०गृ०सू० २.१३.६.२
कामदुघा अमुत्रामुष्मिन्‌ लोके। मै०सं० ३.३.४, ३३.६.८; तै०ब्रा० ३.७.६.१.५; आप०श्रौ०सू० १.१४.१२.५
कामदुघा भवन्तु। अ०वे० १८.४.३३.२
काम्‌ अद्य देवतां यजध्वे। श०ब्रा० १२.१.३.२२
काम्‌ अधुक्षः। वा०सं० १.३३.; मै०सं० १.१.३३. (तृतीयांश), २.७ (द्वितीयांश), ८, ४.१.३३., ४.१६; श०ब्रा० १.७.१.१७ (तृतीयांश); तै०ब्रा०
३.२.३.६; का०श्रौ०सू० ४.२.२४; मा०श्रौ०सू० १.१.३.२६ (तुल०- अगला)
काम्‌ अधुक्षः प्र णो ब्रूहि। तै० ब्रा० ३.७.४.१६.१; आप०श्रौ०सू० १.१३.३.१ (तुल०- पूर्व)
कामं दुहाताम्‌ इह शक्वरीभिः। अ०वे० १३.१.५४ (देखें-राष्ट्रं दुहाथाम्‌)
कामं नु देवम्‌ः अर्यमणं नु देवम्‌, का अह इम्‌प्‌लिएद्‌ इन्‌ कामेन। मा०गृ०सू० १.११.१७
कामं नो अग्ने अभिहर्य दिग्‌भ्यः। तै० ब्रा० २.५.४.५.४
कामप्रदां रजनीं विश्वरूपाम्‌। मा०गृ०सू० २.१३.६.१
कामप्रम्‌ ऋध्यतां मह्यम्‌। आ०मं०पा० १.१३.४.१ (आप०गृ० ३.८.१३३.)
कामप्रयवणं मे अस्तु। तै०आ० १.२७.६.१
कामप्रश्‌ छन्दसा सह। अ०वे० ११.७.८.२
कामप्रेण स कल्पते। अ०वे० १०.९.४.२
कामप्रेणेव मनसा चरन्ता। ऋ०वे० १.१५८.२.४
कामम्‌ अस्य समृद्ध्‌यै। तै० ब्रा० २.५.३.२.२
काममालिन्यै धीमहि। महाना०उप०३.१४.२
कामम्‌ इन्‌ मे मघवन्‌ मा वि तारीः। ऋ०वे० १०.५४.५.३
कामम्‌ उद्ध्रियतां कामम्‌ अग्नौ च क्रियताम्‌। आप०ध०सू० २.७.१७.१९
काममूता बह्व्‌ एतद्‌ रपामि। ऋ०वे० १०.१०.११.३; अ०वे० १८.१.१२.३
कामं प्रत्यासाभ्याम्‌। तै०सं० ५.७.१९.१; का०सं० अश्व० १३.९
कामं प्रसारय। तै० ब्रा० ३.१०.४.३३.
कामयमानो इत्यादि। (देखें- कायमानो)
का मर्यादा वयुना कद्‌ ध वामम्‌। ऋ०वे० ४.५.१३.१
कामवत्सामृतं दुहाना। तै० ब्रा० ३.१२.३.२.४
काम वेद ते नाम मदो नामासि। सा०मं०ब्रा० १.१.२; गो०गृ०सू० २.१.१०
कामश्‌ च मे सौमनसश्‌ च मे। वा०सं० १८.८; तै०सं० ४.७.३.१; मै०सं० २.११.३३., १४१.९; का०सं० १८.८
कामस्‌ तद्‌ अग्रे सम्‌ अवर्तताधि। (अ.वे। नृ०पू०ता०उप० अवर्तत)। ऋ०वे० १०.१२९.४.१; अ०वे० १९.५२.१.१; तै०ब्रा० २.४.१.१०.१, ८.९.४.१; तै०आ० १.२३.१.१; नृ०पू०ता०उप० १.१.१ प्रतीकः कामस्‌ तद्‌ अग्रे। तै० ब्रा० ३.१२.१.१; कौ० सू० ६.३३.७, ४५.१७; कामस्‌ तत्‌। कौ० सू० ६८.२९। (निर्देशित जैसे- कामसूक्त। कौ० सू० ७९.२८, टिप्पणी)
कामस्य तृप्तिम्‌ आनन्दम्‌। तै० ब्रा० २.४.६.५.३
कामस्य त्वा सन्नमा अपिदधामि। का०सं० ३३.७.१३३.
कामस्य ब्रह्मचर्यस्यासौ (पढें- ब्रह्मचार्य्‌ अस्य्‌ असौ?) शा०गृ०सू० २.४.२
कामस्य यत्राप्ताः कामाः। ऋ०वे० ९.११३.११.३
कामस्येन्द्रस्य वरुणस्य राज्ञः। अ०वे० ९.२.६.१
कामस्येषुः सुसंनता। अ०वे० ३.२५.३.२
कामः (तथा कामस्‌) समुद्रम्‌। (देखें- कामं समुद्रम्‌)
कामाः कामेन तातृपुः। अ०वे० ११.७.१३.४
कामान्‌ अस्माकं पूरय। अ०वे० ३.१०.१३.३
कामान्‌ मे धुङ्‌ध्वं प्राजां च पशूंश्‌ च। आ०श्रौ०सू० ६.१२.४
कामान्‌ सम्‌ अर्धयन्तु नः। ऋ०वे०खि० ९.६७.२.३; सा०वे० २.६५१.३; तै०ब्रा० १.४.८.५.३
कामाभिद्रुग्‌धोऽस्मि. । जै०ब्रा० १.३३.६२; तै०आ० २.१८.१; पा०गृ०सू० ३.१२.९; । गौ०ध०सू० २५.४; बौ०ध०सू० २.१.१.३३.४, ४.२.१०
कामाय त्वा। तै०सं० ३.४.२.१, ३.४; का०सं० १३.११, १२; तै०ब्रा० २.५.३.२; आ०श्रौ०सू० १.११.१, १३.५; शा०श्रौ०सू० १.१५.१२; आप०श्रौ०सू०
१९.१७.९; कौ० सू० ५.७
कामाय त्वा गृह्णामि। (मै०सं० प्रति गृह्णामि) तै०सं० १.६.१.३३.; मै०सं० १.९.४, १३३.५.२ (तुल०- कामेन त्वा)
कामाय त्वा सर्ववीराय सर्वपुरुषाय सर्वजनाय सर्वकामाय जुहोमि। कौ० सू० ४५.१६
कामाय त्वा स्वाहा। कौ० सू० ५.७; मा०गृ०सू० १.१०.११
कामाय परस्वान्‌। तै०सं० ५.५.२१.१; का०सं० अश्व० ७.११
कामाय पिकः। वा०सं० २४.३३.९; मै०सं० ३.१४.२०, १७७.२
कामाय पुंश्चलूम्‌। वा०सं० ३३.०.५; तै०ब्रा० ३.४.१.१
कामाय स्वाहा। का०सं० ३३.७.१५, १६; । जै०ब्रा० १.३३.६२ (द्वितीयांश); तै०ब्रा० ३.१.४.१५, ५.४, १५, १२.२.३३.; तै०आ० २.१८.१ (द्वितीयांश);
तै० आ० आ० १०.६१.१, ६७.२; महाना०उप०१८.२, १९.२; आ०गृ०सू० ४.३.२६; कौ० सू० ८१.३३.१; पा०गृ०सू० ३.१२.९ (द्वितीयांश); बौ०ध०सू० २.१.१.३३.४ (द्वितीयांश), ४.२.१० (द्वितीयांश); । गौ०ध०सू० २५.४ (द्वितीयांश); वा०ध०शा० २३.३३. (तुल०- अग्नये
कामाय स्वाहा)
कामा येऽस्य हृदि स्थिताः। (बृ० उ० के० उप० श्रिताः)। श०ब्रा० १४.७.२.९.२; बृ० उ० ४.४.९.२; के० उप०६.१४.३
कामायैवेदं सर्वम्‌। बौ०ध०सू० ३.४.२
कामायै स्वाहा। मा०श्रौ०सू० २.१३.६ (देखें-काम्यायै स्वाहा)
कामावकीर्णोऽस्मि। जै०ब्रा० १.३३.६२; तै०आ० २.१८.१; पा०गृ०सू० ३.१२.९; बौ०ध०सू० २.१.१.३३.४, ४.२.१०; । गृ०ध०सू० २५.४. प्रतीकः
कामावकीर्णः। या०ध०सू० ३.२८१
कामिना सं च वक्षथः। अ०वे० २.३३.०.२.२
काम्‌ इहैकाः क इमे पतङ्गः। तै० ब्रा० २.५.८.४.१
कामी हि वीरः सदम्‌ अस्य पीतिम्‌। ऋ०वे० २.१४.१.३
काम्‌ उ स्वधाम्‌ ऋणवः शस्यमानः। ऋ०वे० ७.८.३.२
कामेन। मा०गृ०सू० १.११.१७ (देखें- कामं नु देवम्‌)
कामेन कृतं कामः करोति। बौ०ध०सू० ३.४.२
कामेन कृतं तवसं स्वञ्चम्‌। ऋ०वे० ६.५८.४.४; मै०सं० ४.१४.१६.४, २४४.१; तै०ब्रा० २.८.५.४.४
कामेन कृतः (ऋ०वे० कृत) श्रव इछमानः। ऋ०वे० ६.५८.३.४; मै०सं० ४.१४.१६.४, २४३.९; तै०ब्रा० २.५.५.५.४
कामेन कृतो अभ्य्‌ आनड्‌ (वा०सं०काण्व० आनल्‌) अर्कम्‌। ऋ०वे० ६.४९.८.२; वा०सं० ३३.४.४२.२; वा०सं०काण्व० ३३.२.३३.०.२; तै०सं०
१.१.१४.२.२; नि० १२.१८.२
कामेन त्वा प्रति गृह्णामि। अ०वे० ३.२९.७; का०सं० ९.९, १२; पं०वि०ब्रा० १.८.१७; तै०ब्रा० २.२.५.६; तै०आ० ३.१०.२, ४; आ०श्रौ०सू० ५.१३.१५;
आप०श्रौ०सू० १४.११.२ (तुल०- कामाय त्वा गृह्णामि)
कामेन देवाः सरथं दिवो नः। तै० ब्रा० २.८.२.१.३
कामेन मा (तै०आ० मे) काम आगन्‌। (तै०आ० आगात्‌)। अ०वे० १९.५२.४.१; तै०आ० ३.१५.२.१
कामेन व उप तिष्ठे। शा०श्रौ०सू० २.१३.६
कामेन श्रवसो महा। ऋ०वे० ७.१६.१०.२
कामेनाजनयन्‌ स्वः। (तै०आ० पुनः)। अ०वे० १९.५२.३.४; तै०आ० ३.१५.२.४
कामेश्वरो वैश्रवणो ददातु। तै०आ० १.३३.१.६.४
कास्मैतत्‌ ते। अ०वे० ३.२९.७; वा०सं० ७.४८ (वा०सं०काण्व० ९.२.९); का०सं० ९.९, १२; मै०सं० १.९.४, १३३.५.२; पं०वि०ब्रा० १.८.१७;
श०ब्रा० ४.३.४.३३.२; तै०ब्रा० २.२.५.६; तै०आ० ३.१०.२, ४; आ०श्रौ०सू० ५.१३.१५; शा०श्रौ०सू० ४.७.१५; आप०श्रौ०सू० १४.११.२; मा०श्रौ०सू० ५.२.१४.१३३.; मा०गृ०सू० १.८.९ (तुल०- नीचे एतत्‌ ते काम)
कामोऽकार्षीत्‌। तै० आ० आ० १०.६१; महाना० उप० १८.२; आप० ध०सू० १.९.२६.१३३.
कामोऽकार्षीन्‌ नमो-नमः। तै० आ० आ० १०.६१
कामो गव्युर्‌ हिरण्ययुः। ऋ०वे० ८.७८.९.२
कामो जज्ञे प्रथमः। अ०वे० ९.२.१९.१
कामो दाता। अ०वे० ३.२९.७; वा०सं० ७.४८; मै०सं० १.९.४, १३३.५.१; का०सं० ९.९; पं०वि०ब्रा० १.८.१७; श०ब्रा० ४.३.४.३३.२; तै०ब्रा०
२.२.५.५; तै०आ० ३.१०.१, ४; आ०श्रौ०सू० ५.१३.१५; शा०श्रौ०सू० ४.७.१५; आप०श्रौ०सू० १४.११.२
कामोऽदात्‌ कामायादात्‌। वा०सं० ७.४८; श०ब्रा० ४.३.४.३३.२; शा०श्रौ०सू० ४.७.१५ (देखें-कामः कामायादात्‌)
कामो न यो देवयताम्‌ असर्जि। ऋ०वे० ९.९७.४६.४
कामो भूतस्य भव्यस्य। अ०वे० ६.३३.६.३.२; सा०वे० २.१०६०.२; वा०सं० १२.११७.२; तै०ब्रा० २.४.१.९.१; आ०श्रौ०सू० ८.१०.३.२; शा०श्रौ०सू०
३.५.८.२ प्रतीकः कामो भूतस्य। तै० ब्रा० ३.१२.१.१
कामो म इछञ्‌ चरति प्रजानन्‌। ऋ०वे० ३.५४.२.२
कामो रायः सुवीर्यस्य तं दात्‌। ऋ०वे० ७.९७.४.३; का०सं० १७.१८.३
कामो राये हवते मा स्वस्ति। ऋ०वे० ५.४२.१५.३
कामो विध्यतु त्वा हृदि। अ०वे० ३.२५.२.४
कामोऽसि। कौ० सू० ४५.१६
कामो हविषां मन्दिष्ठोऽग्ने त्वं सु जागृहि। मै०सं० १.२.३.१२, १२.३३. (सम्भवतः मंत्र ’अग्ने त्वं‘ से आरम्भ होता है जो द्रष्टव्य है). प्रतीकः कामो
हविषां मन्दिष्ठः। मा०श्रौ०सू० २.१.३.११
काम्या एत। वा०सं० ३.२७; श०ब्रा० २.३.४.३३.४; शा०श्रौ०सू० २.१२.४; का०श्रौ०सू० ४.१२.९
काम्यायै स्वाहा। मै०सं० ४.२.१, २२.१०; मा०श्रौ०सू० ९.५.१, ९.५.३३. (देखें-कामायै स्वाहा)
काम्यासि। पं०वि०ब्रा० २०.१५.१५; मा०श्रौ०सू० ९.४.१; गो०गृ० ३.८.३३. (देखें-अगला तथा तुलना गृ०सू० २.६०; कर्म०उप०३.६.५)
काम्ये। मै०सं० ४.२.१, २२.२ (देखें-पूर्व)
काये एककपालः। (मै०सं० ३.१५.१०, कायम्‌ एककपालम्‌) तै०सं० ७.५.१४.१; मै०सं० १.१०.१, १४०.१२, ३.१५.१०, १८०.१४; का०सं० ९.४;
का०सं० अश्व० ५.१०
काय ते ग्रामकामो जुहोमि स्वाहा। शा० गृ०सू० ३.२.२
काय त्वा। वा०सं० २०.४; तै०सं० ३.२.३.२; का०सं० ३३.७.१३३., ३३.८.४; तै०ब्रा० ६.५.३३.
काय त्वा परिददामि। आ०गृ०सू० १.२०.८; मा०गृ०सू० १.२२.५
कायमानो(मा०श्रौ०सू० कामयमानो) वना त्वं। ऋ०वे० ३.९.२.१; सा०वे० १.५३.१; नि० ४.१४.१; मा०श्रौ०सू० ३.८.१.१ सायण्‌ ऋ०वे० में,
कायमानो कामयमानो
काय स्वाहा। वा०सं० २२.२०; तै०सं० ७.३.१५.१; मै०सं० ३.१२.५, १६१.१२; का०सं० अश्व० ३.५; श०ब्रा० १३.१.८.२; तै०ब्रा० ३.८.११.१;
का०श्रौ०सू० २०.४.३३.; मा०श्रौ०सू० ९.२.२
कायानु ब्रूहि। आप०श्रौ०सू० ८.७.१
कायास्‌ तूपराः। वा०सं० २४.१५; मै०सं० ३.१३.१३३., १७१.५; आप०श्रौ०सू० २०.१४.९
कायं न विश्वे अह्वन्त देवाः। ऋ०वे० ५.२९.८.३
कायं बिभ्रत्‌ पुरुस्पृहम्‌। ऋ०वे० ९.१४.१.३; सा०वे० १.४८६.३
का राधद्‌ धोत्राश्विना वाम्‌। ऋ०वे० १.१२०.१.ख१; आ०ब्रा०१.२१.५; का०ब्रा० ८.५; का०श्रौ०सू० ४.६.३. प्रतीकः का राधत्‌। शा० श्रौ०सू०
५.९.२०, ९.२०.१२
काराधुनीव चितयत्‌ सहस्रैः। ऋ०वे० १.१८०.८.४
कारुर्‌ अहं ततो भिशक्‌। ऋ०वे० ९.११२.३.१; नि० ६.६.१
कारुर्‌ वोचाति सदने विवस्वतः। ऋ०वे० १०.७५.१.२
कारोतराच्‌ छफाद्‌ अश्वस्य वृष्णः। ऋ०वे० १.११६.७.३
कारोतरेण दधतो गवां त्वचि। वा०सं० १९.८२.४; मै०सं० ३.११.९.४, १५३.६; का०सं० ३३.८.३.४; तै०ब्रा० २.६.४.२.४
कार्त्तिकं सकलं मासम्‌। वि० स्मृ० ७८.५३.३
कार्त्तिकेयाय धीमहि। मै०सं० २.९.१.२, ११९.११
कार्पाणे शूर वज्रिवः। ऋ०वे० १०.२२.१०.२
कार्मारो अश्मभिर्‌ द्युभिः। ऋ०वे० ९.११२.२.३
कार्यं कृत्वा प्र धावति। अ०वे० २०.१३३.६.१४.४
कार्षिर्‌ असि। वा०सं० ६.२८; तै०सं० १.३.१३.२, ६.४.३.४; श०ब्रा० ३.९.३.२६; का०श्रौ०सू० ९.३.८; आप०श्रौ०सू० १२.५.१०; बृ०प०सं० ९.६२
(देखें-कार्ष्य्‌ असि)
कार्षीबलप्रगाणेन। तै० ब्रा० २.४.७.२.३
कार्षीवणा अन्नविदो न विद्यया। अ०वे० ६.११६.१.२
कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः। अ०वे० ११.५.६.२ (खण्डः दीक्षितो दीर्घश्मश्रुः। गो०ब्रा० १.२.१)
कार्ष्मन्न्‌ आ वाज्य्‌ अक्रमीत्‌ ससवान्‌। ऋ०वे० ९.७४.८.२
कार्ष्मन्‌ वाजी न्य्‌ अक्रमीत्‌। ऋ०वे० ९.३३.६.१.३; सा०वे० १.४९०.३
कार्ष्मेवातिष्ठद्‌ अर्वता जयन्ती। ऋ०वे० १.११६.१७.२
कार्ष्य्‌ असि। मै०सं० १.३.१, २९.९, ४.५.२, ६५.४; का०सं० ३.९; मा०श्रौ०सू० २.३.२.१७ (देखें-कार्षिर्‌ असि)
काल इमाः पृथिवीर्‌ उत। अ०वे० १९.५३.५.२
कालः प्रजा असृजत। अ०वे० १९.५३.१०.१
कालनेत्रे हविषो नो जुषस्व। कौ० सू० १०६.७.३
कालं तम्‌ आहुः परमे व्योमन्‌। अ०वे० १९.५३.३.४
(ओं ) कालं तर्पयामि। बौ०ध०सू० २.५.९.११
कालशाकं महाशल्कम्‌। वि० स्मृ० ८०.१४.१। (तुल०- मा०ध०सू० ३.२७२)
कालः स ईयते प्रथमो। (अ०वे० १९.५४.६.२, परमो) नु देवः। अ०वे० १९.५३.२.४, ५४.६.२
काला अप्सु निविशन्ते। तै०आ० १.८.१.१
कालाद्‌ आपः सम्‌ अभवन्‌। अ०वे० १९.५४.१.१
कालाद्‌ ऋचः सम्‌ अभवन्‌। अ०वे० १९.५४.३.३
कालाद्‌ ब्रह्म तपो दिशः। अ०वे० १९.५४.१.२
कालाय नमः। तै०आ० १०.४४.१; महाना०उप०१७.२
कालाय वां जैत्रियाय वाम्‌ औद्भेत्त्रियाय वाम्‌ अन्नाद्याय वाम्‌ अवनेनिजे सुकृताय वाम्‌। आप०श्रौ०सू० ६.२०.२
कालावयवानाम्‌ इतः प्रतीच्या। तै०आ० १.१२.५.२
कालाः संवत्सरं श्रिताः। तै०आ० १.२.२.२
कालिको नामो सर्पः। ऋ०वे०खि० ७.५५.४.१
काले गन्धर्वाप्सप्सः। अ०वे० १९.५४.४.३
काले चक्षुर्‌ वि पश्यति। अ०वे० १९.५३.६.४
काले तपः काले ज्येष्ठम्‌। अ.वे. १९.५३.८.१
काले तपति सूर्यः। अ०वे० १९.५३.६.२
कालेन पृथिवी मही। अ०वे० १९.५४.२.२
कालेन भूतं भव्यं च। अ०वे० १९.५३.५.३ (तुल०- काले ह भूतं)
कालेन वातः पवते। अ०वे० १९.५४.२.१
कालेएन सर्वा नन्दन्ति। अ०वे० १९.५३.७.३
काले नाम समाहितम्‌। अ.वे. १९.५३.७.२
काले नि विशते पुनः। अ०वे० १९.५४.१.४
कालेनोद्‌ एति सूर्यः। अ०वे० १९.५४.१.३
काले ब्रह्म समाहितम्‌। अ.वे. १९.५३.८.२
काले मनः काले प्राणः। अ०वे० १९.५३.७.१
काले यज्ञं सम्‌ ऐरयन्‌। अ०वे० १९.५४.४.१
कालेऽयम्‌ अङ्गिरा दिवः। अ०वे० १९.५४.५.१
काले लोकाः प्रतिष्ठिताः। अ०वे० १९.५४.४.४
काले ह भूतं भव्यं च। अ०वे० १९.५४.३.१ (तुल०- कालेन भूतं)
काले ह विश्वा भूतानि। अ०वे० १९.५३.६.३ (तुल०- इन्द्रे ह विश्वा)
कालैर्‌ हरित्वं आपन्नैः। तै०आ० १.१२.३.५
कालो अग्रे प्रजापतिम्‌। अ.वे. १९.५३.१०.२
कालो अश्वो वहति सप्तरश्मिः। अ०वे० १९.५३.१.१ (निर्देशित जैसे- कालः चूलि०उप०१२)
कालो भूमिम्‌ असृजत। अ०वे० १९.५३.६.१
कालोऽमुं दिवम्‌ अजनयत्‌। अ.वे. १९.५३.५.१
कालो ह ब्रह्म भूत्त्वा। अ०वे० १९.५३.९.३
कालो ह सर्वस्येश्वरः। अ०वे० १९.५३.८.३
काल्प्य आपर्तकः स्मृतः। कौ० सू० १४१.३३.४.२
का वां भूद्‌ उपमातिः कया नः। ऋ०वे० ४.४३.४.१
काव्‌ ऊरू इत्यादि। (देखें- का ऊरू)
काव्यं छन्दः। वा०सं० १५.४; तै०सं० ४.३.१२.२; मै०सं० २.८.७, १११.१४; का०सं० १७.६; श०ब्रा० ८.५.२.४
काव्यव्योर्‌ आजानेषु। ऋ०वे० ३३.७२.१; शा०श्रौ०सू० ७.१०.११.१
काव्येभिर्‌ अदाभ्या। ऋ०वे० ७.६६.१७.१; आ०श्रौ०सू० ७.५.९; शा०श्रौ०सू० १२.२.५, १५
काव्येभ्यः। ला०श्रौ०सू० ३.२.१२. अवमेभ्यः इत्यादि का ऊह), (तुल०- अगला)
काव्यैः। शा० श्रौ०सू० ७.५.२४; वै० सू० २०.८; ला०श्रौ०सू० २.५.१४. ऊमैः पितृभिर्‌ का ऊह (शा०श्रौ०सू० वै०सू० ) तथा अवस्मैस्‌ त
(ला०श्रौ०सू०)। जो द्रष्यव्य है। (तुल०- पूर्व से
काशानां स्तम्बम्‌ आहर। तै०आ० ६.९.१.१
(ओं ) काश्यपं तर्पयामि। बौ०ध०सू० २.५.९.१२
काश्यपेनाभिमन्त्रिता। तै०आ० १०.१.८.२ (पाद टिप्पणी, पृ० ७७४); महा०ना०उप०४.५.६
काश्ठा अज्मेष्व्‌ (सा०वे० यज्ञेष्व्‌) अत्नत। ऋ०वे० १.३३.७.१०.२; सा०वे० १.२२१.२
काष्ठां वाजिनो अक्रत। ऋ०वे० ९.२१.७.२
काष्ठां गच्छत। वा०सं० ९.१३३.; तै०सं० १.७.८.२; मै०सं० १.११.२, १६२.९; का०सं० १३.१४; श०ब्रा० ५.१.५.१७; तै०ब्रा० १.३.६.५
काष्ठानां मध्ये निहितं शरीरम्‌। ऋ०वे० १.३३.२.१०.२; नि० २.१६.२
काष्ठा भिन्दन्न्‌ ऊर्मिभिः पिन्वमानः। ऋ०वे० ४.५८.७.४; वा०सं० १७.९५.४; का०सं० ४०.७.४; आप०श्रौ०सू० १७.१८.१.४
काष्ठा यज्ञेष्व्‌ इत्यादि। (देखें- काष्ठा अज्मेष्व्‌)
काष्ठाया मध्ये द्रुघणं शयानम्‌। ऋ०वे० १०.१०२.९.२; नि० ९.२४.२
कासाम्बवेन सुरभिः। आप०श्रौ०सू० २०.१५.१३.१
कासीत्‌ प्रमा प्रतिमा किं निदानम्‌। ऋ०वे० १०.१३३.०.३.१
का सुष्टुतिः शवसः सूनुम्‌ इन्द्रम्‌। ऋ०वे० ४.२४.१.१ प्रतीकः का सुष्टुतिः। शा० श्रौ०सू० १२.३.११
कास्मेहितिः का परितक्म्यासीत्‌। ऋ०वे० १०.१०८.१.३; नि० ११.२५.३
का स्वित्‌ तत्र यजमानस्य संवित्‌। ऋ०वे० ८.५८ (भाग० १०).१.४
का (तै०सं० तै०ब्रा किं) स्विद्‌ आसीत्‌ पिलिप्पिला। वा०सं० २३.११.३, ५३.३; तै०सं० ७.४.१८.१.४; मै०सं० ३.१२.१९.३, १६६.५; का०सं० अश्व०
४.७.३; श०ब्रा० १३.२.६.१६; तै०ब्रा० ३.९.५.३३.
का (तै०सं० तै०ब्रा किं) स्विद्‌ आसीत्‌ पिशङ्गिला। वा०सं० २३.११.४, ५३.४; तै०सं० ७.४.१८.१.३; मै०सं० ३.१२.१९.४, १६६.५; का०सं० अश्व०
४.७.४; श०ब्रा० १३.२.६.१७; तै०ब्रा० ३.९.५.३३.
का (तै०सं० तै०ब्रा० आप०श्रौ०सू० किं) स्वि आसीत्‌ पूर्वचित्तिः। वा०सं० २३.११.१, ५३.१; तै०सं० ७.४.१८.१.१; मै०सं० ३.१२.१९.१, १६६.४;
का०सं० अश्व० ४.७.१; श०ब्रा० १३.२.६.१४, ५.२.१७; तै०ब्रा० ३.९.५.२; आप०श्रौ०सू० २०.१९.७. प्रतीकः का स्विद्‌ आसीत्‌। का०श्रौ०सू० २०.५.२१,
७.१२
काहाबहं तवोदरात्‌। अ.वे. ९.८.११.२
किंयुर्‌ विप्रो नद्यो जोहवीति। ऋ०वे० ३.३३.४.४
किं रजस एना परो अनयद्‌ अस्ति। अ०वे० ५.११.५.३
किंशिल। (देखें- अग्ने किंशिल)
किं शूरपत्नि नस्‌ त्वं। ऋ०वे० १०.८६.८.३; अ०वे० २०.१२६.८.३
किं सनेन वसव आप्येन। ऋ०वे० २.२९.३.२
किं समुद्रसमं सरः। वा०सं० २३.४७.२; आ०श्रौ०सू० १०.९.२.२; शा०श्रौ०सू० १६.५.१.२
किं सुबहो स्वङ्‌गुरे। ऋ०वे० १०.८६.८.१; अ०वे० २०.१२६.८.१
किं स्विज्‌ जिगाति सुम्नयुः। गो०ब्रा० १.५.२३.४
किं स्वित्‌ पुत्रेण विन्दते। आ०ब्रा० ७.१३.२.३; शा०श्रौ०सू० १५.१७.३
किं स्वित्‌ पुत्रेभ्यः पितरा उपावतुः। ऋ०वे० १.१६१.१०.४
किं स्वित्‌ पृथिव्यै वर्षीयः। वा०सं० २३.४७.३ (देखें-कः स्वित्‌ इत्यादि)
किं स्वित्‌ सूर्यसमं ज्योतिः। वा०सं० २३.४७.१; श०ब्रा० १३.५.२.१३३.; आ०श्रौ०सू० १०.९.२.१; शा०श्रौ०सू० १६.५.१.१
किं स्विद्‌ अत्रान्तराभूतम्‌। तै०आ० १.८.२.१
किं स्विद्‌ अन्तः पुरुष आ विवेश। ला०श्रौ०सू० ९.१०.११.१ (देखें-केष्व्‌ अन्तः)
किं स्विद्‌ (वा०सं०। श०ब्रा० किम्‌ व्‌; मै०सं० किम्‌) आवपनं महत्‌। वा०सं० २३.९.४, ४५.४; तै०सं० ७.४.१८.१.४; मै०सं० ३.१२.१९.४, १६६.१;
का०सं० अश्व० ४.७.४; श०ब्रा० १३.२.६.१३३.; तै०ब्रा० ३.९.५.४; आ०श्रौ०सू० १०.९.२.४; शा०श्रौ०सू० १६.५.३.४
किं स्विद्‌ आसीत्‌ पिलिप्पिला। (पिशङ्गिला तथा पूर्वचित्तिः भी)। (देखें- का स्विद्‌ इत्यादि)
किं स्विद्‌ आसीद्‌ अधिष्ठानम्‌ आरम्भणम्‌। (का०सं० आसीद्‌ आरम्भणम्‌ अधिष्ठानम्‌)। ऋ०वे० १०.८१.२.१; वा०सं० १७.१८.१; तै०सं० ४.६.२.४.१;
मै०सं० २.१०.२.१, १३३.६; का०सं० १८.२.१ प्रतीकः किं स्विद्‌ आसीद्‌ अधिष्ठानम्‌। आ०श्रौ०सू० ३.८.१
किं स्विद्‌ आसीद्‌ बृहद्‌ वयः। वा०सं० २३.११.२, ५३.२; तै०सं० ७.४.१८.१.२; मै०सं० ३.१२.१९.२, १६६.४; का०सं० अश्व० ४.७.२; श०ब्रा०
१३.२.६.१५; तै०ब्रा० ३.९.५.३३.
किं स्विद्‌ धिमस्य भेषजम्‌। वा०सं० २३.९.३, ४५.३; तै०सं० ७.४.१८.१.३; मै०सं० ३.१२.१९.३,१६६.१; का०सं० अश्व० ४.७.३; श०ब्रा० १३.२.६.१२;
तै०ब्रा० ३.९.५.४; आ०श्रौ०सू० १०.९.२.३; शा०श्रौ०सू० १६.५.३.३
किं स्विद्‌ वक्ष्यामि किम्‌ उ नू मनिष्ये। ऋ०वे० ६.९.६.४
किं स्विद्‌ वनं क उ स वृक्ष आस। (तै०सं० मै०सं० का०सं० तै०ब्रा० आसीत्‌)। ऋ०वे० १०.३३.१.७.१, ८१.४.१; वा०सं० १७.२०.१; तै०सं० ४.६.२.५.१; मै०सं० २.१०.२.१, १३३.३३.; का०सं० १८.२.१; तै०ब्रा० २.८.९.६.१ प्रतीकः किं स्विद्‌ वनम्‌. वृ०हा०सं० ८.६५
किं स्विद्‌ विद्वान्‌ प्र वसति। श०ब्रा० ११.३.१.५.१
किं स्विन्‌ नः (ला०श्रौ०सू० नस्‌ त्वं) प्रति वोचास्य्‌ अत्र। वा०सं० २३.५१.४; आ०श्रौ०सू० १०.९.२.४; शा०श्रौ०सू० १६.६.३.४; ला०श्रौ०सू०
९.१०.११.४
किं स्विन्‌ नो राजा जगृहे कद्‌ अस्य। ऋ०वे० १०.१२.५.१; अ०वे० १८.१.३३.१
किक्किटा ते चक्षुः। (प्राणम्‌, मनः, वाचम्‌ तथा श्रोत्रम्‌ भी) तै०सं० ३.४.२.१; का०सं० १३.११, १२. प्रतीकः किक्किटा ते। का०सं० १३.१२
किं करवाणि। आप० ध० सू० १.२.६.३३.८
कितवासो यद्‌ रिरिपुर्‌ न दीवि। ऋ०वे० ५.८५.८.१; तै०सं० ३.४.११.६.१; मै०सं० ४.१४.३.१, २१८.४; का०सं० २३.१२.१ प्रतीकः कितवासः। तै०
ब्रा० २.८.१.६
किनाटं स्नाव तत्‌ स्थिरम्‌। श०ब्रा० १४.६.९.३३.२.२; बृ० उ० ३.९.३३.२.२
किं तद्‌ विष्णोर्‌ बलम्‌ आहुः। तै०आ० १.८.३.१
किं ते कृण्वन्ति कीकटेषु गावः। ऋ०वे० ३.५३.१४.१; नि० ६.३३.२.१ प्रतीकः किं ते कृण्वन्ति. ऋ० वि०२.२.६
किं ते पाकः कृणवद्‌ अप्रचेताः। ऋ०वे० १०.७.६.२
किं ते ब्रह्माणो गृहते सखायः। ऋ०वे० ५.३३.२.१२.३
किं त्वा कार्कारिणोऽब्रवीत्‌। पा०गृ०सू० ३.१५.२०.४
किंत्वो वदति किंत्वः। वा०सं० २०.२८.४
किं देवेषु त्यज एनश्‌ चकर्थ। ऋ०वे० १०.७९.६.१
किं न इन्द्र जिघांससि। ऋ०वे० १.१७०.२.१ (तुल०- बृ. दा. ४.५१)
किं नु मलं किम्‌ अजिनम्‌। आ०ब्रा० ७.१३.७.१; शा०श्रौ०सू० १५.१७.१
किं नूनम्‌ अस्मान्‌ कृणवद्‌ अरातिः। ऋ०वे० ८.४८.३.३; का०श्रौ०सू० १०.९.७.३; मा०श्रौ०सू० २.५.४.४०.३; सिरस उप०३.३ (देखें-किम्‌ अस्मान्‌
कृ०)
किं नो अस्य द्रविणं कद्‌ ध रत्नम्‌। ऋ०वे० ४.५.१२.१
किं नोद्‌ उद्‌ उस्‌ हर्षसे दातवा उ। ऋ०वे० ४.२१.९.४; मै०सं० ४.१२.३.४, १८६.१४
किं नो भ्रातर्‌ अगस्त्य। ऋ०वे० १.१७०.३.१ (तुल०- बृ. दा. ४.५२)
किम्‌ अकर्तेति यत्‌ पुत्रान्‌। पं०वि०ब्रा० २४.१८.५.१
किम्‌ अङ्ग त्वा ब्रह्मणः सोम गोपाम्‌। ऋ०वे० ६.५२.३.१
किम्‌ अङ्ग त्वा मघवन्‌ भोजम्‌ आहुः। ऋ०वे० १०.४२.३.१; अ०वे० २०.८९.३.१
किम्‌ अङ्ग त्वाहुर्‌ अभिशस्तिपां नः। ऋ०वे० ६.५२.३.२
किम्‌ अङ्ग नः पश्यसि निद्यमानाम्‌। ऋ०वे० ६.५२.३.३
किम्‌ अङ्ग रध्रचोदनः। ऋ०वे० ८.८०.३.१
किम्‌ अङ्ग रध्रचोदनं त्वाहुः। ऋ०वे० ६.४४.१०.४
किम्‌ अङ्ग वा मतिमत्‌ क्षम तेन। वै० सू० ३३.७.२.२
किम्‌ अङ्ग वां प्रत्य्‌ अवर्तिं गमिष्ठा। ऋ०वे० १.११८.३.३, ३.५८.३.३
किम्‌ अत्र। तै०सं० १.३.२.१; का०सं० २.११, २५.९; मा०श्रौ०सू० २.२.३.११ (नीचे देखें- अध्वर्यो किम्‌ अत्र)
किम्‌ अत्र दस्रा कृणुथः किम्‌ आसाथे। ऋ०वे० १.१८२.३.१
किम्‌ अद्याहः। कौ० सू० ५०.१५
किम्‌ अन्ये पर्य्‌ आसते। ऋ०वे० ८.८.८.१
किम्‌ अभूं किम्‌ अभूम्‌। मै०सं० ४.४.६, ५७.५
किम्‌ अभ्यार्चन्‌ मरुतः पृश्निमातरः। अ०वे० १३.३.२३.३
किम्‌ अयं त्वां वृषाकपिः। ऋ०वे० १०.८६.३.१; अ०वे० २०.१२६.३.१
किम्‌ अयम्‌ इदम्‌ आहो ओथामो दैव। आ०श्रौ०सू० ८.३.३३.१; वै० सू० ३३.२.३३.२
किम्‌ अशस्तानि शंससि। अ०वे० ६.४५.१.२
किम्‌ अस्मभ्यं जातवेदो हृणीषे। ऋ०वे० ७.१०४.१४.३; अ०वे० ८.४.१४.३
किम्‌ अस्मान्‌ कृणवद्‌ अरातिः। तै०सं० ३.२.५.४.३ (देखें-किं नूनम्‌)
किम्‌ अस्मान्‌ दुछुनायसे नि षु स्वप। ऋ०वे० ७.५५.३.४, ४.४
किम्‌ अस्य मदे किम्‌ व्‌ अस्य पीतौ। ऋ०वे० ६.२७.१.१
किम्‌ आग आ स वरुण ज्येष्ठम्‌। ऋ०वे० ७.८६.४.१
किम्‌ आद्‌ अमत्रं सख्यं सखिभ्यः। ऋ०वे० ४.२३.६.१
किम्‌ आद्‌ उतासि वृत्रहन्‌। ऋ०वे० ४.३३.०.७.१ (तुल०- बृ. दा. ४.१३३.४)
किम्‌ आपः सत्यं प्रेप्सन्तीः। अ०वे० १०.७.३३.७.३
किम्‌ आवपनं इत्यादि। (देखें- किं स्विद्‌ आ वपनं)
किम्‌ आवरीवः कुह कस्य शर्मन्‌। ऋ०वे० १०.१२९.१.३; तै०ब्रा० २.८.९.३.३
किम्‌ आहार्षीः। कौ० सू० २०.१८
किम्‌ इछन्‌ कस्य कामाय। श०ब्रा० १४.७.२.१६.३; बृ० उ० ४.४.१६.३
किम्‌ इछन्ती सरमा प्रेदम्‌ आनट्‌। ऋ०वे० १०.१०८.१.१; नि० ११.२५.१ (तुल०- बृ. दा. ८.२६)
किम्‌ इत्‌ ते विष्णो परिचक्ष्यं भूत्‌। (सा०वे० परिचक्षि नाम)। ऋ०वे० ७.१००.६.१; सा०वे० २.९७५.१; तै०सं० २.२.१२.५.१; मै०सं० ४.१०.१.१,
१४४.४; नि० ५.८.१ प्रतीकः किम्‌ इत्‌ ते विष्णो। मै०सं० ४.१२.३३., १८६.१०; आप०श्रौ०सू० ९.१९.१२ (भाष्य); मा०श्रौ०सू० ५.१.२.५, ५.१.१०.६० किम्‌ इदं वां पुराणवत्‌। ऋ०वे० ८.७३.११.१
किम्‌ इष्टाश्व इष्टरश्मिर्‌ एते। ऋ०वे० १.१२२.१३.३
किम्‌ ईयते दूत्यं कद्‌ यद्‌ ऊचिम। ऋ०वे० १.१६१.१.२
किम्‌ उ ते पुछधाव्‌ असत्‌। अ.वे. ७.५६.८.४
किम्‌ उत्‌ पतसि किम्‌ उत्‌ प्रोष्ठाः। आ०श्रौ०सू० ३.१४.१३.१; आप०श्रौ०सू० ९.१६.११.१
किम्‌ उ त्वावान्‌ मुष्कयोर्‌ बद्ध आसते। ऋ०वे० १०.३३.८.५.४; । जै०ब्रा० १.२२८.४
किम्‌ उ धाम का आशिषः। अ०वे० ८.९.२५.२
किम्‌ उ धूर्तिर्‌ अमृत मर्त्यस्य। ऋ०वे० ८.४८.३.४; तै०सं० २.५.४.४; का०श्रौ०सू० १०.९.७.४; मा०श्रौ०सू० २.५.४.४०.४; सिरसु उप० ३.४
किम्‌ उ पृछसि मातरम्‌। मै०सं० ४.८.१.२, १०७.९; का०सं० ३३.०.१.२
किम्‌ उ श्मश्रूणि किं तपः। आ०ब्रा० ७.१३.७.२; शा०श्रौ०सू० १५.१७.२
किम्‌ उ श्रेष्ठः किं यविष्ठो न आजगन्‌। ऋ०वे० १.१६१.१.१; आ०ब्रा०५.१३.११; का०ब्रा० १९.९, २१.४, २३.८, २५.९; शा०श्रौ०सू० १८.२२.६.
प्रतीकः किम्‌ उ श्रेष्ठः। आ०श्रौ०सू० ८.८.८; शा०श्रौ०सू० १०.८.१४ (तुल०- बृ. दा. ४.२७)
किम्‌ उ ष्विद्‌ अस्मै निविदो भनन्त। ऋ०वे० ४.१८.७.१
किम्‌ उ स्वसा यन्‌ र्निऋतिर्‌ निगच्छात्‌। ऋ०वे० १०.१०.११.२; अ०वे० १८.१.१२.२
किम्‌ ऊ नु वः कृणवामापरेण। ऋ०वे० २.२९.३.१
किम्‌ ऊरू इत्यादि। (देखें- का ऊरू)
किम्‌ एता वाचा कृणवा तवाहम्‌। ऋ०वे० १०.९५.२.१; श०ब्रा० ११.५.१.७.१
किं पश्यसि। सा०मं०ब्रा० १.५.५; गो०गृ० २.७.१०; ख०गृ०सू० २.२.२६
किं पिबसि किं पिबसि। आ०गृ०सू० १.१३.३३.
किं ब्राह्मणस्य पितरम्‌। मै०सं० ४.८.१.१, १०७.९; का०सं० ३३.०.१.१
किं भ्रातासद्‌ यद्‌ अनाथं भवाति। ऋ०वे० १०.१०.११.१; अ०वे० १८.१.१२.१
किंमयः स्विच्‌ चमस एष आ स। ऋ०वे० ४.३३.५.४.१
किं मा करन्न्‌ अबला अस्य सेनाः। ऋ०वे० ५.३३.०.९.२
किं मा निन्दन्ति शत्रवोऽनिन्द्राः। ऋ०वे० १०.४८.७.४; नि० ३.१०.४
किं मां अनिन्द्राः कृणवन्न्‌ अनुक्थाः। ऋ०वे० ५.२.३.४
किं मुहुश्‌ चिद्‌ वि दीधयः। ऋ०वे० ८.२१.६.२
किं मे हव्यम्‌ अहृणानो जुषेत। ऋ०वे० ७.८६.२.३
किम्‌ व्‌ आवपनं इत्यादि। (देखें- किं स्विद्‌ आवपनं)
कियता स्कम्भः प्र विवेश तत्र। (अ०वे० १०.७.९.१, भूतम्‌)। अ०वे० १०.७.८.३, ९.१, ९.४
कियती योषा मर्यतो वधूयोः। ऋ०वे० १०.२७.१२.१
कियत्‌ पितुर्‌ जनितुर्‌ यो जजान। ऋ०वे० ४.१७.१२.२
कियत्‌ स्विद्‌ इन्द्रो अध्य्‌ एति मातुः। ऋ०वे० ४.१७.१२.१
कियद्‌ आसु स्वपतिश्‌ छन्दयाते। ऋ०वे० १०.२७.८.४; वै० सू० ३३.८.५.४
कियद्‌ भविष्यद्‌ अन्वाशयेऽस्य। अ०वे० १०.७.९.२
कियद्‌ यूयम्‌ अश्वमेधस्य वित्थ। आप०श्रौ०सू० २०.५.१५
कियात्य्‌ आ प्रथमः सर्ग आसाम्‌। ऋ०वे० २.३३.०.१.४
कियात्य्‌ आ यत्‌ समया भवाति। ऋ०वे० १.११३.१०.१
कियाम्ब्‌व्‌ अत्र रोहतु। ऋ०वे० १०.१६.१३.३ (देखें-क्याम्बूर्‌)
किरणपाणये स्वाहा। ष०ब्रा० ५.१२; अ० ब्रा० १२
किलासं च पलितं च। अ०वे० १.२३.२.१; तै०ब्रा० २.४.४.१.१
किलासं पलितं च यत्‌। अ.वे. १.२३.१.४; तै०ब्रा० २.४.४.१.४
किल्बिषस्पृत्‌ पितुषनिर्‌ ह्य्‌ एषाम्‌। ऋ०वे० १०.७१.१०.३. प्रतीकः किल्बिषस्पृत्‌ पितुषनिः। आ०ब्रा० १.१३.१०
कीकसाभ्यः स्वाहा। तै०सं० ७.३.१६.१; का०सं० अश्व० ३.६
कीकसाभ्यो अनूक्यात्‌। (आ०मं०पा० ऽनूक्यात्‌)। ऋ०वे० १०.१६३.२.२; अ०वे० २.३३.२.२, २०.९६.१८.२; आ०मं०पा० १.१७.२.२
कीदृड्‌ड्‌ इन्द्रः सरमे का दृशीका। ऋ०वे० १०.१०८.३.१
कीदृशाय स्वाहा। तै०सं० ७.३.१७.१; का०सं० अश्व० ३.७
कीनारेव स्वेदम्‌ आ सिष्विदाना। ऋ०वे० १०.१०६.१०.३
कीनाशश्‌ चाभि गच्छतः। अ०वे० ४.११.१०.४
कीनाशा आसन्‌ मरुतः सुदानवः। अ०वे० ६.३३.०.१.४; का०सं० १३.१६.४; तै०ब्रा० २.४.८.७.४; आप०श्रौ०सू० ६.३३.०.२०.४; मा०श्रौ०सू०
१.६.४.२४.४; सा०मं०ब्रा० २.१.१६.४; पा०गृ०सू० ३.१.६.४
कीरिं चिद्‌ ध्य्‌ अवथ स्वेभिर्‌ एवैः। ऋ०वे० १०.६७.११.२; अ०वे० २०.९१.११.२
कीरिणा देवान्‌ नमोसोपशिक्षन्‌। ऋ०वे० ५.४०.८.२
कीरिश्‌ चिद्‌ धि त्वाम्‌ अवसे जुहाव। ऋ०वे० ७.२१.८.१
कीरिश्‌ चिद्‌ धि त्वाम्‌ ईट्‌टे दूत्याय। ऋ०वे० ८.१०३.१३.३
कीरिश्‌ चिद्‌ धि त्वा हवते स्वर्वान्‌। ऋ०वे० ६.३३.७.१.३
कीरेश्‌ चिद्‌ याज्ञं होतृमन्तम्‌ अश्विना। ऋ०वे० १०.४१.२.४
कीरेश्‌ चिन्‌ मन्त्रं मनसा वनोषि तम्‌। ऋ०वे० १.३३.१.१३.४
कीर्तयन्ति पुरा विदुः। गो०ब्रा० १.५.२४.२
कीर्तयिष्यन्ति ये द्विजाः। ऋ०वे०खि० १०.१२७.८.२
कीर्तिः पृष्ठं गिरेर्‌ इव। तै०आ० ७.१०.१.२; तै०उप० १.१०.१.२
कीर्तिं वृद्धिं ददातु मे। ऋ०वे०खि० ५.८७.७.४
कीर्तिम्‌ इन्द्रियम्‌ आ वहान्‌। अ०वे० २०.४८.३.२
कीर्तिं बहुभ्यो वि हर द्विराजे। अ०वे० ५.२०.९.४
कीर्तिं भूतिं नि यछतु। अ०वे० १०.३.१७.४-२५.४
कीर्तिश्‌ च मणिना सह। ऋ०वे०खि० ५.८७.७.२ (देखें-त्यागाश्‌ च)
कीर्तिश्‌ च यशश्‌ च। अ०वे० १३.४.१४
कीर्तेन्यं मघवा नाम बिभ्रत्‌। ऋ०वे० १.१०३.४.२
कीलालं घृतं मदम्‌ अन्नभागम्‌। कौ० सू० ६२.२१.४
कीलालपे सोमपृष्ठाय वेधसे। ऋ०वे० १०.९१.१४.३; वा०सं० २०.७८.३; मै०सं० ३.११.४.३, १४६.१४; का०सं० ३३.८.९.३; तै०ब्रा० १.४.२.२.३; आप०श्रौ०सू० १९.३.२.३
कीलालम्‌ अश्विभ्यां मधु। वा०सं० २०.६५.३; मै०सं० ३.११.३.३, १४४.१२; तै०ब्रा० २.६.१२.४.३
कीलालाय सुराकारम्‌। वा०सं० ३३.०.११; तै०ब्रा० ३.४.१.९
कीलालेन मणिः सह। अ०वे० १०.६.२५.५
कीलाले मधु तन्‌ मयि। अ०वे० ६.६९.१.४
कीलालोध्नी पयस्वती। अ०वे० १२.१.५९.२
कुकूननानां त्वा पत्मन्न्‌ आ धूनोमि। वा०सं० ८.४८; श०ब्रा० ११.५.९.८ (देखें-कूतनानां तथा कोतनासु)
कुक्कुटोऽसि मधुजिह्वः। वा०सं० १.१६; श०ब्रा० १.१.४.१८. प्रतीकः कुकुटोऽसि। का०श्रौ०सू० २.४.१५ (देखें-कुटरुर्‌)
कुक्षी ते कलशान्‌ पाताम्‌। मै०सं० ४.८.७, ११५.१२
कुटरुर्‌ असि मधुजिह्वः। मै०सं० १.१.६, ३.१४, ४.१.६, ८.१३३.; आप०श्रौ०सू० १.२०.२. प्रतीकः कुटरुर्‌ असि। मा०श्रौ०सू० १.२.२.१७ (देखें-
कुकुटो)
कुत (मै०सं० कुता) आजाता कुत इयं विसृष्टिः। ऋ०वे० १०.१२९.६.२; मै०सं० ४.१२.१.२, १७८.१६; तै०ब्रा० २.८.९.५.२
कुत इन्द्रः कुतः सोमः। अ०वे० ११.८.८.१
कुतः केशान्‌ कुतः स्नाव। अ०वे० ११.८.१२.१
कुतस्‌ तौ जातौ कतमः सो अर्धः। अ०वे० ८.९.१.१ (निर्देशित जैसे- सलिलम्‌. चूलिकाउप०१३३.; जैसे विराज्‌, वही)
कुतस्‌ त्वं इन्द्र माहिनः सन्‌। ऋ०वे० १.१६५.३.१; वा०सं० ३३.२७.१; मै०सं० ४.११.३.१, १६८.१०; का०सं० ९.१८.१
कुतस्‌ त्वष्टा सम्‌ अभवत्‌। अ.वे. ११.८.८.३
कुता आजाता इत्यादि। (देखें- ’कुत‘ इत्यादि)
कुतो अग्निर्‌ अजायत। अ०वे० ११.८.८.२
कुतो अस्थीन्य्‌ आभरत्‌। अ.वे. ११.८.१२.२
कुतो धाताजायत। अ०वे० ११.८.८.४
कुतोऽधि बृहती मिता। अ०वे० ८.९.४.४
कुतो नु पुरुषेऽमतिः। अ०वे० १०.२.१०.२
कुतो मृत्युः कुतोऽमृतम्‌। अ०वे० १०.२.१४.४
कुत्रा चिद्‌ यस्य समृतौ। ऋ०वे० ५.७.२.१; तै०सं० २.१.११.३.१; मै०सं० ४.१२.४.१, १८७.९. प्रतीकः कुत्रा चित्‌। मा०श्रौ०सू० ५.२.१.१७
कुत्रा चिद्‌ यामम्‌ अश्विना दधाना। ऋ०वे० ७.६९.२.४; मै०सं० ४.१४.१०.४, २२९.१४; तै०ब्रा० २.८.७.७.४
कुत्रा चिद्‌ रण्वो वसतिर्‌ वनेजाः। ऋ०वे० ६.३.३.४
कुत्सं यद्‌ आयुम्‌ अतिथिग्वम्‌ अस्मै। ऋ०वे० ६.१८.१३.२
कुत्सं वातस्याश्वैः। ऋ०वे० १.१७५.४.४
कुत्सस्यायोर्‌ अतिथिग्वस्य वीरान्‌। ऋ०वे० २.१४.७.३
कुत्सा एते हर्यश्वाय शूषम्‌। ऋ०वे० ७.२५.५.१
कुत्साय मन्मन्न्‌ अह्यश्‌ च दंसयः। ऋ०वे० १०.१३३.८.१.४
कुत्साय यत्र पुरुहूत वन्वन्‌। ऋ०वे० १.१२१.९.३
कुत्साय शुष्णं कृपणे परादात्‌। ऋ०वे० १०.९९.९.२
कुत्साय शुष्णम्‌ अशुषं नि बर्हीः। ऋ०वे० ४.१६.१२.१
कुत्सायान्यद्‌ वरिवो यातवेऽकः। ऋ०वे० ५.२९.१०.२
कुत्सेन देवैर्‌ अवनोर्‌ ह शुष्णम्‌। ऋ०वे० ५.२९.९.४
कुत्सेन रथो यो असत्‌ ससवान्‌। ऋ०वे० १०.२९.२.४; अ०वे० २०.७६.२.४
कुबेराय वैश्रवणाय महाराजाय नमः। तै०आ० १.३३.१.६ (तुल०- उदग्दिगधि०)
कुबेरो वैश्रवणो राजा (आ०श्रौ०सू० शा०श्रौ०सू० वैश्रवणस्‌) तस्य रक्षांसि विशस्‌ तानीमान्य्‌ आसते देवजनविद्या (आ०श्रौ०सू० पिशाचविद्या;
शा०श्रौ०सू० रक्षोविद्या) वेदः सोऽयम्‌। श०ब्रा० १३.४.३.१०; आ०श्रौ०सू० १०.७.६; शा०श्रौ०सू० १६.२.१६-१८
कुमारं साहदेव्यम्‌। ऋ०वे० ४.१५.१०.२
कुमारदेष्णा जयताः पुनर्हणः। ऋ०वे० १०.३३.४.७.३
कुमारम्‌ एवाहं वरं वृणे। हि०गृ०सू० २.७.४
कुमारं पुष्करस्रजम्‌। वा०सं० २.३३.२; आ०श्रौ०सू० २.७.१४.२; शा०श्रौ०सू० ४.५.८.२; आप०श्रौ०सू० १.१०.११.२; मा०श्रौ०सू० १.१.२.३३.१.२;
कौ० सू० ८९.६.२; सा०मं०ब्रा० २.३.१६.२
कुमारं माता युवतिः समुलब्धम्‌। ऋ०वे० ५.२.१.१
कुमारश्‌ चित्‌ पितरं वन्दमानम्‌। ऋ०वे० २.३३.१२.१
कुमारः सर्वकेषकः। अ०वे० ४.३३.७.११.२
कुमारः साहदेव्यः। ऋ०वे० ४.१५.७.२, ९.२
कुमारात्‌ साहदेव्यात्‌। ऋ०वे० ४.१५.८.२
कुमारा विशिखा इव। ऋ०वे० ६.७५.१७.२; सा०वे० २.१२१६.२; वा०सं० १७.४८.२; तै०सं० ४.६.४.५.२
कुमारिका पिङ्गलिका। अ०वे० २०.१३३.६.१४.३
कुमारि हये-हये कुमारि। श०ब्रा० १३.५.२.४
कुमारीषु कनीनीषु। तै०आ० १.२७.६.३
कुमारेण च मीवता। वा०सं० २८.१३.४; तै०ब्रा० २.६.१०.१.४
कुमारो अधि मातरि। ऋ०वे० ५.७८.९.२
कुमारो न वीरुधः सर्पद्‌ उर्वीः। ऋ०वे० १०.७९.३.२
कुमुद्वती पुष्करिणी। कौ० सू० १०६.७.१
कुमुद्वते त्वा वाताय स्वाहा। मै०सं० ४.९.८, १२८.८
कुम्बं चाधिनिदध्मसि। अ०वे० ६.१३३.८.३.५
कुम्भमुष्का अयाशवः। अ०वे० ८.६.१५.५
कुम्भमुष्काँ असृङ्‌मुखान्‌। अ०वे० ११.९.१७.२
कुम्भीका दूषीकाः पीयकान्‌। अ०वे० १६.६.८
कुम्भीनसः (का०सं० अश्व० कौम्भी०) पुष्करसादो लोहिताहिस्‌ ते त्वाष्ट्राः। तै०सं० ५.५.१४.१; का०सं० अश्व० ७.४ (देखें-कलाविङ्को)।
कुम्भीभ्याम्‌ अम्भृणौ सुते। वा०सं० १९.२७.३
कुम्भेनेवोदहार्यम्‌। अ.वे. १०.८.१४.२
कुम्भे रेतः सिषिचतुः समानम्‌। ऋ०वे० ७.३३.१३.२
कुम्भो वनिष्ठुर्‌ जनिता शचीभिः। वा०सं० १९.८७.१; मै०सं० ३.११.९.१, १५३.१५; का०सं० ३३.८.३.१; तै०ब्रा० २.६.४.३.१
कुयवं च मेऽक्षितिश्‌ (वा०सं० ऽक्षितं) च मे। वा०सं० १८.१०; मै०सं० २.११.४, १४२.१; का०सं० १८.९ (देखें-अक्षितिश्‌ च मे)
कुरीरं छन्द ओपशः। ऋ०वे० १०.८५.८.२; अ०वे० १४.१.८.२
कुरीरम्‌ अस्य शीर्षणि। अ०वे० ६.१३३.८.३.४
कुरु। आ०गृ०सू० ४.७.१९; गो०गृ० ४.२.३३.९; वि० स्मृ० ७३.१२ (देखें-कुरुत, कुरुध्वम्‌, कुरुष्व तथा ओं कुरुत)
कुरुङ्गस्य दिविष्टिषु। ऋ०वे० ८.४.१९.२; नि० ६.२२
कुरुत। मै०सं० ४.२.९, ३३.१.१; ला०श्रौ०सू० १.२.१२; मा०श्रौ०सू० १.५.५.१३३., ९.५.३३.; शा०गृ०सू० २.१५.४; कौ० सू० ८३.३३.४, ९२.१७;
गो०गृ० ४.१०.२२; ख०गृ०सू० ४.४.२०; पा०गृ०सू० १.३.३३.०; हि०गृ०सू० १.१२.९, १३.१३३. (नीचे देखें- कुरु)
कुरुध्वम्‌। पा०गृ०सू० ३.१०.१५ (नीचे देखें- कुरु)
कुरुध्वं मा चैवं पुनः। पा०गृ०सू० ३.१०.१४
कुरुश्रवण ददतो मघानि। ऋ०वे० १०.३३.२.९.२
कुरुश्रवणम्‌ आवृणि। ऋ०वे० १०.३३.४.१
कुरुष्व। आ०गृ०सू० ४.७.१९; याज्ञ० ध०१.२३३.५; औ०ध०सू०५.४१; बृ०प०सं० ५.२०८ (नीचे देखें- कुरु)
कुरून्‌ अश्वाभिरक्षति। छा० उप० ४.१७.९.४
कुर्करः सुकुर्करः। हि०गृ०सू० २.७.२.१ (देखें-कूर्करः)
कुर्कराव्‌ इव कूजन्तौ। अ०वे० ७.९५.२.३
कुर्करो नीलबन्धनः। हि०गृ०सू० २.७.२.२ (देखें-कूर्करो)
कुर्मस्‌ त (मै०सं० ता) आयुर अजरं यद्‌ अग्ने। ऋ०वे० १०.५१.७.१; मै०सं० ४.१४.१५.१, २४२.४
कुर्याद्‌ एनत्‌ (शा०श्रौ०सू० एनस्‌) ततोऽपरम्‌। आ०ब्रा० ७.१७.४.२; शा०श्रौ०सू० १५.२४.२
कुर्वते स्वाहा। वा०सं० २२.८; मै०सं० ३.१२.३३., १६१.७
कुर्वतो मे मा क्षेष्ट। (गो०ब्रा० वै० सू० क्षेष्ठाः)। मै०सं० १.४.१२, ६२.६; गो०ब्रा० २.१.७; वै० सू० ३.२० (देखें-अगला)
कुर्वतो मे मोप दसत्‌। तै०सं० १.६.३.३३., ७.१.६; का०सं० ५.२; तै०ब्रा० ३.७.५.७; आप०श्रौ०सू० ४.१०.९ (देखें-पूर्व)
कुर्वन्तं मा मा प्रतिकार्षीः। सा०मं०ब्रा० २.४.६
कुर्वन्न्‌ एवेह कर्माणि। वा०सं० ४०.२.१; ईशो उप०२.१
कुर्वाणाः पापम्‌ ऐलबम्‌। अ.वे. १२.५.४८.४
कुर्वाणाचीरम्‌ आत्मनः। तै०आ० ७.४.२.२; तै०उप० १.४.२.२
कुर्वाणो अन्याँ अधरान्‌ सपत्नान्‌। का०सं० ५.२.४, ३३.२.२ (देखें-कृण्वानो इत्यादि)
कुर्व्‌ इमाः। श०ब्रा० ५.४.३.१०, १२; का०श्रौ०सू० १५.६.२१
कुलपा न व्राजपतिं चरन्तम्‌। ऋ०वे० १०.१७९.२.४; अ०वे० ७.७२.२.४
कुलायं कृणवाद्‌ इति। अ०वे० २०.१३३.२.५; शा०श्रौ०सू० १२.१८.१३३.
कुलायं कृण्वन्‌ कौरव्यः। अ०वे० २०.१२७.८.३; शा०श्रौ०सू० १२.१७.१.२.३
कुलाययद्‌ विश्वयन्‌ मा न आ गन्‌। ऋ०वे० ७.५०.१.२
कुलायिनं घृतवन्तं सवित्रे। ऋ०वे० ६.१५.१६.३; तै०सं० ३.५.११.२.३; मै०सं० ४.१०.४.३, १५२.५; का०सं० १५.१२.३; आ०ब्रा०१.२८.२८
कुलायिनी घृतवती पुरंधिः। वा०सं० १४.२.१; मै०सं० २.८.१.१, १०६.९; का०सं० १७.१.१; श०ब्रा० ८.२.१.५, १५ (देखें-अगला)
कुलायिनी वसुमती वयोधाः। तै०सं० ४.३.४.१.१ (देखें-पूर्व)
कुलायेऽधि कुलायम्‌। अ.वे. ९.३.२०.१
कुलीका देवजामिभ्यः। वा०सं० २४.२४ (देखें-देवानां पत्नीभ्यः पुलीकाः)
कुलुञ्चानां पतये नमः। (मै०सं० नमो नमः)। वा०सं० १६.२२; तै०सं० ४.५.३.७; मै०सं० २.९.३३., १२३.७; का०सं० १७.१२
कुले कश्‌ चिन्‌ नरोत्तमः। वि० स्मृ० ७८.५२.२, ८५.६६.२
कुलेऽस्माकं स जन्तुः स्यात्‌। वि० स्मृ० ८५.६५.१
कुल्पान्य्‌ आवपन्तिका। आ०मं०पा० १.५.२.२ (नीचे देखें- अग्नौ लाजान्‌)
कुल्याः पूर्णाः सदम्‌ अक्षीयमाणाः। का०सं० ४०.१३.१
कुल्याभ्यः स्वाहा। का०सं० अश्व० ४.२ (देखें-कूल्याभ्यः)
कुवयः (का०सं० अश्व० ओयिः) कुटरुर्‌ दात्यौहस्‌ ते वाजिनाम्‌। (का०सं० अश्व० सिनीवाल्यै)। मै०सं० ३.१४.२०, १७७.२; का०सं० अश्व० ७.७
(देखें-क्वयिः)
कुविच्‌ छकत्‌ कुवित्‌ करत्‌। ऋ०वे० ८.९१.४.१
कुवित्‌ तस्मा असति नो भराय। ऋ०वे० ६.२३.९.३
कुवित्‌ तिसृभ्य आ वरम्‌। ऋ०वे० २.५.५.३
कुवित्‌ ते श्रवतो हवम्‌। ऋ०वे० ८.२६.१०.२
कुवित्‌ पतिद्विषो यतीः। ऋ०वे० ८.९१.४.३
कुवित्‌ स देवीः सनयो नवो वा। ऋ०वे० ४.५१.४.१
कुवित्‌ समस्य जेन्यस्य शर्धतः। ऋ०वे० ६.४२.४.३; सा०वे० २.७९३.३
कुवितस्य प्र हि व्रजम्‌। ऋ०वे० ६.४५.२४.१; अ०वे० २०.७८.३.१; सा०वे० २.१०१८.१
कुवित्‌ सु नो गविष्टये। (मै०सं० का०सं० गैष्टये)। ऋ०वे० ८.७५.११.१; सा०वे० २.९९९.१; तै०सं० २.६.११.३.१; मै०सं० ४.११.६.१, १७५.१६;
का०सं० ७.१७.१; आ०ब्रा०७.७.१; आ०श्रौ०सू० ३.१३.१२; आप०श्रौ०सू० १९.२५.१२. प्रतीकः कुवित्‌ सु नः। शा० श्रौ०सू० ३.५.४
कुवित्‌ सोमस्यापाम्‌ इति। ऋ०वे० १०.११९.१.३-१३.३
कुवित्‌ स्व्‌ इन्द्र नः शकः। ऋ०वे० ८.८०.३.३
कुविद्‌ अङ्ग नमसा ये वृधासः। ऋ०वे० ७.९१.१.१; मै०सं० ४.१४.२.१, २१६.११; आ०ब्रा०५.१८.८; का०ब्रा० २५.२, २६.११; आ०श्रौ०सू० ३.८.१,
८.१०.१; शा०श्रौ०सू० १७.८.५, ६. प्रतीकः कुविद्‌ अङ्ग। शा० श्रौ०सू० ९.२३.११, १०.१०.४
कुविद्‌ अङ्ग प्रति यथा चिद्‌ अस्य नः। ऋ०वे० १०.६४.१३.१
कुविद्‌ अङ्ग यवमन्तो यवं चित्‌। ऋ०वे० १०.१३३.१.२.१; अ०वे० २०.१२५.२.१; वा०सं० १०.३३.२.१, १९.६.१, २३.३३.८.१; तै०सं० १.८.२१.१.१, ५.२.११.२.१; मै०सं० १.११.४.१, १६६.३३., २.३.८.१, ३३.६.३३., ४.८.९, ११८.१६; का०सं० १२.९.१,१४.३.१, ३३.७.१८.१; श०ब्रा० ५.५.४.२४.१, १२.७.३.१३३.; तै०ब्रा० २.६.१.३.१; मा०श्रौ०सू० ३.५.१७, ५.२.४.१९, ५.२.११.१५, ७.१.१. प्रतीकः कुविद्‌ अङ्ग यवमन्तः। शा० श्रौ०सू० १३.३.४; वै० सू० ३३.०.१०; कुविद्‌ अङ्ग। मै०सं० ३.११.७, १५०.१३३., ३.१२.२१, १६७.१३३.; का०सं० अश्व० १०.५; तै०ब्रा० १.८.५.५; का०श्रौ०सू० १५.१०.१३३., १९.२.१३३.; आप०श्रौ०सू० ९.१८.१४, १८.२.५, १९.२.८, ६.१५
कुविद्‌ गिरो अधि रथे वहाथ। ऋ०वे० १०.६४.१२.४
कुविद्‌ देवस्य सहसा चकानः। ऋ०वे० ५.३.१०.३
कुविद्‌ राजानं मघवन्न्‌ ऋजीषिन्‌। ऋ०वे० ३.४३.५.२
कुविद्‌ वृषण्यन्तीभ्यः। ऋ०वे० ९.१९.५.१
कुविन्‌ नंसन्ते मरुतः पुनर्‌ नः। ऋ०वे० ७.५८.५.२; नि० ४.१५
कुविन्‌ नु स्तोषन्‌ मघवन्‌ पुरूवसुः। ऋ०वे० ५.३३.६.३.४
कुविन्‌ नो अग्निर्‌ उचथस्य वीर्‌ असत्‌। ऋ०वे० १.१४३.६.१
कुविन्‌ नो अस्य वचसो निबोधिषत्‌। ऋ०वे० २.१६.७.३
कुविन्‌ नो अस्य सुमतिर्‌ नवीयसी। (सा०वे० भवीयसी)। ऋ०वे० ८.१०३.९.३; सा०वे० २.२२९.३
कुविन्‌ नो वस्यसस्‌ करत्‌। ऋ०वे० ८.९१.४.२
कुविन्‌ न्व्‌ अस्य तृप्णवः। ऋ०वे० ३.४२.२.३; अ०वे० २०.२४.२.३
कुविन्‌ म ऋषिं पपिवांसं सुतस्य। ऋ०वे० ३.४३.५.३
कुविन्‌ मा गोपां करसे जनस्य। ऋ०वे० ३.४३.५.१
कुविन्‌ मे वस्वो अमृतस्य शिक्षाः। ऋ०वे० ३.४३.५.४
कुशिकासो अवस्यवः। ऋ०वे० ३.४२.९.३; अ०वे० २०.२४.९.३
कुषुम्भकस्‌ तद्‌ अब्रवीत्‌। ऋ०वे० १.१९१.१६.१; शा०गृ०सू० ४.५.८ (देखें-कर्णा श्वावित्‌)
कुष्टया ते क्रीणानि। मै०सं० ३.७.७, ८४.१४ (देखें-कुष्ठया)
कुष्टान्नं पतितान्नम्‌. महाना०उप०१९.१.२
कु ष्ठः को वाम्‌ अश्विना. सा०वे० १.३३.०५.१ (तुल०- कुष्ठो)
कुष्ठया ते क्रीणानि। आप०श्रौ०सू० १०.२५.६ (देखें-कुष्टया)
कुष्ठस्‌ तत्‌ सर्वं निष्‌ करत्‌। अ.वे. ५.४.१०.३
कुष्ठस्य नलदस्य च। अ०वे० ६.१०२.३.२
कुष्ठेहि तक्मनाशन। अ०वे० ५.४.१.३
कुष्ठो हिमवतस्‌ परि। अ०वे० १९.३३.९.१.२
कुष्माण्डाः। (देखें- कूष्माण्डाः)
कुसिन्धे अध्य्‌ आ दधौ। अ०वे० १०.२.५.४
कुसूला ये च कुक्षिलाः। अ०वे० ८.६.१०.३
कुह त्या कुह नु श्रुता। ऋ०वे० ५.७४.२.१
कुहया कुहयाकृते। ऋ०वे० ८.२४.३३.०.२
कुह यान्ता सुष्टुतिं काव्यस्य। ऋ०वे० १.११७.१२.१
कुह शेनेव पेतथुः। ऋ०वे० ८.७३.४.२
कुह श्रुत इन्द्रः कस्मिन्न्‌ अद्य। ऋ०वे० १०.२२.१.१; आ०ब्रा०५.५.१; का०ब्रा० २२.८. प्रतीकः कुह श्रुत इन्द्रः। आ०श्रौ०सू० ७.११.२८; कुह श्रुतः।
शा० श्रौ०सू० १०.५.२० (निर्देशित जैसे- कुह-श्रुतीय (जाँचें- सूक्त) का०ब्रा० २२.८; आ०श्रौ०सू० ७.११.३३.२ (तुल०- बृ. दा. ७.२२)
कुह स्थः कुह जग्मथुः। ऋ०वे० ८.७३.४.१
कुह स्विद्‌ दोषा कुह वस्तोर्‌ अश्विना। ऋ०वे० १०.४०.२.१; नि० ३.१५.१
कुहा कं पक्वकं पृछे। अ०वे० २०.१३३.०.६
कुहाभिपित्वं करतः कुहोषतुः। ऋ०वे० १०.४०.२.२; नि० ३.१५.२
कुहूम्‌ अहं। (अ०वे० वै० सू० कुहूं) सुवृतं। (अ०वे० मै०सं० का०सं० सुकृतं; तै०सं० सुभगां) विद्मनापसम्‌। अ.वे. ७.४७.१.१; तै०सं०
३.३.११.५.१; मै०सं० ४.१२.६.१, १९५.८; का०सं० १३.१६.१; आ०श्रौ०सू० १.१०.८.१; शा०श्रौ०सू० ९.२८.३.१; नि० ११.३३.१ प्रतीकः कुहूं देवीम्‌। वै० सू० १.१६; कुहूम्‌ अहम्‌। मै०सं० ४.१३.१०, २१३.१२; आ०श्रौ०सू० १.१०.७
कुहूर्‌ देवानाम्‌ अमृतस्य पत्नी। अ०वे० ७.४७.२.१; तै०सं० ३.३.११.५.१; मै०सं० ४.१२.६.१, १९५.१०; का०सं० १३.१६.१; आ०श्रौ०सू० १.१०.८.१;
शा०श्रौ०सू० ९.२८.३.१ प्रतीकः कुहूर्‌ देवानाम्‌। मै०सं० ४.१३.१०, २१३.१२
कुह्वा अहं देवयज्यया पुष्टिमान्‌ पशुमान्‌ (आप०श्रौ०सू० पुष्टिमती पशुमती भी) भूयासम्‌। (मा०श्रौ०सू० ०यज्यया प्रतिष्ठां गमेयम्‌) आप०श्रौ०सू०
४.१३.२,३३.; मा०श्रौ०सू० १.४.३.१
कुह्वै (का०सं० अश्व० कुह्वे) त्रयोऽरुणैताः। तै०सं० ५.६.१८.१; का०सं० अश्व० ९.८
कूचिज्‌ जायते सनयासु नव्यः। ऋ०वे० १०.४.५.१
कूचित्‌ सतीर्‌ ऊर्वे गा विवेद। ऋ०वे० ९.८७.८.२
कूजते स्वाहा। वा०सं० २२.७; मै०सं० ३.१२.३३., १६०.१५
कूटं स्म तृंहद्‌ अभिमातिम्‌ एति। ऋ०वे० १०.१०२.४.२
कूटयास्य सं शीर्यन्ते। अ०वे० १२.४.३.१
कूटस्‌ तृपात्‌ सचते ताम्‌ अशस्तम्‌। गो०ब्रा० १.५.२५.३
कूतनानां त्वा पत्मन्न्‌ आ धूनोमि। का०सं० ३३.०.६ (नीचे देखें- कुकूननानां)
कूद्यं पदयोपनीम्‌। अ.वे. ५.१९.१२.२
कूप्याभ्यः स्वाहा। वा०सं० २२.२५; तै०सं० ७.४.१३.१; का०सं० अश्व० ४.२; तै०ब्रा० ३.८.१७.५; आप०श्रौ०सू० २०.११.१७
कूर्करः (आ०मं०पा० ०रस्‌) सुकूर्करः। पा०गृ०सू० १.१६.२४.१; आ०मं०पा० २.१६.१.१ (आप०गृ० ७.१८.१) (देखें-कुर्करः)
कूर्करो बलबन्धनः। (आ०मं०पा० वाल०)। पा०गृ०सू० १.१६.२४.२; आ०मं०पा० २.१६.१.२ (देखें-कुर्करो)
कूर्चः। हि०गृ०सू० १.१२.१६
कूर्माञ्‌ छफैः। (मै०सं० शफैः)। वा०सं० २५.३३.; तै०सं० ५.७.१३.१; मै०सं० ३.१५.३३., १७८.८; का०सं० अश्व० १३.३३.
कूर्मेभ्यो अदधुः शफान्‌। अ०वे० ९.४.१६.२
कूल्याभ्यः स्वाहा। तै०सं० ७.४.१३.१ (देखें-कुल्याभ्यः)
कूश्माञ्‌ (वा०सं०काण्व० मै०सं० कुश्ष्माञ्‌) छकपिण्डैः। (मै०सं० शक०)। वा०सं० २५.७; वा०सं०काण्व० २७.१०; मै०सं० ३.१५.९, १८०.६
(देखें-अगला)
कूश्माञ्‌ छकभिः। तै०सं० ५.७.२३.१; का०सं० अश्व० १३.१३३. (देखें-पूर्व)
कूष्ठो (पढें- कू ष्ठो) देवाव्‌ अश्विना। ऋ०वे० ५.७४.१.१ (तुल०- कुष्ठः)
कूष्माञ्‌ छकपिण्डैः (तथा शक०)। (देखें- कूश्माञ्‌ इत्यादि)
कूष्माण्डराजपुत्राय स्वाहा। मा०श्रौ०सू० २.१४.२७
कूष्माण्डाः (जाँचें- मन्त्राः), कूष्माण्डानि (जाँचें- सूक्तानि) तथा कूष्माण्ड्‌यः (जाँचें- ऋचः), अथवा ऐसे भी- कूश्‌० गौ०ध०सू० १९.१२,
२०.१२, २२.३६, २४.९; वि० स्मृ० ५६.७, ८६.१२; वा०ध०शा० २२.९, २३.२१, २८.११; बौ०ध०सू० १.१०.१९.१६, २.१.२.३१, ३.७.१, ३.१०.१०, ४.३.८, ४.७.५; मा०ध०सू० ८.१०६; याज्ञ०ध०सं०३.३०४; ल०ह०स०२.४, ३.११; वृ०अ०सं० २.४, ३.११; वृ०हा०सं० ८.२७०; शङ्ख०सं० १०.२, १३.१९; बृ०प०सं० ५.२३०, २५०, ७.३३., ८.३३., ९.२२, २४६, २७४. प्रायश्चित्तिक मंत्रों की शृङ्खला में विशेषणरूप जैसे- ’यद्‌ देवा देवहेडनम्‌‘। वा०सं० २०.१४.६; वैश्वानराय प्रतिवेदयामः। तै०आ० २.६.६
कृकलासः पिप्पका शकुनिस्‌ (तै०सं० कृकलासः शकुनिः पिप्पका; का०सं० अश्व० कृकिलासः इत्यादि) ते श्रव्यायै। वा०सं० २४.४०; तै०सं० ५.५.१९.१; मै०सं० ३.१४.२१, १७७.५; का०सं० अश्व० ७.९
कृकवाकुः सावित्रः। वा०सं० २४.३३.५; तै०सं० ५.५.१८.१; मै०सं० ३.१४.१५, १७५.९; का०सं० अश्व० ७.८
कृछ्रेश्रितः शक्तीवन्तो गभीराः। ऋ०वे० ६.७५.९.२; वा०सं० २९.४६.२; तै०सं० ४.६.६.३.२; मै०सं० ३.१६.३.२, १८६.१३३.; का०सं० अश्व० ६.१.२
कृणवद्‌ भिषजा शुचिः। अ०वे० २.९.५.४
कृणवन्‌ मानुषा युगा। ऋ०वे० ८.६२.९.२
कृणुतं युज उत्तरम्‌। अ.वे. ६.५४.२.४
कृणुतं युवम्‌ अश्विना। ऋ०वे० ८.७३.७.२
कृणुतं लक्ष्माश्विना। अ०वे० ६.१४१.३.४
कृणुत धूमं वृषणः सखायः। अ०वे० ११.१.२.१ प्रतीकः कृणुत धूमम्‌। कौ० सू० ६०.२२ (देखें-’कृणोत‘ इत्यादि)
कृणुतं धान्यं बाहु। मै०सं० २.७.१२.२, ९२.५
कृणुतं नः स्विष्टिम्‌। (मै०सं० का०सं० स्विष्टम्‌)। वा०सं० २७.१८.३; तै०सं० ४.१.८.२.३; मै०सं० २.१२.६, १५०.१३३.; का०सं० १८.१७.३ (देखें-
गृणता नः)
कृणुतं नो अध्वरं श्रुष्टिमन्तम्‌। ऋ०वे० १.९३.१२.४
कृणुतां ताव्‌ अध्वरा जातवेदसौ। मा०श्रौ०सू० ५.१.३.२७ (तुल०- कृणोतु सो)
कृणुताम्‌ ऋत्विग्‌ ऋत्विजम्‌। ऋ०वे० २.५.७.२
कृणुध्वं राय आतुजे। ऋ०वे० ७.३३.२.९.२
कृणुष्व पाजः प्रसितिं न पृथ्वीम्‌। ऋ०वे० ४.४.१.१; वा०सं० १३.९.१; तै०सं० १.२.१४.१.१; मै०सं० २.७.१५.१, ९७.७; का०सं० १०.५, १६.१५.१; आ०ब्रा०१.१९.८; का०ब्रा० ८.४; श०ब्रा० ७.४.१.३३.३३.; आ०श्रौ०सू० ४.६.३३.; बौ०ध०सू० ३.६.६; नि० ६.१२.१ प्रतीकः कृणुष्व पाजः। मै०सं० ४.११.५,
१७३.३३.; का०सं० ६.११; तै०आ० १०.२०.१; शा०श्रौ०सू० ५.९.११; का०श्रौ०सू० १७.४.७; आप०श्रौ०सू० १६.२२.४, १९.१८.१६; मा०श्रौ०सू० ५.१.७.४०, ६.१.७, ११.९.२; महाना०उप०१३.६; कृणुष्व ऋग्‌० वि० २.१३१., रक्षोध्नीः जैसे निर्देशित भाष्य कृणुष्व) आप०श्रौ०सू० ७.१३.४
कृणुष्व राधो अद्रिवः। ऋ०वे० १.१०.७.४, ८.६४.१.२; अ०वे० २०.९३.१.२; सा०वे० १.१९४.२, २.७०४.२
कृणुहि ब्रह्मणस्‌ पते। ऋ०वे० १.१८.१.२; सा०वे० १.१३३.९.२; वा०सं० ३.२८.२; तै०सं० १.५.६.४.२, ८.४; मै०सं० १.५.४.२, ७०.१३३.; का०सं०
७.२.२, ९; श०ब्रा० २.३.४.३३.५.२; तै०आ० १०.१.११; नि० ६.१०.२
कृणोत धूमं वृषणं सखायः। ऋ०वे० ३.२९.९.१ (देखें-’कृणुत‘ इत्यादि)
कृणोति पूर्वम्‌ अपरं शचीभिः। ऋ०वे० ६.४७.१५.४
कृणोति युध्म ओजसा जनेभ्यः। ऋ०वे० १.५५.५.२
कृणोति विश्वा सुपथा सुगानि। ऋ०वे० ६.६४.१.३
कृणोतु मह्यम्‌ असपत्नम्‌ एव। अ०वे० ९.२.७.२ (तुल०- कृण्वन्तो इत्यादि)
कृणोतु विश्वचर्षणिः। तै० ब्रा० २.४.८.७.४; आप०श्रौ०सू० ६.३३.०.१०.४; मा०श्रौ०सू० १.६.४.२६.४; सा०मं०ब्रा० २.१.१५.४; पा०गृ०सू० ३.१.४४ (देखें-करोतु इत्यादि)
कृणोतु सो अध्वराञ्‌ (वा०सं० तै०ब्रा अध्वरा) जातवेदाः। वा०सं० २१.४७; मै०सं० ४.१३.७, २०९.७; का०सं० १८.२१; तै०ब्रा० ३.५.७.६, ६.११.४, १२.२; आ०श्रौ०सू० १.६.५ (देखें-सो अध्वरा तथा तुलना कृणुतां ताव्‌)
कृणोतु हृदयाविधम्‌। अ.वे. ८.६.१८.४
कृणोत्य्‌ अस्मै वरिवो य इत्था। ऋ०वे० ४.२४.६.१
कृणोत्व्‌ अप्रमायुकम्‌। अ.वे. १९.४४.३.३
कृणोमि तुभ्यं सहपत्न्यै वधु। अ०वे० १४.१.५८४ (नीचे देखें- अरिष्टां त्वा)
कृणोमि ते प्राजापत्यम्‌। अ.वे. ३.२३.५.१ (देखें-’करोमि‘ इत्यादि)
कृणोमि ते प्राणापानौ। अ०वे० ८.२.११.१
कृणोमि पतिवेदनम्‌। अ.वे. २.३३.६.२.४
कृणोमि भगिनं मा। अ०वे० ६.१२९.१.३
कृणोमि वध्रि विष्कन्धम्‌। अ.वे. ३.९.२.३
कृणोमि विद्वान्‌ भेषजम्‌। अ०वे० ६.१११.२.३, ३.३
कृणोमि सत्यम्‌ ऊतये। अ०वे० ४.१८.१.३
कृणोमि हृदयश्रिषम्‌। अ.वे. ६.९.२.२
कृणोम्य्‌ अस्मै भेषजम्‌। अ.वे. ८.२.५.३
कृणोम्य्‌ अस्यै भेषजम्‌। अ.वे. ८.६.३.३
कृणोम्य्‌ आजिं मघवाहम्‌ इन्द्रः। ऋ०वे० ४.४२.५.३
कृणोषि तं मर्त्येषु प्रशस्तम्‌। ऋ०वे० ७.९०.२.३; मै०सं० ४.१४.२.३, २१६.८
कृणोषि यच्‌ छवसा भूरि पश्वः। ऋ०वे० ६.१३.५.३
कृणोषीन्द्र यत्‌ त्वं। ऋ०वे० ८.६२.५.२
कृणोष्य्‌ उक्थशंसिनः। ऋ०वे० ६.४५.६.२
कृण्वते धरुणं दिवि। ऋ०वे० ८.७२.१५.२; सा०वे० २.८३३.२.२
कृण्वन्तु विश्वे देवाः। अ०वे० २.१३.४.३; मा०श्रौ०सू० १.१०.१६.३, २२.१२.३
कृण्वन्तो मह्यम्‌ असपत्नम्‌ एव। अ०वे० ९.२.८.३ (तुल०- कृणोतु इत्यादि)
कृण्वन्तो वरिवो गवे। ऋ०वे० ९.६२.३.१; सा०वे० २.१८२.१
कृण्वन्तो विश्वम्‌ आर्यम्‌। ऋ०वे० ९.६३.५.२
कृण्वन्‌ देवेभ्यो दुवः। शा० श्रौ०सू० ८.१६.१
कृण्वन्न्‌ अंहूरणाद्‌ उरु। ऋ०वे० १.१०५.१७.४; नि० ६.२७
कृण्वन्न्‌ अपांसि नर्या पुरूणि। ऋ०वे० ८.९६.२१.३
कृण्वन्न्‌ अपो वर्षयन्‌ द्याम्‌ उतेमाम्‌। ऋ०वे० ९.९६.३.३
कृण्वन्‌ विश्वान्य्‌ अपांसि सत्या। ऋ०वे० १.७०.८.२
कृण्वन्‌ संचृतं विचृतम्‌ अभिष्टये। ऋ०वे० ९.८४.२.३
कृण्वाना यद्‌ उपोचिरे। अ०वे० ५.८.६.४, ११.१०.१७.४
कृण्वानासो अमृतत्वाय गातुम्‌। ऋ०वे० १.७२.९.२, ३.३३.१.९.२; तै०ब्रा० २.५.८.१०.४
कृण्वानो अन्यान्‌ (तै०सं० अन्याँ; मै०सं० अन्यँ) अधरान्‌ सपत्नान्‌। अ०वे० २.२९.३.४; तै०सं० ३.२.८.५.४; मै०सं० १.२.१०.३, २०.१३३.,
४.१२.३.४, १८५.१४; का०श्रौ०सू० १०.५.३.४; आप०श्रौ०सू० ११.१२.३.३ (देखें-कुर्वाणो इत्यादि)
कृण्वे पन्थां पितृषु यः स्वर्गः। अ०वे० ११.१.२८.४, ३३.१.४
कृण्वेऽहम्‌ अधरांस्‌ तथा। अ०वे० ५.८.८.३
कृतं यच्‌ छ्वघ्नी विचिनोति काले। ऋ०वे० १०.४२.९.२; अ०वे० २०.८९.९.२ (देखें-कृतम्‌ इव तथा तुलना कृतं न श्वघ्नी)
कृतं राये स्वस्तये। ऋ०वे० ५.६४.६.४
कृतं शृण्वे अधि क्षमि। ऋ०वे० ८.४५.३३.२.२
कृतं सत्यं श्रुतं व्रतम्‌। आ०गृ०सू० ३.९.१.४
कृतं सम्पद्यते चरन्‌। आ०ब्रा० ७.१५.४.४; शा०श्रौ०सू० १५.१९.४
कृतं चिद्‌ एनः प्र मुमुग्‌ध्य्‌। (अ०वे० तै०सं० १.८.२२.५.४, मुमुक्तम्‌) अस्मत्‌। (का०सं० अस्मात्‌)। ऋ०वे० १.२४.९.४; अ०वे० ६.९७.२.४,
७.४२.१.४; तै०सं० १.४.४५.१.४, ८.२२.५.४; मै०सं० १.३.३३.९.४, ४५.६; का०सं० ४.१३.४
कृतं चिद्‌ एनः सं महे दशस्य। ऋ०वे० ३.७.१०.४
कृतं चिद्‌ एनो नमसा विवासे। ऋ०वे० ६.५१.८.४
कृतं चिद्‌ धि ष्मा सनेमि द्वेषः। ऋ०वे० ४.१०.७.१२
कृतं तीर्थं सुप्रपाणं शुभस्‌ पती। ऋ०वे० १०४०.१३.३; आ०मं०पा० १.६.१२.३ (देखें-सुगं तीर्थं)
कृतं न ऋत्वियावतः। ऋ०वे० ८.८.१३.३
कृतं न श्वघ्नी वि चिनोति देवने। ऋ०वे० १०.४३.५.१; अ०वे० २०.१७.५.१; नि० ५.२२ (तुल०- नीचे कृतं यच्‌)
कृतं नः सुश्रियो नरा। ऋ०वे० ८.८.१७.३
कृतं नो दस्रा वृषणा मनीषाम्‌। ऋ०वे० १.११२.२४.२; वा०सं० ३३.४.२९.२
कृतं नो यज्ञं विदथेषु चारुम्‌। ऋ०वे० ७.८४.३.१
कृतब्रह्मा शूशुवद्‌ रातहव्य (मै०सं० ०व्या) इत्‌। ऋ०वे० २.२५.१.२; मै०सं० ४.१४.१०.२, २३३.०.१५; तै०ब्रा० २.८.५.२.२
कृतब्रह्मा समर्यो भवाति। ऋ०वे० ७.७०.६.२
कृतब्रह्मेन्द्रो वृद्धमहाः। ऋ०वे० ६.२०.३.२
कृतम्‌ अयानाम्‌। तै०सं० ४.३.३.१, ५.२.१०.७; मै०सं० २.७.२०, १०५.१; का०सं० ३३.९.७
कृतम्‌ इव श्वघ्नी वि चिनोति काले। अ०वे० ७.५०.६.२ (देखें-कृतं यच्‌ तथा तुलना कृतं न श्वघ्नी)
कृतम्‌ इष्टं ब्रह्मणो वीर्येण। अ०वे० १९.७२.१.३
कृतम्‌ एनः कदा चन। तै०आ० २.६.२.२; बौ०ध०सू० ३.७.१३.२
कृतं ब्रह्माणि सूरिषु पशस्ता। ऋ०वे० ७.८४.३.२
कृतं मे दक्षिणे हस्ते। अ०वे० ७.५०.८.१
कृतयामम्‌। कौ० सू० ७६.६
कृतव्यधनि विध्य तम्‌। अ.वे. ५.१४.९.१ प्रतीकः कृतव्यधनि। कौ० सू० ३३.९.११
कृतस्य कार्यस्य च। अ०वे० ३.२४.५.३
कृता इवोप हि प्रसर्स्रे अप्सु। ऋ०वे० २.३३.५.५.३
कृतागसो देवपीयोर्‌ अराधसः। अ०वे० १२.५.६०.२, ६५.२
कृता धाना अत्तवे ते हरिभ्याम्‌। ऋ०वे० ३.३३.५.७.२
कृतानि वर्त्त्वानि च। ऋ०वे० ८.६३.६.२ (तुल०- कृतानि या)
कृतानि ब्रह्म जुजुषन्न्‌ इमानि। ऋ०वे० ७.६१.६.४
कृतानि या च कर्त्वा। ऋ०वे० १.२५.११.३ (तुल०- कृतानि कर्त्वानि)
कृतानीद्‌ अस्य कर्त्वा। ऋ०वे० ९.४७.२.१
कृतान्‌ नः पाह्य्‌ अंहसः। (तै०आ० एनसः)। मै०सं० ४.१४.१७.३, २४४.९; तै०आ० २.३.१.३ (देखें-ऋतान्‌ मा)
कृताय सभाविनम्‌। तै० ब्रा० ३.४.१.१६ देखें-अगला एक छो़डकर छो़डकर।
कृताय स्वाहा। वा०सं० २२.८; मै०सं० ३.१२.३३., १६१.७
कृतायादिनवदर्शम्‌। वा०सं० ३३.०.१८ (देखें-पूर्व का एक छो़डकर)
कृतिर्‌ इत्य्‌ एकादश गन्धर्वगणाः। तै०आ० १.९.३.४
कृते चिद्‌ अत्र मरुतो रणन्त। ऋ०वे० ७.५७.५.१
कृते योनौ (का०सं० कृतो योनिर्‌) वपतेह बीजम्‌। (वा०सं०। श०ब्रा० वीजम्‌)। ऋ०वे० १०.१०१.३.२; अ०वे० ३.१७.२.२; वा०सं० १२.६८.२;
तै०सं० ४.२.५.५.२; मै०सं० २.७.१२.२, ९१.१५; का०सं० १६.१२.२; श०ब्रा० ७.२.२.५. प्रतीकः कृते योनौ। वै० सू० २८.३३.२
कृत्तिं वसान (मै०सं० ०ना) आ (मै०सं० का०सं० उच्‌) चर। वा०सं० १६.५१.४; तै०सं० ४.५.१०.४.४; मै०सं० २.९.९.६, १२८.२; का०सं०
१७.१६.४; नि० ५.२२
कृत्तिका नक्षत्रम्‌। तै०सं० ४.४.१०.१; मै०सं० २.१३.२०, १६५.१२; आप०श्रौ०सू० १७.६.५; मा०श्रौ०सू० ६.२.३३.
कृत्तिकाभ्यः स्वाहा। तै० ब्रा० ३.१.४.१
कृत्तिकाश्‌ चाकृतंस्‌ त्वा। आ०मं०पा० २.२.३.२
कृत्तिवासाः पिनाकहस्तोऽवततधन्वोम्‌। (का०सं० । नि० ०धन्वा) का०सं० ९.७; ला०श्रौ०सू० ५.३.१२; नि० ३.२१ (नीचे देखें- अवततधन्वा) कृत्तीर्‌ दूर्शानि बिभ्रति। अ०वे० ८.६.११.२
कृत्यया कृतस्य ब्रह्मणा। तै० ब्रा० २.४.४.२.३ (देखें-दूष्या कृतस्य)
कृत्यां हन्मि कृताम्‌ अहम्‌। तै० ब्रा० २.४.२.४.४
कृत्या कर्तारम्‌ ऋछतु। अ०वे० ५.१४.११.३
कृत्या कूल्बजम्‌ आवृता। अ०वे० १२.५.५३.२
कृत्याकृतं वलगिनम्‌। अ.वे. ५.३३.१.१२.१ (तुल०- कृत्याकृतो)
कृत्याकृता संभृता विश्वरूपा। अ०वे० १०.१.२.२, २४.२
कृत्याकृते दुष्कृते विद्युतं देवहेतिम्‌। अ.वे. १०.१.२३.२
कृत्याकृतो वलगिनः। अ०वे० १०.१.३३.१.१ (तुल०- कृत्याकृतं)
कृत्या कृत्याकृतं पुनः। अ०वे० ५.१४.५.४, १२.४, १३.४
कृत्यां कृत्याकृते देवाः। अ०वे० ५.१४.३.३
कृत्यां कृत्याकृतो गृहम्‌। अ.वे. १९.४५.१.२
कृत्यां चकार पाप्मने। अ०वे० ५.१४.६.२
कृत्यादूषण एवायम्‌। अ.वे. १९.३३.४.४.१
कृत्यादूषणीश्‌ च याः। अ०वे० ८.७.१०.४
कृत्यादूषिर्‌ अयं मणिः। अ०वे० २.४.६.१
कृत्यां र्निऋतिं चकार। (तै०सं० च)। मै०सं० ४.१४.१७.२, २४६.१५; तै०आ० २.४.१.२
कृत्यासक्तिर्‌ व्य्‌ अज्यते। ऋ०वे० १०.८५.२८.२; अ०वे० १४.१.२६.२; आ०मं०पा० १.६.८.२
कृत्याः सन्तु कृत्याकृते। अ०वे० ५.१४.५.१
कृत्ये कृत्याकृतं पुनः। अ०वे० ५.१४.१०.४
कृत्येऽमित्रेभ्यो भव। अ०वे० ११.१०.६.३
कृत्यैषा पद्वती भूत्त्वा। (ऋ०वे० भूत्त्वी)। ऋ०वे० १०.८५.२९.३; अ०वे० १४.१.२५.३; आ०मं०पा० १.१७.७.३
कृत्रिमः कङ्कतः शतदन्‌ य एषः। अ०वे० १४.२.६८.१ प्रतीकः कृत्रिमः। कौ० सू० ७६.५
कृत्वा देवैर्‌ इत्यादि। (देखें- कृत्वी इत्यादि)
कृत्वाय सा महीम्‌ उखाम्‌। वा०सं० ११.५९.१; तै०सं० ४.१.५.४.१, ५.१.६.४; मै०सं० २.७.६.१, ८१.५; का०सं० १६.५.१; श०ब्रा० ६.५.२.२१;
आप०श्रौ०सू० १६.५.३३.; मा०श्रौ०सू० ६.१.२. प्रतीकः कृत्वाय। का०श्रौ०सू० १६.४.४
कृत्वी। (अ०वे० कृत्वा) देवैर्‌ निकिल्बिषम्‌। ऋ०वे० १०.१०९.७.२; अ०वे० ५.१७.११.२
कृत्वी। (अ०वे० कृत्वा) सवर्णं अददुर्‌। (अ०वे० अदधुर्‌) विवस्वते। ऋ०वे० १०.१७.२.२; अ०वे० १८.२.३३.२; नि० १२.१०.२
कृत्स्नं वेदम्‌ अमृतम्‌ अन्नाद्यभागम्‌। शा० श्रौ०सू० १३.१२.१०
कृत्स्नं तद्‌ ऋतुलक्षणम्‌। तै०आ० १.२.३.२
कृधि क्षुमन्तं जरितारम्‌ अग्ने। ऋ०वे० २.९.५.३
कृधि तोकाय जीवसे। ऋ०वे० ८.६७.१२.३
कृधि पतिं स्वपत्यस्य रायः। ऋ०वे० २.९.५.४
कृधि प्रकेतम्‌ उप मास्य्‌ आ भर। ऋ०वे० २.१७.७.३
कृधि प्रजावतीर्‌ इषः। ऋ०वे० ९.२३.३.३
कृधि प्रजास्व्‌ आभगम्‌। ऋ०वे० ८.५३३. (भाग० ५).६.२
कृधि रत्नं यजमानाय सुक्रतो। ऋ०वे० ७.१६.६.१
कृधि रत्नं सुसनितर्‌ धनानाम्‌। ऋ०वे० ३.१८.५.१
कृधि वाजाँ अपो धियः। ऋ०वे० ८.२६.२५.३
कृधि वृषन्न्‌ इन्द्र वस्यसो नः। ऋ०वे० २.१७.८.४
कृधि सुष्ठाने रोदसी पुनानः। ऋ०वे० ९.९७.२७.४
कृधी जरित्रे मघवन्न्‌ अवो महत्‌। ऋ०वे० ८.९७.८.३
कृधी धियं जरित्रे वाजरत्नाम्‌। ऋ०वे० १०.४२.७.४; अ०वे० २०.८९.७.४; मै०सं० ४.१४.५.४, २२२.४; तै०ब्रा० २.८.२.७.४
कृधी न ऊर्ध्वाञ्‌ चरथाय जीवसे। ऋ०वे० १.३३.६.४.३; मै०सं० ४.१३.१.३, १९९.१०; का०सं० १५.१२.३; आ०ब्रा०२.२.२१; तै०ब्रा० ३.६.१.२.३. प्रतीकः कृधी नः। मा०श्रौ०सू० ५.२.८.१०
कृधी नो अद्य वरिवः स्वस्तिमत्‌। ऋ०वे० ९.८४.१.३
कृधी नो अह्रयो देव सवितः। ऋ०वे० १०.९३.९.१
कृधी नो यशसो जने। ऋ०वे० ९.६१.२८.२; सा०वे० १.४७९.२, २.१२८.२; पं०वि०ब्रा० ६.१०.१३३.
कृधी नो राय उशिजो यविष्ठ। ऋ०वे० ३.१५.३.४
कृधी ष्व्‌ (तै०सं० स्व्‌) अस्माँ (मै०सं० अस्मँ) अदितृतीयांश अनागान्‌। (तै०सं० अनागाः)। ऋ०वे० ४.१२.४.३; तै०सं० ४.७.१५.७.३; मै०सं०
३.१६.५.३, १९२.८; का०सं० २.१५.३
कृधी सहस्रसाम्‌ ऋषिम्‌। ऋ०वे० १.१०.११.४
कृधी स्व्‌ इत्यादि। (देखें- कृधी ष्व्‌ इत्यादि)
कृधुकर्णी च क्रोशतु। अ०वे० ११.९.७.२, १०.७.२
कृधु स्थूलम्‌ उपातसत्‌। अ.वे. २०.१३३.६.१.२; वा०सं० २३.२८.२; शा०श्रौ०सू० १२.२४.२.२.२ (देखें-अणु स्थूलम्‌)
कृन्तत नाभिम्‌। गो०गृ० २.७.२२
कृन्तत्राद्‌ एषाम्‌ उपरा उद्‌ आयन्‌। ऋ०वे० १०.२७.२३.२; नि० २.२२.२
कृन्त दर्भ सपत्नान्‌ मे। अ०वे० १९.२८.८.१
कृन्त मे द्विषतो मणे। अ०वे० १९.२८.८.४
कृन्त मे पृतनायतः। अ०वे० १९.२८.८.२
कृन्त मे सर्वान्‌ दुर्हार्दः। अ०वे० १९.२८.८.३
कृपमाणम्‌ अकृणुतं विचक्षे। ऋ०वे० १.११६.१४.४
कृपयतो नूनम्‌ अत्य्‌ अथ। ऋ०वे० ८.४६.१६.३
कृपा णाम स्थापः स्वाहाकृताः पृथिवीम्‌ आविशत। आप०श्रौ०सू० १०.१४.१
कृपा पावक रोचसे। ऋ०वे० ६.२.६.४; अ०वे० १८.४.५९.४; सा०वे० १.८३.४
कृशन इदं ते परि ददाम्य्‌ अमुम्‌। सा०मं०ब्रा० १.६.२२. प्रतीकः कृशन। गो०गृ० २.१०.३३.०
कृशनः पात्व्‌ अंहसः। अ०वे० ४.१०.१.४, ३.४
कृशं न हासुर्‌ अघ्न्याः। ऋ०वे० ८.७५.८.३; तै०सं० २.६.११.२.३; मै०सं० ४.११.६.३, १७५.९; का०सं० ७.१७.३
कृशानुम्‌ अस्तॄन्‌ तिष्यं सधस्थ आ। ऋ०वे० १०.६४.८.३
कृशानुर्‌ अस्ता मनसा भुरण्यन्‌। ऋ०वे० ४.२७.३.४
कृशानोर्‌ अस्तुर्‌ असनाम्‌ उरुष्यथः। ऋ०वे० १.१५५.२.४; नि० ११.८.४
कृशानोर्‌ अस्तु मनसाह बिभ्युषा। ऋ०वे० ९.७७.२.४
कृशानो सव्यान्‌ आ यछ। पं०वि०ब्रा० १.७.८. प्रतीकः कृशा०। ला०श्रौ०सू० २.८.१२
कृशाः सन्तो व्यस्थकाः। पं०वि०ब्रा० २४.१८.७.२
कृशितं पीवरी नशत्‌। अ०वे० २..१३३.६.१२.३
कृशितं पीवरी लभेत्‌। अ.वे. २०.१३३.६.१६.२
कृषन्न्‌ इत्‌ फाल आशितं कृणोति। ऋ०वे० १०.११७.७.१
कृषिं सुसस्याम्‌ उत्‌ कृषे। (का०सं० कृधि)। मै०सं० १.२.२.१, ११.७, ३.६.८, ७०.१०; का०सं० २.३३.; मा०श्रौ०सू० २.१.२.११, १३३.
कृषिम्‌ अनु वि क्रमेऽहं कृष्यास्‌ तं निर्‌ भजामो योऽस्मान्‌ द्वेष्टि यं वयं द्विष्मः। अ०वे० १०.५.३३.४
कृषिर्‌ वृष्टिर्‌ यजमानाय कल्पताम्‌। तै० ब्रा० ३.१.२.४.४
कृषिर्‌ हिरण्यप्रकारा। कौ० सू० १०६.७.३
कृषिश्‌ च मा इन्द्रश्‌ च मे। मै०सं० २.११.५, १४३.१
कृषिश्‌ च मे वृष्टिश्‌ च मे। वा०सं० १८.९; तै०सं० ४.७.४.१; मै०सं० २.११.४, १४१.१७; का०सं० १८.९
कृषिश्‌ छन्दः। वा०सं० १४.१९; तै०सं० ४.३.७.१; मै०सं० २.८.३३., १०८.१५; का०सं० १७.३३. (तुल०- तत्‌ कृषिः)
कृषिः सहस्रप्रकारा। कौ० सू० १०६.७.३
कृषे तद्‌ इन्द्र पौंस्यम्‌। ऋ०वे० ८.३.२०.४, ३३.२.३.३
कृष्टपच्याश्‌ (तै०सं० का०सं० ०पच्यं) च मेऽकृष्टपच्याश्‌ (तै०सं० का०सं० ०पच्यं) च मे। वा०सं० १८.१४; तै०सं० ४.७.५.१; मै०सं० २.११.५,
१४२.८; का०सं० १८.१०
कृष्टीनां विचर्षणिः। ऋ०वे० ६.४५.१६.२
कृष्टीनां वृषभं सुते गृणाति। ऋ०वे० ७.२६.५.२
कृष्टीनाम्‌ अन्व्‌ आहुवः। ऋ०वे० ८.३३.२.१९.२
कृष्टीनाम्‌ एक इद्‌ वशी। ऋ०वे० ८.१३.९.२
कृष्टीर्‌ अन्यो धारयति प्रविक्ताः। ऋ०वे० ७.८५.३.३
कृष्टीर्‌ इयर्त्य्‌ ओजसा। ऋ०वे० १.७.८.२; अ०वे० २०.७०.१४.२; सा०वे० २.९७२.२
कृष्टीर्‌ यो विश्वा अभ्य्‌ अस्त्य्‌ एक इत्‌। ऋ०वे० ८.२४.१९.३; अ०वे० २०.६५.१.३; सा०वे० १.३३.८७.३
कृष्टे फालेन रोहति। अ०वे० १०.६.३३.२
कृष्णं व्यक्तम्‌ अस्थित। ऋ०वे० १०.१२७.७.२
कृष्णग्रीव आग्नेयो रराटे (मै०सं० ललाटे) पुरस्तात्‌। वा०सं० २४.१; मै०सं० ३.१३.२, १६८.१० (देखें-आग्नेयौ कृष्णग्रीवौ तथा तुलना आग्नेयः
तथा कृष्णग्रीवा)
कृष्णग्रीवः शितिकक्षोऽञ्ञिसक्थस्‌ (मै०सं० ऽञ्ञिषक्थस्‌) त आ इन्द्राग्नाः)। वा०सं० २४.४; मै०सं० ३.१३.५, १६९.१०
कृष्णग्रीवा आग्नेयाः। वा०सं० २४.६, ९, १४; मै०सं० ३.१३.७, १७०.१, ३.१३.१०, १७०.८, ३.१३.१२, १७०.१२, ३.१३.१३३., १७१.३३., ३.१३.१५,
१७१.९, ३.१३.१६, १७१.१२; आप०श्रौ०सू० २०.१४.७. प्रतीकः कृष्णग्रीवाः। आप०श्रौ०सू० २०.१४.८, ११, १५.२ (तुल०- नीचे कृष्णग्रीव)
कृष्णं च वर्णम्‌ अरुणं च सं धुः। ऋ०वे० १.७३.७.४; तै०ब्रा० २.७.१२.६.४
कृष्णं त एम रुशतः पुरो भाः। ऋ०वे० ४.७.९.१
कृष्णं त एम रुशदूर्मे अजर। ऋ०वे० १.५८.४.४
कृष्णं नियानं हरयः सुपर्णाः। ऋ०वे० १.१६४.४७.१; अ०वे० ६.२२.१.१, ९.१०.२२.१, १३.३.९.१; मै०सं० ४.१२.५.१, १९३.७; का०सं० ११.९.१,
१३.१; आ०श्रौ०सू० २.१३.७; नि० ७.२४.१ प्रतीकः कृष्णं नियानम्‌। वै० सू० ९.५; मा०श्रौ०सू० ५.२.६.१० कृष्ण-मन्त्र की तरह निर्देशित वृ०हा०सं० ५.४८१, ६.३३.५६ (देखें-असितवर्णा)
कृष्णपविर्‌ ओषधीभिर्‌ ववक्षे। ऋ०वे० ७.८.२.४
कृष्णप्रुतौ वेविजे अस्य सक्षितौ। ऋ०वे० १.१४०.३.१
कृष्णम्‌ अन्यद्‌ धरितः सं भरन्ति। ऋ०वे० १.११५.५.४; अ०वे० २०.१२३.२.४; वा०सं० ३३.३३.८.४; मै०सं० ४.१४.४.४, २२०.१०; तै०ब्रा०
२.८.७.२.४
कृष्णम्‌ अभ्वं महि वर्पः करिक्रतः। ऋ०वे० १.१४०.५.२
कृष्णया बधितो विशा। ऋ०वे० ८.७३.१८.२
कृष्णवर्ण नमोऽस्तु ते। ऋ०वे०खि० १०.१४२.४.२
कृष्णव्यथिर्‌ अस्वदयन्‌ न भूम। ऋ०वे० २.४.७.४
कृष्णः श्वस्तोऽरुषो यामो अस्य। ऋ०वे० १०.२०.९.१
कृष्णस्य स्तुवतो नरा। ऋ०वे० ८.८५.४.२
कृष्णा असेधद्‌ अप सद्मनो जाः। ऋ०वे० ६.४७.२१.२
कृष्णाः पृषन्तस्‌ त्रैयम्बकाः। वा०सं० २४.१८. प्रतीकः कृष्णाः पृषन्तः। आप०श्रौ०सू० २०.१४.१४
कृष्णां यद्‌ एनीम्‌ अभि वर्पसा भूत्‌। ऋ०वे० १०.३.२.१; सा०वे० २.८९७.१
कृष्णा कृणोति जिह्वया। ऋ०वे० ६.६०.१०.३; सा०वे० २.४९९.३
कृष्णाच्‌ चित्‌ तमसस्‌ परि। अ०वे० ५.३३.०.११.४
कृष्णाजिने तिलान्‌ कृत्वा। वि० स्मृ० ८७.१०.१
कृष्णाञ्‌ छुक्लदतो मृगान्‌। आ०ब्रा० ८.२३.३.२
कृष्णाञ्ञिर्‌ अल्पाञ्ञिर्‌ महाञ्ञिस्‌ त उषस्याः। वा०सं० २४.४; मै०सं० ३.१३.५, १६९.१०
कृष्णा तमांसि जङ्‌घनत्‌। ऋ०वे० ९.६६.२४.३
कृष्णा तमांसि त्विष्या जघान। ऋ०वे० १०.८९.२.४
कृष्णाद्‌ उद्‌ अस्थाद्‌ अर्या विहायाः। ऋ०वे० १.१२३.१.३
कृष्णा धाना रोहिणीर्‌ धेनवस्‌ ते। अ०वे० १८.४.३३.४.२ (देखें-अर्जुनीः)
कृष्णाध्वा तपत्‌ रण्वश्‌ चिकेत। ऋ०वे० २.४.६.३
कृष्णान्‌ वर्षाभ्यः। वा०सं० २४.११ (देखें-’कृष्णा‘ इत्यादि)
कृष्णा बभ्रुनीकाशाः पितॄणाम्‌ अग्निष्वात्तानाम्‌। वा०सं० २४.१८
कृष्णा भौमाः। वा०सं० २४.१०; मै०सं०३.१३.११, १७०.१०; आप०श्रौ०सू० २०.१४.६
कृष्णा मातेति शुश्रुम। अ०वे० ७.७४.१.२
कृष्णा यद्‌ गोष्व्‌ अरुणीषु सीदत्‌। ऋ०वे० १०.६१.४.१
कृष्णाय नमः. वृ०हा०सं० ६.२९४
कृष्णाय स्वाहा। वा०सं० २५.१; तै०सं० ७.३.१८.१; मै०सं० ३.१५.२, १७८.४; का०सं० अश्व० ३.८; तै०ब्रा० ३.८.१७.४; आप०श्रौ०सू० २०.६.४,
११.१३३.
कृष्णायाः पुत्रो अर्जनः। अ०वे० १३.३.२६.१
कृष्णा रजांसि तविषीं दधानः। ऋ०वे० १.३३.५.४.४; मै०सं० ४.१४.६.४, २२३.१६; तै०ब्रा० २.८.६.१.४
कृष्णा रजांसि पत्सुतः। ऋ०वे० ८.४३.६.१; का०सं० ७.१६.१; शा०श्रौ०सू० ३.५.१०
कृष्णा रूपाण्य्‌ अर्जना वि वो मदे। ऋ०वे० १०.२१.३.३
कृष्णा वर्षाभ्यः। मै०सं० ३.१३.१९, १७५.२ (देखें-कृष्णान्‌ इत्यादि)
कृष्णा वारुणाः। वा०सं० २४.१५; मै०सं० ३.१३.१३३., १७१.५; आप०श्रौ०सू० २०.१४.९
कृष्णा सती रुशता धासिनैषा। ऋ०वे० ४.३.९.३
कृष्णासु रोहिणीषु च। ऋ०वे० ८.९३.१३.२; आ०सं० २.१.२
कृष्णास्व्‌ अग्ने अरुषो वि भाहि। ऋ०वे० ३.१५.३.२
कृष्णेन शतबाहुना। तै०आ० १०.१.८.३; महाना०उप०४.५.२
कृष्णेभिर्‌ अक्तोषा रुशद्भिः। ऋ०वे० १.६२.८.३
कृष्णेषु त्वा नीलेषु त्वासितेषु त्वा जीमूतेषु सादयामि। का०सं० ४०.४
कृष्णैका रोहिणी द्वे। अ०वे० ६.८३.२.२
कृष्णैताय स्वाहा। तै०सं० ७.३.१७.१; का०सं० अश्व० ३.७
कृष्णो नोनाव वृषभो यदीदम्‌। ऋ०वे० १.७९.२.२; तै०सं० ३.१.११.५.२; मै०सं० ४.१२.५.२, १९३.९; का०सं० ११.१३.२
कृष्णो रात्र्यै। (तै०सं० रात्रियै)। वा०सं० २४.३३.६; तै०सं० ५.५.१५.१; मै०सं० ३.१४.१७, १७६.४; का०सं० अश्व० ७.५
कृष्णोऽस्य्‌ आखरेष्ठः। (मै०सं० का०सं० तथा मा०श्रौ०सू० की अधिकांश पाण्डुलिपि में ०ष्ठाः)। वा०सं० २.१; तै०सं० १.१.११.१; मै०सं०
१.१.११, ७.६, ४.१.१३३., १७.७; का०सं० १.११, ३३.१.१०; श०ब्रा० १.३.३.१; तै०ब्रा० ३.३.६.२; मा०श्रौ०सू० १.२.५.२३३.; आप०श्रौ०सू० १.६.२, २.८.१. प्रतीकः कृष्णोऽसि। का०श्रौ०सू० २.७.१९
कृष्णौ द्वौ रोहितौ द्वौ। अ०वे० ५.२३.४.२
कृष्या अन्यो रसेभ्यः। अ०वे० २.४.५.४
कृष्यै क्षेमाय राय्यै पोषाय त्वा। वा०सं०काण्व० १०.४.५; आप०श्रौ०सू० १३.१७.७; मा०श्रौ०सू० ७.१.३३. (तुल०- अगला)
कृष्यै त्वा। वा०सं० ९.२२, १४.२१; तै०सं० ४.३.७.२, ७.१.११.१; मै०सं० २.८.३३., १०९.१; का०सं० १७.३३.; का०सं० अश्व० १.२; श०ब्रा० ५.२.१.२५, ८.३.४.८; तै०ब्रा० ३.८.३.६; मा०श्रौ०सू० ७.१.३३. (तुल०- पूर्व)
कृष्यै त्वा सुसस्यायै। (का०सं० २.३३., सुमनस्यायै) तै०सं० १.२.२.३३., ६.१.३.७; का०सं० २.३३., २३.४; आप०श्रौ०सू० १०.१०.१ (देखें-
सुसस्याः)
कृष्वा कृत्नो अकृतं यत्‌ ते अस्ति। ऋ०वे० ६.१८.१५.३; मै०सं० ४.१२.३.३, १८३.७; का०सं० ८.१६.३
कृष्वा दुवांस्य्‌ अन्तमा सचेमा। ऋ०वे० ७.२२.४.३; सा०वे० २.११४८.३
कृष्वा युजश्‌ चिद्‌ अन्तरम्‌। ऋ०वे० १.१०.९.४
क्ळ्‌प्तं च मे कॢप्तिश्‌ च मे। वा०सं० १८.११; तै०सं० ४.७.२.२; मै०सं० २.११.३३., १४१.७; का०सं० १८.८
क्ळ्‌प्ता ऋतवः.तै०सं० ७.५.२०.१; का०सं० अश्व० ५.१७
क्ळ्‌प्तिं मेऽवोचः। आप०श्रौ०सू० १०.१.४; आ०गृ०सू० १.२३.१५
क्ळ्‌प्तिर्‌ असि कल्पतां मे। तै० ब्रा० ३.७.५.८; आप०श्रौ०सू० ४.१०.९
क्ळ्‌प्तिर्‌ असि दिशाम्‌। आ०ब्रा० ८.९.१२ (देखें-दिशां क्ळ्‌प्तिर्‌ असि)
के अप्सु स्वासूर्वरासु पौंस्ये। ऋ०वे० १०.५०.३.४
केतवे मनवे ब्रह्मणे देवजातवे स्वाहा। आ०मं०पा० २.२१.७ (आप०गृ० ८.२२.७)
केतवो अरुणासश्‌ च। तै०आ० १.२१.३.१, २४.४.१, ३३.१.६.१
केतः सकेतः सुकेतस्‌ (मै०सं० केतः सुकेतः सकेतस्‌; का०सं० केतस्‌ सुकेतस्‌ सकेतस्‌) ते न आदित्या आज्यं (मै०सं० हविषो) जुषाणा
(का०सं० आदित्या जुषाणा अस्य हविषो) वियन्तु। (मै०सं० का०सं० व्यन्तु स्वाहा) तै०सं० १.५.३.३३.; मै०सं० १.७.१, ११०.४, १.७.५, ११४.७;
का०सं० ८.१४, ९.३३.
केता च मा सुकेता च पुरस्ताद्‌ गोपायेताम्‌। पा०गृ०सू० ३.४.१४
केताय त्वा। तै०सं० ४.४.६.२; मै०सं० २.८.१३३., ११७.४; का०सं० २२.५
केतुं यज्ञानां विदथस्य साधनम्‌। ऋ०वे० ३.३.३.१
केतुं कृण्वन्‌ दिवस्‌ परि। ऋ०वे० ९.६४.८.१; सा०वे० २.३३.०९.१
केतुं कृण्वन्न अकेतवे। ऋ०वे० १.६.३.१; अ०वे० २०.२६.६.१, ४७.१२.१, ६९.११.१; सा०वे० २.८२०.१; वा०सं० २९.३३.७.१; तै०सं० ७.४.२०.१.१;
मै०सं० ३.१६.३.१, १८५.८; का०सं० अश्व० ४.९.१; तै०ब्रा० ३.९.४.३३.; आप०श्रौ०सू० २०.१६.३३.; मा०श्रौ०सू० ९.२.३. प्रतीकः केतुं कृण्वन्‌.
याज्ञ०ध०सं०१.३००; बृ०प०सं० ९.६५, ३३.११
केतुं कृण्वाने अजरे भूरिरेतसा। तै०सं० ४.३.११.१.४; आ०मं०पा० २.२०.३३.१४ (देखें-केतुमती)
(ओं ) केतुं तर्पयामि। बौ०ध०सू० २.५.९.९
केतुं दिवो रोचनस्थाम्‌ उषर्बधम्‌। ऋ०वे० ३.२.१४.२
केतुमती अजरे भूरिरेतसा। (मै०सं० ०सौ)। अ०वे० ८.९.१२.४; मै०सं० २.१३.१०.४, १६०.४; का०सं० ३३.९.१०४ (देखें- केतुं कृण्वाने)
केतुमद्‌ दुन्दुभिर्‌ वावदीति। (अ०वे० ०तु)। ऋ०वे० ६.४७.३३.१.२; अ०वे० ६.१२६.३.२; वा०सं० २९.५७.२; तै०सं० ४.६.६.७.२; मै०सं० ३.१६.३.२,
१८७.१२; का०सं० अश्व० ६.१.२
केतुमन्त उद्‌ ईरताम्‌। अ.वे. ३.१९.६.४
केतुमान्‌ उद्यन्‌ सहमानो रजांसि। अ०वे० १३.२.२८.३
केतुर्‌ यज्ञस्य पूर्व्यः। ऋ०वे० ३.११.३.२
केतुर्‌ विश्वं भुवनम्‌ आविवेश। तै० ब्रा० ३.७.१०.१.२; आप०श्रौ०सू० ९.१८.१५.२ (तुल०- नीचे केषु विश्वं)
केतून्‌ कृत्वानीकशः। अ०वे० ६.१०३.३.२
के ते अग्ने रिपवे बन्धनासः। ऋ०वे० ५.१२.४.१
के ते नर इन्द्र ये त इषे। ऋ०वे० १०.५०.३.१
केतेन शर्मन्‌ सचते सुषामणि। ऋ०वे० ८.६०.१८.१
के ते वाजायासुर्याय हिन्विरे। ऋ०वे० १०.५०.३.३
केतो अग्निः। मै०सं० १.९.१, १३३.१.१; तै०आ० ३.१.१; शा०श्रौ०सू० १०.१४.४
के धासिम्‌ अग्ने अनृतस्य पान्ति। ऋ०वे० ५.१२.४.३
केन कर्माणि पूरुषः। अ०वे० १०.२.१८.४
केन चरसि। श०ब्रा० २.५.२.२०; का०श्रौ०सू० ५.५.६
केन जातेनासि जातवेदाः। अ०वे० ५.११.२.४
केन देवाँ अनु क्षियति। अ०वे० १०.२.२२.१
केन दैवजनीर्‌ विशः। अ०वे० १०.२.२२.२
केन द्यौर्‌ उत्तरा हिता। अ०वे० १०.२.२४.२
केन नु त्वं अथर्वन्‌ काव्येन। अ०वे० ५.११.२.३
केन पर्जन्यम्‌ अन्व्‌ एति। अ०वे० १०.२.१९.१
केन पर्य्‌ अभवद्‌ दिवम्‌। अ.वे. १०.२.१८.२
केन पार्ष्णी आभृते पूरुषस्य। अ०वे० १०.२.१.१ प्रतीकः केन पार्ष्णी। वै० सू० ३३.७.१९
केन महा मनसा रीरमाम। ऋ०वे० १.१६५.२.४; मै०सं० ४.११.३.४, १६८.९; का०सं० ९.१८.४
केन मांसं संभृतं केन गुल्फौ। अ०वे० १०.२.१.२
केन यज्ञं च श्रद्धां च। अ०वे० १०.२.१९.३
केन वा ते मनसा दाशेम। ऋ०वे० १.७६.१.४; का०सं० ३३.९.१४.४
केन श्रोत्रियम्‌ आप्नोति। अ०वे० १०.२.२०.१
केन संवत्सरं ममे। अ०वे० १०.२.२०.४
केन सत्‌ क्षत्रम्‌ उच्यते। अ०वे० १०.२.२२.४
केन समाप्नुयाम्‌। वै० सू० ३३.७.१४
केन सायंभवं ददे। अ०वे० १०.२.१६.४
केन सोमं विचक्षणम्‌। अ.वे. १०.२.१९.२
केनाङ्‌गुलीः पेशनीः केन खानि। अ०वे० १०.२.१.३
केनापो अन्व्‌ अतनुत। अ०वे० १०.२.१६.१
केनाभि मह्ना पर्वतान्‌। अ०वे० १०.२.१८.३
केनास्मिन्‌ निहितं मनः। अ०वे० १०.२.१९.४
केनाहर्‌ अकरोद्‌ रुचे। अ०वे० १०.२.१६.२
केनेदम्‌ अन्यन्‌ नक्षत्रम्‌। अ.वे. १०.२.२२.३
केनेदम्‌ ऊर्ध्वं तिर्यक्‌ च। अ०वे० १०.२.२४.३
केनेमम्‌ अग्निं पूरुषः। अ०वे० १०.२.२०.३
केनेमं परमेष्ठिनम्‌। अ.वे. १०.२.२०.२
केनेमां भूमिम्‌ और्णोत्‌। अ.वे. १०.२.१८.१
केनेयं भूमिर्‌ विहिता। अ०वे० १०.२.२४.१
केनोछ्‌लखौ मध्यतः कः प्रतिष्ठाम्‌। अ.वे. १०.२.१.४
केनो नु कं श्रोमतेन न शुश्रुवे। ऋ०वे० ८.६६.९.३; अ०वे० २०.९७.३.३
के पायवः सनिषन्त द्युमन्तः। ऋ०वे० ५.१२.४.२
के मे मर्यकं वि यवन्त गोभिः। ऋ०वे० ५.२.५.१
के याजयन्ति। आप०श्रौ०सू० १०.१.३३. (तुल०- को यज्ञः)
केवलाघो (तै०ब्रा०, प्रकरण तथा भाष्य दोनों केवलाद्यो) भवति केवलादी। ऋ०वे० १०.११७.६.४; तै०ब्रा० २.८.८.३.४; नि० ७.३३. केवलीन्द्राय दुदुहे हि गृष्टिः। अ०वे० ८.९.२४.१
(ओं ) केशवं तर्पयामि। बौ०ध०सू० २.५.९.१०.३
केशश्मश्रुरोम परि वप नखानि च कुरु। कौ० सू० ५४.१ (तुल०- पा०गृ०सू० २.१.७)
केशश्मश्रुलोमनखान्य्‌ उदक्संस्थानि कुरु। आ०गृ०सू० १.१८.६
केशा नडा इव वर्धन्ताम्‌। अ.वे. ६.१३३.७.२.३, ३.३
केषा न शीर्षन्‌ यशसे श्रियै शिखा। वा०सं० १९.९२.३; मै०सं० ३.११.९.३, १५४.११; का०सं० ३३.८.३.३; तै०ब्रा० २.६.४.६.३
केशान्‌ खादन्त आसते। अ०वे० ५.१९.३.४
केशा बर्हिः। आप०श्रौ०सू० ६.२०.२
केशिनीं सर्वभूतानाम्‌। ऋ०वे०खि० १०.१२७.११.१
केशिनी श्वलोमिनीः। आ०मं०पा० २.१३.१०.१ (आप०गृ० ६.१५.६); हि०गृ०सू० २.३.७.१
केशी केतस्य विद्वान्‌। ऋ०वे० १०.१३३.६.६.३
केशीदं ज्योतिर्‌ उच्यते। ऋ०वे० १०.१३३.६.१.४; नि० १२.२६.४
केशी बिभर्ति रोदसी। ऋ०वे० १०.१३३.६.१.२; नि० १२.२६.२
केशी विश्वं स्वर्‌ दृशे। ऋ०वे० १०.१३३.६.१.३; नि० १२.२६.३
केशी विश्वा भुवनानि विद्वान्‌। तै०सं० ३.२.२.२.२
केशी विषस्य पात्रेण। ऋ०वे० १०.१३३.६.७.३
केशेभ्यः शमि। अ०वे० ६.३३.०.३.४
केशेभ्यः स्वाहा। तै०सं० ७.३.१६.१; का०सं० अश्व० ३.६
केशेषु यच्‌ च पापकम्‌। सा०मं०ब्रा० १.३.२.१
केश्य्‌ अग्निं केशी विषम्‌। ऋ०वे० १०.१३३.६.१.१; नि० १२.२६१ (तुल०- बृ. दा. ८.४९)
केषु (वै० सू० केष्व्‌ इदं) विश्वं भुवनम्‌ आ विवेश। आ०श्रौ०सू० १०.९.२.४; शा०श्रौ०सू० १६.६.१.४; वै० सू० ३३.७.१४ (देखें-तेषु इत्यादि) तथा तुलना केतुर्‌ विश्वं)
केषु विष्णुस्‌ त्रिषु पदेष्व्‌ अस्थः। (शा०श्रौ०सू० पदेष्व्‌ इष्टः; वै० सू० पदेषु जिष्णुः) आ०श्रौ०सू० १०.९.२.३; शा०श्रौ०सू० १६.६.१.३; वै० सू० ३३.७.१.३ (देखें-येषु विष्णुस्‌)
केष्ठा नरः श्रेष्ठतमाः। ऋ०वे० ५.६१.१.१ प्रतीकः केष्ठा नरः। शा० श्रौ०सू० १६.११.९ (तुल०- बृ. दा. ५.६९)
केष्व्‌ अन्तः पुरुष आ विवेश। वा०सं० २३.५१.१; श०ब्रा० १३.५.२.१५; आ०श्रौ०सू० १०.९.२.१; शा०श्रौ०सू० १६.६.३.१ (देखें-किं स्विद्‌ अन्तः)
केष्व्‌ इदं इत्यादि। (देखें- केषु विश्वं)
के स्विद्‌ देवा अभिद्यवः। गो०ब्रा० १.५.२३.२
के स्विद्‌ देवाः प्रवोवाजाः। गो०ब्रा० १.५.२३.१ (तुल०- प्र वो वाजा)
के स्विद्‌ देवा हविष्मन्तः। गो०ब्रा० १.५.२३.३
कैरात पृश्न उपतृण्य बभ्रो। अ०वे० ५.१३.५.१ (कौ० सू० २९.८)
कैरातिका कुमारिका। अ०वे० १०.४.१४.१
को अग्निम्‌ ईट्‌टे हविषा घृतेन। ऋ०वे० १.८४.१८.१; नि० १४.२७.१
को अद्धा वेद क इह प्र वोचत्‌। ऋ०वे० ३.५४.५.१, १०.१२९.६.१; मै०सं० ४.१२.१.१, १७८.१६; तै०ब्रा० २.८.९.५.१ प्रतीकः को अद्धा वेद. मा०श्रौ०सू० ५.१.९.३३.८
को अद्य नर्यो देवकामः। ऋ०वे० ४.२५.१.१; आ०ब्रा० ६.१९.१०.३; गो०ब्रा० २.६.२. प्रतीकः को अद्य नर्यः। आ०श्रौ०सू० ७.१२.१; को अद्य। ऋ० वि० २.१३.३.
को अद्य युङ्‌क्ते धुरि गा ऋतस्य। ऋ०वे० १.८४.१६.१; अ०वे० १८.१.६.१; सा०वे० १.३३.४१.१; तै०सं० ४.२.११.३.१; मै०सं० ३.१६.४.१, १९०.४; का०सं० अश्व० ५.२१.१; आ०श्रौ०सू० ४.१२.३३.; नि० १४.२५.१ प्रतीकः को अद्य युङ्‌क्ते। तै०सं० ४.४.१२.५; सा० वि० ब्रा० १.८.२; को अद्य। मै०सं० ४.१०.४, १५३.५; कः (इत्य्‌ आध्यात्मिकीः) ऋग्विधान १.२०.४ (तुल०- बृ. दा. १.५७)
को अध्वरे मरुत (मै०सं० मरुता) आ ववर्त। ऋ०वे० १.१६५.२.२; मै०सं० ४.११.३.२, १६८.८; का०सं० ९.१८.२
को अपानं व्यानम्‌ उ। अ०वे० १०.२.१३.२
को अपावहद्‌ इमा दुग्धानि। अ०वे० २०.१३३.०.१
को अम्बाददते ददत्‌। मै०सं० १.१०.२.४, १४२.९ (देखें-कोऽम्बा०)
को अर्क इन्द्र कतमः स होता। ऋ०वे० ६.२१.४.४
को अर्जन्याः पयः। अ०वे० २०.१३३.०.३३.
को असिक्न्याः पयः। अ०वे० २०.१३३.०.२
को अस्मिन्न्‌ आपो व्यदधाद्‌ विषूवृतः। अ०वे० १०.२.११.१
को अस्मिन्‌ प्राणम्‌ अवयत्‌। अ.वे. १०.२.१३.१
को अस्मिन्‌ यज्ञम्‌ अदधात्‌। अ.वे. १०.२.१४.१
को अस्मिन्‌ रूपम्‌ अदधात्‌। अ.वे. १०.२.१२.१
को अस्मिन्‌ रेतो न्य्‌ अदधात्‌। अ.वे. १०.२.१७.१
को अस्मिन्‌ वर्णम्‌ आ भरत्‌। अ.वे. ११.८.१६.४
को अस्मिन्‌ सत्यं कोऽनृतम्‌। अ.वे. १०.२.१४.३
को अस्मै वासः पर्य्‌ अदधात्‌। अ.वे. १०.२.१५.१
को अस्य बाहू सम्‌ अभरत्‌। अ.वे. १०.२.५.१
को अस्य वीरः सधमादम्‌ आप। ऋ०वे० ४.२३.२.१
को अस्य वेद प्रथमस्याह्‌नः। ऋ०वे० १०.१०.६.१; अ०वे० १८.१.७.१
को अस्य वेद भुवनस्य नाभिम्‌। वा०सं० २३.५९.१; श०ब्रा० १३.५.२.२०
को अस्य शुष्मं तविषीम्‌ वराते। ऋ०वे० ५.३३.२.९.१
को अस्याकल्पयज्‌ जवम्‌। अ.वे. १०.२.१५.४
को अस्या धाम कतिधा व्युष्टीः। अ०वे० ८.९.१०४ (देखें-कति धामानि)
को अस्या नो द्रुहोऽवद्यवत्याः। अ०वे० ७.१०३.१.१ प्रतीकः को अस्या नः। कौ० सू० ५९.१९
को अस्यायुर्‌ अकल्पयत्‌। अ.वे. १०.२.१५.२
कोतनासु। (जाँचें- ते शुक्र शुक्रम्‌ आ धूनोमि) तै०सं० ३.३.३.१ (नीचे देखें- कुकूननानां)
को ददर्श प्रथमं जायमानम्‌। ऋ०वे० १.१६४.४.१; अ०वे० ९.९.४.१
को दंपती समनसा वि यूयोत्‌। ऋ०वे० १०.९५.१२.३
कोऽदात्‌ कस्मा अदात्‌। वा०सं० ७.४८; श०ब्रा० ४.३.४.३३.२; शा०श्रौ०सू० ४.७.१५, ७.१८.७; का०श्रौ०सू० १०.२.३३.२ (देखें-क इदं कस्मा)
को देवयन्तम्‌ अश्नवत्‌। ऋ०वे० १.४०.७.१
को देवानाम्‌ अवो अद्या वृणीते। ऋ०वे० ४.२५.३.१
को देवेषु वनुते दीर्घम्‌ आयुः। अ०वे० ७.१०३.१.४
को द्यावापृथिवी अन्तरिक्षम्‌। वा०सं० २३.५९.२
को धिष्ण्यां प्रति वाचं पपाद। ऋ०वे० १०.११४.९.२
को नानाम वचसा सोम्याय। ऋ०वे० ४.२५.२.१
को नामासि। (कौ० सू० किंगोत्रः जोडता है)। वा०सं० ७.२९; वा०सं०काण्व० ९.१.४; का०सं० ३३.७.१३३., ३३.८.४; श०ब्रा० ४.५.६.४,
११.५.४.१; शा०गृ०सू० २.२.४; कौ० सू० ५५.१०; सा०मं०ब्रा० १.६.१७; गो०गृ० २.१०.२२; ख०गृ०सू० २.४.१२; पा०गृ०सू० २.२.१७; आ०मं०पा० २.३.२७ (आप०गृ० ४.११.२); हि०गृ०सू० १.५.४; मा०श्रौ०सू० १.२२.४ (देखें-कोऽसि, कोऽसि को नाम, का नामासि तथा तुलना कतमो वा)
को नु गौः क एकर्षिः। अ०वे० ८.९.२५.१
को नु मर्या अमिथितः। ऋ०वे० ८.४५.३३.७.१; तै०आ० १.३.१.१; नि० ४.२.१ (तुल०- बृ. दा. २.१०९)
को नु वां मित्रावरुणाव्‌ (मै०सं० ०वरुणा) ऋतायन्‌। ऋ०वे० ५.४१.१.१; मै०सं० ४.१४.१०.१, २३३.१.९; का०ब्रा० २३.३३.; श०ब्रा० १३.५.१.११.
प्रतीकः को नु वां मित्रावरुणौ। शा० श्रौ०सू० १०.६.१८ (तुल०- बृ. दा. ५.३३.६)
को नु वां मित्रास्तुतः। ऋ०वे० ५.६७.५.१
को नो मह्या अदित्ये पुनर्‌ दात्‌। ऋ०वे० १.२४.१.३
कोऽन्तरिक्षे शब्दं करोति। तै०आ० १.१२.५.४
को न्व्‌ अत्र मरुतो मामहे वः। ऋ०वे० १.१६५.१३.१; मै०सं० ४.११.३.१, १७०.२; का०सं० ९.१८.१
को न्व्‌ एनं जनयेत्‌ पुनः। श०ब्रा० १४.६.९.३३.४.४; बृ० उ० ३.९.३३.४.४
कोपयथ पृथिवीं पृश्निमातरः। ऋ०वे० ५.५७.३.१; तै०ब्रा० २.४.४.३.३
को बाणं को नृतो दधौ। अ०वे० १०.२.१७.४
को भ्रात्रं वष्टि कवये क ऊती। ऋ०वे० ४.२५.२.४
को भ्रूणघ्ने भिक्षाम्‌। आप० श्रौ० सं०१.१०.२९.१
को मंसते वीतिहोत्रः सुदेवः। ऋ०वे० १.८४.१८.४; नि० १४.२७.४
को मंसते सन्तम्‌ इन्द्रं को अन्ति। ऋ०वे० १.८४.१७.२; नि० १४.२६.२
को मह्मानं च नाम च। अ०वे० १०.२.१२.२
को मांसं कुत आभरत्‌। अ.वे. ११.८.१२.४
को मा ददर्श कतमः स देवः। ऋ०वे० १०.५१.२.१
को मां अन्नं मनुष्यो दयेत। तै० ब्रा० २.८.८.२.४
को मृडाति कतम आगमिष्ठः। ऋ०वे० ४.४३.२.१
को मृडाति कतमो नो मयस्‌ करत्‌। ऋ०वे० १०.६४.१.३
कोऽम्बाददते ददत्‌। आ०श्रौ०सू० २.१८.१३३.४ (देखें-को अम्बा)
को यज्ञः। आ०गृ०सू० १.२३.२१ (तुल०- के याजयन्ति)
को यज्ञकामः क उ पूर्तिकामः। अ०वे० ७.१०३.१.३
को यज्ञैर्‌ वाजिनीवसू। ऋ०वे० ५.७४.७.४
को वः प्रणयति स वः प्रणयतु। आप०श्रौ०सू० १.१६.८; मा०श्रौ०सू० १.२.१.४. प्रतीकः को वः प्रणयति। शा० गृ०सू० १.८.८
को व स्तोमं राधति यं जुजोषथ। ऋ०वे० १०.६३.६.१
को वस्‌ त्राता वसवः को वरूता। ऋ०वे० ४.५५.१.१; शा०श्रौ०सू० १७.८.९ (तुल०- बृ. दा. ५.७)
क्‌ वः सखित्व ओहते। ऋ०वे० ८.७.३३.१.३
को वां शयुत्रा विधवेव देवरम्‌। ऋ०वे० १०.४०.२.३; नि० ३.१५.३
को वां जोष उभयोः। ऋ०वे० १.१२०.१.२
को वां दाशत्‌ सुमतये चिद्‌ अस्यै। ऋ०वे० १.१५८.२.१
को वां न दीनां सचा। ऋ०वे० ५.७४.२.४
को वा पुरा सुम्नेष्व्‌ आस मरुताम्‌। ऋ०वे० ५.५३.१.२
को वाम्‌ अद्य पुरूणाम्‌। ऋ०वे० ५.७४.७.१
को वाम्‌ अद्या करते रातहव्यः। ऋ०वे० ४.४४.३.१; अ०वे० २०.१४३.३.१
को वा महेऽवसे पार्याय। ऋ०वे० ४.२५.१.३
को वां महश्‌ चित्‌ त्यजसो अभीके। ऋ०वे० ४.४३.४.३
को वा यज्ञैः परि दक्षं त आप। ऋ०वे० १.७६.१.३; का०सं० ३३.९.१४.३
को विद्वांसम्‌ उप गात्‌ प्रष्टुम्‌ एतत्‌। ऋ०वे० १.१६४.४.४; अ०वे० ९.९.४.४
को विप्रो विप्रवाहसा। ऋ०वे० ५.७४.७.३
को विराजो मिथुनत्वं प्र वेद। अ०वे० ८.९.१०.१; मै०सं० २.१३.१०.१, १५९.१६
को विश्वाहा द्विषतः पक्ष आसते। ऋ०वे० ६.४७.१९.३
को वेद चन्द्रमसं यतोजाः। वा०सं० २३.५९.४
को वेद जानम्‌ एषाम्‌। ऋ०वे० ५.५३.१.१
को वेद नूनम्‌ एषाम्‌। ऋ०वे० ५.६१.१४.१
को वो गृह्णाति स वो गृह्णातु। आप०श्रौ०सू० १.१६.३३.
को वोऽध्वरं तुविजाता अरं करत्‌। ऋ०वे० १०.६३.६.३
को वोऽध्वरे वरिवो धाति देवाः। ऋ०वे० ४.५५.१.४
को वोऽन्तर्‌ मरुत ऋष्टिविद्युताः। ऋ०वे० १.१६८.५.१
को वो महान्ति महताम्‌ उद्‌ अश्नवत्‌। ऋ०वे० ५.५९.४.१
को वो युनक्ति स वो युनक्तु। आप०श्रौ०सू० १.१६.१०, ४.४.४, १२.१.६; मा०श्रौ०सू० १.२.१.१५, २.३.१.१४. प्रतीकः को वो युनक्ति। मा०गृ०सू०
१.४.५ (तुल०- नीचे कस्‌ ते युनक्ति)
को वोऽयोक्षीत्‌ स वो विमुञ्चतु। आप०श्रौ०सू० ३.१३.५ (तुल०- अगला एक छो़डकर)
को वो वर्षिष्ठ आ नरः। ऋ०वे० १.३३.७.६.१
को वो वि मुञ्चति। मा०श्रौ०सू० १.३.५.२४; मा०गृ०सू० १.४.९ (तुल०- पूर्व का एक छो़डकर)
कोश इव पूर्णो वसुना। सा०मं०ब्रा० २.४.१२.१ (तुल०- । गो०गृ० सू० ४.५.३३.३३.; ख०गृ०सू० ४.१.१७ तुल०- कोशं न)
कोश इवाबन्ध्रः परिकृत्यमानः। अ०वे० ४.१६.७.४; का०सं० ४.१६.४
कोशं दुहन्ति कलशं चतुर्बिलम्‌। अ.वे. १८.४.३३.०.१ (देखें-उत्सं इत्यादि)
कोशं न पूर्णं वसुना न्यृष्टम्‌। ऋ०वे० १०.४२.२.३; अ०वे० २०.८९.२.३ (तुल०- कोश इव)
कोशबिले। अ०वे० २०.१३३.२; आ०श्रौ०सू० ८.३.१९; वै० सू० ३३.२.२५
कोशे कोशः समुब्‌जितः। अ०वे० ९.३.२०.२
कोशेन सिक्तम्‌ अवतं न वंसगः। ऋ०वे० १.१३३.०.२.२
कोऽसि। वा०सं० ७.२९, २०.४; वा०सं०काण्व० ९.१.४; तै०सं० ३.२.३.२; का०सं० ३३.७.१३.१४; श०ब्रा० ४.५.६.४; तै०ब्रा० २.६.५.३३.; वै० सू०
२०.६; का०श्रौ०सू० ९.७.१४, १९.४.१९; मा०श्रौ०सू० २.३.७.१; आप०श्रौ०सू० १२.१९.१, १९.१०.१; शा०गृ०सू० ३.२.२; सा०मं०ब्रा० १.५.१४; गो०गृ० २.८.१३३.; ख०गृ०सू० २.३.९ (नीचे देखें- को नामासि)
कोऽसि को नाम। तै०सं० ३.२.३.२; तै०ब्रा० २.६.५.३३.; आप०श्रौ०सू० १२.१९.१ (नीचे देखें- को नामासि)
को ह कस्मिन्न असि श्रितः। ऋ०वे० १.७५.३.१; सा०वे० २.८८५.३
को हीनम्‌ अनुजीवते। ऋ०वे०खि० १०.१४२.९.२
कौतोमतं संवननम्‌। सा०मं०ब्रा० २.४.८.१ (निर्देशित जैसे- कौतोमत। गो०गृ० ४.५.१९; ख०गृ०सू० ४.१.११)
कौबेरका विश्ववासः। हि०गृ०सू० २.३.७.१ (देखें-मिश्रवाससः)
कौमारो लोको अजनिष्ट पुत्रः। अ०वे० १२.३.४७.३
कौम्भीनसः इत्यादि। (देखें- कुम्भीनसः)
कौशिक ब्राह्मण। श०ब्रा० ३.३.४.१८; ष०ब्रा० १.१.२१; तै०आ० १.१२.३३.; ला०श्रौ०सू० १.३.१ (देखें-ब्राह्मण कौ०)
कौशिकस्य यथा सती। ऋ०वे०खि० १०.८५.५.३
कौशिलवगन्धाञ्ञनानि (जाँचें- वर्जय)। गो०गृ० ३.१.१९
क्याम्बूर्‌ अत्र रोहतु। (तै०आ० जायताम्‌)। अ०वे० १८.३.६.३; तै०आ० ६.४.१.३ (देखें-कियाम्ब्‌व्‌)
क्रक्षमाणम्‌ अकृपेताम्‌। ऋ०वे० ८.७६.११.२; अ०वे० २०.४२.२.२ (देखें-स्पर्धमानम्‌)
क्रतवे स्वाहा। वा०सं० ९.२०, १८.२८, २२.३३.२; मै०सं० १.११.३३., १६३.१७; का०सं० १४.१; श०ब्रा० ५.२.१.२; तै०आ० ४.५.१ क्रतुं रिहन्ति मधुनाभ्य्‌ (सा०वे० मध्वाभ्य्‌) अञ्ञते। ऋ०वे० ९.८६.४३.२; अ०वे० १८.३.१८.२; सा०वे० १.५६४.२, २.९६४.२
क्रतुं वृञ्ञन्त्य्‌ अपि वृत्रहत्ये। ऋ०वे० ६.३३.६.२.४
क्रतुम्‌ सचन्त मारुतस्य वेधसः। ऋ०वे० १.१५६.४.२; आ०ब्रा०१.३३.०.१८.२
क्रतुं सचन्ते वरुणस्य देवाः। ऋ०वे० ४.४२.१.३, २.३
क्रतुं सचन्ते सचितः सचेतसः। ऋ०वे० १०.६४.७.४