औदुम्बर्यां स्तोभदेयः स गद्गदः। गो०ब्रा० १.५.२४२
औद्भिद्यं राज्ञः। आप०श्रौ०सू० १८.१९.५ (देखें-उद्भिन्नं)
औपद्रष्टाय (!) संग्रहीतारम्। तै० ब्रा० ३.४.१.७ (देखें-अगला)
औपद्रष्ट्र्यायानुक्षत्तारम्। वा०सं० ३०.१३; वा०सं०काण्व० ३४.१३ (देखें-पूर्व. तथा तुलना नीचे अध्यक्षाया०)
और्णवाभम् अहीशुवम्। ऋ०वे० ८.३२.२६२, ७७.२२
और्णोर् दुर उस्रियाभ्यो वि दृढा। ऋ०वे० ६.१७.६३
और्वभृगुवच् छुचिम्। (मै०सं० ०वङ् शुचिम्)। ऋ०वे० ८.१०२.४१; सा०वे० १.१८१; तै०सं० ३.१.११.८१; मै०सं० ४.११.२१, १६६.१५; का०सं०
४०.१४१. प्रतीकः और्वभृगुवत्। शा० श्रौ०सू० १४.५१.११; मा०श्रौ०सू० ५.१.६.३८
और्वेभ्यः। ला०श्रौ०सू० ३.२.१२. विकार अवमेभ्यः इत्यादि), का विकार। (तुल०- अगला)
और्वैः। ला०श्रौ०सू० २.५.१४. विकार अवस्मैस् त इत्यादि), का विकार । (देखें-ऊर्वैः तथा तुलना पूर्व)
औलब इत् तम् उपा ह्वयथ। (हि०गृ०सू० औलव…..ह्वयत)। हि०गृ०सू० २.७.२३; आ०मं०पा० २.१६.२१ (आप०गृ० ७.१८.१)
औलूखला ग्रावाणो घोषम् अक्रत। आ०मं०पा० २.२०.३४१ (आप०गृ० ८.२२.५) (नीचे देखें- अगला एक छो़डकर)
औलूखलान् उद्वादयत। श०ब्रा० ४.३.३.१९; का०श्रौ०सू० १०.३.११
औलूखलाः संप्रवदन्ति ग्रावाणः। सा०मं०ब्रा० २.२.१३१ (देखें-पिछला एक, उलूखला तथा वानस्पत्या ग्रावाणो)
औषस्यै स्वाहा। कौ० सू० १०१.२
क
क आत्रेयं क आत्रेयम्। का०श्रौ०सू०१०.२.२१
क आदित्याँ अदितिं ज्योतिर् ईट्टे। ऋ०वे० ४.२५.३२
क आ सञ्ञन्याः के वराः। अ०वे० ११.८.१.३
क आ सतो वचसः सन्ति गोहाः। ऋ०वे० ५.१२.४.४
क इदम् शंसिष्यति स इदम् शंसिष्यति। आ०ब्रा० २.३८.१४, ५.९.१
क इदम् कस्मा अदात्। अ.वे. ३.२९.७; मै०सं० १.९.४, १३५.१; का०सं० ९.३, १२; पं०वि०ब्रा० १.८.१७; तै०ब्रा० २.२.५.५; तै०आ० ३.१०.१, ४;
आ०श्रौ०सू० ५.१३.१५; आप०श्रौ० सू० १४.११.२; मा०श्रौ० ५.२.१४.१३; मा०गृ०सू० १.८.९; कौ० सू० ४५.१७. प्रतीकः क इदम्। वै० सू० ३.२१; ला०श्रौ०सू० २.७.१८ (भाष्य जो़डता है, कस्मा अदात्); मा०श्रौ०सू० ११.१.१ (देखें-कोऽदात्)
क इदम् अग्नीद् भविष्यति स इदम् अग्नीद् भविष्यति। आप०श्रौ०सू० २.१५.२
क इदम् अध्वर्यर् भविष्यति स इदम् अध्वर्यर् भविष्यति। आप०श्रौ० सू० २.१५.१
क इदम् अनुवक्ष्यति स इदम् अनुवक्ष्यति। आ०श्रौ० १.२.१
क इदम् उद्गास्यति स इदम् उद्गास्यति। जै०ब्रा० १.३३.२७
क इन्द्रस्य युज्यं कः सखित्वं। ऋ०वे० ४.२५.२.३
क इमं वो निण्यम् आ चिकेत। ऋ०वे० १.९५.४.१
क इमं दशभिर् मम। ऋ०वे० ४.२४.१०.१ (तुल०- बृ. दा. ४.१३३.३३.)
क इमं नाहुषीष्व् आ सा०वे० १.१९०.१ (तुल०- सा० वि० ब्रा० ३.४.२)
क इमाँ आ दधर्षति। ऋ०वे० १०.१५५.५.४; अ०वे० ६.२८.२.४; वा०सं० ३३.५.१८.४
क इमान् विद्वान् वि चचर्त पाशान्। अ०वे० १४.१.५६.४
क ईं वेद सुते सचा। ऋ०वे० ८.३३.७.१; अ०वे० २०.५३.१.१, ५७.११.१; सा०वे० १.२९७.१, २.१०४६.१; पं०वि०ब्रा० १४.१०.१; आ०श्रौ०सू०
७.४.३३.; वै० सू० ४२.५. प्रतीकः क ईं वेद। शा०श्रौ०सू० ११.११.१९, १२.४.४
क ईं व्यक्ता नरः सनीडाः। ऋ०वे० ७.५६.१.१; सा०वे० १.४३३.१; आ०ब्रा०५.५.१३३.; का०ब्रा० २२.९. प्रतीकः क ईं व्यक्ताः। आ०श्रौ०सू० ८.८.४;
शा०श्रौ०सू० १०.५.२४ (तुल०- बृ. दा. ६.३३.)
क ईं स्तवत् कः पृणात् को यजाते। ऋ०वे० ६.४७.१५.१
क ईं कुरुपिशङ्गिला। वा०सं० २३.५५.२
क ईं ददर्श क इह प्र वोचत्। ऋ०वे० १०.१०.६.२; अ०वे० १८.१.७.२
क ईं ददर्श कम् अभि ष्टवाम। ऋ०वे० ८.१००.३.४
क ईं नि येमे कतमस्य जग्मतुः। ऋ०वे० १०.४०.१४.३
क ईम् अरे पिशङ्गिला। वा०सं० २३.५५.१; श०ब्रा० १३.५.२.१८
क ईम् आ स्कन्दम् अर्षति। वा०सं० २३.५५.३
क ईं पन्थां वि सर्पति। वा०सं० २३.५५.४
क ईशानं न याचिषत्। ऋ०वे० ८.१.२०.४; सा०वे० १.३३.०७.४; नि० ६.२४.४
क ईषते तुज्यते को बिभाय। ऋ०वे० १.८४.१७.१; नि० १४.२६.१
क उग्राः के ह शृण्विरे। ऋ०वे० ८.४५.४.३, ७७.१.३; सा०वे० १.२१६.३
क उ ज्येष्ठवरोऽभवत्। अ.वे. ११.८.१.४
क उ ते शमिता कविः। वा०सं० २३.३३.९.३; तै०सं० ५.२.१२.१.३; का०सं० अश्व० १०.६.३
क उ नु ते महिमनः समस्य। ऋ०वे० १०.५४.३.१
क उ श्रवत् कतमो यज्ञियानाम्। ऋ०वे० ४.४३.१.१; शा०श्रौ०सू० १७.८.७. प्रतीकः क उ श्रवत्। आ०श्रौ०सू० ४.१५.२; शा०श्रौ०सू० ६.६.६
(तुल०- बृ. दा. ५.३३.)
क उ स्विज् जायते पुनः। वा०सं० २३.९.२, ४५.२; तै०सं० ७.४.१८.१.२; मै०सं० ३.१२.१९.२, १६५.१७; का०सं० अश्व० ४.७.२; श०ब्रा० १३.२.६.११;
तै०ब्रा० ३.९.५.४; आ०श्रौ०सू० १०.९.२.२; शा०श्रौ०सू० १६.५.३.२
क ऋतून् क उ कल्पम् अस्याः। अ०वे० ८.९.१०.२ (देखें-ऋतून् को)
क ऋत्विजः। आप०श्रौ०सू० १०.१.३३.; आ०गृ०सू० १.२३.२१
क एषां कर्करिं लिखत्। अ.वे. २०.१३३.२.८
क एषां दुन्दुभिं हनत्। अ.वे. २०.१३३.२.९; शा०श्रौ०सू० १२.१८.१६
कः कार्ष्ण्याः पयः। अ०वे० २०.१३३.०.४
कः कुमारम् अजनयत्। ऋ०वे० १०.१३३.५.५.१
कः पृश्निं धेनुं वरुणेन दत्ताम्। अ.वे. ७.१०४.१.१ प्रतीकः कः पृश्निम्। कौ० सू० ६६.१७
कं यज। आप०श्रौ०सू० ८.७.१
कं याथः कं ह गच्छथः। ऋ०वे० ५.७४.३.१
कं याथ कं ह धूतयः। ऋ०वे० १.३३.९.१.४
कं लोकम् अनु प्राविशत्। अ.वे. ११.८.११.४
कं स्विद् गर्भं प्रथमं दध्र (मै०सं० दध्रा) आपः। ऋ०वे० १०.८२.५.३; वा०सं० १७.२९.३; तै०सं० ४.६.२.३.३; मै०सं० २.१०.३.३, १३३.४.१३३.;
का०सं० १८.१.३
कं हनः कं वसौ दधः। ऋ०वे० १.८१.३.४; अ०वे० २०.५६.३.४; सा०वे० १.४१४.४ प्रतीकः कं हनः। मा०श्रौ०सू ८.३३.
ककर्दवे वृषभो युक्त आसीत्। ऋ०वे० १०.१०२.६.१
ककाटिकां प्रथमो यः कपालम्। अ.वे. १०.२.८.२
ककुच् इत्यादि। (देखें- ककुप् इत्यादि)
ककुत्सलम् इव जामयः। अ०वे० १८.४.६६.२
ककुन् मनुष्याणाम्। अ.वे. ६.८६.३.२
ककुप् (तै०ब्रा ककुच्) छन्द इहेन्द्रियम्। वा०सं० २१.२१.३; मै०सं० ३.११.११.३, १५८.१७; का०सं० ३३.८.१०.३; तै०ब्रा० २.६.१८.४.३ (तुल०-
ककुभं इत्यादि)
ककुप् (तै०सं० ककुच्) छन्दः। वा०सं० १४.९, १५.४; तै०सं० ४.३.५.१, १२.१; मै०सं० २.८.२, १०८.२, २.८.७, १११.१४; का०सं० १७.२, ६;
श०ब्रा० ८.२.४.७, ५.२.४
ककुभं (वा०सं०काण्व० तै०सं० आप०श्रौ०सू० ककुहं) रूपं वृषभस्य (का०सं० रूपम् ऋष०) रोचते बृहत्। (वा०सं०काण्व० बृहन्; यह
प्रकरण वा०सं० के अगले दो वाक्यों को भी परिवर्तित करता है)। वा०सं० ८.४९; वा०सं०काण्व० ८.२२.३३.; तै०सं० ३.३.३.२, ४.२; मै०सं० १.३.३३.६, ४३.१; का०सं० ३३.०.६; श०ब्रा० ११.५.९.१. प्रतीकः ककुभं ऋपं वृषभस्य रोचते। मा०श्रौ०सू० ७.१.१; ककुहं रूपम्। आप०श्रौ०सू० १२.८.३३.
ककुभं छन्द इहेन्द्रियम्। वा०सं० २८.३३.६; तै०ब्रा० २.६.१७.७.५ (तुल०- ककुप् इत्यादि)
ककुभाः करुमाः स्रिमाः। अ०वे० ८.६.१०.४
ककुभा छन्दसेन्द्रियम्। वा०सं० २८.४४.४; तै०ब्रा० २.६.२०.५.३
ककुहं रूपं इत्यादि। (देखें- ककुभं इत्यादि)
ककुहं चित् त्वा कवे। ऋ०वे० ८.४५.१४.१
ककुहः सोम्यो रसः। ऋ०वे० ९.६७.८.१
ककुहासु। (जाँचें- ते शुक्र शुक्रम् आ धूनोमि) तै०सं० ३.३.३.१
कक्षाणां पतये नमः। वा०सं० १६.१९; तै०सं० ४.५.२.२; मै०सं० २.९.३३., १२२.१५; का०सं० १७.१२
कक्षीवता नासत्या परिज्मन्। ऋ०वे० १.११७.६.२
कक्षीवते अरदतं पुरंधिम्। ऋ०वे० १.११६.७.२
कक्षीवते वृचयाम् इन्द्र सुन्वते। ऋ०वे० १.५१.१३.२
कक्षीवते शतहिमाय गोनाम्। ऋ०वे० ९.७४.८.४
कक्षीवन्त उद् अमृक्षन्त पज्राः। ऋ०वे० १.१२६.४.४
कक्षीवन्तं य औशिजः। (तै०सं० । तै०आ० औशिजम्)। ऋ०वे० १.१८.१.३; सा०वे० १.१३३.९.३; वा०सं० ३.२८.३; तै०सं० १.५.६.४.३; मै०सं०
१.५.४.३, ७०.१४; का०सं० ७.२.३; श०ब्रा० २.३.४.३३.५.३; तै०आ० १०.१.११; नि० ६.१०.३
कक्षीवन्तं यदि पुनः। ऋ०वे० १०.१४३.१.३
कक्षीवन्तं स्तोतारं याभिर् आवतम्। ऋ०वे० १.११२.११.३
कक्षे मुष्काव् अपश्रितौ। अ०वे० ६.१२७.२.२
कङ्कतो न कङ्कतः। ऋ०वे० १.१९१.१.१ प्रतीकः कङ्कतो न। ऋ० वि० १.२८.१ (तुल०- बृ. दा. ४.६३३.)
कङ्काः सुपर्णा अनु यन्त्व् एनान्। सा०वे० २.१२१४.१
कच् चित् कल्याण्यो दक्षिणाः। आप०श्रौ०सू० १०.१.३३. (तुल०- का दक्षिणा)
कच् चिन् नाहीनः। आप०श्रौ०सू० १०.१.३३.
कच् चिन् न्यस्तम् आर्त्विज्यम्। आप०श्रौ०सू० १०.१.३३.
कं चिद् यावीर् अररुं शूर मर्त्यम्। ऋ०वे० १.१२९.३.२
कण्डूयमानाय स्वाहा। तै०सं० ७.१.१९.३३.; का०सं० अश्व० १.१०
कण्डूयिताय स्वाहा। तै०सं० ७.१.१९.३३.; का०सं० अश्व० १.१०
कण्डूयिष्यते स्वाहा। तै०सं० ७.१.१९.३३.; का०सं० अश्व० १.१०
कण्व ईध ऋताद् अधि। ऋ०वे० १.३३.६.११.२
कण्वः कक्षीवान् पुरुमीढो अगस्त्यः। अ०वे० १८.३.१५.१ प्रतीकः अ०वे० ४.२९.३.४।
कण्वं दद प्रचेतसः। ऋ०वे० १.३३.९.९.२
(ओं ) कण्वं बोधायनं तर्पयामि। बौ०ध०सू० २.५.९.१४
कण्ववच् छ्रणुधी हवम्। ऋ०वे० ८.५२ (भाग०-४).८.४
कण्ववज् जमद्दग्निवत्। अ.वे. २.३३.२.३.२, ५.२३.१०.२ (देखें-कण्वेन जमदग्निना)
कण्वा अभि प्र गायत। ऋ०वे० १.३३.७.१.३; तै०सं० ४.३.१३.७.३; मै०सं० ४.१०.५.३, १५५.५; का०सं० २१.१३.३; नि० ७.२
कण्वा इन्द्रं यद् अक्रत। ऋ०वे० ८.६.३३१; अ०वे० २०.१३३.८.३३१; सा०वे० २.६५८१
कण्वा इन्द्रस्य गाथया। ऋ०वे० ८.३३.२.१२
कण्वा इव भृगवः सूर्या इव। ऋ०वे० ८.३.१६१; अ०वे० २०.१०.२.१, ५९.२.१; सा०वे० २.७१३.१; मै०सं० १.३.३३.९.१, ४६.७; आप०श्रौ०सू०
१३.२१.३३१
कण्वा उक्थेन वावृधुः। ऋ०वे० ८.६.२१.२, ४३३३
कण्वा उक्थेभिर् जरन्ते। ऋ०वे० ८.२.१६३; अ०वे० २०.१८.१३; सा०वे० १.१५७३, २.६९३
कण्वा ऋतस्य धारया। ऋ०वे० ८.६.८३
कण्वाँ जीवितयोपनान्। अ०वे० २.२५.४.२, ५.२
कण्वानां सवने सुतम्। ऋ०वे० ८.८.३.४
कण्वास इन्द्र ते मतिम्। ऋ०वे० ८.६.३३.१.१
कण्वासस् त्वा ब्रह्मभि स्तोमवाहसः। (सा०वे० त्वा स्तोमेभिर् ब्रह्मवाहसः)। ऋ०वे० ८.४.२.३; अ०वे० २०.१२०.२.३; सा०वे० २.५८२३
कण्वासस् त्वा सुतसोमास इन्धते। ऋ०वे० १.४४.८३
कण्वासस् त्वा स्तोमेभिर् इत्यादि। (देखें- पूर्व, किन्तु एक)
कण्वासो अग्निं मरुद्भिः। ऋ०वे० ८.७.३३.२.२
कण्वासो गात वाजिनम्। ऋ०वे० ८.२.३३.८.३
कण्वासो वां स्तुसोमा अभिद्यवः। ऋ०वे० १.४७.४.३
कण्वासो वां ब्रह्म कृण्वन्त्य् अध्वरे। ऋ०वे० १.४७.२.३
कण्वासो वृक्तबर्हिषः। ऋ०वे० १.१४.५.२
कण्वेन जमदग्निना। तै०आ० ४.३३.६.१.२ (देखें-कण्ववज् तथा तुलना अगला)
कण्वेन नार्षदेन। अ०वे० ४.१९.२.२ (तुल०- पूर्व)
कण्वेभिर् धृष्णव् आ धृषत्। ऋ०वे० ८.३३.३.१; अ०वे० २०.५२.३.१, ५७.१६.१; सा०वे० २.२१६.१
कण्वेषु सु सचा पिब। ऋ०वे० ८.४.३.४; सा०वे० १.२५२.४, २.१०७१.४
कतम ऊती अभ्य् आ ववर्तति। ऋ०वे० १०.६४.१.४; का०ब्रा० २०.२
कतमत् स्वित् कथासीत्। (तै०सं० किम् आसीत्)। ऋ०वे० १०.८१.२.२; वा०सं० १७.१८.२; तै०सं० ४.६.२.४.२; मै०सं० २.१०.२.२, १३३.६;
का०सं० १८.२.२
कतमस्मै त्वा। का०सं० ३३.७.१३३.
कतमस्मै स्वाहा। वा०सं० २२.२०; तै०सं० ७.३.१५.१; मै०सं० ३.१२.५, १६१.१२; का०सं० अश्व० ३.५; श०ब्रा० १३.१.८.२; तै०ब्रा० ३.८.११.१
कतमां द्यां रश्मिर् अस्या ततान। ऋ०वे० १.३३.५.७.४; तै०ब्रा० २.८.६.२.४
कतमासां भीमतमा। अ०वे० १२.४.४५.३
कतमो वा नामासि। मा०श्रौ०सू० २.३.७.१ (तुल०- को नामासि)
कतमोऽसि। वा०सं० ७.२९, २०.४; वा०सं०काण्व० ९.१.४; का०सं० ३३.७.१३३., १४; श०ब्रा० ४.५.६.४; तै०ब्रा० २.६.५.३३.; मा०श्रौ०सू०
२.३.७.१; आप०श्रौ०सू० १९.१०.१; सा०मं०ब्रा० १.५.१४; गो०गृ० २.८.१३३.
कतरत् त आहराणि। अ०वे० २०.१२७.९.१; शा०श्रौ०सू० १२.१७.१.३.१
कतरा पूर्वा कतरापरायोः। ऋ०वे० १.१८५.१.१; ऐ०ब्रा०५.१३.१०; का०ब्रा० २३.८; ऐ०आ० १.५.३.४; नि० ३.२२.१ प्रतीकः कतरा पूर्वा। आ०श्रौ०सू० ७.७.८; शा०श्रौ०सू० १०.८.१४ (तुल०- बृ. दा. ४.६१)
कतरो मेनिं प्रति तं मुचाते (वै० सू० मुञ्चाते)। ऋ०वे० १०.२७.११.३; वै० सू० ३३.८.६.३
कति कृत्वः प्राणति चापानति च। (श०ब्रा० प्राणिति चाप चानिति) गो०ब्रा० १.५.५४ (द्वितीयांश); श०ब्रा० १२.३.२.७४ (तुल०- तवत् कृत्वः) कति चित् सवनाः संवत्सरस्य। गो०ब्रा० १.५.२३.३
कति देवाः कतमे त आसन्। अ०वे० १०.२.४.१
कति धामानि कति ये विवासाः। मै०सं० २.१३.१०.४, १५९.१७ (देखें-को अस्या धाम)
कतिधा व्य् अकल्पयन्। ऋ०वे० १०.९०.११.२; अ०वे० १९.६.५.२; वा०सं० ३३.१.१०.२; तै०आ० ३.१२.५.२
कति नु वशा नारद। अ०वे० १२.४.४३.१
कति स्कन्धान् कति पृष्टीर् अचिन्वन्। अ०वे० १०.२.४.४
कति स्तनौ व्य् अदधुः कः कफौडौ। अ०वे० १०.२.४.३
कति स्तोत्राणि कति शस्त्राण्य् अस्य। गो०ब्रा० १.५.२३.२
कति स्वित् ता वि योजना। ऋ०वे० १०.८६.२०.२; अ०वे० २०.१२६.२०.२
कति स्विद् रात्रयः कत्य् अहानि। गो०ब्रा० १.५.२३.१
कति होतार ऋतुशो यजन्ति। वा०सं० २३.५७.४
कति होमासः कतिधा समिधाः। वा०सं० २३.५७.२
कत् तस्य दातु शवसो व्युष्टौ। ऋ०वे० १०.९९.१.३
कत्य् अग्नयः कति सूर्यासः। ऋ०वे० १०.८८.१८.१
कत्य् अस्य विष्ठाः कत्य् अक्षराणि। वा०सं० २३.५७.१; श०ब्रा० १३.५.२.१९; प्रतीकः कत्य् अस्य। का०श्रौ०सू० २०.७.१३३.
कत्य् उषासः कत्य् उ स्विद् आपः। ऋ०वे० १०.८८.१८.२
कथं रसाया अतरः पयांसि। ऋ०वे० १०.१०८.१.४; नि० ११.२५.४
कथं वातो नेलयति। अ०वे० १०.७.३३.७.१
कथं शेक कथा यय। ऋ०वे० ५.६१.२.२
कथं संततो अग्निभिः। श०ब्रा० ११.३.१.५.४
कथं स्तोमाः प्रति तिष्ठन्ति तेषु। अ०वे० ८.९.१९.३
कथं स्विद् अस्य काव्यम्। श०ब्रा० ११.३.१.५.३
कथं ह तत्र त्वं हनः। अ०वे० ७.७६.५.३
कथं गायत्री त्रिवृतं व्याप। अ०वे० ८.९.२०.१
कथं त्रिष्टुप् पञ्चदशेन कल्पते। अ०वे० ८.९.२०.२
कथं न रमते मनः। अ०वे० १०.७.३३.७.२
कथम् अनुष्टुप् कथम् एकविंशः। अ०वे० ८.९.२०.४
कथम् उत्सर्जनं भवेत्। कौ० सू० ६८.३३.७.४
कथं पित्रे हरये त्वेषनृम्णः। अ०वे० ५.११.१.२
कथं महे असुरायाब्रवीर् इह। अ०वे० ५.११.१.१ प्रतीकः कथं महे। कौ० सू० १२.१
कथा कद् अस्य सख्यं सखिभ्यः। ऋ०वे० ४.२३.५.३
कथा कद् अस्या उषसो व्युष्टौ। ऋ०वे० ४.२३.५.१
कथा कविस् तुवीरवान् कया गिरा। ऋ०वे० १०.६४.४.१
कथा ग्रामं न पृछसि। ऋ०वे० १०.१४६.१.३; तै०ब्रा० २.५.५.६.३; नि० ९.३३.०.३
कथा जाते कवयः को वि वेद। ऋ०वे० १.१८५.१.२; नि० ३.२२.२
कथा त एतद् अहम् आ चिकेतम्। ऋ०वे० १०.२८.५.१
कथा ते अग्ने शुचयन्त आयोः। ऋ०वे० १.१४७.१.१; शा०श्रौ०सू० १४.५७.१२
कथा दाशेम नमसा सुदानून्। ऋ०वे० ५.४१.१६.१
कथा दाशेमाग्नये कास्स्मै। ऋ०वे० १.७७.१.१
कथा दाशेमाग्नये बृहद् भाः। ऋ०वे० ४.५.१.२
कथा दिवे गर्हसे कन् न आगः। ऋ०वे० ४.३.५.२
कथा देवानां कतमस्य यामनि। ऋ०वे० १०.६४.१.१; का०ब्रा० २०.२, २१.३. प्रतीकः कथा देवानाम्। शा०श्रौ०सू० ११.४.१०, १५.८
कथा न क्षोणीर् भियसा सम् आरत। ऋ०वे० १.५४.१.४
कथा नूनं वां विमना उप स्तवत्। ऋ०वे० ८.८६.२.१
कथा महाम् अवृधत् कस्य होतुः। ऋ०वे० ४.२३.१.१; आ०ब्रा०६.१८.१, १९.२; गो०ब्रा० २.६.१(द्वितीयांश); ऐ०आ० ५.२.२.६; शा०श्रौ०सू०
१४.१९.९, १७.८.८. प्रतीकः कथा महाम् अवृधत्। आ०श्रौ०सू० ८.४.१४ (भाष्य); कथा महाम्। आ०श्रौ०सू० ७.५.२०; शा०श्रौ०सू० १२.३.७
कथा महे पुष्टिंभराय पूष्णे। ऋ०वे० ४.३.७.१
कथा महे रुद्रियाय ब्रवाम। ऋ०वे० ५.४१.११.१
कथा मित्राय मीढुषे पृथिव्यै। ऋ०वे० ४.३.५.३
कथा राधाम शरस्य। ऋ०वे० ८.७०.१३.२
कथा राधाम सखायः। ऋ०वे० १.४१.७.१ प्रतीकः कथा राधाम। शा० श्रौ०सू० १२.२.१४
कथा विधात्य् अप्रचेताः। ऋ०वे० १.१२०.१.३
कथा शर्धाय मरुताम् ऋताय। ऋ०वे० ४.३.८.१
कथा शृणोति हूयमानम् इन्द्रः। ऋ०वे० ४.२३.३.१
कथा शृण्वन्न अवसाम् अस्य वेद। ऋ०वे० ४.२३.३.२
कथा सबाधः शशमानो अस्य। ऋ०वे० ४.२३.४.१
कथा सूरे बृन्ते पृछ्यमानः। ऋ०वे० ४.३.८.२
कथा ह तद् वरुणाय त्वं अग्ने। ऋ०वे० ४.३.५.१
कथैनम् आहुः पपुरीं जरित्रे। ऋ०वे० ४.२३.३.४
कथो नु ते परि चराणि विद्वान्। ऋ०वे० ५.२९.१३.१; आ०श्रौ०सू० ९.५.१६
कद् अत्विषन्त सूरयः। ऋ०वे० ८.९४.७.१
कदर्था न आ गृहम्। ऋ०वे० १०.२२.६.२
कद् अर्यम्णो महस् पथा। ऋ०वे० १.१०५.६.३
कद् अस्य चित्रं चिकिते कद् ऊती। ऋ०वे० ४.२३.२.३
कदा क्षत्रश्रियं नरम्। ऋ०वे० १.२५.५.१
कदा गच्छाथ मरुतः। ऋ०वे० ८.७.३३.०.१
कदा गोमघा हवनानि गच्छाः। ऋ०वे० ६.३३.५.३.४
कदा चन प्रजिगतो अदेवयोः। ऋ०वे० १.१५०.२.३
कदा चन प्र युछसि। ऋ०वे० ८.५२ (भाग०४).७.१; वा०सं० ८.३.१, ३३.२७; तै०सं० १.४.२२.१.१; मै०सं० १.३.२६.१, ३३.९.४, १.५.४, ७१.२;
का०सं० ४.१०.१; श०ब्रा० ४.३.५.१२; आ०श्रौ०सू० ७.४.४; आप०श्रौ०सू० ६.१८.१, १३.९.६; मा०श्रौ०सू० २.५.१.३. प्रतीकः कदा चन। का०श्रौ०सू० १०.४.५
कदा चन स्तरीर् असि। ऋ०वे० ८.५१ (भाग०३३.).७.१; सा०वे० १.३००.१; वा०सं० ३.३३.४, ८.२.१, ३३.२७; तै०सं० १.४.२२.१.१ ५.६.४.१, ८.४; मै०सं० १.३.२६.१, ३३.९.१, १.५.४, ७१.२, १.५.११, ७९.१६; का०सं० ४.१०.१, ७.२, ९(द्वितीयांश); श०ब्रा० २.३.४.३३.८, ४.३.५.१०.१; आ०श्रौ०सू० ७.४.४; शा०श्रौ०सू० २.१२.७; आप०श्रौ०सू० ६.१८.१, १३.९.५, १९.२३.२; मा०श्रौ०सू० २.५.१.२; सा० वि० ब्रा० २.४.७. प्रतीकः कदा चन। का०श्रौ०सू० १०.४.४
कदा चिकित्वो अभि चक्षसे नः। ऋ०वे० ५.३.९.३
कदा त इन्द्र गिर्वणः। ऋ०वे० ८.१३.२२.१
कदा त उक्था सधमाद्यानि। ऋ०वे० ४.३.४.३
कदा ते मर्ता अमृतस्य धाम। ऋ०वे० ६.२१.३.३
कदा धियः करसि वाजरत्नाः। ऋ०वे० ६.३३.५.१.४
कदा धियो न नियुतो युवासे। ऋ०वे० ६.३३.५.३.३
कदा न इन्द्र राय आ दशस्येः। ऋ०वे० ७.३३.७.५.४, ८.९७.१५.३
कदा न इन्द्र वचस बुबोधः। ऋ०वे० ७.३३.७.६.२
कदा नः शुश्रवद् गिर इन्द्रो अङ्ग। ऋ०वे० १.८४.८.३; अ०वे० २०.६३.५.३; सा०वे० २.६९३.३; नि० ५.१७.३
कदा नः सूनृतावतः। सा०वे० १.४१६.३ (देखें-’यदा‘ इत्यादि)
कदा नु ते भ्रात्रं प्र ब्रवाम। ऋ०वे० ४.२३.६.२
कदा नूनं ते मघवन् दाशेम। ऋ०वे० ७.२९.३.२
कदा नो गव्ये अश्व्ये वसौ दधः। ऋ०वे० ८.१३.२२.३
कदा नो देवीर् अमृतस्य पत्नीः। ऋ०वे० ४.५.१३.३
कदा न्व् अन्तर् वरुणे भुवानि। ऋ०वे० ७.८६.२.२
कदा भवन्ति सख्या गृहे ते। ऋ०वे० ४.३.४.४
कदा भवेम पतयः सुदत्र। ऋ०वे० ७.८.३.३
कदा भुवन् रथक्षयाणि ब्रह्म। ऋ०वे० ६.३३.५.१.१; आ०ब्रा०५.२१.२. प्रतीकः कदा भुवन् रथक्षयाणि। शा० श्रौ०सू० १२.५.१३३.
कदा मर्तम् अराधसम्। ऋ०वे० १.८४.८.१; अ०वे० २०.६३.५.१; सा०वे० २.६९३.१; नि० ५.१७.१
कदा मृडीकं सुमना अभि ख्यम्। ऋ०वे० ७.८६.२.४
कदा योगो वाजिनो रासभस्य। ऋ०वे० १.३३.४.९.३
कदा वसो स्तोत्रं हर्यत आ। ऋ०वे० १०.१०५.१.१; सा०वे० १.२२८.१ प्रतीकः कदा वसो स्तोत्रम्। शा०श्रौ०सू० १२.४.१० (तुल०- बृ. दा. ८.१७)
कदा वां तौग्र्यो विधत्। ऋ०वे० ८.५.२२.१
कदा सुतं तृषाण ओक आ गमः। (सा०वे० गमत्)। ऋ०वे० ८.३३.२.३; अ०वे० २०.५२.२.३, ५७.१५.३; सा०वे० २.२१५.३
कदा सूनुः पितरं जात इछात्। ऋ०वे० १०.९५.१२.१
कदा स्तोत्रे सहस्रपोष्यं दाः। ऋ०वे० ६.३३.५.१.२
कदा स्तोमं वासयोऽस्य राया। ऋ०वे० ६.३३.५.१.३
कदा हवं मघवन्न् इन्द्र सुन्वतः। ऋ०वे० ८.३.१४.३; अ०वे० २०.५०.२.३
कद् इत्था नॄंः पात्रं देवयताम्। ऋ०वे० १.१२१.१.१; का०ब्रा० २४.९. प्रतीकः कद् इत्था। शा० श्रौ०सू० ११.१२.१३३. (तुल०- बृ. दा. ३.१४१)
कद् उ द्युम्नम् इन्द्र त्वावतो नॄन्। ऋ०वे० १०.२९.४.१; अ०वे० २०.७६.४.१