एष स्य मद्यो रसः। ऋ०वे० ९.३८.५१; सा०वे० २.६२७१
एष स्य मानुषीष्व् आ। ऋ०वे० ९.३८.४१; सा०वे० २.६२६१
एष स्य मित्रावरुणा नृचक्षाः। ऋ०वे० ७.६०.२१
एष स्य राथ्यो वृषा। वा०सं० २३.१३; श०ब्रा० १३.२.७.५ (मै०सं० त्रिचल्. तुल०- एष उ स्य)
एष स्य वाजी क्षिपणिं तुरण्यति। वा०सं० ९.१४१; तै०सं० १.७.८.३१; मै०सं० १.११.२१, १६३.१; का०सं० १३.१४१; श०ब्रा० ५.१.५.१९१. प्रतीकः
एष स्य। का०श्रौ०सू० १४.४.३ (देखें-उत स्य वाजी)
एष स्य वां पूर्वगत्वेव सख्ये। ऋ०वे० ७.६७.७१
एष स्य सोमः पवते सहस्रजित्। ऋ०वे० ९.८४.४१
एष स्य सोमो मतिभिः पुनानः। ऋ०वे० ९.९६.१५१
एष हितो वि नीयते। ऋ०वे० ९.१५.३१; सा०वे० २.६१९१
एष हि देवः प्रदिशोऽनु सर्वाः। तै०आ० १०.१.३१; महाना०उप०२.११ (नीचे देखें- एको ह)
एषा। आ०श्रौ०सू० ५.१०.२; शा०श्रौ०सू० १७.१७.१०; ला०श्रौ०सू० २.६.११, ३.८.३; शा०गृ० २.७.१९
एषां राष्ट्र सुवीरं वर्धयामि। अ०वे० ३.१९.५२
एषा गोभिर् अरुणेभिर् युजाना। ऋ०वे० ५.८०.३३
एषां क्षत्रम् अजरम् अस्तु जिष्णु। अ०वे० ३.१९.५३
एषा चिद् अस्माद् अशनिः परो नु सा। ऋ०वे० ८.२७.१८३
एषां चित्तं विश्वेऽवन्तु देवाः। अ०वे० ३.१९.५४
एषा जनं दर्शता बोधयन्ती। ऋ०वे० ५.८०.२१
एषा ते अग्ने समित् तया (मा०श्रौ०सू० तया त्वं) वर्धस्व चा च प्यायस्व। वा०सं० २.१४; श०ब्रा० १.८.२.४; शा०श्रौ०सू० १.१२.१२; मा०श्रौ०सू०
१.६.१.३४; आप०श्रौ०सू० ३.४.६; शा०गृ० २.१०.३; आ०मं०पा० २.६.११ (आप०गृ० ४.११.२२); हि०गृ०सू० १.८.४. प्रतीकः एषा ते अग्ने समित्। आप०श्रौ०सू० ४.११.५, ६.९.४; शा०गृ० २.४.६; एषा ते। का०श्रौ०सू० ३.५.२; पा०गृ०सू० २.४.५ (देखें-अगला तथा तुलना तेन वर्धस्व)
एषा ते अग्ने समित् तया समिध्यस्व। तै०आ० ४.१०.४, ५, ५.८.१० (द्वितीयांश); आप०श्रौ०सू० १५.१२.७ (देखें-पूर्व)
एषा ते काम दक्षिणा। तै० ब्रा० २.५.५.६; तै०आ० ३.१०.२, ४; आप०श्रौ०सू० १४.११.२
एषा ते कुलपा राजन्। अ०वे० १.१४.३१
एषा ते प्रज्ञाताश्रिर् अस्तु। श०ब्रा० ३.८.१.५
एषा ते भागो यो अस्मासु। अ०वे० ६.८४.२२
एषा ते यमसादने। तै०आ० ६.७.२१, ८.११ (द्वितीयांश)
एषा ते राजन् कन्या। अ०वे० १.१४.२१
एषा ते शुक्र तनूर् एतद् वर्चः तया संभव भ्राजं गच्छ। वा०सं० ४.१७; श०ब्रा० ३.२.४.९. प्रतीकः एषा ते। का०श्रौ०सू० ७.६.८ (देखें-इयं ते
यज्ञिया तथा इयं ते शुक्र)
एषा त्वचां पुरुषे सं बभूव। अ०वे० १२.३.५११. प्रतीकः एषा त्वचाम्। कौ० सू० ६२.२३
एषा त्वा पातु निर्त्र????7तेर् उपस्थात्। (तै०आ० निर्त्र????7त्या उपस्थे; अ०वे० प्रपथे पुरस्तात्)। ऋ०वे० १०.१८.१०४; अ०वे० १८.३.४९४; तै०आ० ६.७.१४
एषा त्वा रशनाग्रभीत्। अ.वे. १०.९.२३
एषा दिवो दुहिता प्रत्य् अदर्शि। ऋ०वे० १.११३.७१, १२४.३१
एषा नेत्री राधसः सूनृतानाम्। ऋ०वे० ७.७६.७१
एषा पशून् सं क्षिणाति। अ०वे० ३.२८.२१
एषा पुराणी सर्वं बभूव। अ०वे० १०.८.३०२
एषा प्रतीची दुहिता दिवो नॄन्। ऋ०वे० ५.८०.६१
एषा प्रभृतिः। शा० गृ० २.७.२६
एषाम् अहं समासीनानाम्। अ.वे. ७.१२.३१
एषाम् अहम् आयुधा सं स्यामि। अ०वे० ३.१९.५१
एषा मा भेदि। वा०सं० ११.६४; तै०सं० ४.१.६.२, ९.२; का०सं० १६.६; मै०सं० २.७.६, ८२.२; ३.१.८, ११.१; श०ब्रा० ६.५.४.१४; आप०श्रौ०सू०
१६.५.३, ११
एषाम् एकं गृहाण। आ०गृ०सू० १.५.४; गो०गृ० २.१.७
एषा मेऽष्टका। आ०गृ०सू० २.४.१०; शा०गृ० ३.१४.५; गो०गृ० ४.१.२१
एषां पशूनाम् आसां प्रजानाम्। मै०सं० २.९.९३, १२७.७ (देखें-अगला तथा आसां प्रजानाम्)
एषां पुरुषाणाम् एषा पशूनाम्। तै०सं० ४.५.१०.१३ (नीचे देखें- पूर्व)
एषां बन्धानाम्। (अ०वे० बद्धानाम्) अवसर्जनाय। (अ०वे० का०सं० अवसर्जनाय कम्; मै०सं० प्रमोचनाय)। अ०वे० ६.८४.१२; वा०सं०
१२.६४२; तै०सं० ४.२.५.३२; मै०सं० २.२.१२, १५.१४; का०सं० १६.१२२; श०ब्रा० ७.२.१.११
एषां भूत नवेदा म ऋतानाम्। ऋ०वे० १.१६५.१३४; मै०सं० ४.११.३४, १७०.३; का०सं० ९.१८४
एषा ययौ परमाद् अन्तर् अद्रेः। ऋ०वे० ९.८७.८१
एषा यासीष्ट (का०सं० एषायासीष्ट) तन्वे वयाम्। ऋ०वे० १.१६५.१५३, १६६.१५३, १६७.११३, १६८.१०३; वा०सं० ३४.४८३; मै०सं० ४.११.३३,
१७०.८; का०सं० ९.१८३
एषायुक्त परावतः। ऋ०वे० १.४८.७१
एषा युष्माकं पितर इमा अस्माकम्। मै०सं० १.१०.३, १४३.६; मा०श्रौ०सू० १.१.२.३५ (देखें-’एता‘ इत्यादि)
एषा वः सा सत्या संवाग् अभूद् यया बृहस्पतिं वाजम् अजीजपत। वा०सं० ९.१२; श०ब्रा० ५.१.५.११. प्रतीकः एषा वः। का०श्रौ०सू० १४.४.९
एषा वः सा सत्या संवाग् अभूद् ययेन्द्रं वाजम् अजीजपत। वा०सं० ९.१२; श०ब्रा० ५.१.५.१२ (देखें-इयं वः सा)
एषा वस् सा सत्या संवाग् अभूद् याम् इन्द्रेण समदध्वम्। का०सं० १४.१, ७
एषा वो जननी पुनः। आ०ब्रा० ७.१३.११४; शा०श्रौ०सू० १५.१७४
एषा व्येनी भवति द्विबर्हाः। ऋ०वे० ५.८०.४१
एषा शुभ्रा न तन्वो विदाना। ऋ०वे० ५.८०.५१
एषा सपत्नी समम् एव जाता। अ०वे० १०.८.३०१
एषासि शबलि तां त्वा विद्म सा न इषम् ऊर्जं धुक्ष्व वसोर् धाराम्। पं०वि०ब्रा० २१.३.७; आप०श्रौ०सू० २२.१७.१०
एषा स्या नव्यम् आयुर दधाना। ऋ०वे० ७.८०.२१
एषा स्या नो दुहिता दिवोजाः। ऋ०वे० ६.६५.११
एषा स्या युजाना पराकात्। ऋ०वे० ७.७५.४१
एषा स्या वो मरुतोऽनुभर्त्री। ऋ०वे० १.८८.६१
एषि देवि देवम् इयक्षमाणम्। ऋ०वे० १.१२३.१०२
एषु द्युम्नं स्वर् यमत्। आ०श्रौ०सू० ८.११.४३ (देखें- आ ऐषु इत्यादि)
एषु वानस्पत्येषु येऽधि तस्थुः। अ०वे० १४.२.९४ (देखें-अगला)
एषु वृक्षेषु वानस्पत्येष्व् आसते। आ०मं०पा० १.७.८२ (देखें-पूर्व)
एषु स्तोमेषु वृत्रहन्। ऋ०वे० ३.४१.४२; अ०वे० २०.२३.४२
एषैव सा या पूर्वा (सा०मं०ब्रा० २.२.१६१, प्रथमा) व्यौच्छत्। सा०मं०ब्रा० २.२.१५१, १६१
एषैष्या चिद् रथ्यां जयेम। ऋ०वे० १०.१०२.११३
एषो अपश्रितो वलः। ऋ०वे० ८.२४.३०३
एषो उषा अपूर्व्या। ऋ०वे० १.४६.११; सा०वे० १.१७८१, २.१०७८१; सा० वि० ब्रा० २.४.८. प्रतीकः एषो उषाः.आ०श्रौ०सू० ४.१५.२; शा०श्रौ०सू०
६.६.२, १५.८.१३ (तुल०- बृ. दा. ३.११२)
एषोऽसि। सा०मं०ब्रा० १.५.१४
एषो ह देवः प्रदिशोऽनु सर्वाः। वा०सं० ३२.४१; श्वेत०उप०२.१६१ (नीचे देखें- एको इत्यादि)
एष्टव्या बहवः पुत्राः। वि०स्मृ० ८५.६७१
एष्टा नरा निचेतारा च कर्णैः। ऋ०वे० १.१८४.२४
एष्टा राय (मै०सं० मा०श्रौ०सू० राया) एष्टा वामानि प्रेषे भगाय। मै०सं० १.२.७, १७.१, ३.८.२, ९४.२; का०सं० २.८; आ०ब्रा०१.२६.५; गो०ब्रा०
२.२.४; आ०श्रौ०सू० ४.५.७; वै० सू० १३.२४; ला०श्रौ०सू० ५.६.९. प्रतीकः एष्टा राया एष्टा वामानि. मा०श्रौ०सू० २.२.१३ (देखें-अगला)
एष्ट्री रायः प्रेषे भगाय। वा०सं० ५.७; तै०सं० १.२.११.१, ६.२.२.६; का०सं० २४.९; श०ब्रा० ३.४.३.२१; शा०श्रौ०सू० ५.८.५; आप०श्रौ०सू०
११.१.१२. प्रतीकः एष्टा रायः। का०श्रौ०सू० ८.२.९ (देखें-पूर्व)
एष्ट्रीः स्थ। आप०श्रौ०सू० १०.१२.५; मा०श्रौ०सू० २.१.२.२५
एह गतिर् वामस्य। मै०सं० ४.१३.९, २१२.१३; आ०श्रौ०सू० १.९.५; शा०श्रौ०सू० १.१४.९ (देखें-इह इत्यादि)
एह गमन्न् ऋषयः सोमशिता। ऋ०वे० १०.१०८.८१
एह देवान् हविरद्याय वक्षि। ऋ०वे० ५.१.११४
एह देवा मयोभुवा। ऋ०वे० १.९२.१८१; सा०वे० २.१०८५१
एह यन्तु पशवो ये परेयुः। अ०वे० २.२६.११ प्रतीकः एह यन्तु पशवः। कौ० सू० १९.१४
एह यातं पथिभिर् देवयानैः। ऋ०वे० १.१८३.६३, १८४.६३, ३.५८.५३
एह यातु वरुणः सोमो अग्निः। अ०वे० ६.७३.११. प्रतीकः एह यातु. कौ०सू० ८.२३, १२.५
एह वां प्रुषितप्सवः। ऋ०वे० ८.५.३३१
एह श्रीश् च ह्रीश् च धृतिश् च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश् चैतानि मोत्तिष्ठन्तम् अनूत्तिष्ठन्तु। तै०आ० ४.४२.५
एह स्वराजो अश्विना वहन्तु। ऋ०वे० १.१८१.२४
एह हरी ब्रह्मयुजा। ऋ०वे० ८.२.२७१; सा०वे० २.१००८१
एहि। मै०सं० ४.९.१८, १३५.१०; मा०श्रौ०सू० ५.१.१.११
एहि जीवं त्रायमाणम्। अ.वे. ४.९.११. प्रतीकः एहि जीवम्। कौ० सू० ५८.८
एहि नः सुतं पिब। ऋ०वे० ८.६५.५३
एहि पूर्णक। कौ० सू० २०.३
एहि प्रेहि क्षयो दिवि। ऋ०वे० ८.६४.४१
एहि मनुर् देवयुर् यज्ञकामः। ऋ०वे० १०.५१.५१
एहिमायासो अद्रुहः। ऋ०वे० १.३.९२; मै०सं० ४.१०.३२, १५०.१२
एहि मे प्राणान् आ रोह। शा० श्रौ०सू० २.१७.१; शा०गृ० ५.१.२
एहि यजमान। का०श्रौ०सू० १०.४.१
एहि वसो पुरोवसो। तै०सं० ३.२.५.१; मा०श्रौ०सू० २.४.१.३३
एहि वां विमुचो नपात्। ऋ०वे० ६.५५.११
एहि वात। आप०श्रौ०सू० १९.२५.१९
एहि विश्वचर्षणे शंभूर् मयोभूः। तै०सं० ३.२.५.१
एहि संभवावहै। जै० उ० ब्रा० १.५४.६५
एहि सूनृते। (शा०गृ० सूनरि) शा०गृ० १.१३.११; आ०मं०पा० १.३.१४; आप०गृ० २.४.१७
एहि स्तोमाँ अभि स्वर। ऋ०वे० १.१०.४१; शा०श्रौ०सू० १८.१८.२
एहि स्वर्गं लोकं गच्छ देवलोकं वा ब्रह्मलोकं वा क्षत्रलोकं वा विरोचमानस् तिष्ठन् विरोचमानाम् एहि योनिं प्रविश। सा० वि० ब्रा० ३.८.३
एहीम् अस्य द्रवा पिब। ऋ०वे० ८.१७.११३, ६४.१२३; अ०वे० २०.५.५३; सा०वे० १.१५९३, २.७५३
एह्य् अग्न इह होता नि षीद। ऋ०वे० १.७६.२१; आप०श्रौ०सू० २४.१२.१०१
एह्य् अश्मानम् आ तिष्ठ। अ०वे० २.१३.४१; शा०गृ० १.१३.१२१; कौ० सू० ५४.८; मा०गृ०सू० १.२२.१२१ (नीचे देखें- आ तिष्ठेमम्)
एह्य् उदेहि। आप०श्रौ०सू० १२.५.३, १३; मा०श्रौ०सू० २.३.१२.१३ (तुल०- प्रेह्य् उदेहि)
एह्य् ऊ षु ब्रवाणि ते। ऋ०वे० ६.१६.१६१; सा०वे० १.७१, २.५५१; वा०सं० २६.१३१; मै०सं० ४.१२.११, १७७.२; का०सं० २.१४१, ७.१७, २०.१४;
आ०ब्रा०३.४९.२; गो०ब्रा० २.४.१५; पं०वि०ब्रा० ११.११.१; श०ब्रा० २.२.३.२३१; आ०श्रौ०सू० २.८.७, ६.१.२, ७.८.१; सा० वि० ब्रा० २.६.१२. प्रतीकः एह्य् ऊ षु ब्रवाणि। शा० श्रौ०सू० २.५.१५, ९.२.२; मा०श्रौ०सू० ५.१.८.१५
एह्य् एवा३। ऐ०आ० ५.१.१.२६, २८
एह्य् एवा हीन्द्रोपेहि विश्वथ विदा मघवन् विदा। शा० श्रौ०सू० १७.१२.५
एएएएऐ
ऐछाम त्वा बहुधा जातवेदाः। ऋ०वे० १०.५१.३१
ऐडमृदा यव्युधः। का०सं० १७.१६२ (देखें-आ इलबृदा)
ऐडाद् अन्तर्यामः। तै०सं० ४.३.२.१ (देखें-स्वाराद् अन्तर०)
ऐडान् (वा०सं०काण्व० ऐलान्) मन्थी। वा०सं० १३.५७; वा०सं०काण्व० १४.७.८; मै०सं० २.७.१९, १०४.१०; का०सं० १६.१९; श०ब्रा० ८.१.२.५
(देखें-स्वारान् मन्थी)
ऐडा मे भगवन्तोऽजनिढ्वं मैत्रावरुणाः। मा०श्रौ०सू० ९.५.३ (देखें- ऐडी, ऐडो तथा ऐड्यो)
ऐडी मे भगवत्य् अजनिष्ठा मैत्रावरुणी। मै०सं० ४.२.८, ३०.७ (देखें-ऐडा में के नीचे)
ऐडेनौषधीभिर् (वा०सं०काण्व० ऐलेनौ०) ओषधीर् जिन्व। वा०सं० १५.७; वा०सं०काण्व० १६.२.४ (देखें-रेवतौषधीभ्या तथा रेवद् असि)
ऐडो मे भगवोऽजनिष्ठा मैत्रावरुणः। मै०सं० ४.२.८, ३०.४ (नीचे देखें- ऐडा मे)
ऐड्यो (ऐडीर्?) मे भगवत्योऽजनिढ्वं मैत्रावरुण्यः। (०णीः?) मा०श्रौ०सू० ९.५.३ (नीचे देखें- ऐडा मे)
ऐतरेयम् (जाँचें- तर्पयामि) शा०गृ० ४.१०.३; आ०गृ०सू० ३.४.४
ऐतान् रथेषु तस्थुषः। ऋ०वे० ५.५३.२१
ऐतु गर्भो अक्षितः। आ०मं०पा० २.११.१७३, १८३ (देखें-निरैतु जीवो)
ऐतु चक्षुर् अथो बलम्। अ.वे. ५.३०.१३२
ऐतु देवस् त्रायमाणः। अ०वे० १९.३९.११
ऐतु पूषा रयिर् भगः। ऋ०वे० ८.३१.१११ (तुल०- बृ. दा. ६.७४ (ब)
ऐतु प्राण ऐतु मनः। अ०वे० ५.३०.१३१
ऐतु राजा वरुणो रेवतीभिः। का०श्रौ०सू० २५.५.२८१; आ०गृ०सू० २.९.५१ (देखें-प्रैतु)
ऐतु वसुः पुरूवसुः। आ०श्रौ०सू० ५.५.८; शा०श्रौ०सू० ७.३.१; का०श्रौ०सू० ९.११.१८ (नीचे देखें- अयं वसुः इत्यादि)
ऐतु वसुर् विदद्वसुः। आ०श्रौ०सू० ५.५.१२; का०श्रौ०सू० ९.११.२३ (नीचे देखें- अयं वसुर् इत्यादि)
ऐतु वसुः संयद्वसुः। आ०श्रौ०सू० ५.५.१२; शा०श्रौ०सू० ७.३.३; का०श्रौ०सू० ९.११.२३ (नीचे देखें- अयं वसुः इत्यादि)
ऐतु वसूनां पतिर् विश्वेषां देवानां समित्। आ०श्रौ०सू० ५.६.९
ऐधेव यामन् मरुतस् तुविष्वणः। ऋ०वे० १.१६६.१३
ऐनं सुम्नाय नव्यसे ववृत्याम्। ऋ०वे० ३.३२.१३२
ऐनं गच्छन्ति समनं न योषाः। ऋ०वे० १०.१६८.२२
ऐनं दधामि निर्त्र????7त्या उपस्थे। तै०सं० १.६.२.२४; का०सं० ३१.१४४
ऐनं देवासो अमृतासो अस्थुः। ऋ०वे० १.१२३.१२
ऐनं नयन् मातरिश्वा परावतः। ऋ०वे० ३.९.५३
ऐनम् इह हन्ति पूर्वः। कौ० सू० १००.२२
ऐनं प्याययति पवमानः पुरस्तात्। अ.वे. ४.११.४२
ऐनान् द्यताम् इन्द्राग्नी। अ०वे० ६.१०४.३१
ऐन्द्र उदानो अङ्गे-अङ्गे निधीतः। (वा०सं०काण्व० निदीधे)। वा०सं० ६.२०; वा०सं०काण्व० ६.४.४; श०ब्रा० ३.८.३.३७ (देखें-ऐन्द्रोऽपानो तथा
ऐन्द्रो व्यानो)
ऐन्द्रः परिक्रोशो वः। आ०मं०पा० २.२२.९३ (देखें-ऐन्द्रो वः)
ऐन्द्रः प्राणो अङ्गे-अङ्गे निदीध्यत्। (तै०सं० नि देध्यत्; वा०सं०काण्व० निधीतः)। वा०सं० ६.२०; वा०सं०काण्व० ६.४.४; तै०सं० १.३.१०.१,
६.३.११.२; मै०सं० १.२.१७, २७.६; का०सं० ३.७; श०ब्रा० ३.८.३.३७. प्रतीकः ऐन्द्रः प्राणो अङ्गे-अङ्गे। आप०श्रौ०सू० ७.२५.७; ऐन्द्रः प्राणः। का०श्रौ०सू० ६.९.१; मा०श्रौ०सू० १.८.५.३४
ऐन्द्रं सहोऽसर्जि। पं०वि०ब्रा० १.६.१; आप०श्रौ०सू० १२.१७.९; मा०श्रौ०सू० २.५.३.७. प्रतीकः ऐन्द्रं सहाः। ला०श्रौ०सू० ३.१.१८, २३
ऐन्द्रम् अचुच्यवुः इत्यादि। (देखें- एन्द्रम् इत्यादि)
ऐन्द्रम् असि। वा०सं० ५.३०, ३३; तै०सं० १.३.१.२, ६.२.१०.५; मै०सं० १.२.११, २१.६; का०सं० २.१२, २५.१०; श०ब्रा० ३.६.१.२५; ला०श्रौ०सू०
२.३.७; आप०श्रौ०सू० ७.१०.३, ११.१०.८, १५; मा०श्रौ०सू० २.२.३.३२ (तुल०- ऐन्द्राग्नम् असि)
ऐन्द्रं बलम्। वा०सं० १९.८; का०सं० ३७.१८; तै०ब्रा० २.६.१.५; आप०श्रौ०सू० १९.७.६
ऐन्द्रं माध्यंदिनं सवनम्। का०सं० ३४.१६
ऐन्द्रवायवश् च मे मैत्रावरुणश् च मे। वा०सं० १८.१९; तै०सं० ४.७.७.१; मै०सं० २.११.५, १४३.३; का०सं० १८.११
ऐन्द्रवायवस् ते वाचं पात्व् असौ। आ०श्रौ०सू० ६.९.३ (देखें-वाचं त ऐन्द्र०)
ऐन्द्रवारुणवायव्याः। आ०गृ०सू० १.२.६१ (समालोचक टिप्पणी)
ऐन्द्रश् चरुः। का०सं० ९.५
ऐन्द्रः शुष्मो विश्वरूपो न आगन्। अ०वे० ९.४.२२२ (तुल०- इन्द्र स्य शुष्मम्)
ऐन्द्रः षोडशी। का०सं० ३४.१६
ऐन्द्रस् ते शुष्मो अभिमातिषाहः। अ०वे० ५.२०.२४
ऐन्द्राः कृष्णललामास् तूपराः। का०सं० अश्व० ९.६
ऐन्द्राग्न उन्नीतः। का०सं० ३४.१६
ऐन्द्राग्न एकादशकपालः। का०सं० ९.५
ऐन्द्राग्नं वर्म बहुलं यद् उग्रम्। अ.वे. ८.५.१९१; का०सं० ३८.१४१; आप०श्रौ०सू० १६.१९.११
ऐन्द्राग्नम् असि। ला०श्रौ०सू० २.३.७ (तुल०- ऐन्द्रम् असि)
ऐन्द्राग्नं पवमानम्। अ.वे. ११.७.६१
ऐन्द्राग्नश् च मे वैश्वदेवश् (वा०सं० महावैश्वदेवश्; मै०सं० क्षुल्लकवैश्वदेवश्) च मे। वा०सं० १८.२०; तै०सं० ४.७.२.२; मै०सं० २.११.५, १४३.५;
का०सं० १८.११
ऐन्द्राग्नः संहितः। वा०सं० २९.५८; तै०सं० ५.५.२२.१; का०सं० अश्व० ८.१
ऐन्द्राग्नो अग्नौ प्रह्रियमाणे। का०सं० ३४.१४
ऐन्द्राग्नो अग्नौ मथ्यमाने। का०सं० ३४.१४
ऐन्द्राग्नो द्वादशकपालः। मै०सं० १.१०.१ (द्वितीयांश), १४०.११, १४१.२; का०सं० ९.४
ऐन्द्रा ग्रैष्माः। आप०श्रौ०सू० २०.२३.११
ऐन्द्राणि पृष्ठानि। का०सं० ३४.१६
ऐन्द्राबार्हस्पत्या अरुणललामास् तूपराः। तै०सं० ५.६.१२.१; छा० का०सं० अश्व० ९.२
ऐन्द्राबार्हस्पत्या हैमन्तिकाः। आप०श्रौ०सू० २०.२३.११
ऐन्द्रावरुणं मैत्रावरुणस्य स्तोत्रम् ऐन्द्राबार्हस्पत्यम् ब्राह्मणाच्छंसिन ऐन्द्रावैष्णवम् अछावाकस्य। का०सं० ३४.१६
ऐन्द्रावारुणाः शारदाः। आप०श्रौ०सू० २०.२३.११
ऐन्द्रावैष्णवा गौरललामास् तूपराः। तै०सं० ५.६.१६.१; का०सं० अश्व० ९.७
ऐन्द्रावैष्णवाः शैशिराः। आप०श्रौ०सू० २०.२३.११
ऐन्द्रासुराः (का०सं० अश्व० ऐन्द्राः सौराः) श्येतललामास् तूपराः। तै०सं० ५.६.२०.१; का०सं० अश्व० ९.१०
ऐन्द्रीं वाचं बृहतीं विश्वरूपाम्। जै०ब्रा० २.४४(४५), ३.४८ (२.४१३); ला०श्रौ०सू० ४.१.५ (जै०ब्रा० में सुगन्तुः कर्म का भाग)
ऐन्द्रीम् आवृतम् अन्वावर्ते। (कौ० ब्रा० उप० शा०गृ० आवर्ते) तै०सं० १.६.६.२, ७.६.३; शा०श्रौ०सू० १.६.५, ४.१२.१०, आप०श्रौ०सू० ४.१५.२;
कौ० ब्रा० उप० २.९; शा०गृ० २.३.२
ऐन्द्रेण शर्मणा दैव्येन। आप०श्रौ०सू० ४.७.२१
ऐन्द्रोपानस्यकेहमनसो इत्यादि। (देखें- इन्द्रो०)
ऐन्द्रोऽपानो अङ्गे-अङ्गे विबोभुवत्। (का०सं० निदीध्यत्) तै०सं० १.३.१०.१; मै०सं० १.२.१७, २७.७; का०सं० ३.७ (देखें-ऐन्द्र उदानो)
ऐन्द्रोऽरुणः। वा०सं० २९.५८; का०सं० ५.५.२२.१; का०सं० अश्व० ८.१
ऐन्द्रो वः परिक्रोशः। हि०गृ०सू० १.१४.४३ (देखें-ऐन्द्रः परि०)
ऐन्द्रो व्यानो अङ्गे-अङ्गे विबोभुवत्। (का०सं० निदीध्यत्)। मै०सं० १.२.१७, २७.७; का०सं० ३.७ (देखें-ऐन्द्र उदानो)
ऐभिर् अग्ने दुवो गिरः। ऋ०वे० १.१४.११; आ०ब्रा०५.१७.११. प्रतीकः ऐभिर् अग्ने दुवः। आ०श्रौ०सू० ८.९.५ (तुल०- बृ. दा. ३.३३, ५१, ८०
ऐभिर् अग्ने सरथं याह्य अर्वाङ्। ऋ०वे० ३.६.९१; अ०वे० २०.१३.४१; आ०श्रौ०सू० ५.१९.७. प्रतीकः ऐभिर् अग्ने सरथम्। शा० श्रौ०सू० ८.५.१;
ऐभिर् अग्ने। शा० श्रौ०सू० ११.७.४, १४.५२.५; वै० सू० २३.३
ऐभिर् ददे वृष्ण्या पौंस्यानि। ऋ०वे० १०.५५.७१; सा०वे० २.११३४१
ऐभ्यः समान्या दिशा। ऋ०वे० १.१३२.४४
ऐलबृदा (मै०सं० ऐलमृडा) आयुर्यधः। (तै०सं० यव्युधः; मै०सं० वो युधः)। वा०सं० १६.६०२; तै०सं० ४.५.११.१२; मै०सं० २.९.९२, १२९.१
(देखें-ऐडमृदा)
ऐलान् इत्यादि। (देखें- ऐडान् इत्यादि)
ऐलेनौषधीभिर् इत्यादि। (देखें- आ इडेनौ०)
ऐवास्मात् पूर्वं न परं बभूव. । जै०ब्रा० ४.३४७२ (ऋषभो लोको का भाग)
ऐषां यज्ञम् उत वर्चो ददेऽहम्। अ.वे. १.९.४१
ऐषां तनूषु नि विविशुः पुनः। ऋ०वे० १०.५६.४४
ऐषां द्रविणं ददे। अ०वे० ४.३६.४२
ऐषाम् अंसेषु रम्भिणीव रारभे। ऋ०वे० १.१६८.३३
ऐषाम् ऊर्जं रयिं अस्मासु धेहि। अ०वे० १२.२.४६२
ऐषु चाकन्धि पुरुहूत सूरिषु। ऋ०वे० १०.१४७.३१
ऐषु चेतद् वृषण्वती। ऋ०वे० ८.६८.१८१
ऐषु द्यावापृथिवी धातं महत्। ऋ०वे० १०.९३.१०अ
ऐषु द्युम्नं स्वर् यमत्। अ.वे. ६.३५.३३; शा०श्रौ०सू० १०.९.१७३ (देखें-एषु इत्यादि)
ऐषु द्युम्नम् उत श्रवः। ऋ०वे० ५.७.९३
ऐषु धा वीरवद् यशः। ऋ०वे० ४.३२.१२३, ५.७९.६१
ऐषु नह्य वृषाजिनम्। अ.वे. ६.६७.३१
ऐषु विश्वपेशसं धियं धाः। ऋ०वे० १.६१.१६३; अ०वे० २०.३५.१६३
ऐष्यामि भद्रेणा सह। अ०वे० ७.६०.७३
ओ
ओ (प्लुतसंज्ञक एवं पुनरावृत्ति) आ०श्रौ०सू० ७.११.१५, १७, ८.४.३; वै० सू० ३२.१८
ओं वा. जै० उ० ब्रा० ४.८.६ (तृतीयांश)
ओं वा३ ओं वा३ ओं वा३ ए ऐ ओं स्वर्णज्योतिः। मै०सं० ४.९.२१, १३६.६
ओं वा३च् ओं वा३च् ओं वा३च् हुं भा ओं वाक्. जै० उ० ब्रा० ४.८.९ (तुल०- थे इर्न्दे तो सन्दर्भ नीचे ओवा ओवा तथा निम्न को)
ओं शान्तिः। नृ०पू०ता०उप० १.१ (तृतीयांश); नृ०उ०ता०उप०१; मुक्ति उप०१
ओं शान्तिः शान्तिः शान्तिः। तै०आ० ३.१ (भूमिका), ४.१.१, ४२.५, ५.१ (प्रारम्भ), १.२ (अन्त), ६.१ (प्रारम्भ), ७.१.१, १२.१, ८.१.१, ९.१.१,
१०.१ (प्रारम्भ); तै०उप० १.१.१, २.१.१, ३.१.१; कठो० उप० ६.१९ (देखें-शान्तिः शान्तिः)
ओंम् शालकटङ्कटाय स्वाहा। मा०गृ०सू० २.१४.२७
ओंम् शिख्यायै वषत्। नृ०पू०ता०उप० २.२ (देखें-शिखायै)
ओंम् शिरसे स्वाहा। नृ०पू०ता०उप० २.२ (देखें-शिरसे)
ओंम् शोम्। तै०आ० ७.८.१; तै०उप० १.८.१
ओंम् श्रावय। मै०सं० ४.१.११, १४.१६, ४.९.९, १२९.२; गो०ब्रा० १.३.१०, ५.१०, २१ (तुल०- नीचे आ श्रावय)
ओंम् सत्यम्। तै०आ० १०.२७.१; तै० आ० आ० १०.३५; महाना०उप०१५.२
ओंम् सर्पत। शा० श्रौ०सू० ७.१४.९ (देखें-सर्पत)
ओंम् सर्वान् वेदांस् त्वयि दधाम्य् असौ स्वाहा। शा० गृ० १.२४.८
ओंम् स्वितृप्रसूतः भवान्। कौ० सू० ९.९ (तुल०- सवितृप्रसूतो)
ओंम् सह नाव् अवतु। तै०आ० १० (इनित्) (देखें-सह नाव्)
ओंम् सुवः। (देखें- ओं स्वः)
ओंम् सुवः सावित्रीं प्रविशामि। बौ०ध०सू० २.१०.१७.१४
ओंम् सुवः स्वधा। बौ०ध०सू० २.१०.१७.३८ (तुल०- स्वः स्वाहा)
ओंम् स्तुत। (आ०श्रौ०सू० स्तुध्वम्) आ०श्रौ०सू० ५.२.१२; शा०श्रौ०सू० ६.८.७; आप०श्रौ०सू० १४.१०.१ (तुल०- स्तुत तथा स्तुध्वम्)
ओंम् स्वः (तै०आ० । बौ०ध०सू० सुवः)। तै०आ० १०.२७.१; तै० आ० आ० १०.३५; महा०उप०१५.२; कौ० सू० ३.१३। (तुल०- स्वः)
ओंम् स्वधा। गो०ब्रा० २.१.२४; श०ब्रा० २.६.१.२४; आ०श्रौ०सू० २.१९.१८; का०श्रौ०सू० ५.९.११; मा०श्रौ०सू० १.७.६.३२; आ०गृ०सू० ४.७.३०
(देखें-आ स्वधा तथा अस्तु स्वधा)
ओंम् स्वधोच्यताम्। आ०गृ०सू० ४.७.३० (तुल०- नीचे अस्तु स्वधेति)
ओंम् स्वर् जनत्। गो०ब्रा० १.३.३, २.२.१४
ओंम् स्वः शं त्वा गृह्णे सहस्रपोषाय। कौ० सू० ३.१३
ओंम् स्वस्ति। शा० गृ० २.१८.४
ओंम् स्वाहा। तै०आ० १०.६१.१; महाना०उप०२१.१; कौ० सू० ५.१३; आ०मं०पा० १.१०.१०-१३, २.१२.११-१४ (आप०गृ० ३.८.१०, ६.१५.४);
बौ०ध०सू० २.१०.१७.१८ (तुल०- स्वाहा)
ओं ह जरितः। आ०श्रौ०सू० ८.३.२५; वै० सू० ३२.२९
ओं हृदयाय नमः। नृ०पू०ता०उप० २.२; व० पू० ता० उप० २.२
ओं होतः। आप०श्रौ०सू० २०.६.१२; मा०श्रौ०सू० ७.२.३
ओं होतस् तथा होतः। आ०श्रौ०सू० ८.१३.८; शा०श्रौ०सू० १०.१३.२८, १६.१.२४; मा०श्रौ०सू० ७.२.३-९.१.४
ओं कवचाय हुम्। नृ०पू०ता०उप० २.२ (देखें-कवचाय)
ओकः कृणुष्व सलिले सधस्थे। (तै०आ० कृणुष्व परमे व्योमन्)। अ०वे० १८.३.८२; तै०आ० ६.४.२२
ओकः कृणुष्व हरिवो न मर्धीः। ऋ०वे० ७.२५.४४
ओकिवांसा सुते सचा। ऋ०वे० ६.५९.३१
ओको अस्य महावृषाः। अ०वे० ५.२२.५२
ओको अस्य मूजवन्तः। अ०वे० ५.२२.५१
ओको दधे ब्रह्मण्यन्तश् च नरः। ऋ०वे० २.१९.१४
ओको न रण्वा सुदृशीव पुष्टिः। ऋ०वे० ४.१६.१५४
ओको नाछा सदनं जानती गात्। ऋ०वे० १.१०४.५२
ओखं दधातु (मै०सं० ददातु) हस्तयोः। वा०सं० ११.५६४; तै०सं० ४.१.५.३४; मै०सं० २.७.५४, ८०.१०; का०सं० १६.५४; श०ब्रा० ६.५.१.१०
ओं कल्पयत। आ०मं०पा० २.१०.१८; आप०गृ० ५.१३.८
ओं कारः। (जाँचें- तृप्यतु)। आ०गृ०सू० ३.४.१; शा०गृ० ४.९.२
ओं कुरुत। शा० श्रौ०सू० ४.२१.२३; आ०गृ०सू० १.२४.३१; मा०गृ०सू० १.९.२० (नीचे देखें- कुरु)
ओं क्रतो स्मर क्लीबे स्मर कृतं स्मर। वा०सं० ४०.१५; ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर। वा०सं०काण्व० ४०.१७. प्रतीकः ओं क्रतो
स्मर क्लीबे स्मर। श०ब्रा० १.८.३.१
ओं खं ब्रह्म। वा०सं० ४०.१७
ओ चित् सख्यायम् सख्या ववृत्याम्। ऋ०वे० १०.१०.११; अ०वे० १८.१.११. प्रतीकः ओ चित् सखायम् संन्यास०उप०१ (तुल०- बृ. दा. ६.१५४.
देखें-आ त्वा सखायः)
ओजः कृष्व सं गृभाय त्वे अपि। ऋ०वे० १०.४४.४३; अ०वे० २०.९४.४३
ओजश् च त्वा सहश् च श्रीणीताम्। तै० ब्रा० ३.७.९.३; आप०श्रौ०सू० १३.३.३
ओजश् च मे सहश् च मे। वा०सं० १८.३; तै०सं० ४.७.१.२; मै०सं० २.११.२, १४०.१४; का०सं० १८.७
ओजसा पितृभ्यः पितॄन् जिन्व। मै०सं० २.८.८, ११२.१० (तुल०- पितॄञ् जिन्व)
ओजसा संपिपृग्धि मा। का०सं० ३६.१५४; तै०ब्रा० २.७.७.४४
ओजसे च बलाय च। अ०वे० ११.१०.११४, १९.२६.३२, ४६.१४
ओजसे त्वा। तै०सं० ४.३.७.२; का०सं० ३७.१८
ओजसे त्वेन्द्रियाय भक्षयामि। शा० श्रौ०सू० ७.५.१३, १८.२१.९
ओजसे बलाय त्वोद्यछे वृषणे शुष्मायायुषे वर्चसे (मै०सं० का०सं० वृष्णे शुष्माय)। मै०सं० १.६.२, ८६.१७; का०सं० ७.१३; तै०ब्रा० १.२.१.२१;
आप०श्रौ०सू० ५.१३.४. प्रतीकः ओजसे बलाय त्वा। मा०श्रौ०सू० १.५.४.३
ओजसे मे वर्चोदा वर्चसे पवस्व। वा०सं० ७.२८; वा०सं०काण्व० ९.१.३; श०ब्रा० ४.५.६.३
ओजसे वीर्याय कम्। अ.वे. १०.६.७५
ओजसे सहसे त्वा। अ०वे० १९.३७.३२
ओजसे स्वाहा। तै०आ० ४.५.१
ओजसो जातम् उत मन्य एनम्। ऋ०वे० १०.७३.१०२; नि० ८.२ (द्वितीयांश)
ओजस् तद् अस्य तित्विषे। ऋ०वे० ८.६.५१; अ०वे० २०.१०७.२१; सा०वे० १.१८२१, २.१००३१; मै०सं० १.३.३२१, ४१.४; का०सं० ४.१११;
मा०श्रौ०सू० ७.२.२
ओजस् त्रिणवः। वा०सं० १४.२३; तै०सं० ४.३.८.१, ५.३.३.४; मै०सं० २.८.४, १०९.५; का०सं० १७.४, २०.१३; श०ब्रा० ८.४.१.२०
ओज स्थिरेव धन्वनोऽभिमातीः। ऋ०वे० १०.११६.६२
ओज (मै०सं० ओजः; का०सं० ओजस्) स्पृतम्। वा०सं० १४.२५; तै०सं० ४.३.९.१; मै०सं० २.८.५, १०९.१३; का०सं० १७.४; श०ब्रा० ८.४.२.९
ओजस्या नामासि। मै०सं० २.१३.२१, १६६.१६ (देखें-ओजस्विनी)
ओजस्वच् छिरो अस्तु मे। का०सं० ३६.१५२; तै०ब्रा० २.७.७.४२
ओजस्वती स्थ राष्ट्रदाः। वा०सं० १०.३ (द्वितीयांश); श०ब्रा० ५.३.४.८ (द्वितीयांश) (देखें-ओजस्विनीः स्थ)
ओजस्वत् क्षत्रम् अजरं ते अस्तु। मै०सं० ४.१२.२४, १८१.१४; का०सं० ८.१७४ (देखें-आयुष्मत् क्षत्रम्)
ओजस्वद् अस्तु मे मुखम्। का०सं० ३६.१५१; तै०ब्रा० २.७.७.४१
ओजस्वन्तं विरप्शिनम्। ऋ०वे० ८.७६.५२
ओजस्वन्तं मां आयुष्मन्तं वर्चस्वन्तं (मै०सं० मां सहस्वन्तं) मनुष्येषु कुरु। (वै० सू० आ युष्मन्तं मनुष्येषु कृणुहि) तै०सं० ३.३.१.१; मै०सं०
४.७.३, ९६.१२; आ०श्रौ०सू० ६.३.२२; वै० सू० २५.१४ (देखें-अगला, ओजस्व्य् तथा ओजिष्ठो)
ओजस्वान् अहं मनुष्येषु भूयासम्। वा०सं०काण्व० ८.१४.१ (नीचे देखें- पहला)
ओजस्वान् विमृधो वशी। अ०वे० ८.५.४३ (तुल०- वृत्रहा विमृधो)
ओजस्वान् विश्वतः प्रत्यङ्। का०सं० ३६.१५३; तै०ब्रा० २.७.७.४३
ओजस्वान् संजयो मणिः। अ०वे० ८.५.१६२
ओजस्विनी नामासि। तै०सं० ५.५.१०.१; आ०मं०पा० २.१७.१५ (आप०गृ० ७.१८.१२) (देखें-ओजस्या)
ओजस्विनीः स्थ। मै०सं० २.६.७, ६८.२; का०सं० १५.६; मा०श्रौ०सू० ९.१.२ (देखें-ओजस्वती स्थ)
ओजस्व्य् अहं मनुष्येषु भूयासम्। शा० श्रौ०सू० १०.३.१० (नीचे देखें- ओजस्वन्तं माम्)
ओजः सह ओजः। (आप०श्रौ०सू० सहः सह ओजः; का०ब्रा० शा०श्रौ०सू० सहः सह ओजः स्वः) आ०ब्रा०३.८.४; का०ब्रा० ३.५; गो०ब्रा०
२.३.५; शा०श्रौ०सू० १.१.३९; आप०श्रौ०सू० २४.१४.१२
ओजः (तथा ओजस्) स्पृतम्। (देखें- ओज स्पृतम्)
ओजांस्य् अवृणीध्वम्। अ०वे० ६.७.३२
ओजायमानं यो अहिं जघान। ऋ०वे० २.१२.११३; अ०वे० २०.३४.११३
ओजायमानं तुविजात तव्यान्। ऋ०वे० ३.३२.११२
ओजायमानस् तन्वश् च शुम्भते। ऋ०वे० १.१४०.६३
ओजिष्ठ त्रातर् अविता। ऋ०वे० १.२९.१०४
ओजिष्ठं ते मध्यतो मेद (मै०सं० मेदा) उद्भृतम्। ऋ०वे० ३.२१.५१; मै०सं० ४.१३.५१, २०४.१६; का०सं० १६.२११; आ०ब्रा०२.१२.१६१; तै०ब्रा०
३.६.७.२१
ओजिष्ठं दधिषे सहः। ऋ०वे० ८.४.१०४
ओजिष्ठम् अश्व्यं पशुम्। ऋ०वे० ८.३४.१६३
ओजिष्ठम् उग्रा नि वधिष्टं वज्रम्। ऋ०वे० ४.४१.४२
ओजिष्ठम् ओजो अभिभूत उग्रम्। ऋ०वे० ६.१९.६२
ओजिष्ठं पपुरि श्रवः। ऋ०वे० ६.४६.५२; अ०वे० २०.८०.१२; आ०सं० १.१२
ओजिष्ठया दक्षिणयेव रातिम्। ऋ०वे० १.१६९.४२
ओजिष्ठश् चर्षणीसहाम्। (तै०ब्रा ०सहान्)। वा०सं० २८.१४; तै०ब्रा० २.६.७.१४
ओजिष्ठः स मदे (सा०वे० मै०सं० का०सं० तै०ब्रा बले) हितः। ऋ०वे० ८.९३.८२; अ०वे० २०.४७.२२, १३७.१३२; सा०वे० २.५७३२; मै०सं० २.१३.६२, १५५.९; का०सं० ३९.१२२; तै०ब्रा० १.५.८.३२
ओजिष्ठेन हन्मनाहन्न् अभि द्यून्। ऋ०वे० १.३३.११४; मै०सं० ४.१४.१२४, २३५.८; तै०ब्रा० २.८.३.४४
ओजिष्ठेभिर् नृपतिर् वज्रबाहुः। ऋ०वे० ४.२०.१३; वा०सं० २०.४८३
ओजिष्ठोऽहं मनुष्येषु भूयासम्। वा०सं० ८.३९; श०ब्रा० ४.५.४.१२ (नीचे देखें- ओजस्वन्तं माम्)
ओजीयः शुष्मिन् स्थिरम् आ तनुष्व। अ०वे० ५.२.४३ (देखें-अगला)
ओजीयो धृष्णो स्थिरम् आ तनुष्व। ऋ०वे० १०.१२०.४३; अ०वे० २०.१०७.७३ (देखें-पूर्व)
ओजीयो रुद्रस् तद् अस्ति। मै०सं० ४.९.४४, १२४.१२, संहिता में; पदप०। (विभिन्न प्रकार से विभाजित करते हुए) न वा ओजीयो इत्यादि),
ओजो ग्रीवाभिः। तै०सं० ५.७.१८.१; का०सं० अश्व० १३.८
ओजो जनेषु येषु ते स्याम। ऋ०वे० ५.३१.१३४
ओजोदा अभ्यञ्ञनम्। ऋ०वे० ८.३.२४२
ओजोदां त्वौजसि सादयामि। मै०सं० २.१३.१८, १६७.१७
ओजो दासस्य दम्भय। ऋ०वे० ८.४०.६३; अ०वे० ७.९०.१३
ओजो देवानां पय ओषधीनाम्। अ.वे. ३.५.१३
ओजो देवानां बलम् उग्रम् एतत्। अ.वे. १९.३३.४३
ओजो देहि। का०सं० १.७, ३१.६
ओजो द्रविणम्। वा०सं० १५.३; तै०सं० ४.३.१२.१; मै०सं० २.८.७, ११.८, ३.२.१०, ३१.१३; का०सं० १७.६; श०ब्रा० ८.५.१.१०; मा०श्रौ०सू०
६.२.२
ओजो धत्त। तै०सं० ३.१.१.३; का०श्रौ०सू० २५.११.२२ (देखें-बलं धत्त तथा सहो धत्त)
ओजो धेहि स्पन्दने शिंशपायाम्। ऋ०वे० ३.५३.१९२
ओजो न जूतिर् इन्द्रियम्। वा०सं० २१.३८५; मै०सं० ३.११.२५, १४२.१२; तै०ब्रा० २.६.११.७३
ओजो न जूतिर् (तै०ब्रा जूतिम्) ऋषभो न भामम्। वा०सं० २१.५६५; मै०सं० ३.११.५५, १४७.१६; तै०ब्रा० २.६.१४.५५
ओजो नृम्णं शतक्रतो विचर्षणे। ऋ०वे० ८.९८.१०२; अ०वे० २०.१०८.१२; सा०वे० १.४०५२, २.५१९२
ओजो नृम्णं च कृष्टिषु। ऋ०वे० ६.४६.७२; सा०वे० १.२६२२
ओजो बलम्। तै० ब्रा० ३.१०.५.१
ओजोभृतो बलभृतः। मै०सं० ४.२.११, ३४.२०
ओजोऽभ्यष्टौद् ग्राव्णः.तै०ब्रा० ३.१२.९.५३
ओजो मयि धेहि। वा०सं० १९.९; तै०ब्रा० २.६.१.५ (देखें-ओजो मे)
ओजो मा मा हासीत्। तै०सं० ३.३.१.२; मै०सं० ४.७.३, ९६.८
ओजो मिमाते ध्रुवम् अस्य यत् स्वम्। ऋ०वे० ७.८२.६२
ओजो मिमानो महिमानम् आतिरत्। ऋ०वे० २.१७.२२
ओजो मिमानोवि मृधो नुदस्व। ऋ०वे० १०.८४.२४; अ०वे० ४.३१.२४
ओजो मे दाः। (अ०वे० दाः स्वाहा)। अ०वे० २.१७.१; वा०सं० ३७.१२; श०ब्रा० १४.१.३.२३ (देखें-ओजो मयि)
ओजो वातस्य पिप्रति। ऋ०वे० ८.५० (भाग-२).८२
ओजोविद् असि। तै०सं० ३.३.१.२; आप०श्रौ०सू० १३.८.९
ओजोऽसि। अ०वे० २.१७.१; वा०सं० १०.१५, १९.९; तै०सं० २.४.३.१, ३.५.२.३, ४.४.१.२; मै०सं० २.१.११, १३.१३; का०सं० १०.७, १७.१७,
३७.१७; गो०ब्रा० २.२.१३; पं०वि०ब्रा० १.९.१२; श०ब्रा० ५.४.१.१४; तै०ब्रा० २.६.१.५, ७.७.३, ३.११.१.२१; तै०आ० १०.२६.१; तै० आ० आ० १०.३५; महाना०उप०१५.१; शा०श्रौ०सू० ८.२१.३; वै० सू० ४.२०, २३.२६; का०श्रौ०सू० १५.५.२७, १९.२.२३; मा०श्रौ०सू० ८.२३; कौ० सू० ५४.१२; मा०गृ०सू० १.२.३. प्रतीकः ओजः। तै०सं० ५.३.६.१
ओजोऽसि तन् मे नियछ तत् ते नियछामि। का०सं० ३६.१५
ओजोऽसि सहोऽसि बलम् असि भ्राजोऽसि देवानां धाम नामासि। तै०सं० २.४.३.१; मै०सं० २.१.११, १३.१३; तै०आ० १०.२६.१; तै० ऐ० आ०
१०.३५; महाना०उप०१५.१. प्रतीकः ओजोऽसि. मा०श्रौ०सू० ५.१.७.४५ (देखें-अगला)
ओजोऽसि सहोऽसि बलम् असि भ्राजोऽसि देवानां धामामृतम् अमर्त्यस् तपोजास् त्वयीदम् अन्तर् विश्वं यक्षं विश्वं भूतं विश्वं सुभूतं विश्वस्य भर्ता
विश्वस्य जनयिता। तै० ब्रा० ३.११.१.२१ (देखें-पूर्व)
ओजोऽसि सहोऽस्य् अमृतम् असि। वा०सं० १०.१५; श०ब्रा० ५.४.१.१४. प्रतीकः ओजोऽसि। का०श्रौ०सू० १५.५.२७
ओं च मे स्वरश् च मे यज्ञोप च ते नमश् च। आ०श्रौ०सू० १.११.१५
ओं जनः। तै०आ० १०.२७.१; तै० ऐ० आ० १०.३५; महाना०उप०१५.२ (तुल०- अगला)
ओं जनच् छं त्वा गृह्णेऽपरिमितपोषाय। कौ० सू० ३.१४ (तुल०- पूर्व)
ओं जुहुधि। मा०गृ०सू० २.२.१३ (देखें-जुहुधि)
ओतं निहितम् उच्छिष्टे। अ०वे० ११.७.१०३
ओता आपः कर्मण्याः। अ०वे० ६.२३.२१
ओता देवी सरस्वती। अ०वे० ५.२३.१२; ६.९४.३२
ओतापां वृणीमहे। ऋ०वे० ८.१८.१६२
ओते मे द्यावापृथिवी। अ०वे० ५.२३.११, ६.९४.३१. प्रतीकः ओते मे। कौ० सू० २९.२०
ओ ते यन्ति ये अपरीषु पश्यान्। ऋ०वे० १.११३.११४; तै०सं० १.४.३३.१४; तै०आ० ३.१८.१४
ओतौ म इन्द्रश् चाग्निश् च। अ०वे० ५.२३.१३, ६.९४.३३
ओत्तराद् अधराद् (तै०ब्रा अधराग्) आ पुरस्तात्। ऋ०वे० ६.१९.९२; मै०सं० ४.११.४२, १७०.११; का०सं० ९.१९२; तै०ब्रा० २.५.८.१२, ८.५.८२
ओ त्यम् अह्व आ रथम्। ऋ०वे० ८.२२.११; आ०श्रौ०सू० ४.१५.२ (तुल०- बृ. दा. ६.६२)
ओ त्ये नर इन्द्रम् ऊतये गुः। ऋ०वे० १.१०४.२१
ओत्सूर्यम् अन्यान् स्वापय। अ०वे० ४.५.७३ (देखें-आसूर्यम् इत्यादि)
ओथा मोद इवं होतर् मासो इवम् ओथा मासो इवोम्। आप०श्रौ०सू० १२.२७.१५
ओथा मोद इव मदे। आप०श्रौ०सू० १४.३.४
ओथा मोदैव। (तथा अन्य कर्मकाण्ड पद्धति के भिन्न रूप अथ मद एव) आ०श्रौ०सू० ५.९.४, ८.३.२३, २४, २५, ३१; शा०श्रौ०सू० १२.१३.४,
१७.२, १९.६, २३.५, २४.६, २६.११; मा०श्रौ०सू० २.४.२.२५; वै० सू० २०.२०, ३२.१८, ३२; का०श्रौ०सू० ९.१३.२९; ओथा मद इव। आप०श्रौ०सू० १२.२७.१४, १३.१३.९, १०; ओथा मो दैवोम्। आ०श्रौ०सू० ७.११.१५, १७, ८.३.११, ४.३; मा०श्रौ०सू० २.४.२.२५; ओथा मोद इवोम्। आप०श्रौ०सू० १२.२७.१५ (तुल०- जरितर् ओथा और तथा ह जरितर्.
ओथा मोदैव मदे मदामो दैवोम् अथ। आ०श्रौ०सू० ६.३.१४
ओथा मोदैव मदे मोदा मोदैवो थो। शा० श्रौ०सू० १२.११.१०
ओथामोदैव वाक्। श०ब्रा० ४.३.२.१४
ओथो मोदैव। शा० श्रौ०सू० १०.५.१६, १७
ओदनेन यज्ञवचः। अ०वे० ११.३.१९१
ओदनेनान्नानि। का०सं० ३५.१५
ओदनो ब्रह्मणा सह। अ०वे० १०.१०.२५४
ओं तत् पुरोर् (महाना०उप० पुरोम् ) नमः। तै०आ० १०.२९.१; तै० आ० आ० १०.६८; महाना०उप०१५.४
ओं तत् सत्यम्। तै०आ० १०.२९.१; तै० आ० आ० १०.६८
ओं तत् सर्वम्। तै०आ० १०.२९.१; तै० आ० आ० १०.६८; महाना०उप०१५.४
ओं तद् आत्मा। तै०आ० १०.२९.१; तै० आ० आ० १०.६८; महाना०उप०१५.४
ओं तद् ब्रह्म। तै०आ० १०.२९.१; तै० आ० आ० १०.६८; महाना०उप०१५.४ (तै०आ० १०.२८.१)
ओं तद् वायुः। तै०आ० १०.२९.१; तै० आ० आ० १०.६८; महाना०उप०१५.४
ओं तपः। तै०आ० १०.२७.१; तै० आ० आ० १०.३५; महाना०उप०१५.२
ओं तृणानि गौर् अत्तु। कौ० सू० ९२.१४ (नीचे देखें- अत्तु तृणानि)
ओं नम आदित्याय नम आदित्याय नम आदित्याय। सा०मं०ब्रा० २.५.१४
ओं नमः। ऋ०वे०खि० १०.१२७.४, १०, ११, १४२.६; प्राणा० उप० १; सिरस उप०६
ओं नमो भगवते रुद्राय। मा०श्रौ०सू० ११.७.१
ओं निर्वप आप०श्रौ०सू० ४.४.४
ओभा पृणन्ती पित्रोर् उपस्था। ऋ०वे० १.१२४.५४
ओभे अन्ता रोदसी हर्षते हितः। ऋ०वे० ९.७०.५२
ओभे अप्रा रोदसी वि (सा०वे० वी) ष आ वः। ऋ०वे० ९.९७.३८२; सा०वे० २.७०८२
ओभे पृणासि रोदसी। ऋ०वे० ८.६४.४३; मै०सं० २.७.१४४, ९५.१५ (नीचे देखें- उभे पृणक्षि)
ओभे सुशिप्र प्राः। ऋ०वे० ६.४६.५४; अ०वे० २०.८०.१४ (देखें-उभे सुशिप्र आ प्राः)
ओभे सुश्चन्द्र विश्पते. सा०वे० २.३७४१; मै०सं० २.१३.५१, १५४.६, ४.१२.४, १९०.६ (देखें-उभे इत्यादि)
ओं। गो०ब्रा० १.१.२०; श०ब्रा० १.४.१.१ (द्वितीयांश), ४.३.२.१३, १०.६.१.४-९, ११.६.३.४ (र्सेइएस्); तै०आ० २.११.१, ५.१.१, ६.१.१, ७.८.१,
१०.२७.१; आ०श्रौ०सू० ५.२.१, ९.३.११, १२; शा०श्रौ०सू० ४.६.१७, ७.१८.६, १५.२७; वै० सू० २०.२०; ला०श्रौ०सू० २.८.३२, ४.९.५, ५.१.१५;
का०श्रौ०सू० ९.१३.३०, १५.६.३; आप०श्रौ०सू० ८.१८.९, १२.२७.१४, १८.१९.१३, २१.१०.७ (द्वितीयांश), २४.१३.१३; तै०उप० १.८.१; महाना०उप०१५.२, ६; आ०गृ०सू० ३.२.३; शा०गृ० ४.८.१३; कौ० सू० ९१.१६; सा०मं०ब्रा० १.१.१, २.१.१, ४.५, १४; गो०गृ० १.३.१८; ख०गृ०सू० १.५.१८; मा०गृ०सू० १.२२.१३; वृ०हा०सं० ३.५७; महानाम्न्याः.११
ओं अध्वर्यो तथाध्वर्यो। मा०श्रौ०सू० ७.२.३
ओमन्वती तेऽस्मिन् यज्ञे यजमान द्यावापृथिवी स्ताम्। तै०सं० २.६.९.५; मै०सं० ४.१३.९, २११.१४; तै०ब्रा० ३.५.१०.१; श०ब्रा० १.९.१.४;
आ०श्रौ०सू० १.९.१; शा०श्रौ०सू० १.१४.३
ओमन्वन्तं चक्रथुः सप्तवध्रये। ऋ०वे० १०.३९.९४
ओं अस्त्राय फट्। नृ०पू०ता०उप० २.२ (देखें-अस्त्राय)
ओं अहं वत्स्यामि भोः। शा० गृ० २.१८.२ (देखें-इदं वत्स्यामि)
ओमानं शंयोर् ममकाय सूनवे। ऋ०वे० १.३४.६३
ओमानम् आपो मानुषीर् अमृक्तम्। ऋ०वे० ६.५०.७१
ओं आपो ज्योती रसोऽमृतं ब्रह्म भूर् भुवः स्वर् (तै०आ० तै० आ० आ० सुवर्) ओं। तै०आ० १०.२७.१; तै० आ० आ० १०.३५; महाना०उप०१५.२ (देखें-आपो ज्योती तथा शिरः)
ओमासश् चर्षणीधृतः। ऋ०वे० १.३.७१; वा०सं० ७.३३१, ३३.४७; तै०सं० १.४.१६.११; मै०सं० १.३.१८१, ३७.१; का०सं० ४.७१; का०ब्रा० २६.१०; श०ब्रा० ४.३.१.२७१; ऐ०आ० १.१.४.११; शा०श्रौ०सू० ७.१०.१४, १०.९.१६; आप०श्रौ०सू० १२.२८.४; मा०श्रौ०सू० २.४.२.३५; नि० १२.४०१. प्रतीकः ओमासः। का०श्रौ०सू० ९.१४.१
ओं इन्द्रवन्तः प्रचरत। मै०सं० ४.९.२, १२३.६; तै०आ० ४.४.१; आप०श्रौ०सू० १५.६.२ (देखें-इन्द्रवन्त)
ओं उक्थशाः। गो०ब्रा० २.३.१० (द्वितीयांश); आ०ब्रा०३.१२.२, ३; गो०ब्रा० २.३.१० (द्वितीयांश) (देखें-उक्थशा)
ओं उक्थशा यज। गो०ब्रा० २.३.१०
ओं उक्थशा यज सोमस्य। ऐ०आ० ५.३.२.७
ओं उक्थशा यजोक्थशाः। वै० सू० २०.२१
ओं उत्सृजत। (मा०गृ०सू० ०तु)। तै०आ० ६.१२.१; शा०श्रौ०सू० ४.२१.२४; आ०गृ०सू० १.२४.३२; पा०गृ०सू० १.३.२८; आ०मं०पा० २.१०.१२;
आप०गृ० ५.१३.१७; हि०गृ०सू० १.१३.१२; मा०गृ०सू० १.९.२३ (देखें-उत्सृजत)
ओं उन्नय। आ०श्रौ०सू० २.३.११; का०श्रौ०सू० ४.१४.९; आप०श्रौ०सू० ६.७.२; मा०श्रौ०सू० १.६.२.२
ओं उन्नयानि। आ०श्रौ०सू० २.३.१० (नीचे देखें- उन्नयामि)
ओं उन्नयामि। आप०श्रौ०सू० ६.७.१ (नीचे देखें- उन्नयामि)
ओं उन्नेष्यामि। आ०श्रौ०सू० २.४.२५ (नीचे देखें- उन्नेष्यामि)
ओं उन्नेष्यामि हव्यं देवेभ्यः पाप्मनो यजमानम्। आप०श्रौ०सू० ६.७.१
ओंम् प्रणय। आ०श्रौ०सू० १.१२.१२; का०श्रौ०सू० २.२.८; आप०श्रौ०सू० ३.१९.१ (देखें-प्रणय)
ओंम् प्रतिष्ठ। वा०सं० २.१३; आ०श्रौ०सू० १.१३.७; शा०श्रौ०सू० ४.७.१७; आप०श्रौ०सू० ३.२०.८; हि०गृ०सू० १.२६.८ (देखें-प्रतिष्ठ)
ओंम् प्रपद्ये। तै०आ० ४.४२.२; शा०श्रौ०सू० ६.२.२; कौ० सू० ३.४ (तुल०- तपश् च तेजश् च)
ओंम् प्राक्स्वस्ति। आ०गृ०सू० ३.१०.७
ओंम् बृहस्पतिप्रसूतः करवाणि। कौ० सू० ९.९
ओंम् भुवः। तै०आ० १०.२७.१; तै० आ० आ० १०.३५; महाना०उप०१५.२ (तुल०- भुवः)
ओंम् भुवः शं पुष्ट्यै त्वा गृह्णे पुष्टये। कौ० सू० ३.१२
ओंम् भुवः सावित्रीं प्रविशामि। बौ०ध०सू० २.१०.१७.१४
ओंम् भुवः स्वधा। बौ०ध०सू० २.१०.१७.३८ (तुल०- भुवः स्वाहा.
ओंम् भुवो जनत्। गो०ब्रा० १.३.३, २.२.१४
ओंम् भूः। तै०आ० १०.२७.१; तै० आ० आ० १०.३५; महाना०उप०१५.२; कौ० सू० ९१.६ (तुल०- भूः)
ओंम् भूर् गायत्रं छन्दोऽनुप्रजायस्व त्रैष्टुभं जागतम् आनुष्टुभम्। कौ० सू० ६९.२३ (देखें-गायत्रं छन्दोऽनु)
ओंम् भूर् जनत्। गो०ब्रा० १.३.३, २.२.१४; वै० सू० १७.४
ओंम् भूर् भुवः सुवर् महर् जनस् तपः सत्यम्। तै०आ० १०.२८.१; महाना०उप०१५.३ (देखें-भूर् इत्यादि)
ओंम् भूर् भुवः सुवर् महर् नमः। बौ०ध०सू० २.१०.१७.३८ (तुल०- भूर् इत्यादि)
ओंम् भूर् भुवः स्वः। (बौ०ध०सू० सुवः) गो०ब्रा० १.१.२७; तै०आ० १.१४.४, १५.१, १६.१, १७.२, १८.१; मा०श्रौ०सू० ११.९.२; कौ० सू० ५.१३;
मा०गृ०सू० १.२.३, ४.४, ८, ५.२; बौ०ध०सू० २.१०.१७.२७, ३७, ४२. निर्देशित जैसे- व्याहृतयः अथवा महाव्याहृतयः साहित्य द्वारा। (देखें-भूर् इत्यादि) ओंम् भूर् भुवः स्वर् जनद् ओं। गो०ब्रा० १.३.३; वै० सू० १.३, १८, २.१, ८.३, ३०.१५; कौ० सू० ५५.१३, ६९.२३, ७०.६, ९०.१८, ९२.१३ (देखें-
भूर् इत्यादि)
ओंम् भूर् भुवः स्वर् जनद् वृधत् करद् रुहन् महत् तच् छम् ओं। गो०ब्रा० २.२.१४; वै० सू० १७.६
ओंम् भूर् भुवः स्वस् तपः सत्यं यशः श्रीर् ऊर्ग् इडौजस् तेजः पुरुषो धर्मः शिवः. । गौ०ध०सू० २७.८
ओंम् भूर् भुवः स्वः स्वाहा। कौ० सू० ५.१३
ओंम् भूर् लक्ष्मीर् भुवर् लक्ष्मीः स्वः (महाना०उप० सुवः) कालकर्णी। महाना०उप०४.९; नृ०पू०ता०उप० ४.२
ओंम् भूः शं भूत्यै त्वा गृह्णे भूतये। कौ० सू० ३.११
ओंम् भूः सावित्रीं प्रविशामि। बौ०ध०सू० २.१०.१७.१४
ओंम् भूः स्वधा। बौ०ध०सू० १०.१७.३८ (तुल०- भूः स्वाहा)
ओंम् भोः। सा० वि० ब्रा० १.५.१५ (द्वितीयांश)
ओंम् महाः। तै०आ० १०.२७.१; तै० आ० आ० १०.३५; महाना०उप०१५.२
ओंम् माम् अहं स्वर्गं लोकम् अभि। जै०ब्रा० १.३९
ओम्यावतीं सुभराम् ऋतस्तुभम्। ऋ०वे० १.११२.२०३
ओरुव्यचाः पृणताम् एभिर् अन्नैः। ऋ०वे० ३.५०.१३
ओर्व् अन्तरिक्षम्। शा० श्रौ०सू० ८.२२.१ (तुल०- आस्मात् सधस्ताद्)
ओर्व अप्रा अमर्त्या। ऋ०वे० १०.१२७.२१
ओर्वाद् गवां माता जानती गात्। ऋ०वे० ५.४५.२२
ओ श्रावय। मै०सं० १.४.११, ५९.२०; श०ब्रा० १.५.२.१६, १८, २०, १२.३.३.३; तै०आ० ७.८.१; तै०उप० १.८.१; का०श्रौ०सू० ३.२.३;
आप०श्रौ०सू० २.१५.३; मा०श्रौ०सू० १.३.१.२४, ५.१.१.११, ७.२.३ (तुल०- नीचे आ श्रावय)
ओ श्रुष्टिर् विदथ्या सम् एतु। ऋ०वे० ७.४०.११
ओषः पात्रं न शोचिषा। ऋ०वे० १.१७५.३४; सा०वे० २.७८४४
ओषट्। आप०श्रौ०सू० २४.१४.१०
ओष दर्भ सपत्नान् मे। अ०वे० १९.२९.७१
ओषधय आपो वरुणसंमिताः। मा०गृ०सू० २.१४.२६
ओषधय आयुष्मतीस् ता अद्भिर् आयुष्मतीस् तासाम् अयम् आयुषायुष्मान् अस्त्व् असौ। का०सं० ११.७
ओषधयः प्र जायन्ते। अ०वे० ११.४.१६३, १७३
ओषधयः प्रति गृभ्णीत। वा०सं० ११.४८१; वा०सं०काण्व० १३.६.३१; श०ब्रा० ६.४.४.१७ (देखें-अगला, ओषधयः प्रति मोद० तथा ओषधीः प्रति) ओषधयः प्रति गृह्णीताग्निम् (मै०सं० मा०श्रौ०सू० गृभ्णीता०) एतम्। तै०सं० ४.१.४.४१, ५.१.५.९; मै०सं० २.७.५१, ७९.१०, ३.१.६, ८.५; का०सं०
१६.४१, १९.५. प्रतीकः ओषधयः प्रतिगृभ्णीत। मा०श्रौ०सू० ६.१.१ (नीचे देखें- पूर्व)
ओषधयः प्रति धीयन्ताम्। ऋ०वे०खि० ७.३४.६३
ओषधयः प्रति मोदध्वम् एनं। (का०सं० छो़डती है एनं; वा०सं०। श०ब्रा० मोदध्वम् अग्निम् एतम्)। वा०सं० ११.४७१; तै०सं० ४.१.४.४१,
५.१.५.९; मै०सं० २.७.५१, ७९.१२; का०सं० १६.४१; श०ब्रा० ६.४.४.१६. प्रतीकः ओषधयः। का०श्रौ०सू० १६.३.१४ (नीचे देखें- ओषधयः प्रति गृभ्णीत)
ओषधयः प्राचुच्यवुः। तै०सं० ४.२.६.३३; मै०सं० २.७.१३३, ९४.४; का०सं० १६.१३३ (देखें-ओषधीः इत्यादि)
ओषधयः प्रावत वाचं मे। मै०सं० २.७.१३४, ९४.१० (नीचे देखें- इदं मे प्रावता)
ओषधयश् च मे वीरुधश् च मे। मै०सं० २.११.५, १४२.७ (देखें-वीरुधश्)
ओषधयः शान्तिः। अ०वे० १९.९.१४; वा०सं० ३६.१७; वा०सं०काण्व० ३५.५८; मै०सं० ४.९.२७, १३८.१३; तै०आ० ४.४२.५
ओषधयस् त्वा दीक्षमाणम् अनुदीक्षन्ताम्। तै० ब्रा० ३.७.७.८; आप०श्रौ०सू० १०.११.१
ओषधयः सं वदन्ते। (वा०सं० सम् अवदन्त)। ऋ०वे० १०.९७.२२१; वा०सं० १२.९६१; वा०सं०काण्व० १३.६.२३१; तै०सं० ४.२.६.५१
ओषधयः सुपिप्पलाः। वा०सं० ११.३८४; तै०सं० ४.१.२.४४; मै०सं० २.७.४४, ७८.६, ३.१.५४, ६.२०; का०सं० १६.४४, १९.५; श०ब्रा० ६.४.३.२४
ओषधयः सुमनसो भूत्त्वास्यां वीर्यं समाधत्त। गो०गृ० २.६.८
ओषधयः सोमराज्ञीर यशस्विनीः। कौ० सू० १३५.९१
ओषधयो दीक्षा तया सोमो राजा दीक्षया दीक्षितः। तै० ब्रा० ३.७.७.६; आप०श्रौ०सू० १०.११.१
ओषधयो बर्हिषा। तै०आ० ३.८.१
ओषधयो भूतभव्यम्। अ.वे. ११.५.२०१
ओषधयो रशनायाम्। का०सं० ३४.१५
ओषधयो वनस्पतयो दिशश् च मे यज्ञेन कल्पन्ताम्। मै०सं० २.११.६, १४४.११
ओषधयो वरुणराजज्ञी यशस्विनिः। कौ० सू० १३५.९१
ओषधयो वीरुधस् तृणा। अ०वे० ११.७.२१२
ओषधिं शेपहर्षणीम्। अ.वे. ४.४.१४
ओषधिभ्यः। (जाँचें- नमः)। मा०गृ०सू० २.१२.५ (तुल०- ओषधीभ्यः तथा। गो०गृ० १.४.९)
ओषधिवनस्पतयो मे लोमसु श्रिताः, लोमानि हृदये, हृदयं मयि, अहम् अमृते, अमृतं ब्रह्मणि। तै० ब्रा० ३.१०.८.७
ओषधिवनस्पतिभ्यः स्वाहा। तै० आ० आ० १०.६७.१; महाना०उप०१९.२
ओषधिवनस्पतीन् प्रीणामि। वै० सू० ७.१४ (तुल०- ओषधीः प्रीणामि)
ओषधीः प्रति मोदध्वम्। ऋ०वे० १०.९७.३१; वा०सं० १२.७७१ (नीचे देखें- ओषधयः प्रति‘ इत्यादि)
ओषधीः प्राचुच्यवुः। ऋ०वे० १०.९७.१०३; वा०सं० १२.८४३ (देखें-ओषधयः इत्यादि)
ओषधीः प्रीणामि। शा० श्रौ०सू० २.९.१२ (तुल०- ओषधिवनस्पतीन्)
ओषधीनाम् अपां रसः। मै०सं० ३.११.६२, १४८.९
ओषधीनाम् अहं वृणे। अ०वे० १०.४.२११
ओषधीनां पञ्चमी। तै०सं० ५.७.२१.१; का०सं० अश्व० १३.११
ओषधीनां पतये नमः। वा०सं० १६.१९; तै०सं० ४.५.२.२; मै०सं० २.९.३, १२२.१६; का०सं० १७.१२
ओषधीनां प्रथमः सं बभूव। अ०वे० १९.३२.१०२
ओषधीभिः संविदानौ। कौ० सू० ९९.२१
ओषधीभ्यः। (जाँचें- नमः) शा०गृ० २.१४.१२ (तुल०- ओषधिभ्यः)
ओषधीभ्यः पवते। (तै०आ० पीपिहि)। तै०आ० ४.१०.१; आप०श्रौ०सू० १२.१५.८ (देखें-अद्भ्य ओषधीभ्यः पवते)
ओषधीभ्यः पशवे नो (का०सं० मा०श्रौ०सू० आप०श्रौ०सू० पशुभ्यो मे) जनाय। (का०सं० मा०श्रौ०सू० धनाय) तै०सं० ३.१.९.३२; का०सं०
३५.७२; आप०श्रौ०सू० १४.२७.७२; मा०श्रौ०सू० २.३.८.४२
ओषधीभ्यः पीपिहि। (देखें- ओषधीभ्यः पवते)
ओषधीभ्यः प्रजाभ्यः। तै०सं० ४.२.५.६४ (देखें-प्रजाभ्य)
ओषधीभ्यस् तं निर् भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः। अ०वे० १०.५.३२
ओषधीभ्यस् त्वा। तै०सं० ३.५.२.४, ४.४.१.२, ७.१.११.१; मै०सं० १.२.१८, २८.३, ३.१०.७, १३९.५; का०सं० १७.७, ३७.१७; का०सं० अश्व० १.२;
गो०ब्रा० २.२.१३; पं०वि०ब्रा० १.१०.२; तै०ब्रा० ३.८.७.३; वै० सू० २५.१; आप०श्रौ०सू० ६.१०.११; मा०श्रौ०सू० १.८.६.८ (तुल०- ओषधीभ्यो वनस् तथा अद्भ्यस् त्वौष०)
ओषधीभ्यस् त्वाद्भ्यः। का०सं० ३०.५ (द्वितीयांश)
ओषधीभ्यस् त्वा परि ददामि। (आ०मं०पा० ददाम्य् असौ)। हि०गृ०सू० १.६.५; आ०मं०पा० २.३.२२ (आप०गृ० ४.११.४) (तुल०- अद्भ्यस्
त्वौषधीभ्यः परि०)
ओषधीभ्यस् त्वा प्रजाभ्यो गृह्णामि। तै०सं० ३.३.६.३. प्रतीकः ओषधीभ्यरन् त्वा प्रजाभ्यः। आप०श्रौ०सू० २१.२१.४
ओषधीभ्यः सोमराज्ञीभ्यः स्वाहा। कौ० सू० १३५.९
ओषधीभ्यः स्वाहा। वा०सं० २२.२८, २९; तै०सं० १.८.१३.३, ७.३.१९.१; मै०सं० ३.१२.७, १६३.३, ३.१२.१०, १६३.११; का०सं० ३.८, १५.३;
का०सं० अश्व० ३.९; तै०ब्रा० ३.१.४.३, ८.१७.४; आप०श्रौ०सू० २०.११.१४
ओषधीभ्यो वनस्पतिभ्यस् त्वा। मै०सं० १.३.३५, ४२.२ (तुल०- ओषधीभ्यस् त्वा)
ओषधीभ्यो वरुणराज्ञीभ्यः स्वाहा। कौ० सू० १३५.९
ओषधीर् अनु विक्रमेऽहम्। अ.वे. १०.५.३२
ओषधीर् आप इह शक्वरीश् च। तै० ब्रा० ३.७.६.४४; आप०श्रौ०सू० ४.५.५४, ६.१२
ओषधीर् इति मातरः। ऋ०वे० १०.९७.४१; वा०सं० १२.७८१; तै०सं० ४.२.६.११; मै०सं० २.७.१३१, ९३.७, ४.१४.६, २२४.४; का०सं० १३.१६,
१६.१३१; तै०ब्रा० २.८.४.८
ओषधीर् उत वीरुधः। अ०वे० ८.८.१४२, ११.६.१२, ९.२४२
ओषधीर् जिन्व। वा०सं० १४.८, १५.७; तै०सं० ३.५.२.४, ४.३.४.३, ४.१.२; मै०सं० २.८.२, १०७.१६; का०सं० १७.१, ७, ३७.१७; पं०वि०ब्रा० १.१०.२; श०ब्रा० ८.२.३.६; तै०ब्रा० ३.७.५.९; वै० सू० २५.१; आप०श्रौ०सू० ४.११.१, ६.१०.११; मा०श्रौ०सू० १.६.१.४४
ओषधीर् दान्तु पर्वन्। (अहिंसन्त ओषधीर् का भाग। जो द्रष्टव्य है
ओषधीर् हस्त आदधे। ऋ०वे० १०.९७.११२; वा०सं० १२.८५२; तै०सं० ४.२.६.२२; मै०सं० २.७.१३२, ९३.१७; का०सं० १६.१३२
ओषधीश् च वनस्पतीन्। पा०गृ०सू० ३.४.८२
ओषधीषु पशुष्व् अप्स्व् अन्तः। अ०वे० २.३१.५२
ओषधीषु प्रति तिष्ठा शरीरैः। ऋ०वे० १०.१६.३४; अ०वे० १८.२.७४; तै०सं० ३.१.४.१४; मै०सं० २.५.१०४, ६१.११; का०सं० १३.९४, ३०.८४;
तै०आ० ६.१.४४, ७.३४, ९.२; मा०श्रौ०सू० १.८.३.३४ (देखें-दिवं गच्छ प्रति)
ओषधीषु वनस्पतिषु (का०सं० ओधीष्व् अप्सु) प्रविष्टाः। मै०सं० १.६.२२ (द्वितीयांश), ८८.१, ८९.६; का०सं० ७.१४२
ओषधीः सन्तु शं हृदे। अ०वे० ८.७.१७४
ओषधे त्रायस्व। वा०सं० ४.१, ५.४२, ६.१५; श०ब्रा० ३.१.२.७, ६.४.१०, ८.२.१२. प्रतीकः ओषधे। का०श्रौ०सू० ५.२.१५, ६.१.१२, ६.८;
पा०गृ०सू० २.१.१० (देखें-अगला)
ओषधे त्रायस्वैनम्। तै०सं० १.२.१.१, ३.५.१, ९.२, ६.३.३.२, ९.१; मै०सं० १.२.१, ९.९, १.२.१४, २३.५, १.२.१६, २६.१२, ३.६.२, ६१.३, ३.९.३,
११५.१८, ३.१०.१, १२९.१; का०सं० २.१, ३.२, ६., २६.३; आप०श्रौ०सू० ७.२.४, १८.१२, १०.५.८, १०; मा०श्रौ०सू० १.८.१.६, ४.७, २.१.१.२२; आ०गृ०सू० १.१७.८; शा०गृ० १.२८.१२; कौ० सू० ४४.३०; सा०मं०ब्रा० १.६.५; गो०गृ० २.९.१४; हि०गृ०सू० १.९.१३, २.६.७; मा०गृ०सू० १.२१.४; नि० १.१५. प्रतीकः ओषधे। ख०गृ०सू० २.३.२४ (देखें-पूर्व)
ओषधे मो अहं शुचम्। तै० ब्रा० ३.७.६.१९६; आप०श्रौ०सू० ४.१२.८६
ओषध्या (!) वैष्णवे स्थः। मा०श्रौ०सू० १.१.३.१२ (देखें-पवित्रे स्थो)
ओषन्ती समोषन्ती ब्रह्मणो वज्रः। अ०वे० १२.५.५४१२
ओषम् इत् पृथिवीम् अहम्। ऋ०वे० १०.११९.१०१
ओष मे द्विषतो मणे। अ०वे० १९.२९.७४
ओष मे पृतनायतः। अ०वे० १९.२९.७२
ओष मे सर्वान् दुरहार्दः। अ०वे० १९.२९.७३
ओषं पत्या सौभगम् अस्त्व् अस्यै। अ०वे० २.३६.१४
ओषा अगन् प्रथमा पूर्वहूतौ। ऋ०वे० १.१२३.२४
ओषा अप्रा उरु ज्रयः। ऋ०वे० ४.५२.५३
ओषा याति सुयुजा रथेन। ऋ०वे० १.११३.१४४
ओषिष्ठदाव्ने सुमतिं गृणानाः। तै०सं० १.६.१२.३२ (नीचे देखें- आ सुत्राव्णे)
ओषिष्ठहनं शिङ्गीनिकोश्याभ्याम्। (तै०आ० ०कोशाभ्याम्) तै०सं० १.४.३६.१; तै०आ० ३.२१.१ (देखें-वसिष्ठहनुः)
ओ षु घृष्विराधसः। ऋ०वे० ७.५९.५१
ओ षु त्वा ववृतीमहि। ऋ०वे० १.१३८.४४
ओ षु प्र याहि वाजेभिः। ऋ०वे० ८.२.१९१ (देखें-आ याह्य उप)
ओ षु वर्त्त् (मै०सं० षू वर्त; का०सं० षु वर्त) मरुतो विप्रम् अछ। ऋ०वे० १.१६५.१४३; मै०सं० ४.११.३३, १७०.६; का०सं० ९.१८३
ओ षु वाश्रेव सुमतिर् जिगातु। ऋ०वे० २.३४.१५४
ओ षु वृष्णः प्रयज्यून्। ऋ०वे० ८.७.३३१
ओ षु स्वसारः कारवे शृणोत। ऋ०वे० ३.३३.९१. प्रतीकः ओ षु। ऋ० वि० २.२.२
ओ षू णो अग्ने शृणुहि त्वं ईडितः। ऋ०वे० १.१३९.७१; आ०ब्रा०५.१२.५; आ०श्रौ०सू० ८.१.२, १२. प्रतीकः ओ षू णो अग्ने। शा० श्रौ०सू०
१०.८.३
ओ षू वर्त इत्यादि। (देखें- ओ षु वर्त्त इत्यादि)
ओष्ठापिधाना नकुली। सा०मं०ब्रा० १.७.१५१; गो०गृ० ३.४.२९. प्रतीकः ओष्ठापिधाना। ख०गृ०सू० ३.१.२८
ओष्ठाभ्यां स्वाहा। तै०सं० ७.३.१६.१; का०सं० अश्व० ३.६
ओष्ठाव् इव मध्व् आस्ने वदन्ता। ऋ०वे० २.३९.६१
ओष्ठे जिह्वा चर्चरीति। अ०वे० २०.१२७.४३ (देखें-नष्टे इत्यादि)
ओष्ठौ च दन्ताश् च तथैव जिह्वा। ऋ०वे०खि० ६.४५.३३
ओ सुष्टुत इन्द्र याह्य अर्वाङ्। ऋ०वे० १.१७७.५१
ओहब्रह्माणो वि चरन्त्य् उ त्वे। ऋ०वे० १०.७१.८४; नि० १३.१३४
ओ हि वर्तन्ते रथ्येव चक्रा। ऋ०वे० १०.११७.५३
औ
औक्षगन्धिः प्रमन्दनी। अ०वे० ४.३७.३४
औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मै। ऋ०वे० ३.९.९३, १०.५२.६३; वा०सं० ३३.७३; तै०ब्रा० २.७.१२.३३
औच्चैःश्रवसम् अब्रुवन्। अ०वे० २०.१२८.१५२; शा०श्रौ०सू० १२.१६.१.२२
औछत् सा रात्री परितक्म्या या। ऋ०वे० ५.३०.१४१
औदवाहिम्। (जाँचें- तर्पयामि)। आ०गृ०सू० ३.४.४; शा०गृ० ४.१०.३
(ओं ) आ उदुम्बरं तर्पयामि। बौ०ध०सू० २.५.९.११
औदुम्बर स त्वं अस्मत् सहस्व। अ०वे० १९.३१.११४
औदुम्बर स त्वं अस्मासु धेहि। अ०वे० १९.३१.१३३
औदुम्बरस्य तेजसा। अ०वे० १९.३१.३३
औदुम्बरेण मणिना। अ०वे० १९.३१.११
औदुम्बरो वृषा मणिः। अ०वे० १९.३१.२३
औदुम्बर्यां सामघोषेण तावत्। गो०ब्रा० १.५.२४१