08 3.8

उषसे स्वाहा। तै०सं० ७.२.२०.१; का०सं० अश्व० २.१०; तै०ब्रा० ३.१.६.३, ८.१६.४ (द्वितीयांश), १८.६; शा०श्रौ०सू० ६.३.८; आप०श्रौ०सू०
२०.१२.१०
उषस्‌ तच्‌ चित्रम्‌ आ भर। ऋ०वे० १.९२.१३१; सा०वे० २.१०८११; वा०सं० ३४.३३१; आ०श्रौ०सू० ४.१४.२; नि० १२.६१. प्रतीकः - उषस्‌ तच्‌ चित्रम्‌। शा०श्रौ०सू० ६.५.१०
उषस्‌ तम्‌ अश्यां यशसं सुवीरम्‌। ऋ०वे० १.९२.८१
उषस्‌ तिस्रो अवर्धयन्‌। ऋ०वे० ८.४१.३५
उषस्पतिर्‌ वाचस्पतिना संविदानः। अ०वे० १६.६.६१
उषः सुजाते प्रथमा जरस्व। ऋ०वे० ७.७६.६४ तुल०- उषः सूनृते।
उषः सुजाते मतिभिर्‌ वसिष्ठाः। ऋ०वे० ७.७७.६२
उषः सूनृते प्रथमा जरस्व। ऋ०वे० १.१२३.५२ तुल०- उषः सुजाते इत्यादि।
उषा अजीगर्‌ भुवनानि विश्वा। ऋ०वे० १.११३.४४-६४
उषा अज्विनी त्रैष्टुभेन छन्दसा ताम्‌ अश्यां ताम्‌ अन्वारभे तस्मै मां अवतु तस्मै स्वाहा। आ०श्रौ०सू० ६.५.२
उषा अदर्शि रश्मिभिर्‌ व्यक्ता। ऋ०वे० ७.७७.३३
उषा अप स्वसुस्‌ तमः। ऋ०वे० १०.१७२.४१; अ०वे० १९.१२.११; सा०वे० १.४५११; आ०श्रौ०सू० ८.१२.३
उषा ईयते सुयुजा रथेन। ऋ०वे० ४.१४.३४
उषा उच्छति वह्निभिर्‌ गृणाना। ऋ०वे० ७.७५.५४
उषा उच्छद्‌ अप स्रिधः। ऋ०वे० १.४८.८४, ७.८१.६४
उषा उच्छन्ती रिभ्यते वसिष्ठैः। ऋ०वे० ७.७६.७२
उषा उच्छन्ति वयुना कृणोति। ऋ०वे० १.९२.६२
उषा उच्छन्ती समिधाने अग्नौ। ऋ०वे० १२४.११
उषा उच्छन्त्य्‌ अप बाधताम्‌ अघम्‌। ऋ०वे० १०.३५.३३
उषा उवास मनवे स्वर्वती। ऋ०वे० १०.११.३२; अ०वे० १८.१.२०२
उषाः केतुना जुषताम्‌। (आ०श्रौ०सू० मा०श्रौ०सू० ०तां स्वाहा) आ०श्रौ०सू० ३.१२.१८; आप०श्रौ०सू० ९.७.१०१; मा०श्रौ०सू० ३.२.१५
उषा ज्योतिर्‌ यछत्य्‌ अग्रे अह्नाम्‌। ऋ०वे० ५.८०.२४
उषा ददातु सुग्म्यम्‌। ऋ०वे० १.४८.१३४
उषा दिवो दुहिता ज्योतिषागात्‌। ऋ०वे० ५.८०.५४
उषा देवी वाचा संविदाना। अ०वे० १६.६.५१
उषा देवी सूर्यस्य व्रतेन। का०सं० ३९.१०२
उषा न रामीर्‌ अरुणैर्‌ अपोर्णते। ऋ०वे० २.३४.१२३
उषा नो अह्न आ भजात्‌। अ०वे० १९.५०.७३ तुल०- अगला।
उषा नो अह्ने परि ददातु। अ०वे० १९.४८.२२ तुल०- पूर्व का।
उषाभ्यां दधुर्‌ इन्द्रियम्‌। वा०सं० २१.५०४; मै०सं० ३.११.५४, १४७.५; तै०ब्रा० २.६.१४.२४
उषाम्‌- उषां श्रेयशिं धेह्य्‌ अस्मै। अ०वे० १२.२.४५४ देखें-उषस श्रेयसी-श्रेयसीर्‌।
उषा मृतं कं चन बोधयन्ती। ऋ०वे० १.११३.८४
उषा याति ज्योतिषा बाधमाना। ऋ०वे० ७.७८.२३
उषा याति प्रभुञ्ञती। ऋ०वे० १.४८.५२
उषा याति स्वसरस्य पत्नी। ऋ०वे० ३.६१.४२
उषाश्‌ च तस्मै निम्रुक्‌ च। तै० ब्रा० ३.७.६.२३३; तै०आ० २.५.२३; आप०श्रौ०सू० ४.१५.१३
उषासम्‌ इन्द्र सं पिणक्‌। ऋ०वे० ४.३०.९३
उषासा नक्तम्‌ अश्विना। वा०सं० २०.६११; मै०सं० ३.११.३१, १४४.३; का०सं० ३८.८१; तै०ब्रा० २.६.१२.३१
उषासा नक्तम्‌ ओषधीः। ऋ०वे० ८.२७.२२
उषासानक्ता करताम्‌ अदब्धे। ऋ०वे० ४.५५.३४
उषासानक्ताग्ना (का०सं० आ०श्रौ०सू० उषासानक्ताग्न; शा०श्रौ०सू० उषासानक्ता अग्न) आ ज्यस्य वीताम्‌। मै०सं० ४.१०.३, १४९.३; का०सं०
२०.१५; आ०श्रौ०सू० २.१६.९; शा०श्रौ०सू० ३.१३.२०
उषासानक्ता जगताम्‌ अपीजुवा। ऋ०वे० २.३१.५२
उषासानक्ता पुरुधा विदाने। ऋ०वे० १.१२२.२२
उषासानक्ता बृहती बृहन्तम्‌। वा०सं० २०.४११; मै०सं० ३.११.११, १४०.६; का०सं० ३८.६१; तै०ब्रा० २.६.८.३१
उषासानक्ता बृहती सुपेशसा। ऋ०वे० १०.३६.११; का०ब्रा० २४.९. प्रतीकः उषासानक्ता। आ०श्रौ०सू० ७.७.८; शा०श्रौ०सू० ११.९.१०, १२.१७; ऋ०
वि० ३.१०.४
उषासानक्ता वय्येव रण्विते। ऋ०वे० २.३.६२
उषासानक्ता विदुषीव विश्वम्‌। ऋ०वे० ५.४१.७३
उषासानक्ता सदतां नि योनौ। ऋ०वे० १०.७०.६२, ११०.६२; अ०वे० ५.१२.६२; वा०सं० २९.३१२; मै०सं० ४.१३.३२, २०२.५; का०सं० १६.२०२;
तै०ब्रा० ३.६.३.३२; नि० ८.११२
उषासानक्ता सुदुघेव धेनुः। ऋ०वे० १.१८६.४२, ७.२.६२
उषासानक्तोत न उरुष्यताम्‌। अ०वे० ६.३.३२
उषासा वां सुहिरण्ये सुशिल्पे। वा०सं० २९.६३; तै०सं० ५.१.११.२३; मै०सं० ३.१६.२३, १८४.९; का०सं० अश्व० ६.२३
उषासाव्‌ एह सीदताम्‌। ऋ०वे० १.१८८.६३
उषाः सूर्यो न रश्मिभिः। ऋ०वे० ९.४१.५३; सा०वे० २.२४६३
उषा हस्रेव नि रिणीते अप्सः। ऋ०वे० १.१२४.७४; नि० ३.५४
उषे इन्द्रम्‌ अवर्धताम्‌। तै० ब्रा० २.६.२०.२२
उषे यह्वी सुपेशसा। वा०सं० २१.१७१; मै०सं० ३.११.१११, १५८.८; का०सं० ३८.१०१; तै०ब्रा० २.६.१८.३१
उषो अद्येह गोमति। ऋ०वे० १.९२.१४१; सा०वे० २.१०८२१
उषो अद्येह सुभगे व्य्‌ उच्छ। ऋ०वे० १.११३.७४
उषो अनु स्वधाम्‌ अव। ऋ०वे० ४.५२.६३
उषो अर्वाचा बृहता रथेन। ऋ०वे० ७.७८.१३
उषो अश्वावद्‌ पुरुभोजो अस्मे। ऋ०वे० ७.७५.८२
उषो गोग्राँ उप मासि वाजान्‌। ऋ०वे० १.९२.७४
उषो जीरा अभुत्स्महि। ऋ०वे० ७.८१.३२
उषो ददृक्षे न पुनर्‌ यतीव। ऋ०वे० ७.७६.३४ देखें-ऊषा ददृशे।
उषो दुष्वप्न्यं वह। ऋ०वे० ८.४७.१६४
उषो देवि दाशुषे मर्त्याय। ऋ०वे० १.१२४.१२४
उषो देवि प्रतिरन्ती न आयुः। ऋ०वे० ७.७७.५२
उषो देवि मर्त्यत्रा सुजाते। ऋ०वे० १.१२३.३२
उषो देवि रोचमाना महोभिः। ऋ०वे० ६.६४.२४
उषो देव्य्‌ अमर्त्या वि भाहि। ऋ०वे० ३.६१.२१
उषो न जारः पृथु पाजो अश्रेत्‌। ऋ०वे० ७.१०.११
उषो न जारो विभावोस्रः। ऋ०वे० १.६९.९१
उषो न शुभ्र आ भरा पनीयसे। ऋ०वे० १.५७.३२; अ०वे० २०.१५.३२
उषो नो अद्य सुहवा व्य्‌ उच्छ। ऋ०वे० १.१२३.१३३
उषो भद्रेभिर्‌ आ गहि। ऋ०वे० १.४९.११. प्रतीकः उषो भद्रेभिः। आ०श्रौ०सू० ४.१४.२; शा०श्रौ०सू० ६.५.४
उषो मघोनि सूरिषु। ऋ०वे० ५.७९.६२
उषो मघोन्य्‌ आ वह। ऋ०वे० ४.५५.९१, ५.७९.७२
उषो महे सौभगाय प्र यन्धि। ऋ०वे० ७.७५.२२
उषो यद्‌ अग्निं समिधे चकर्थ। ऋ०वे० १.११३.९१
उषो यद्‌ अद्य भानुना। ऋ०वे० १.४८.१५१
उषो यद्‌ दीर्घश्रुत्तमम्‌। ऋ०वे० ७.८१.५२
उषो यस्माद्‌ दुष्वप्न्यात्‌। ऋ०वे० ८.४७.१८३; अ०वे० १६.६.२१
उषो ये ते प्र यामेषु युञ्ञते। ऋ०वे० १.४८.४१
उषो राये दिवित्मती। ऋ०वे० ५.७९.१२; सा०वे० १.४२१२, २.१०९०२
उषो वरं वहसि जोषम्‌ अनु। ऋ०वे० ६.६४.५२
उषो वाजं सुवीर्यम्‌। ऋ०वे० १.४८.१२४
उषो वाजं हि वंस्व। ऋ०वे० १.४८.१११
उषो वाजेन वाजिनि प्रचेताः। ऋ०वे० ३.६१.११. प्रतीकः उषो वाजेन। आ०श्रौ०सू० ४.१४.२ तुल०- बृ. दा. ४.१२४ (ब)।
उषो विभातीर्‌ अनु भासि पूर्वीः। ऋ०वे० ३.६.७२
उष्टारयोः पील्वयोः। (आप०श्रौ०सू० पिल्वयोः)। मै०सं० २.७.१२१, ९२.१५; आप०श्रौ०सू० १६.१८.६१; मा०श्रौ०सू० ६.१.५
उष्टारेव फर्वरेषु श्रयेथे। ऋ०वे० १०.१०६.२१
उष्ट्रं ते शुग्‌ ऋछतु। वा०सं० १३.५०; श०ब्रा० ७.५.२.३५ देखें-मेषं इत्यादि।
उष्ट्रम्‌ आरण्यम्‌ अनु ते दिशामि। वा०सं० १३.५०; तै०सं० ४.२.१०.३; श०ब्रा० ७.५.२.३५ देखें-मेषम्‌ इत्यादि।
उष्ट्राञ्‌ चतुर्यजो ददत्‌। ऋ०वे० ८.६.४८२
उष्ट्रानां विंशतिं शता। ऋ०वे० ८.४६.२२२
उष्ट्रा यस्य प्रवाहिनः। अ०वे० २०.१२७.२१; शा०श्रौ०सू० १२.१४.१.२१
उष्ट्रो घृणीवान्‌ वार्ध्रीनसस्‌ (मै०सं० घृणावान्‌ वार्ध्रानसस्‌) ते मत्यै। वा०सं० २४.३९; मै०सं० ३.१४.२०, १७७.१
उष्ट्रो न पीपरो मृधः। ऋ०वे० १.१३८.२३
उष्णा च शीता च। तै०आ० ४.२३.१
उष्णिक्ककुभ्यां भृग्वङ्गिरसः। गो०ब्रा० १.५.२५३
उष्णिक्‌ छवो इन्द्रियम्‌। मै०सं० ३.११.१११, १५८.१; तै०ब्रा० २.६.१८.१३ देखें-उष्णिहा छन्द।
उष्णिक्‌ छन्दः। वा०सं० १४.१०, १८; मै०सं० २.१३.१४, १६३.१२; श०ब्रा० ८.२.४.१४, ३.३.६ देखें- ’उष्णिहा‘ इत्यादि।
उष्णिग्‌ अनुष्टुभे। वै० सू० १.१८ तुल०- जगत्य्‌ इत्यादि।
उष्णिहं छवो इन्द्रियम्‌। वा०सं० २८.२५४; तै०ब्रा० २.६.१७.२५
उष्णिहया सविता सं बभूव। ऋ०वे० १०.१३०.४२
उष्णिहा छवो इन्द्रियम्‌। वा०सं० २१.१३३; का०सं० ३८.१०३ देखें-उष्णिक्‌ छन्द।
उष्णिहा छन्दः। तै०सं० ३.१.६.३, ४.३.५.१, ७.१; मै०सं० २.८.२, १०८.१, २.८.३, १०८.१२; का०सं० १७.२, ३, ३९.४; आप०श्रौ०सू० १६.२८.१
देखें-उष्णिक्‌ इत्यादि।
उष्णिहा छन्दसेन्द्रियम्‌। वा०सं० २८.३६३; तै०ब्रा० २.६.२०.१३
उष्णिहाभ्यो बलं वशे। अ०वे० १०.१०.२०२
उष्णाषाम्‌ आ हर। (श०ब्रा० ३.३.२.३; का०श्रौ०सू० ७.७.१।
उष्णेन वाय उदकेनेहि। (सा०मं०ब्रा०। गो०गृ०सू० उदकेनैधि; आ०मं०पा० वायव्‌ उदकेनेहि; मा०गृ०सू० वायुर्‌ उदकेनेत्‌)। अ०वे० ६.६८.१२;
आ०गृ०सू० १.१७.६; सा०मं०ब्रा० १.६.२; गो०गृ०सू० २.९.११; पा०गृ०सू० २.१.६; आ०मं०पा० २.१.११ (आप०गृ०सू० ४.१०.५); मा०गृ०सू० १.२१.२१. प्रतीकः- उष्णेन वायव्‌ उदकेन। आ०मं०पा० २.७.४ (आप०गृ०सू० ५.१२.३), २.१४.१५ (आप०गृ०सू० ६.१६.८); उष्णेन। ख०गृ०सू० २.३.२१
उष्णे लोहे न लीप्सेथाः। अ०वे० २०.१३४.५२
उस्मिताय स्वाहा। मा०गृ०सू० २.१४.२७
उस्रः पितेव जारयायि यज्ञैः। ऋ०वे० ६.१२.४४; नि० ६.१५
उस्र घर्मं शिंष। तै०आ० ४.८.२, ५.७.३; आप०श्रौ०सू० १५.९.७
उस्र घर्मं पाहि। तै०आ० ४.८.२, ५.७.३; आप०श्रौ०सू० १५.९.७
उस्रा इव राशयो यज्ञियासः। ऋ०वे० ८.९६.८२
उस्रा इव सूर्यो ज्योतिषा महः। ऋ०वे० २.२३.२३
उस्रा इव स्वसराणि। ऋ०वे० १.३.८३; नि० ५.४
उस्रा एतं धूर्बाधा अवीरहणा अनश्शू ब्रह्मचोदनौ। का०सं० २.७ देखें-उस्राव्‌ एतं।
उस्रा एतं धूर्वाहौ‘ इत्यादि। देखें-उस्राव्‌ एतं इत्यादि।
उस्राः कर्तन भेषजम्‌। ऋ०वे० १०.१७५.२३
उस्रा जरन्ते प्रति वस्तोर्‌ अश्विना। ऋ०वे० ४.४५.५२
उस्राव्‌ एतं धूर्षाहौ (मा०श्रौ०सू० धूर्वाहौ; वा०सं०काण्व० उस्रा एतं धूर्वाहौ) युज्येथाम्‌ (तै०सं० धूर्षाहाव्‌, युज्येथाम्‌ छो़डता है) अनश्रू
अवीरहणौ ब्रह्मचोदनौ। वा०सं० ४.३३; वा०सं०काण्व० ४.१०.४; तै०सं० १.२.८.२; श०ब्रा० ३.३.४.१२; मा०श्रौ०सू० २.१.४.२७. प्रतीकः उस्राव्‌ एतं धूर्षाहौ। तै०सं० ६.१.११.४; आप०श्रौ०सू० १०.२८.१; उस्राव्‌ एतम्‌। का०श्रौ०सू० ७.९.१ देखें-उस्रा एतं धूर्येधा।
उस्रा वेद वसूनाम्‌। ऋ०वे० ९.५८.२१; सा०वे० २.४०८१
उस्राश्‌ चाकन्तूभयेष्व्‌ अस्मे। ऋ०वे० १.१२२.१४४
उस्रासि। तै०सं० १.२.३.२
उस्रा हवन्ते अश्विना। ऋ०वे० ७.७४.१२; सा०वे० १.३०४२, २.१०३२
उस्रियाभिर्‌ विश्वगोर्त्यः। अ०वे० ५.२१.३२
उहाना यन्ति सिन्धवः। ऋ०वे० ८.४०.८४
ऊऊऊऊऊ
ऊचुर्‌ वसूनि नि द्वित। ऋ०वे० ६.४५.८२
ऊतय इन्द्र मावते। ऋ०वे० १.८.९२; अ०वे० २०.६०.५२, ७१.५२
ऊतयः सन्ति दाशुषे। ऋ०वे० १.९१.९२; तै०सं० ४.१.११.१२; मै०सं० ४.१०.३२, १४९.१०; का०सं० २.१४२
ऊतये वा सुतपेयाय वार्कैः। ऋ०वे० ४.४४.३२; अ०वे० २०.१४३.३२
ऊतिं सहस्रसातमाम्‌। ऋ०वे० १.१०.१०४
ऊतिद्वितीयांश तम्‌ इषणो द्युम्नहूतौ। ऋ०वे० ४.१६.९३
ऊतिं अर्भे हवामहे। सा०वे० १.४११४, २.३५२४ देखें-उतेम्‌ इत्यादि।
ऊतिम्‌ इन्द्रा वृणीमहे। ऋ०वे० ८.१४.६३; अ०वे० २०.२७.६३
ऊतिर्‌ वाजेष्व्‌ अतसाय्या भूत्‌। ऋ०वे० १.६३.६४
ऊती अनूती हिरिशिप्रः सत्वा। ऋ०वे० ६.२९.६२
ऊती अभूम नहि नू ते अद्रिवः। ऋ०वे० ८.२१.७२
ऊतीः कुर्वाणो यत्‌ पृथिवीम्‌ अचरः। तै०ब्रा० १.२.१.२१; आप०श्रौ०सू० ५.१.७१
ऊती देवानां वयम्‌ इन्द्रवन्तः। ऋ०वे० १.१३६.७१
ऊती शचीवस्‌ तव वीर्येण। ऋ०वे० १०.१०४.४१; अ०वे० २०.३३.३१; आ०श्रौ०सू० ६.४.१०. प्रतीकः- ऊती शचीवः। वै० २६.१३
ऊती ष (सा०वे० स) बृहतो दिवः। ऋ०वे० ६.२.४.३; सा०वे० १.३६५३
ऊति सदावृधः सखा। ऋ०वे० ४.३१.१२; अ०वे० २०.१२४.१२; सा०वे० १.१६९२, २.३२२; वा०सं० २७.३९२, ३६.४२; तै०सं० ४.२.११.२२; मै०सं०
२.१३.९२, १५९.४, ४.९.२७२, १३९.११; का०सं० ३९.१२२; तै०आ० ४.४२.३२; आप०श्रौ०सू० १७.७.८२
ऊती हुवे रथानाम्‌। ऋ०वे० ८.६८.४४; सा०वे० १.३६४४; नि० १२.२१४
ऊधः पवमानः। शा० गृ०सू० ३.१२.५२
ऊधर्‌ न गोनां स्वाद्मा पितूनाम्‌। ऋ०वे० १.६९.३२
ऊधर्‌ न नग्ना जरन्ते। ऋ०वे० ८.२.१२३
ऊधस्‌ ते भद्रे पर्जन्यः। अ०वे० १०.१०.७३
ऊध्नो दिव्यस्य नो धातः। अ०वे० ७.१८.१३ देखें-उद्नो इत्यादि।
ऊनं मे पूर्यताम्‌। आ०गृ०सू० २.२.३; पा०गृ०सू० २.१६.३
ऊबध्यगोहोऽसि पार्थिवः। ला०श्रौ०सू० २.३.४
ऊबध्यम्‌ अस्य कीटेभ्यः। अ०वे० ९.४.१६३
ऊमा आसन्‌ दृशि त्विषे। ऋ०वे० ५.५२.१२४
ऊमा वा ये सुहवासो यजत्राः। ऋ०वे० ३.६.८३
ऊमैः पितृभिर्‌ भक्षितस्योपहूतस्योपहूतो (आ०ब्रा० भक्षितस्य) भक्षयामि। आ०ब्रा० ७.३४.१; शा०श्रौ०सू० ७.५.२२; वै० सू० २०.७ देखें-अवस्मैस्‌
त।
ऊरुभ्यां स्वाहा। तै०सं० ७.३.१६.२; का०सं० अश्व० ३.६
ऊरुभ्यां ते अष्ठीवद्भ्याम्‌। (आ०मं०पा० ऽष्ठी०)। ऋ०वे० १०.१६३.४१; अ०वे० २.३३.५१, २०.९६.२०१; आ०मं०पा० १.१७.४१ (आप०गृ०सू०
३.९.१०।
ऊरुभ्यो निश्लिषो घोरान्‌। सा०मं०ब्रा० २.५.४३
ऊरुवोर्‌ ओजः। तै०सं० ५.५.९.२; तै० आ० आ० १०.७२ देखें-ऊर्वोर्‌।
ऊरू अरत्नी जानुनी। वा०सं० २०.८३; मै०सं० ३.११.८३, १५२.६; का०सं० ३८.४३; तै०ब्रा० २.६.५.५३
ऊरू तद्‌ अस्य यद्‌ वैश्यः। ऋ०वे० १०.९०.१२३; वा०सं० ३१.११३; तै०आ० ३.१२.६३; वा०ध०शा० ४.२३ देखें-मध्यं तद्‌ इत्यादि।
ऊरू पादाव्‌ अष्ठीवन्तौ। अ०वे० ११.८.१४१
ऊरू माव सृपोऽन्तरा। अ०वे० ८.६.३२
ऊर्क् च मे सूनृता च मे। वा०सं० १८.९; तै०सं० ४.७.४.१; मै०सं० २.११.४, १४१.१६; का०सं० १८.९ तुल०- तै०आ० ३.९.२।
ऊर्क् त्वा सूनृता चोत्तरे संधौ गोपायेताम्‌। पा०गृ०सू० ३.४.१३
ऊर्ग्‌ अपाम्‌ ओषधीनाम्‌। वा०सं० १८.५४२; तै०सं० ३.७.१३.२२; मै०सं० २.१२.३२, १४६.१५; का०सं० १८.१५२, ३९.१२
ऊर्ग्‌ असि। वा०सं० १०.२४; वा०सं०काण्व० २.३.८, ११.७.५; तै०सं० १.८.१५.२; मै०सं० २.६.१२, ७१.३, ४.४.६, ५६.४; का०सं० ५.५, ८.१३,
१५.८; गो०ब्रा० २.१.७; पं०वि०ब्रा० १.६.१५; श०ब्रा० ५.४.३.२६; तै०ब्रा० १.७.९.५; वै० सू० ३.२०; ला०श्रौ०सू० ४.११.२१; का०श्रौ०सू० ३.४.३०, ७.३.२६, १५.६.३३; आप०श्रौ०सू० १०.९.१४, १४.३३.२, १८.१७.१२; मा०श्रौ०सू० १.४.२.१२, २.१.२.८, ९.४.१. प्रतीकः- ऊर्क्। ला०श्रौ०सू० २.११.२१
ऊर्ग्‌ अस्य्‌ आ आङ्गरस्य्‌ ऊर्णम्रदाः। वा०सं० ४.१०; वा०सं०काण्व० ४.४.२; तै०सं० १.२.२.२; मै०सं० १.२.२, ११.५; का०सं० २.३; श०ब्रा०
३.२.१.१४
ऊर्ग्‌ अस्य्‌ ऊर्जोदाः। पं०वि०ब्रा० ६.४.११; ला०श्रौ०सू० १.७.५
ऊर्ग्‌ भव बर्हिषद्भ्यः। तै०सं० १.१.११.१; तै०ब्रा० ३.३.६.४
ऊर्ग्‌ राजानम्‌ उद्‌ अवहत्‌। तै० ब्रा० ३.१२.९.५१
ऊर्ज एहि। अ०वे० ८.१०.११, २६
ऊर्जः पुत्रं भरतं सृप्रदानुम्‌। ऋ०वे० १.९६.३३
ऊर्जः पृथिव्या अध्युत्थितोऽसि। तै० ब्रा० १.२.१.५१; आप०श्रौ०सू० ५.२.४१
ऊर्जं ये ह्य्‌ उत्तर आ वहन्तु। अ०वे० १९.७.४२
ऊर्जं वसानः श्रवसे सुमङ्गलः। ऋ०वे० ९.८०.३२
ऊर्जं वहन्तीर्‌ अमृतं घृतं पयः कीलालं परिस्रुतम्‌। वा०सं० २.३४; शा०श्रौ०सू० ४.५.३; आप०श्रौ०सू० १.१०.४; सा०मं०ब्रा० २.३.१५; बौ०ध०सू०
२.५.१०.४. प्रतीकः- ऊर्जं वहन्तीः। गो०गृ०सू० ४.३.२६; ख०गृ०सू० ३.५.३१; ख०गृ०सू० ७३.२३; बृ०प०सं० ५.२७८; ऊर्जम्‌। का०श्रौ०सू० ४.१.१९ ऊर्जं संसूदेन। (का०सं० अश्व० ०सीदेन) तै०सं० ५.७.११.१; का०सं० अश्व० १३.१
ऊर्जं संधत्तं तां मे जिन्वतम्‌। तै० ब्रा० १.१.१.१.; आप०श्रौ०सू० १२.२२.६
ऊर्जं सपीतिम्‌ उत्कृषे। मै०सं० २.७.१२४, ९२.१४
ऊर्जं सप्तपदीम्‌ अरिः। ऋ०वे० ८.७२.१६२
ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु। अ०वे० ६.४०.२२
ऊर्जं गावो यवसे पीवो अत्तन। ऋ०वे० १०.१००.१०१
ऊर्जं गृहेषु धारय। अ०वे० ६.७९.२२
ऊर्जं गृह्णीत। मै०सं० ४.१.५, ६.१६
ऊर्जं च तत्र सुमतिं च पिन्वत। अ०वे० ६.२२.२३; तै०सं० ३.१.११.८३
ऊर्जं चौजश्‌ च बिभ्रतीः। आ०गृ०सू० २.१०.६२
ऊर्जं जनाय गिर्वणः। ऋ०वे० ९.६४.१४२; सा०वे० २.१९२२
ऊर्जं दधाथाम्‌। वा०सं० ६.३५; तै०सं० १.४.१.२; मै०सं० १.३.३, ३१.५; का०सं० ३.१०; श०ब्रा० ३.९.४.१८
ऊर्जं दुहाते अनपस्फुरन्तौ। अ०वे० ९.१.७३
ऊर्जं दुहानम्‌ अनपस्फुरन्तम्‌। अ०वे० १८.४.३६३
ऊर्जं दुहाना अनपस्फुरन्तः। तै०आ० १.७.१४, ४४
ऊर्जं दुहाना पयसा न आगन्‌। अ०वे० ७.७९.३४
ऊर्जं दुहाना पयसा प्रपीना। आप०श्रौ०सू० ४.१०.७२
ऊर्जं दुहानाः शुचयः शुचिव्रताः। कौ० सू० ८९.१२३
ऊर्जं धत्स्व। वा०सं० ६.३५; मै०सं० १.३.३, ३१.४; श०ब्रा० ३.९.४.१८
ऊर्जं नो द्यौश्‌ च पृथिवी च पिन्वताम्‌। ऋ०वे० ६.७०.६१
ऊर्जं नो धत्तम्‌ अश्विना। ऋ०वे० ८.३५.१०४-१२४
ऊर्जं नो धेहि (मै०सं० १.६.२४, ८९.७; का०सं० ७.१४४, धत्त) द्विपदे चतुष्पदे। वा०सं० ११.८३४, १७.६६४; तै०सं० ४.२.३.१४, ६.५.१४, ५.२.२.१;
मै०सं० १.६.२४ (तृतीयांश), ८६.१९, ८८.२, ८९.७, २.१०.१४, १३२.६, ३.३.९, ४१.१९; का०सं० ७.१३४, १४४, १६.१०४, १८.४४, १९.१२; श०ब्रा० ६.६.४.७, ९.२.३.२५; तै०ब्रा० १.१.७.१३, ८.५, २.१.२३४, ३.११.४.१; आ०गृ०सू० १.१६.५४; शा०गृ०सू० १.२७.७४; आ०मं०पा० २.१५.१५४; प्राणा० उप० १४
ऊर्जं नो धेहि भद्रया। तै०सं० ३.३.८.३२
ऊर्जम्‌ अक्षितम्‌ अक्षीयमाणम्‌ उपजीव्यासम्‌। कौ० सू० ६८.१, २
ऊर्जम्‌ अपचितिं स्वधाम्‌। वा०सं० २१.५८५; मै०सं० ३.११.५५, १४८.७; तै०ब्रा० २.६.१४.६५
ऊर्जम्‌ अस्मा ऊर्जस्वती धत्तम्‌। अ०वे० २.२९.५१
ऊर्जम्‌ अस्मासु धत्तम्‌। मै०सं० १.३.३, ३१.५
ऊर्जम्‌ अस्मासु धेहि। मै०सं० १.३.३, ३१.४; का०सं० ३.१०, ६.८; आप०श्रौ०सू० ६.१४.२
ऊर्जम्‌ अस्मै द्यावापृथिवी अधाताम्‌। अ०वे० २.२९.५३
ऊर्जम्‌ आ वद। तै०सं० १.१.५.२; मै०सं० १.१.६, ३.१५, ४.१.६, ८.१४; तै०ब्रा० ३.२.५.८; आप०श्रौ०सू० १.२०.२; मा०श्रौ०सू० १.२.२.१७ देखें-
इषम्‌ ऊर्जम्‌ आ वद।
ऊर्जम्‌ ओमानम्‌ अश्विनाव्‌ अधत्तम्‌। ऋ०वे० १.११८.७२
ऊर्जं पयः पिन्वमाना घृतं च। तै० ब्रा० ३.७.४.१५३; आप०श्रौ०सू० १.१२.१४३; मा०श्रौ०सू० १.१.३.१८१
ऊर्जं पितृभ्य आहार्षम्‌। कौ० सू० ८९.१२३
ऊर्जं पिन्व। मा०गृ०सू० १.१७.७ तुल०- ऊर्जे पिन्वस्व।
ऊर्जं पुष्टं वस्व्‌ आवेशयन्ती। अ०वे० ७.७९.३२ देखें-विश्वा रूपाणि वसून्य्‌।
ऊर्जं पुष्टं बिभ्रतीम्‌ अन्नभागम्‌। अ०वे० १२.१.२९३
ऊर्जं पुष्टिं ददद्‌ अभ्याववृत्स्व। तै० ब्रा० ३.१०.५.१४
ऊर्जं पृथिव्या भक्त्वाय। (अ०वे० भक्त्वा)। ऋ०वे० १०.१०९.७३; अ०वे० ५.१७.११३
ऊर्जं पृथिव्या रसम्‌ आभरन्तः। तै० ब्रा० १.२.१.२१; आप०श्रौ०सू० ५.१.७१
ऊर्जं प्रजाम्‌ अमृतं दीर्घम्‌ आयुः (आ०गृ०सू० अमृतं पिन्वमानः)। आ०गृ०सू० २.४.१४३; पा०गृ०सू० ३.३.६३; मा०श्रौ०सू० २.८.६३
ऊर्जं बिभ्रत एमसि। वा०सं० ३.४१२; ला०श्रौ०सू० ३.३.१२; आप०श्रौ०सू० ६.२७.३२; शा०गृ०सू० ३.७.२२; हि०गृ०सू० १.२९.१२
ऊर्जं बिभ्रद्‌ वसुवनिः (वा०सं० ला०श्रौ०सू० शा०गृ०सू० आप०श्रौ०सू० ६.२७.५, वः सुमनाः; आप०श्रौ०सू० ६.२७.३, वः सुवनिः; आप०श्रौ०सू०
१६.१६.४, वसुमनाः) सुमेधाः। अ०वे० ७.६०.११; वा०सं० ३.४१३; का०सं० ३८.१३१; ला०श्रौ०सू० ३.३.१३; आप०श्रौ०सू० ६.२७.३३, ५१, १६.१६.४१; शा०गृ०सू० ३.७.२३; हि०गृ०सू० १.२९.१३. प्रतीकः ऊर्जं बिभ्रत्‌। कौ० सू० २४.११, ४२.८, ७२.५, ८२.१५, ८९.११
ऊर्जं मदन्तीम्‌ अदितिं जनेषु। अ०वे० १८.४.३०३
ऊर्जं मनुष्या उत। कौ० सू० ८९.१२२
ऊर्जं मयि धेहि। वा०सं० ४.१०, १०.२४; वा०सं०काण्व० २.३.८; मै०सं० १.२.२, ११.५, २.६.१२, ७१.३, ४.४.६, ५६.४; का०सं० २.३, ५.५, ८.१३;
पं०वि०ब्रा० १.६.१५; श०ब्रा० ३.२.१.१४, ५.४.३.२६; ला०श्रौ०सू० ४.११.२१; आप०श्रौ०सू० १४.३३.२; मा०श्रौ०सू० १.४.२.१२, ९.४.१ देखें-ऊर्जं मे देहि तथा निम्न।
ऊर्जं मह्यं शस्त्रं दुहाम्‌। तै०सं० ३.२.७.२, ३
ऊर्जं मह्यं स्तुतं दुहाम्‌। तै०सं० ३.२.७.१, ३; वै० सू० १७.८
ऊर्जं मे देवा अददुः। कौ० सू० ८९.१२१
ऊर्जं मे देहि। पं०वि०ब्रा० ६.४.११ (द्वितीयांश); ला०श्रौ०सू० १.७.५ (द्वितीयांश) देखें-ऊर्जं मयि।
ऊर्जं मे धत्तम्‌। तै०सं० १.४.१.२
ऊर्जं मे धेहि। वा०सं०काण्व० ११.७.५; तै०सं० १.८.१५.२; का०सं० १५.८; गो०ब्रा० २.१.७; तै०ब्रा० १.७.९.५; वै० सू० ३.२०; का०श्रौ०सू०
३.४.३० देखें-ऊर्जं मयि।
ऊर्जं मे यछ। वा०सं०काण्व० ४.४.२; तै०सं० १.२.२.२ देखें-ऊर्जं मयि।
ऊर्जयन्तीम्‌ उदोजसम्‌। ऋ०वे० १०.९७.७२; वा०सं० १२.८१२; तै०सं० ४.२.६.४२; मै०सं० २.७.१३२, ९३.१५; का०सं० १६.१३२
ऊर्जयन्त्या अपरिविष्टम्‌ आस्यम्‌। ऋ०वे० २.१३.८३
ऊर्जया पयसा सह। अ०वे० १०.६.२६४
ऊर्जया वा यत्‌ सचते हविर्दाः। अ०वे० ५.१.७४
ऊर्ज स्कम्भं धरुण आ वृषायसे। ऋ०वे० १०.४४.४२; अ०वे० २०.९४.४२
ऊर्ज (मै०सं० ऊर्जः; का०सं० ऊर्जस्‌) स्थोर्जं वो भक्षीय। वा०सं० ३.२०; तै०सं० १.५.६.१, ८.१; मै०सं० १.५.२, ६८.९, १.५.९, ७७.१६; का०सं० ७.१; श०ब्रा० २.३.४.२५; शा०श्रौ०सू० २.११.६. प्रतीकः ऊर्जस्‌ स्थ। का०सं० ७.७
ऊर्जस्वतीः पयस्वतीः। तै०सं० १.१.१.१; मै०सं० २.८.१४३, ११८.१८, ३.३.४, ३६.६; तै०ब्रा० ३.२.१.५ देखें- ऊर्जस्वतीः स्वधा०।
ऊर्जस्वती घृतवती पयस्वती। अ०वे० ३.१२.२३ नीचे देखें- ऊर्जस्वती पयसा।
ऊर्जस्वती घृतवत्‌ पिन्वमाना। अ०वे० ३.१७.९४
ऊर्जस्वती च पयस्वती च। मै०सं० ४.१३.९, २१२.३; तै०ब्रा० ३.५.१०.२; श०ब्रा० १.९.१.७; शा०श्रौ०सू० ८.१९.१ देखें-ऊर्जस्वती पयस्वती।
ऊर्जस्वती च मे पयस्वती चैधि। तै० ब्रा० ३.७.६.६; आप०श्रौ०सू० ४.६.२
ऊर्जस्वती चासि पयस्वती च। वा०सं० १.२७; श०ब्रा० १.२.५.११. प्रतीकः ऊर्जस्वती। का०श्रौ०सू० २.६.३१
ऊर्जस्वती पयसा पिन्वमाना। वा०सं० १२.७०३; तै०सं० ४.२.५.६३; श०ब्रा० ७.२.२.१०; तै०आ० १०.४२.१३; हि०गृ०सू० १.८.४३, २७.३३;
महाना०उप०१६.७ देखें-ऊर्जस्वती घृतवती तथा ऊर्जो भागं मधुमत्‌।
ऊर्जस्वती पयस्वती। अ०वे० ९.३.१६१; आ०श्रौ०सू० १.९.१; शा०श्रौ०सू० १.१४.५ देखें-ऊर्जस्वती च प०।
ऊर्जस्वती राजस्वश्‌ (तै०सं० राजसूयाय; मै०सं० का०सं० राजसूयाश्‌) चितानाः। वा०सं० १०.१२; तै०सं० १.८.११.१२; मै०सं० २.६.८२, ६८.९; का०सं० १५.६२; श०ब्रा० ५.३.४.३
ऊर्जस्वतीर्‌ ओषधीर्‌ आ रिशन्ताम्‌। ऋ०वे० १०.१६९.१२; तै०सं० ७.४.१७.१२ देखें-ऊर्जस्वतीर्‌।
ऊर्जस्वतीः स्वधाविनीः। (का०सं० स्वधायिनीः) तै०सं० ४.४.११.४३; का०सं० १७.१० देखें-ऊर्जस्वतीः पयस्वतीः।
ऊर्जस्वन्तः पयस्वन्तः। अ०वे० ७.६०.२२; हि०गृ०सू० १.२९.११
ऊर्जस्वन्तं हविषो दत्त भागम्‌। ऋ०वे० १०.५१.८२; नि० ८.२२२
ऊर्जस्वन्तं त्वा पयसोपसंसदेम। तै०आ० ६.१२.१२
ऊर्जस्वन्तीर्‌ ओषधीर्‌ आ विशन्ताम्‌। का०सं० अश्व० ४.६२ देखें-ऊर्जस्वतीर्‌ इत्यादि।
ऊर्जस्वन्तो गृहा मम। कौ० सू० ८९.१२४
ऊर्जस्वन्तो हविषः सन्तु भागाः। ऋ०वे० १०.५१.९२; नि० ८.२२२
ऊर्जस्वांश्‌ च पयस्वाङ्‌श्‌ च। अ०वे० १९.४६.६४
ऊर्जः स्थोर्जं इत्यादि। देखें-ऊर्ज स्थोर्जं इत्यादि।
ऊर्जां स्वधाम्‌ अजरां सा त एषा। अ०वे० २.२९.७२
ऊर्जा गृह्णाम्य अक्षितम्‌। वा०सं० ३८.२६४ देखें-सहोर्जा।
ऊर्जा घृतेन पयसा। ऋ०वे० १०.१९.७२
ऊर्जाद उत यज्ञियासः। ऋ०वे० १०.५३.४३; आप०श्रौ०सू० २४.१३.३३; नि० ३.८३
ऊर्जा देवाङ्‌ अवस्य्‌ ओजसा त्वाम्‌। ऋ०वे० ८.३६.३१
ऊर्जा नाम स्थ। शा०गृ०सू० २.६.१
ऊर्जा पिन्वस्व सम्‌ इषो दिदीहि नः। ऋ०वे० ३.३.७२
ऊर्जा पृथिवीं गच्छत (मै०सं० यछत) तै०सं० १.१.११.१; मै०सं० ४.१.१३, १७.१०; का०सं० १.११, ३१.१०; तै०ब्रा० ३.३.६.५
ऊर्जा मा पश्यत। तै०सं० १.५.६.३, ८.४; मै०सं० १.५.३, ६९.१५, १.३.१०, ७८.१४; का०सं० ७.१, ८; आप०श्रौ०सू० ६.१७.९; हि०गृ०सू० १.१८.४
ऊर्जा माविश गौपत्येन। वा०सं० ३.२२; श०ब्रा० २.३.४.२७; शा०श्रौ०सू० २.१२.१ देखें-आ मोर्जा।
ऊर्जा मित्रो वरुणः पिन्वतेडाः। सा०वे० १.४५५१ देखें-इषं नो मित्रा०।
ऊर्जा मे भगवः सह जनिष्ठाः। (मा०श्रौ०सू० भगवन्तः सहाजनिढम्‌)। मै०सं० ४.२.८, ३०.४; मा०श्रौ०सू० ९.५.३
ऊर्जाय जात्यै मम शत्रुहत्यै। तै०आ० ६.५.१४
ऊर्जाय त्वा। मै०सं० १.३.१६, ३६.१०; का०सं० ४.७ तुल०- ऊर्जे त्वा।
ऊर्जा यद्‌ यज्ञम्‌ अयजन्त (तै०सं० मै०सं० का०सं० अशमन्त) देवाः। वा०सं० १७.५५४; तै०सं० ४.६.३.२१; मै०सं० २.१०.५४, १३६.१६; का०सं०
१८.३४; श०ब्रा० ९.२.३.९
ऊर्जाय वः। आप०श्रौ०सू० १.१७.१०
ऊर्जाय स्वाहा। वा०सं० २२.३१; मै०सं० ३.१२.१३, १६४.६
ऊर्जा वः पश्यामि। तै०सं० १.५.६.३, ८.४; मै०सं० १.५.३, ६९.१५, १.५.१०, ७८.१४; का०सं० ७.१, ८; आप०श्रौ०सू० ६.१७.९; मा०श्रौ०सू०
१.६.२.१०, ९.४.१; हि०गृ०सू० १.१८.४
ऊर्जा संरब्धा इरया मदेम। मा०श्रौ०सू० २.५.४.२४४
ऊर्जाहुतिर्‌ वसूनाम्‌। ऋ०वे० ८.३९.४३
ऊर्जि सीद। का०सं० ३९.६; आप०श्रौ०सू० १६.३०.१ तुल०- इष ऊर्जे सीद।
ऊर्जीव फलिनी भव। शा०गृ०सू० १.२२.१०२; सा०मं०ब्रा० १.५.१२; पा०गृ०सू० १.१५.६२
ऊर्जे त्वा। वा०सं० १.१, ३०, ७.३०, १४.२२, १८.२८; तै०सं० १.१.१.१, ४.३.७.२; मै०सं० १.२.१, १०.३, १.२.१६, २६.१५, १.११.३, १६४.३, २.८.३,
१०९.२, २.११.६, १४४.३, ३.१०.१, १२९.७; का०सं० १.१, १०.१७.३, १८.१२; गो०ब्रा० १.१.२९; श०ब्रा० १.२.२.६, ७.१.२, ४.३.१.१७, ८.३.४.१०, ९.३.३.१०, ११; तै०ब्रा० ३.२.१.३; का०श्रौ०सू० २.७.४, ४.२.१; आप०श्रौ०सू० १.१.१०, ११, २.६.१, ६.१०.१०, ७.१९.१, १०.६.७; मा०श्रौ०सू० १.१.१.१४, ६.१.४२, ८.४.१२, २.१.१.३२; शा०गृ०सू० १.८.२०; कौ० ७६.२४ तुल०- ऊर्जाय त्वा।
ऊर्जे त्वा। (जाँचें- सुमङ्गलि प्रजावति सुसीमे) कौ० सू० ७६.२४ देखें-ऊर्जे द्विपदी तथा द्वे ऊर्जे।
ऊर्जे त्वा बलाय त्वा। अ०वे० १९.३७.३१
ऊर्जे द्विपदी। आ०गृ०सू० १.७.१९; शा०गृ०सू० १.१४.६ नीचे देखें- ऊर्जे त्वा (जाँचें- ’सुमङ्गलि‘ इत्यादि।
ऊर्जेऽपानाय। आप०श्रौ०सू० २४.१४.१३
ऊर्जे पिन्वस्व। वा०सं० ३८.१४; श०ब्रा० १४.२.२.२७ तुल०- अगला तथा ऊर्जं पिन्व।
ऊर्जे पिपीहि (तै०आ० आप०श्रौ०सू० पीपिहि)। मै०सं० ४.९.९, १२९.७; तै०आ० ४.१०.१, ५.८.६; आप०श्रौ०सू० १५.१०.१३ तुल०- पूर्व का तथा
नीचे- इष ऊर्जे पिपीहि।
ऊर्जेमं रय्या वर्चसा सं सृजाथ। तै० ब्रा० २.७.१७.२४; हि०गृ०सू० २.६.१०४
ऊर्जे होत्राणां स्वाहा। तै०सं० ३.२.८.१
ऊर्जो नपाज्जातवेदः सुशस्तिभिः। ऋ०वे० १०.१४०.३१; सा०वे० २.११६८१; वा०सं० १२.१०८१; तै०सं० ४.२.७.२१; मै०सं० २.७.१४१, ९५.१८;
का०सं० १६.१४१; श०ब्रा० ७.३.१.३१
ऊर्जो नपातं स हिनायम्‌ अस्मयुः। ऋ०वे० ६.४८.२१; सा०वे० २.५४१; वा०सं० २७.४४१; मै०सं० २.१३.९१, १५९.१२; का०सं० ३९.१२१;
आप०श्रौ०सू० १७.९.११. प्रतीकः ऊर्जो नपातम्‌। ष०ब्रा० १.३.२१ (भाष्य।
ऊर्जो नपातं सुभगं सुदीदितिम्‌। ऋ०वे० ८.१९.४१ देखें-अपां नपातं इत्यादि।
ऊर्जो नपातं घृतकेशम्‌ ईमहे। ऋ०वे० ८.६०.२३; अ०वे० २०.१०३.३३; सा०वे० २.९०३३
ऊर्जो नपातम्‌ अध्वरे। ऋ०वे० ३.२७.१२१
ऊर्जो नपातम्‌ आ हुवे। ऋ०वे० ७.१६.१२, ८.४४.१३१; सा०वे० १.४५२, २.९९२, १०६२१; वा०सं० १५.३२२; तै०सं० ४.४.४.४२; मै०सं० २.१३.८२,
१५७.३; का०सं० ३९.१५२
ऊर्जो नपात्‌ पूर्भिर्‌ आयसीभिः। ऋ०वे० १.५८.८४
ऊर्जो नपात्‌ सहसावन्न्‌ इति त्वा। ऋ०वे० १०.११५.८१
ऊर्जो नपाद्‌ अभिष्टये। ऋ०वे० ५.१७.५३
ऊर्जो नपाद्‌ अमृतस्य। ऋ०वे० ६.१६.२५३
ऊर्जो नपाद्‌ अमृतेभिः सजोषाः। ऋ०वे० १०.२०.१०२
ऊर्जो नपाद्‌ अश्वमिष्टे। ऋ०वे० २.६.२२
ऊर्जो नपाद्‌ उपस्तुतिम्‌। ऋ०वे० ८.८४.४२; सा०वे० २.८९९२
ऊर्जो नपाद्‌ भद्रशोचे। ऋ०वे० ८.७१.३२
ऊर्जो नपान्‌ माहिनस्य। ऋ०वे० ८.७१.९२
ऊर्जो नप्त्रे सहस्वते। ऋ०वे० ५.७.१४; वा०सं० १५.२९४; तै०सं० २.६.११.४४, ४.४.४.४४; मै०सं० ४.११.१४, १६०.९; का०सं० २.१५४
ऊर्जो नप्त्रे स्वाहा। तै०सं० १.८.१६.२; मै०सं० २.६.१३, ७२.८, ४.४.७, ५८.२; का०सं० १५.८; तै०ब्रा० १.७.१०.६; आप०श्रौ०सू० १८.२०.४;
मा०श्रौ०सू० ९.१.५
ऊर्जो बलं सह ओजो न आगन्‌। अ०वे० १८.४.५३२
ऊर्जो भागं शतक्रतू। तै० ब्रा० ३.७.५.१२२; शा०श्रौ०सू० ४.१०.१२; आप०श्रौ०सू० २.२०.६२
ऊर्जो भागं पृथिव्या यात्य्‌ (का०सं० पृथिवीम्‌ एत्य्‌; आप०श्रौ०सू० पृथिवीम्‌ एत्व्‌) आ पृणन्‌। मै०सं० २.७.१२४, ९२.१२; का०सं० ३८.१४४;
आप०श्रौ०सू० १६.१८.६४
ऊर्जो भागं मधुमत्‌ पिन्वमाना। (आप०श्रौ०सू० का०सं० ४०.५२, शूनृतावत्‌)। मै०सं० २.७.१२३, ९२.८; का०सं० १६.१२३, ४०.५२; आप०श्रौ०सू० १६.३४.४२ नीचे देखें- ऊर्जस्वती पयसा।
ऊर्जो भागो निहितो यः पुरा वः। अ०वे० ११.१.१५१. प्रतीकः ऊर्जो भागः। कौ० सू० ६०.२९
ऊर्जो भागो य इमं जजान। अ०वे० १८.४.५४१. प्रतीकः ऊर्जो भागः। कौ० सू० ८६.७
ऊर्जो मा पाह्य्‌ ओदृचम्‌। मा०श्रौ०सू० २.१.२.१६ देखें-’ऊर्ध्वो मा‘ इत्यादि।
ऊर्जोर्जयध्वम्‌। का०ब्रा० २८.५; आ०श्रौ०सू० ५.७.३; शा०श्रौ०सू० ७.६.३
ऊर्णम्रदसं (तै०सं० तै०ब्रा० आप०श्रौ०सू० ऊर्णा०) त्वा स्तृणामि (का०सं० ऊर्णम्रदः प्रथस्व; कौ० सू० ऊर्णम्रदं प्रथस्व) स्वासस्थं देवेभ्यः। वा०सं० २.२, ५; तै०सं० १.१.११.१; का०सं० १.११; श०ब्रा० १.३.३.११, ४.११; तै०ब्रा० ३.३.६.७; कौ० सू० २.१७. प्रतीकः ऊर्णाम्रदसं त्वा स्तृणामि। आप०श्रौ०सू० २.९.२; ऊर्णम्रदसम्‌। का०श्रौ०सू० २.७.२२, ८.१० देखें-उरु प्रथस्वोर्णम्रदं तथा तुलना अस्मिन्‌ यज्ञे वि।
ऊर्णम्रदा युवतिर्‌। (अ०वे० ०म्रदाः पृथिवी) दक्षिणावते। (तै०आ० दक्षिणावती)। ऋ०वे० १०.१८.१०३; अ०वे० १८.३.४९३; तै०आ० ६.७.१३
ऊर्णम्रदा वि प्रथस्व। ऋ०वे० ५.५.४१
ऊर्णम्रदाः सरस्वत्याः। वा०सं० २१.५७३; मै०सं० ३.११.५३, १४८.२; तै०ब्रा० २.६.१४.५३
ऊर्णामृदु प्रथमानं स्योनम्‌। तै०ब्रा० ३.७.६.५१; आप०श्रौ०सू० ४.५.५१
ऊर्णाम्रदसं इत्यादि। देखें-ऊर्णम्रदसं इत्यादि।
ऊर्णावती युवतिः सीलमावती। ऋ०वे० १०.७५.८३
ऊर्णावन्तं प्रथमः सीद योनिम्‌। ऋ०वे० ६.१५.१६२; तै०सं० ३.५.११.२२; मै०सं० ४.१०.४२, १५२.४; का०सं० १५.१२२; आ०ब्रा०१.२८.२६;
आप०श्रौ०सू० ७.६.७, ८.१.७, १७.१५.४. प्रतीकः ऊर्णावन्तम्‌। मा०श्रौ०सू० १.७.३.४२, ५.२.८.५
ऊर्णा वसत शुन्ध्यवः। ऋ०वे० ५.५२.९२
ऊर्णावा इव धीर्यः। का०ब्रा० १९.३२
ऊर्णासूत्रेण कवयो वयन्ति। वा०सं० १९.८०२; मै०सं० ३.११.९२, १५३.१; का०सं० ३८.३२; तै०ब्रा० २.६.४.१२
ऊर्ध्व ऊ षु ण ऊतये। ऋ०वे० १.३६.१३१; सा०वे० १.५७१; वा०सं० ११.४२१; तै०सं० ४.१.४.२१, ५.१.५.३; मै०सं० २.७.४१, ७८.१३, ४.१३.१,
१९९.८; का०सं० १५.१२१, १६.४१, १९.५; आ०ब्रा०१.२२.८, २.२.१४; का०ब्रा० १०.२; श०ब्रा० ६.४.३.१०; तै०ब्रा० ३.६.१.२१; तै०आ० ४.२०.१; आ०श्रौ०सू० ४.७.४; आप०श्रौ०सू० ९.१८.१०, १५.१७.७, १६.३.८; महाना०उप०२०.६१. प्रतीकः ऊर्ध्व ऊ षु णः। वा०सं० ३३.९७; मै०सं० ४.९.१२, १३४.२; शा०श्रौ०सू० ५.१५.३; का०श्रौ०सू० १६.३.८; मा०श्रौ०सू० ३.५.४, ६.१.१; ऊर्ध्वः। ला०श्रौ०सू० २.५.६ तुल०- बृ. दा. ४.१००।
ऊर्ध्व ऊ षु णो अध्वरस्य होतः। ऋ०वे० ४.६.११; शा०श्रौ०सू० १४.५६.२, ३. प्रतीकः ऊर्ध्व ऊ षु णः। आ०श्रौ०सू० ४.१३.७
ऊर्ध्वः प्राण उद्‌ ईषतु। अ०वे० ११.९.२१२
ऊर्ध्वं यज्ञं नयतं मा जिह्वरतम्‌। वा०सं० ५.१७; तै०सं० १.२.१३.२; श०ब्रा० ३.५.३.१७
ऊर्ध्वं स्तूपं ददते पूतदक्षः। ऋ०वे० १.२४.७२
ऊर्ध्वं स्विष्टकृता सह। कौ० सू० ६.३४२
ऊर्ध्वग्रावाणो अध्वरम्‌ अतष्ट। ऋ०वे० ३.५४.१२४
ऊर्ध्वं कृण्वन्त्व्‌ अध्वरस्य केतुम्‌। ऋ०वे० ३.८.८४
ऊर्ध्वं केतुं सविता देवो अश्रेत्‌। ऋ०वे० ४.१४.२१ तुल०- ऊर्ध्वं भानुं इत्यादि।
ऊर्ध्वचितः श्रयध्वम्‌। वा०सं० १२.४६; तै०सं० ४.२.७.४; श०ब्रा० ७.१.१.१४; तै०आ० ६.६.२ देखें-ऊर्ध्वश्रितः।
ऊर्ध्वज्योतिषं त्वा सादयामि। मै०सं० २.१३.१९, १६५.७
ऊर्ध्वं जिगातु भेषजम्‌। ऋ०वे०खि० १०.१९१.५५; मै०सं० ४.१३.१०५, २१३.१; श०ब्रा० १.९.१.२७; तै०ब्रा० ३.५.११.१५; तै०आ० १.९.७५, ३.१५
(भूमिका) तुल०- इण्डो०स्टडि० ग्न्.४३१.
ऊर्ध्वधन्वा प्रतिहिताभिर्‌ अस्ता। तै०सं० ४.६.४.१४; मै०सं० २.१०.४४, १३५.१४; का०सं० १८.५४ देखें-उग्रधन्वा।
ऊर्ध्वनभसं (कौ० सू० त्रुटिपूर्ण ऊर्ध्वं नभसं) मारुतं (मै०सं० मारुतं देवं) गच्छतम्‌। तै०सं० १.३.९.२; मै०सं० १.२.१६,२७.१; का०सं० ३.६;
कौ० सू० ४५.१२ देखें-स्वाहाकृते ऊर्ध्व
० तथा स्वाहोर्ध्वनभसं।
ऊर्ध्वं दधानः शुचिपेशसं धियम्‌। ऋ०वे० १.१४४.१२
ऊर्ध्वं नुनुद्र उत्सधिं पिबध्यै। ऋ०वे० १.८८.४४
ऊर्ध्वं नुनुद्रेऽवतं त ओजसा। ऋ०वे० १.८५.१०१
ऊर्ध्वं नो अध्वरं कृतं हवेषु। ऋ०वे० ७.२.७३
ऊर्ध्वपवित्रो वाजिनीवस्व्‌ अमृतम्‌। तै०आ० ७.१०.१३; तै०उप० १.१०.१३
ऊर्ध्वं इमम्‌ अध्वरं कृध्य्‌ उत्तमेन पविना। का०सं० ३.१०
ऊर्ध्वं इमम्‌ अध्वरं (वा०सं०काण्व० ऊर्ध्वो अध्वरं) दिवि (तै०सं० । तै०आ० अध्वरं कृधि दिवि) देवेषु होत्रा यछ। वा०सं० ६.२५;
वा०सं०काण्व० ६.७.१; तै०सं० १.३.१३.१; मै०सं० १.३.१, २९.५, ४.९.६, १२६.७; का०सं० ३.९; श०ब्रा० ३.९.३.५; तै०आ० ४.७.३ तुल०- ऊर्ध्वो अध्वरं
दिवि देवेषु धेहि।
ऊर्ध्वमूलम्‌ अवाक्‌छाखम्‌। तै०आ० १.११.५१
ऊर्ध्वम्‌ एनं इत्यादि। देखें-ऊर्ध्वं एनाम्‌ इत्यादि।
ऊर्ध्वं पन्थाम्‌ अनुपश्यमानाः। मै०सं० २.१३.२२२, १६७.१८ देखें-ऋजुं इत्यादि) तथा स्वर्गं पन्थाम्‌।
ऊर्ध्वं प्रजाम्‌ उद्भरन्त्य्‌ उद्‌ ऊह। अ०वे० ११.१.९४. प्रतीकः ऊर्ध्वं प्रजाम्‌। कौ० सू० ६१.२४
ऊर्ध्वं भरन्तम्‌ उदकम्‌। अ०वे० १०.८.१४१
ऊर्ध्वं भानुं सविता देवो अश्रेत्‌। ऋ०वे० ४.१३.२१, ७.७२.४३; का०ब्रा० २५.२ तुल०- ऊर्ध्वं केतुं।
ऊर्ध्वं भानुं सविता द्यां इवोपरि। अ०वे० १८.३.२९२
ऊर्ध्वं भानुं सवितेवाश्रेत्‌। ऋ०वे० ४.६.२३
ऊर्ध्वं भानुं सूर्यस्य स्तभायन्‌। ऋ०वे० १०.३.२३; सा०वे० २.८९७३
ऊर्ध्वं मधुधा दिवि पाजो अश्रेत्‌। ऋ०वे० ३.६१.५३
ऊर्ध्वं मनः स्वर्ग्यम्‌। (तै०आ० सुवर्गम्‌)। मै०सं० ४.९.१०, १३०.९; तै०आ० ४.१२.१
ऊर्ध्वं मे नाभेः सीद। वा०सं०काण्व० २.३.६; का०श्रौ०सू० ९.१२.४३; आप०श्रौ०सू० ३.२०.१
ऊर्ध्वया त्वा दिशा बृहस्पतिना देवतया पाङ्‌क्तेन छन्दसाग्नेः पृष्ठम्‌ उपदधामि। का०सं० २२.५ देखें-अगला।
ऊर्ध्वया त्वा दिशा सादयामि। तै०सं० ५.५.८.३; मै०सं० २.८.११, ११५.१७ देखें-पूर्व का।
ऊर्ध्वया दिशा (शा०श्रौ०सू० दिशा सह) यज्ञः संवत्सरो मार्जयताम्‌। (का०सं० ०यन्ताम्‌; शा०श्रौ०सू० संवत्सरो यज्ञपतिर्‌ मार्जयन्ताम्‌)। मै०सं०
१.४.२, ४८.१३; का०सं० ५.५; शा०श्रौ०सू० ४.११.४ देखें-ऊर्ध्वायां दिशि यज्ञः।
ऊर्ध्वरेतं विरूपाक्षम्‌। तै०आ० १०.१२.१३; महाना०उप०१२.१३
ऊर्ध्वलिङ्गाय नमः। तै० ऐ आ० १०.१६
ऊर्ध्ववक्त्राय नमः। मा०श्रौ०सू० ११.७.१
ऊर्ध्ववयसे त्वा। मै०सं० २.१३.१७, १६४.१४ देखें-आप०श्रौ०सू० १७.६.१।
ऊर्ध्ववयसे स्वाहा। मै०सं० ३.१२.१४, १६४.९ देखें-आप०श्रौ०सू० १७.६.१।
ऊर्ध्वश्रितः श्रयध्वम्‌। मै०सं० २.७.११, ९०.४; का०सं० १६.११.३८.१२ देखें-ऊर्ध्वचितः।
ऊर्ध्वसद्‌ असि वानस्पत्यः। आप०श्रौ०सू० १०.१०.४ देखें-’बृहन्न्‌ असि‘ इत्यादि।
ऊर्ध्वस्‌ तस्थाव्‌ ऋभ्वा यज्ञे। ऋ०वे० १०.२०.५२
ऊर्ध्वस्‌ तस्थौ नेम्‌ अव ग्लापयन्ति। (अ०वे० ०त)। ऋ०वे० १.१६४.१०२; अ०वे० ९.९.१०२
ऊर्ध्वस्‌ तिष्ठति तिष्ठतः। आ०ब्रा० ७.१५.३२; शा०श्रौ०सू० १५.१९२
ऊर्ध्वस्‌ तिष्ठ ध्रुवस्‌ इत्यादि। देखें-ऊर्ध्वा तिष्ठ ध्रुवा।
ऊर्ध्वस्‌ तिष्ठन्‌ मा दिवा स्वाप्सीः। कौ० सू० ५६.१२ देखें-दिवा मा स्वा०, मा दिवा तथा मा सुषुप्थाः।
ऊर्ध्वस्‌ तिष्ठन्‌ रक्षाप्रमादम्‌ अस्तृतेमम्‌। अ०वे० १९.४६.२१
ऊर्ध्वस्‌ तिष्ठा न ऊतये। ऋ०वे० १.३०.६१; अ०वे० २०.४५.३१; सा०वे० २.९५११
ऊर्ध्वस्‌ सप्त ऋषीन्‌ उप तिष्ठस्व। पं०वि०ब्रा० १.५.५. प्रतीकः ऊर्ध्वः। ला०श्रौ०सू० २.५.६
ऊर्ध्वः सुप्तेषु जागार। अ०वे० ११.४.२५१
ऊर्ध्वा अपवतं ताश्‌ च। तै०आ० १.९.२५
ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः। अ०वे० १०.२.११४
ऊर्ध्वा अस्य समिधो भवन्ति। अ०वे० ५.२७.११; वा०सं० २७.१११; तै०सं० ४.१.८.११; मै०सं० २.१२.६१, १४९.१४; का०सं० १८.१७१; श०ब्रा०
६.२.१.३१, ३२; आप०श्रौ०सू० १६.७.९, २०.२०.८; मा०श्रौ०सू० ६.२.२. प्रतीकः ऊर्ध्वा अस्य। वै० सू० १०.१३; का०श्रौ०सू० १६.१.१२; कौ० सू० २.३.७, ४५.८
ऊर्ध्वा अस्या अञ्ञयो वि श्रयन्ते। ऋ०वे० ७.७८.१२
ऊर्ध्वा तस्थौ त्रयविं रेरिहाणा। ऋ०वे० ३.५५.१४२
ऊर्ध्वा (तै०आ० ऊर्ध्वस्‌) तिष्ठ ध्रुवा (तै०आ० ध्रुवस्‌) त्वं। तै०सं० ४.१.६.३४, ५.१.७.४; मै०सं० २.७.६२, ८१.२१; का०सं० १६.६४, १९.७; तै०आ० ४.३.३४, ५.३.७ देखें-उद्‌ उ तिष्ठ ध्रुवा।
ऊर्ध्वा तिष्ठस्य अमृतस्य केतुः। ऋ०वे० ३.६१.३२
ऊर्ध्वा ते अनु सूनृता। ऋ०वे० १.१३४.१४
ऊर्ध्वा दिक्‌। अ०वे० ३.२७.६; मै०सं० १.५.४, ७१.१४, २.७.२०, १०५.१६, २.८.३, १०८.९, २.८.९, ११४.७, २.१३.२१, १६७.११; का०सं० ७.२,
३९.७; तै०ब्रा० ३.११.५.३; आप०श्रौ०सू० ६.१८.३ देखें-ऊर्ध्वा दिशाम्‌ तथा बृहती दिक्‌।
ऊर्ध्वादिगधिपतये ब्रह्मणे नमः। मा०श्रौ०सू० ११.७.१
ऊर्ध्वा दिशां रन्तिर्‌ आशौषधीनाम्‌। तै०सं० ४.४.१२.४१; मै०सं० ३.१६.४१, १८९.४; का०सं० २२.१४१; आ०श्रौ०सू० ४.१२.२१
ऊर्ध्वा दिशाम्‌। तै०सं० ४.३.३.२ देखें-ऊर्ध्वा दिक्‌।
ऊर्ध्वा धीतिः प्रत्य्‌ अस्य प्रयामनि। ऋ०वे० १.११९.२१
ऊर्ध्वा नः सन्तु कोम्या वनानि। ऋ०वे० १.१७१.३३
ऊर्ध्वानां रुद्राणां (तै०आ० १.१७.२, रुद्राणीनां) स्थाने स्वतेजसा भानि। तै०आ० १.१७.१, २
ऊर्ध्वान्तरिक्षम्‌ उप तिष्ठस्व। तै०सं० ३.४.२.२; का०सं० १३.११३, १२
ऊर्ध्वां दधानः शुचिपेशसं धियम्‌। ऋ०वे० १.१४४.१२
ऊर्ध्वां धीतिं कृणवद्‌ धारयच्‌ च। ऋ०वे० ७.६४.४२
ऊर्ध्वान्‌ नः कर्त जीवसे। ऋ०वे० १.१७२.३३
ऊर्ध्वा भवन्ति दर्शता यजत्राः। ऋ०वे० ३.५७.४४
ऊर्ध्वा भवन्ति पितरेव मेधाः। ऋ०वे० ३.५८.२२
ऊर्ध्वाम्‌ आ तिष्ठ। (वा०सं०। श०ब्रा० रोह)। वा०सं० १०.१४; तै०सं० १.८.१३.२; मै०सं० २.६.१०, ७०.१; का०सं० १५.७; तै०ब्रा० १.७.७.२;
श०ब्रा० ५.४.१.७
ऊर्ध्वाम्‌ एनाम्‌ (वा०सं० २३.२७१; श०ब्रा० १३.५.२.६ (एक बार); ला०श्रौ०सू० ९.१०.४१, ऊर्ध्वं एनं) उच्छ्रयतात्‌। (वा०सं० २३.२६१; श०ब्रा०
१३.२.९.२, ५.२.६ (एकबार)????2, उच्च्छ्रापय; मै०सं० उङ्‌ श्रापय)। वा०सं० २३.२६१, २७१; तै०सं० ७.४.१९.२१; मै०सं० ३.१३.११, १६८.१; का०सं० अश्व० ४.८१; श०ब्रा० १३.२.९.२, ५.२.६ (द्वितीयांश); तै०ब्रा० ३.९.७.१; आ०श्रौ०सू० १०.८.१२१, १३१; शा०श्रौ०सू० १६.४.२१; वै० सू० ३६.३११; ला०श्रौ०सू० ९.१०.३१, ४१; आप०श्रौ०सू० २०.१८.५. प्रतीकः ऊर्ध्वं एनं। वै० सू० ३६.३२, शा०श्रौ०सू० १६.४.६
ऊर्ध्वा यच्‌ छ्रेणिर्‌ न शिशुर्‌ दन्‌। ऋ०वे० १०.६१.२०३
ऊर्ध्वा यत्‌ ते त्रेतिनी भूत्‌। ऋ०वे० १०.१०५.९१
ऊर्ध्वाय नमः। तै० ऐ० आ० १०.१६
ऊर्ध्वा यस्याम्‌ अतिर्भा अदिद्युतत्‌ (वा०सं०काण्व० अतिद्युतत्‌) सवीमनि। अ०वे० ७.१४.२१; सा०वे० १.४६४३; वा०सं० ४.२५३; वा०सं०काण्व०
४.८.३; तै०सं० १.२.६.१३; मै०सं० १.२.५३, १४.६; का०सं० २.६३; श०ब्रा० ३.३.२.१२३; आ०श्रौ०सू० ४.६.३३; शा०श्रौ०सू० ५.९.७३; नि० ६.१२
ऊर्ध्वाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः। अ०वे० ९.३.३०
ऊर्ध्वाया दिशोऽभिदासन्त्य अस्मान्‌। अ०वे० ४.४०.७२
ऊर्ध्वायां त्वा दिशि पुरा संवृतः स्वधायाम्‌ आ दधामि। अ०वे० १८.३.३५
ऊर्ध्वायां त्वा दिशि मरुतश्‌ चाङ्गिरसश्‌ च देवाः षड्‌द्वितीयांश चैव पञ्चविंशैर्‌ अहोभिर्‌ अभिषिञ्चन्त्य्‌ एतेन च तृचेनैतेन च यजुषैताद्वितीयांश च
व्याहृतिभिः पारामेष्ठ्याय। आ०ब्रा० ८.१९.१
ऊर्ध्वायां दिशि यज्ञः संवत्सरो यज्ञपतिर्‌ मार्जयन्ताम्‌। (आ०श्रौ०सू० संवत्सरः प्रजापतिर्‌ मार्जयताम्‌) तै०सं० १.६.५.२; आ०श्रौ०सू० १.११.७
देखें-ऊर्ध्वया दिशा।
ऊर्ध्वायां दिश्य्‌ अजस्यानूकं धेहि। अ०वे० ४.१४.८३
ऊर्ध्वायै त्वा दिशे बृहस्पतयेऽधिपतये श्वित्राय रक्षित्रे वर्षायेषुमते। अ०वे० १२.३.६० तुल०- अ०वे० ३.२७.६।
ऊर्ध्वायै दिशे नमः। का०सं० अश्व० ११.५
ऊर्ध्वायै दिशे स्वाहा। वा०सं० २२.२४; तै०सं० ७.१.१५.१; मै०सं० ३.१२.८, १६३.६; का०सं० अश्व० १.६
ऊर्ध्वारोहद्‌ रोहिणी। तै० ब्रा० १.२.१.२७३; आप०श्रौ०सू० ५.१८.२३
ऊर्ध्वा शुक्रा शोचींष्य्‌ अग्नेः। अ०वे० ५.२७.१२; वा०सं० २७.११२; तै०सं० ४.१.८.१२; मै०सं० २.१२.६२, १४९.११; का०सं० १८.१७२; श०ब्रा०
६.२.१.३२
ऊर्ध्वा शोचींषि देवयून्य्‌ अस्थुः। ऋ०वे० ७.४३.२४
ऊर्ध्वा शोशींषि प्रस्थिता रजांसि। ऋ०वे० ३.४.४२
ऊर्ध्वाः शुक्रा आहुत्याः पुरस्तात्‌। अ०वे० १२.१.१३४
ऊर्ध्वासस्‌ त्वान्व्‌ इन्दवः। ऋ०वे० ७.३१.९१
ऊर्ध्वासि। तै०सं० ४.४.७.१, ५.३.११.१; मै०सं० २.१३.१८, १६४.१७; का०सं० ३९.९
ऊर्ध्वास्‌ तस्थुर्‌ मम्रुषीः प्रायवे पुनः। ऋ०वे० १.१४०.८२
ऊर्ध्वा हि ते दिवे-दिवे। ऋ०वे० ८.४५.१२१
ऊर्ध्वेव स्नाती दृशये नो अस्थात्‌। ऋ०वे० ५.८०.५२
ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत्‌। ऋ०वे० ७.३९.११; आ०ब्रा०५.१८.८; का०ब्रा० २६.१५; आ०श्रौ०सू० ८.१०.१. प्रतीकः ऊर्ध्वो अग्निः। शा०श्रौ०सू० १०.११.५ तुल०- बृ. दा. ५.१६९।
ऊर्ध्वो अग्निः सुमनाः प्रातर्‌ अस्थात्‌। ऋ०वे० ५.१.२२; सा०वे० २.१०९७२; मै०सं० २.१३.७२, १५५.१८
ऊर्ध्वो अध्वरं दिवि देवेषु धेहि। वा०सं० ३७.१९; श०ब्रा० १४.१.४.१४ तुल०- ऊर्ध्वं इमम्‌ अध्वरं इत्यादि।
ऊर्ध्वो अध्वरं दिवि देवेषु होत्रा इत्यादि। देखें-’ऊर्ध्वं इमम्‌ अध्वरं‘ इत्यादि।
ऊर्ध्वो अध्वरो अस्थात्‌। (वा०सं०। श०ब्रा० ऽध्वर आस्थात्‌; का०सं० ऽध्वरे स्थाः; आप० श्रौ०सू० अध्वरे स्थात्‌)। वा०सं० २.८; मै०सं०
१.१०.२, १४१.७; का०सं० ९.५; श०ब्रा० १.४.५.३; आप०श्रौ०सू० ८.१२.४ तुल०- अगला।
ऊर्ध्वो अध्वरो दिविस्पृक्‌। मै०सं० १.१.१३१, ८.१०, ४.१.१४१, १९.७; का०सं० १.१२, ३१.११. प्रतीकः ऊर्ध्वो अध्वरः। मा०श्रौ०सू० १.३.१.१५
देखें-समारभ्योर्ध्वो तथा तुल०- पूर्व का।
ऊर्ध्वो अध्वर्यर्‌ जुजुषाणो अस्थात्‌। ऋ०वे० ४.६.४२
ऊर्ध्वो गन्धर्वो। (अ०वे० रोहितो) अधि नाके अस्थात्‌। ऋ०वे० ९.८५.१२१, १०.१२३.७१; अ०वे० १३.१.१११; सा०वे० २.११९७१
ऊर्ध्वो ग्रावा बृहद्‌ अग्निः समिद्धः। ऋ०वे० १०.७०.७१
ऊर्ध्वो ग्रावा वसवोऽस्तु सोतरि। ऋ०वे० १०.१००.९१
ऊर्ध्वोऽध्वर आस्थात्‌ इत्यादि। देखें-ऊर्ध्वो अध्वरो अस्थात्‌।
ऊर्ध्वो नः पाह्य्‌ अंहसो नि केतुना। ऋ०वे० १.३६.१४१; मै०सं० ४.१३.११, १९९.९; का०सं० १५.१२१; आ०ब्रा०२.२.१९१; का०ब्रा० १०.२; तै०ब्रा०
३.६.१.२१. प्रतीकः ऊर्ध्वो नः पाह्य्‌ अङहसः। आ०ब्रा० १.२२.८; तै०आ० ४.२०.१; ऊर्ध्वो नः। शा०श्रौ०सू० ५.१५.३ तुल०- ’ऊर्ध्वो मा‘ इत्यादि।
ऊर्ध्वो नाकस्याधि रोह विष्टपम्‌। अ०वे० ११.१.७३
ऊर्ध्वो नु सृष्टा३स्‌ तिर्यङ्‌ नु सृष्टा३ः। अ०वे० १०.२.२८१
ऊर्ध्वो बिन्दुर्‌ उद्‌ अचरत्‌। अ०वे० १०.१०.१९१
ऊर्ध्वो भवति सोतवे। ऋ०वे० १.२८.१२
ऊर्ध्वो भव प्रति विध्याध्य्‌ अस्मत्‌। ऋ०वे० ४.४.५१; वा०सं० १३.१३१; तै०सं० १.२.१४.२१; मै०सं० २.७.१५१, ९७.१५; का०सं० १६.१५१
ऊर्ध्वो भव सुक्रतो देवयज्या। ऋ०वे० १०.७०.१४
ऊर्ध्वो भुवन्‌ मनुषे दस्मतमः। ऋ०वे० २.२०.६२
ऊर्ध्वो मा पाह्य्‌ अंहसः। वा०सं० ४.१०२; श०ब्रा० ३.२.१.३५२ तुल०- ऊर्ध्वो नः पाह्य्‌।
ऊर्ध्वो मा पाह्य्‌ ओदृचः। तै०सं० १.२.२.३ देखें-ऊर्जो मा।
ऊर्ध्वो रोहितो इत्यादि। देखें-ऊर्ध्वो गन्धर्वो।
ऊर्ध्वो वां गातुर्‌ अध्वरे अकारि। ऋ०वे० ३.४.४१
ऊर्ध्वो वाजस्य सनिता यद्‌ अञ्ञिभिः। ऋ०वे० १.३६.१३३; सा०वे० १.५७३; वा०सं० ११.४२३; तै०सं० ४.१.४.२३; मै०सं० २.७.४३, ७८.१४; का०सं०
१५.१२३, १६.४३; आ०ब्रा०२.२.१६; श०ब्रा० ६.४.३.१०; तै०ब्रा० ३.६.१.२३; महाना०उप०२०.६३
ऊर्ध्वो वाम्‌ अग्निर्‌ अध्वरेष्व्‌ अस्थात्‌। ऋ०वे० ६.६३.४१
ऊर्ध्वो विराजन्न्‌ अप सेध शत्रून्‌। हि०गृ०सू० १.२७.७२ नीचे देखें- उग्रो वि०।
ऊर्ध्वो विवक्ति सोमसुद्‌ युवभ्याम्‌। ऋ०वे० ७.६८.४२
ऊर्ध्वो ह्य्‌ अस्थाद्‌ अध्य्‌ अन्तरिक्षे। ऋ०वे० २.३०.३१
ऊर्मिणा (तै०सं० ऊर्मिणीर्‌) मधुमत्तमाः। तै०सं० १.१.३.१२; मै०सं० ४.१.३२, ५.८; का०सं० १.३२; का०श्रौ०सू० ४.२.३२२; मा०श्रौ०सू०
१.१.३.३२२; शा०गृ०सू० १.२८.८२
ऊर्मिं न बिभ्रद्‌ अर्षसि। ऋ०वे० ९.४४.१२; सा०वे० १.५०९२
ऊर्मिं प्र हेत य उभे इयर्ति। ऋ०वे० १०.३०.९२
ऊर्मिर्‌ द्रप्सो अपाम्‌ असि। वा०सं० १४.५; तै०सं० ४.३.४.३; मै०सं० २.८.१४, १०७.७; का०सं० १७.१२; श०ब्रा० ८.२.१.१०
ऊर्मिर्‌ न नावम्‌ आ वधीत्‌। ऋ०वे० ८.७५.९३; तै०सं० २.६.११.२३; मै०सं० ४.११.६३, १७५.११; का०सं० ७.१७३; नि० ५.२३३
ऊर्मिर्‌ न निम्नैर्‌ द्रवयन्त वक्वाः। ऋ०वे० १०.१४८.५४
ऊर्मिर्‌ यस्‌ ते पवित्र आ। ऋ०वे० ९.६४.१११
ऊर्व इव पप्रथे कामो अस्मे। ऋ०वे० ४.३०.१९३; नि० ६.७ देखें-उर्व इव।
ऊर्वं गव्यं परिषदन्तो अग्मन्‌। ऋ०वे० ४.२.१७४; का०सं० १३.१५४ देखें-उर्वीं गव्यां।
ऊर्वं गव्यं महि गृणान इन्द्र। ऋ०वे० ६.१७.१२; आ०ब्रा०५.१८.१३; ऐ०आ० १.२.२.७
ऊर्वं दयन्त इत्यादि। देखें-अगला एक।
ऊर्वाद्‌ देवानाम्‌ उत मर्त्यानाम्‌। ऋ०वे० ४.१२.५२; मै०सं० ४.११.१२, १६२.९; का०सं० २.१५२
ऊर्वान्‌ (सा०वे० ऊर्वं) दयन्त गोनाम्‌। ऋ०वे० ७.१६.७४; सा०वे० १.३८४; वा०सं० ३३.१४४
ऊर्वंः। शा०श्रौ०सू० ७.५.२३; वै० सू० २०.८. ऊमैः का विकार, पितृभिर्‌, । देखें-और्वैः।
ऊर्वोर्‌ उपस्थे जङ्घयोः। सा०मं०ब्रा० १.३.५१
ऊर्वोर्‌ ओजः। अ०वे० १९.६०.२; वै० सू० ३.१४; मा०श्रौ०सू० ५.२.१५.२०; पा०गृ०सू० १.३.२५ देखें-ऊरुवोर्‌।
ऊर्व्य्‌ अन्तरिक्षं वीहि। देखें-उर्व्‌ अन्तरिक्षं वीहि।
ऊलेन परिमीढोऽसि। हि०गृ०सू० १.१४.२३ नीचे देखें- उतूल।
ऊलो हलीक्ष्णो वृषदंशस्‌ ते धातुः। तै०सं० ५.५.१२.१ देखें-उलो।
ऊवध्यं वातं (मै०सं० वातात्‌) सब्वं तद्‌ आरात्‌। वा०सं० १९.८४४; मै०सं० ३.११.९४, १५३.१०; का०सं० ३८.३४; तै०ब्रा० २.६.४.२४
ऊवध्यगोहं पार्थिवं खनतात्‌। मै०सं० ४.१३.४, २०४.१; का०सं० १६.२१; आ०ब्रा०२.६.१६; तै०ब्रा० ३.६.६.३; आ०श्रौ०सू० ३.३.१; शा०श्रौ०सू०
५.१७.७; आप०श्रौ०सू० ७.१६.१. प्रतीकः ऊवध्यगोहम्‌। शा०श्रौ०सू० १५.१.२६
ऊषा (पढें- उषा) ददृशे न पुनर्‌ यतीव। पं०वि०ब्रा० २५.८.४४ देखें-उषो ददृक्षे।
ऊषान्‌ कृष्णम्‌ अवतु कृष्णम्‌ ऊषाः। तै० ब्रा० १.२.१.२३; आप०श्रौ०सू० ५.१.७३
ऊष्मण्यापिधाना चरूणाम्‌। ऋ०वे० १.१६२.१३३; वा०सं० २५.३६३; तै०सं० ४.६.९.१३; मै०सं० ३.१६.१३, १८३.५; का०सं० अश्व० ६.४३
ऊह्याते जनाँ अनु। ऋ०वे० १.१२०.११२
ऊह्याथे सनाद्‌ ऋतम्‌। ऋ०वे० ४.५६.६३; सा०वे० २.९४७३

ऋक्‌ च त्वा साम च श्रीणीताम्‌। का०सं० ३५.११
ऋक्‌ च मे साम च मे। तै०सं० ४.७.९.१, ५.४.८.४ (देखें-अगला)
ऋक्‌ च साम च। वा०सं० १८.२९; मै०सं० २.११.६, १४४.१; का०सं० १८.१२, २१.११; श०ब्रा० ९.३.३.१४ (देखें-पूर्व)
ऋक्‌ त्वं असि सामाहम्‌। शा०गृ० १.१३.४४; मा०श्रौ०सू० १.१०.१५४ (देखें-सामाहम्‌)
ऋक्वभिः शूर नोनुमः। ऋ०वे० ८.६३.११२
ऋक्वाणो अग्निम्‌ इन्धते। ऋ०वे० ३.१३.५३
ऋक्षग्रीवं प्रमीलिनम्‌। अ.वे. ८.६.२४
ऋक्षमाच्‌ इत्यादि। (देखें- ऋक्‌समाच्‌)
ऋक्षलाभिः कपिञ्ञलान्‌। वा०सं० २५.३ (नीचे देखें- अछलाभिः)
ऋक्षीकां रक्षो अप बधयास्मत्‌। अ.वे. १२.१.४९४
ऋक्षीकाभ्यो नैषादम्‌। वा०सं० ३०.८; तै०ब्रा० ३.४.१.५
ऋक्षेभ्यः। (जाँचें- नमः)। मा०श्रौ०सू० २.१२.१७
ऋक्षो जतूः सुषिलीका (मै०सं० शुशुलूका) त इतरजनानाम्‌। वा०सं० २४.३६; मै०सं० ३.१४.१७, १७६.४
ऋक्षो न वो मरुतः शिमीवां अमः। ऋ०वे० ५.५६.३३
ऋक्‌समाच्‌ (तै०सं० ०षमाच्‌) छुक्रः। (मै०सं० ओसमाङ्‌ शु
०)। वा०सं० १३.५६; तै०सं० ४.३.२.२; मै०सं० २.७.१९, १०४.१७; का०सं० १६.१९;
श०ब्रा० ८.१.२.२
ऋक्‌ साम यजुर्‌ उच्छिष्टे। अ०वे० ११.७.५१
ऋक्‌ साम यजुर्‌ वषट्‌ स्वाहा नमः। तै०सं० ७.३.१२.१; का०सं० अश्व० ३.२
ऋक्‌सामयोः शिल्पे स्थः। वा०सं० ४.९; तै०सं० १.२.२.१, ६.१.३.१; मै०सं० १.२.२, १०.१७; का०सं० २.३, २३.३; श०ब्रा० ३.२.१.५; आप०श्रौ०
१०.८.१६; मा०श्रौ० २.१.२.४. प्रतीकः ऋक्‌सामयोः। का०श्रौ० ७.३.२३
ऋक्‌सामाभ्यां यजुषा संतरन्तः। (वा०सं० का०सं० । श०ब्रा० मा०श्रौ० ०भ्यां संतरन्तो यजुर्भिः)। वा०सं० ४.१३; तै०सं० १.२.३.३३, ३.१.१.४;
का०सं० २.४३, २३.६; श०ब्रा० ३.१.१.१२; मा०श्रौ० २.१.१.६३
ऋक्‌सामाभ्याम्‌ अभिहितौ। ऋ०वे० १०.८५.१११; अ०वे० १४.१.१११. प्रतीकः ऋक्‌सामाभ्याम्‌. वृ०ध० ८.४०
ऋक्‌सामाभ्यां प्र रथं वर्तयन्ति। ऋ०वे० १०.११४.६४
ऋग्‌ असि जन्मना वशा, सा साम गर्भम्‌ अधत्थाः, सा मया संभव। मै०सं० २.१३.१५, १६४.३ (देखें-ऋग्‌ वशा)
ऋग्‌भिः पूतं प्रजापतिः। वै० सू० ६.११
ऋग्‌भिः पूर्वाह्णे दिवि देव ईयते। तै० ब्रा० ३.१२.९.११
ऋग्‌भिः पृथिवीं यजुषान्तरिक्षम्‌। गो०ब्रा० १.५.२५१
ऋग्‌भिर्‌ अन्नादः। तै०सं० ४.४.८.१; का०सं० ३९.११
ऋग्‌भिर्‌ एवोभयतोथर्वाङ्गिरोभिर्‌ गुप्ताभिर्‌ गुप्तै स्तुत। गो०ब्रा० २.२.१४
ऋग्‌भि स्तुवन्तो अहर्‌-अहः पृथिव्याः। गो०ब्रा० १.५.२४३
ऋग्‌भिः सह गायत्रं जागतम्‌ आहुः। गो०ब्रा० १.५.२५१
ऋग्‌भिः साम्ना यजुर्विधा। अ०वे० १२.१.३८४
ऋग्‌भिः सुशस्तो यजुषा परिष्कृतः। गो०ब्रा० १.५.२५१
ऋग्‌भ्यस्‌ तं निर्‌ भजामो योऽस्मान्‌ द्वेष्टि यं वयं द्विष्मः। अ०वे० १०.५.३०
ऋग्‌भ्यः स्वाहा। तै०सं० ७.५.११.२; का०सं० अश्व० ५.२. प्रतीकः ऋग्‌भ्यः। बौ०ध०सू० ३.९.४
ऋग्‌भ्यो जातं वैश्यं वर्णम्‌ आहुः। तै० ब्रा० ३.१२.९.२१
ऋग्‌भ्यो जातं सर्वशो मूर्तिम्‌ आहुः। तै० ब्रा० ३.१२.९.११
ऋग्मिभिर्‌ ऋग्मी गातुभिर्‌ ज्येष्ठः। ऋ०वे० १.१००.४३
ऋग्‌ वशा बृन्द्रथंतरे गर्भः प्रैषनिविदो जरायु यज्ञो वत्सो दक्षिणा (आप०श्रौ० दक्षिणाः) पीयूषः। का०सं० ३९.८; आप०श्रौ० १६.३२.४ देखें- ऋग्‌ असि।
(ओम्‌ )। ऋ०वे० तर्पयामि। बौ०ध०सू० २.५.९.१४
ऋग्वेदस्य पृथिवी स्थानम्‌। गो०ब्रा० १.५.२५१
ऋग्वेदे त्वं समुत्पन्ना। ऋ०वे०खि० १०.१२७.६३
ऋघायतो अभियुजो भयन्ते। ऋ०वे० ४.३८.८२
ऋघायतो अरभयन्त मन्यवे। ऋ०वे० १०.११३.६२
ऋघायन्त सुभ्वः पर्वतासः। ऋ०वे० ४.१७.२३
ऋघायमाण इन्वसि। ऋ०वे० १.१७६.१३
ऋघायमाणम्‌ इन्वतः। ऋ०वे० १.१०.८२
ऋघायमाणो निरिणाति शत्रून्‌। ऋ०वे० १.६१.१३४; अ०वे० २०.३५.१३४
ऋचः पदं मात्रया कल्पयन्तः। अ०वे० ९.१०.१९१
ऋचः पुरोनुवाक्याभिः। वा०सं० २०.१२; श०ब्रा० १२.८.३.३० (देखें-ऋचस्‌ त्वा पुरो० तथा ऋचो याज्या०)
ऋचः प्राचीनातानाः। आ०ब्रा० ८.१७.२
ऋचः प्राञ्च आ ताना यजूंषि तिर्यञ्चः सामान्य आ स्तरणं श्रीर्‌ उपबर्हणं वाकोवाक्यम्‌ अतीरोका वारवन्तीयं संधयोर्‌ आजनम्‌ आत्मा प्रतिष्ठा
यज्ञायज्ञीयम्‌। ला०श्रौ० ३.१२.७
ऋचं वाचं प्रपद्ये। वा०सं० ३६.१ (देखें-वाचम्‌ ऋचं)
ऋचं वाचं ब्राह्मणम्‌ आ बभूवुः (?) । जै०ब्रा० २.५१ (५२)२
ऋचं साम यजामहे। अ०वे० ७.५४.११; सा०वे० १.३६९१; गो०गृ० ३.२.४८. प्रतीकः ऋचं साम। ला०श्रौ० १.११.११; कौ० सू० ४२.९; ख०गृ०सू०
२.५.३४; सा० वि० ब्रा० ३.९.१
ऋचं साम यद्‌ अप्राक्षम्‌। अ.वे. ७.५४.२१
ऋचं गाथां ब्रह्म परं जिगांसन्‌। कौ० सू० १३५.९२
ऋचस्‌ ते महिमा। (बौ०ध०सू० महिमा दत्तस्याप्रमादाय)। हि०गृ०सू० २.१३.१; आ०मं०पा० २.१९.१४ (आप०गृ० ८.२१.६)। बौ०ध०सू०
२.८.१४.१२
ऋचस्‌ त्वा दीक्षमाणम्‌ अनुदीक्षन्ताम्‌। तै० ब्रा० ३.७.७.८; आप०श्रौ० १०.११.१ (तुल०- वाचं म ऋचो)
ऋचस्‌ त्वा पुरोनुवाक्याभिः। मै०सं० ३.११.८, १५१.११ (नीचे देखें- ऋचः पुरो
०)
ऋचः साम यजुर्‌ मही। अ०वे० १०.७.१४२
ऋचः सामाथो यजुः। अ०वे० ११.८.२३४
ऋचः सामानि छन्दांसि। अ०वे० ११.७.२४१
ऋचः सामानि जज्ञिरे। ऋ०वे० १०.९०.९२; अ०वे० १९.६.१३२; वा०सं० ३१.७२; तै०आ० ३.१२.४२
ऋचः सामानि बिभ्रती। अ०वे० १०.१०.१४४