उपासकाः स्मो भोः। कौ० सू० ९२.२४
उपासते द्रविणं धेहि तेभ्यः। ऋ०वे० ३.२.६४
उपासते पितरः स्वधाभिः। अ०वे० १८.४.३६४
उपासते प्रशिषं यस्य देवाः। ऋ०वे० १०.१२१.२२; अ०वे० ४.२.१२, १३.३.२४२; वा०सं० २५.१३२; तै०सं० ४.१.८.४२, ७.५.१७.१२; मै०सं०
२.१३.२३२, १६८.९; का०सं० ४०.१२; नृ०पू०ता०उप० २.४२
उपासदं कव्यवाहं पितॄणाम्। तै० ब्रा० २.६.१६.२३
उपासातै सनातनम्। अ०वे० १०.८.२२३
उपास्तरीर् अकरो लोकम् एतम्। अ०वे० १२.३.३८१. प्रतीक, उपास्तरीः। कौ० सू० ६१.४६
उपास्तावः कलशः (मा०श्रौ०सू० ओवाः कलशाः) सोमो अग्निः। (मा०श्रौ०सू० सोमधानाः) तै०सं० ३.२.४.१२; मा०श्रौ०सू० २.३.७.६२;
आप०श्रौ०सू० १२.१९.७-२०.१ (खण्डों में।
उपास्थाद् वाजी धुरि रासभस्य। ऋ०वे० १.१६२.२१४; वा०सं० २५.४४४; तै०सं० ४.६.९.४४; का०सं० अश्व० ६.५४
उपास्माँ इडा ह्वयतां सह दिवा बृहतादित्येन। (सह पृथिव्या रथंतरेणाग्निना तथा सहान्तरिक्षेण वामदेव्येन वायुना भी) आ०श्रौ०सू० १.७.७ देखें- उप मा बृहत्, उप मा रथंतरं तथा उप मा वामदेव्यं।
उपास्माँ (मै०सं० उपास्मँ) इडा (शा०श्रौ०सू० इला) ह्वयताम्। मै०सं० ४.१३.५, २०५.१५; आ०श्रौ०सू० १.७.७; शा०श्रौ०सू० १.१२.१ देखें-उपो
अस्माँ।
उपास्मान् प्राणो ह्वयताम्। अ०वे० १९.५८.२१
उपास्मान् वाचस्पतिर् ह्वयताम्। अ०वे० १.१.४२
उपास्मै गायता नरः। ऋ०वे० ९.११.११; सा०वे० २.११, ११३१; वा०सं० ३३.६२१; पं०वि०ब्रा० ६.९.१, १६.११.२; ष०ब्रा० १.३.१७ (भाष्य);
तै०ब्रा० १.५.९.७; ला०श्रौ०सू० ७.१०.१९; जै० उ० ब्रा० ३.३८.६१, ७. प्रतीक, उपास्स्मै गायत। ला०श्रौ०सू० ८.१२.७; उपास्मै। ला०श्रौ०सू० ४.६.२० तुल०- ला०श्रौ०सू० (भाष्य) ४.५.१९, ६.१४।
उपास्यामसि यो गुरुः। अ०वे० ६.४२.२४
उपाह तं गच्छथो वीथो अध्वरम्। ऋ०वे० १.१५१.७३
उपाहृतम् अनुबुद्धं निखातम्। अ०वे० १०.१.१९१
उपेच् छिवेन चक्षुषा। शा०श्रौ०सू० ८.११.१४१
उपेडाना (शा०श्रौ०सू० ०लाना) इह नो अद्य गच्छ। आ०श्रौ०सू० २.१४.३१२; शा०श्रौ०सू० १.१७.१९२
उपेत शमितारः। का०सं० ३०.८१, ९१
उपेदं सवनं सुतम्। ऋ०वे० १.१६.५२, २१.४२, ६.६०.९२; सा०वे० २.३४३२
उपेदम् उपपर्चनम्। ऋ०वे० ६.२८.८१; तै०ब्रा० २.८.८.१२१; ला०श्रौ०सू० ३.३.४१ देखें-उपेहो०।
उपेद् अहं धनदाम् अप्रतीतम्। ऋ०वे० १.३३.२१
उपेद् ददाति न स्वं मुषायति। ऋ०वे० ६.२८.२२; अ०वे० ४.२१.२२; तै०ब्रा० २.८.८.११२
उपेन्द्र तव वीर्ये। (अ०वे० वीर्यम्)। ऋ०वे० ६.२८.८४; अ०वे० ९.४.२३४; तै०ब्रा० २.८.८.१२४; ला०श्रौ०सू० ३.३.४४
उपेन्द्रो वीर्यं ददौ। अ०वे० १९.३४.८४
उपेमं यज्ञम् आ वहात इन्द्रम्। ऋ०वे० ३.३५.२४
उपेम् अग्मन्न् ऋषयः सप्त विप्राः। ऋ०वे० ९.९२.२४
उपेमं चारुम् अध्वरम्। ऋ०वे० ५.७१.१३
उपेम् असृक्षि वाजयुर् वचस्याम्। ऋ०वे० २.३५.११; मै०सं० ४.१२.४१, १८७.१७; का०सं० १२.१५१; आप०श्रौ०सू० १६.७.४१. प्रतीकः उपेम्
असृक्षि. मा०श्रौ०सू० ५.२.१.२९, ६.१.३ तुल०- बृ. दा. ४.९०।
उपेम् अस्थुर् जोष्टार इव वस्वः। ऋ०वे० ४.४१.९३
उपेमां सुष्टुतिं मम। ऋ०वे० ८.५.३०३, ८.६४; मै०सं० ४.१०.२३, १४७.१४; आ०श्रौ०सू० ३.१२.२७३; शा०श्रौ०सू० ३.१९.१६३; आप०श्रौ०सू० ९.९.३३
उपेम् आ यात मनसा जुषाणाः। ऋ०वे० १.१७१.२३
उपेया दैवं मे दायम्। आ०ब्रा० ७.१७.६३; शा०श्रौ०सू० १५.२५३
उपेयां तव पुत्रताम्। आ०ब्रा० ७.१७.६४, ७४; शा०श्रौ०सू० १५.२५४ (द्वितीयांश।
उपेलाना इत्यादि। देखें-’उपेडाना‘ इत्यादि।
उपेव दिवि धावमानम्। ऋ०वे० ८.३.२१४
उपेषन्तम् उदुम्बलम्। अ०वे० ८.६.१७३
उपेहि विश्वध। ऐ०आ० ४.१४
उपेहोपपर्चन। अ०वे० ९.४.२३१ देखें-उपेदम् उप०।
उपैतु मां देवसखः। ऋ०वे०खि० ५.८७.७१; ऋ० वि० २.१८.४ देखें-उप यन्तु।
उपैनं जीवान् पितरश् च पुत्राः। अ०वे० १२.३.३४३
उपैनम् आध्वं सुमनस्यमानाः। ऋ०वे० ७.३३.१४३
उपो अदर्शि शुन्ध्युवो न वक्षः। ऋ०वे० १.१२४.४१; नि० ४.१६१
उपो अदृश्रन् तमसश् चिद् अन्तः। ऋ०वे० ७.६७.२२
उपो अस्माङ् इडा ह्वयताम्। तै० ब्रा० ३.५.८.२, १३.२; श०ब्रा० १.८.१.२४, २५ देखें-उपास्माङ् इत्यादि।
उपो अस्मान्। (जाँचें- ब्राह्मणा ह्वयध्वम्) का०श्रौ०सू० ९.१२.११ देखें-अगला।
उपो अस्मान् ब्राह्मणान् ब्रह्मणा ह्वयध्वम्। आप०श्रौ०सू० १२.२६.३; मा०श्रौ०सू० २.४.१.५० देखें-पूर्व।
उपो उक्थामदा श्रौद् विमदा अदन्। तै० ब्रा० २.६.१५.२ देखें-भाष्य।
उपो एनं जुजुषुर् नमसस् पदे। ऋ०वे० ८.२३.९३
उपो एमि चिकितुषो विपृछम्। ऋ०वे० ७.८६.३२
उपो ते अन्धो मद्यम् अयामि। ऋ०वे० ७.९२.१३; वा०सं० ७.७३; तै०सं० १.४.४.१३, ३.४.२.१३; मै०सं० १.३.६३, ३२.१०; का०सं० ४.२३, १३.११३,।
श०ब्रा० ४.१.३.१८३
उपो ते तन्वः शतम्। अ०वे० १३.४.४४२
उपो ते बद्धे बद्धानि। अ०वे० १३.४.४५१
उपोत्तमेभ्यः स्वाहा। अ०वे० १९.२२.११ तुल०- । कौ० सू० २६.३४।
उपोदके लोके नि दधाम्य् असौ। वा०सं० ३५.६२; श०ब्रा० १३.८.३.३२
उपो देवान् दैवीर् विशः प्रागुर् वह्नीर् (मै०सं० वह्नय) उशिजः। तै०सं० १.३.७.१, ६.३.६.१; मै०सं० १.२.१५, २४.८, ३.९.६, १२३.१४. प्रतीकः उपो
देवान् दैवीर् विशः। आप०श्रौ०सू० ७.१२.८; मा०श्रौ०सू० १.८.३.३ देखें-’उप‘ इत्यादि।
उपो नमोभिर् वृषभं विशेम। ऋ०वे० ८.९६.६४
उपो नयस्व वृषणा तपुष्पा। ऋ०वे० ३.३५.३१
उपो नु स सपर्यन्। सा०वे० १.१९६२ देखें-उपानसः।
उपो नूनं युयुजे वृषणा हरी। सा०वे० १.३०८३। देखें-’उप‘ इत्यादि।
उपोप मे परा मृश। ऋ०वे० १.१२६.७१; नि० ३.२० तुल०- बृ. दा. १.५२, ४.३।
उपोप श्रवसि श्रवः। ऋ०वे० ८.७४.९२
उपोपेन् नु मघवन् भूय (मै०सं० भूया) इन् नु ते। ऋ०वे० ८.५१ (भाग ३).७३; सा०वे० १.३००३; वा०सं० ३.३४३, ८.२३; तै०सं० १.४.२२.१३,
५.६.४३; मै०सं० १.३.२६३, ३९.२, १.५.५, ७३.४; का०सं० ४.१०३, ७.२३, ४; श०ब्रा० २.३.४.३८, ४.३.५.१०३ प्रतीकः उप० का०सं० ७.५
उपो मतिः पृच्यते सिच्यते मधु। ऋ०वे० ९.६९.२१; सा०वे० २.७२११
उपो मन्याय मन्यवे। ऐ०आ० ४.१३२
उपो रथेषु पृषतीर् अयुग्ध्वम्। ऋ०वे० १.३९.६१
उपो रयिं बहुलं विष्यता नः। मै०सं० ४.१४.९३, २२८.२
उपो रयिर् देवजूतो न एतु। ऋ०वे० ७.८४.३३
उपो रुरुचे युवतिर् न योषा। ऋ०वे० ७.७७.११. प्रतीकः उपो रुरुचे। शा०श्रौ०सू० ६.५.६
उपो वेनस्य जोगुवान ओणिम्। ऋ०वे० १.६१.१४३; अ०वे० २०.३५.१४३
उपो षु जातम् अप्तुरम्। ऋ०वे० ९.६१.१३१; सा०वे० १.४८७१, २.११२१, ६८५१; पं०वि०ब्रा० ६.९.४, १५.५.६, १६.११.२
उपो षु जातम् आर्यस्य वर्धनम्। ऋ०वे० ८.१०३.१३; सा०वे० १.४७३, २.८६५३
उपो षु शृणुही गिरः। ऋ०वे० १.८२.११; सा०वे० १.४१६१; आ०ब्रा०४.३.१; आ०श्रौ०सू० ६.२.४; ला०श्रौ०सू० ५.२.१०. प्रतीकः उपो षु शृणुहि।
शा०श्रौ०सू० ३.१७.२
उपो ह यद् विदथं वाजिनो गुः। (तै०ब्रा० गूः)। ऋ०वे० ७.९३.३१; मै०सं० ४.११.११, १५९.९; तै०ब्रा० ३.६.१२.११
उपो हरीणां पतिम्। ऋ०वे० ८.२४.१४१; सा०वे० २.८६०१
उपोहश् च समूहश् च। अ०वे० ३.२४.७१
उप्ता मेऽसि। आप०श्रौ०सू० १६.२०.२
उप्त्वाय केशान् वरुणस्य राज्ञः। आ०मं०पा० २.१.८१ (आप०गृ०सू० ४.१०.८); मा०श्रौ०सू० १.२१.१०१
उब्जन्तु तं सुभ्वः पर्वतासः। ऋ०वे० ६.५२.१३
उब्जन्तो यन्त्व् ओजसा। अ०वे० ८.८.१३२
उब्जन्न् अर्णांसि जर्हृषाणो अन्धसा। ऋ०वे० १.५२.२४
उभयं शृणवच् च नः। ऋ०वे० ८.६१.११; अ०वे० २०.११३.११; सा०वे० १.२९०१, २.५८३१; आ०ब्रा०४.३१.१३, ५.१८.२४, ८.२.५; पं०वि०ब्रा०
१४.१०.६; ऐ०आ० ५.२.४.२; आ०श्रौ०सू० ७.३.१८, ४.४; वै० सू० ४०.३, ८. प्रतीकः उभयं शृणवत्। शा०श्रौ०सू० ७.२०.७, १२.५.१९,
१६.२१.२७ तुल०- बृ०आ०६.८६ (अ)।
उभयतः पवमानस्य रश्मयः। ऋ०वे० ९.८६.६१; सा०वे० २.२३७१
उभयतः शुक्रं कुरुष्व। आप०श्रौ०सू० १२.२६.४
उभयतः सप्तेन्द्रियाणि। तै०आ० १.२.४३
उभयं ते न क्षार्यते वसव्यम्। ऋ०वे० २.९.५१
उभयान् अन्तरा श्रितः। अ०वे० १२.२.४४४
उभयान् पुत्रपौत्रकान्। तै०आ० १.२७.६३
उभयासो जातवेदः स्याम ते। ऋ०वे० २.२.१२१
उभयाहस्त्य् आ भर। ऋ०वे० ५.३९.१४; सा०वे० १.३४५४, २.५२२४; पं०वि०ब्रा० १४.६.४४; नि० ४.४४
उभयाहस्त्या वसु। ऋ०वे० १.८१.७४; अ०वे० २०.५६.४४; मै०सं० ४.१२.४४, १८९.१६; का०सं० १०.१२४; तै०ब्रा० २.४.४.७४
उभयीस् ताः परा यन्तु परावतः। अ०वे० ८.५.९५
उभयेनैवास्मै दुहे। अ०वे० १२.४.१८३
उभयेभ्यः प्र चिकित्सा गविष्टौ। (वा०सं०काण्व० गैष्टौ)। ऋ०वे० १.९१.२३४; वा०सं० ३४.२३४; वा०सं०काण्व० ३३.१६४
उभयेषां त्वा देवमनुष्याणां प्रियां (मा०श्रौ०सू० प्रियं भी) करोमि। मै०सं० ४.२.१३, ३७.३; मा०श्रौ०सू० ९.५.३
उभयोर् अकृतस्य च। आप०श्रौ०सू० २१.२०.३४
उभयोर् अग्रभं नाम। अ०वे० १९.३८.२५
उभयोर् आर्त्न्योर् (तै०सं० आर्त्नियोर्; नी० उप० उभयो राज्ञोर्) ज्याम्। वा०सं० १६.९२; तै०सं० ४.५.१.३२; मै०सं० २.९.२२, १२१.१८; का०सं०
१७.११२; नीलरुद्र उप० १३२
उभयोर् जीवतोः प्रजा। आ०मं०पा० १.८.५४
उभयोर् लोकयोर् ऋद्ध्वा (मा०श्रौ०सू० ऋध्नोमि) तै०ब्रा० १.२.१.१५३; तै० ऐ० आ० १०.५०३; आप०श्रौ०सू० ५.८.४३; मा०श्रौ०सू० १.५.२.१३
उभयोर् वृश्चिकस्य च। अ०वे० १०.४.१५४
उभयोः सुक्षतस्य च। अ०वे० ७.७६.४४
उभयोः स्वजस्य च। अ०वे० १०.४.१०२
उभा उ नूनं तद् इद् अर्थयेथे। ऋ०वे० १०.१०६.११. प्रतीकः उभा उ नूनम्। आ०श्रौ०सू० ९.११.१९. भूताङ्शस्य सूक्तम् के रूप में निर्देशित। ऋ०
वि० ४.२.५, ३.४, ५
उभा। (अ०वे० उभाव्) उपांशु प्रथमा पिबाव। ऋ०वे० १०.८३.७४; अ०वे० ४.३२.७४
उभा कर्णा हिरण्यया। ऋ०वे० ८.७२.१२३; सा०वे० १.११७३, २.९५२३; वा०सं० ३३.१९३, ७१३
उभा कवी युवाना। (पा०गृ०सू० युवा) आ०श्रौ०सू० ६.१२.१२१; शा०श्रौ०सू० ८.१०.११; वै० सू० २३.१५१; आप०श्रौ०सू० १३.१८.२१; पा०गृ०सू०
२.११.१२१ देखें-’महा‘ इत्यादि।
उभा कुक्षी पृणन्ति मे। ऋ०वे० १०.८६.१४४; अ०वे० २०.१२६.१४४
उभा कृण्वन्तो वहतू मियेधे। ऋ०वे० ७.१.१७३
उभा क्षयाव् आजयन् याति पृत्सु। ऋ०वे० २.२७.१५३
उभाग्निर् विभाजयन्। मा०गृ०सू० २.१.७२
उभा चक्रा हिरण्यया। ऋ०वे० ८.५.२९३
उभा जिग्यथुर् न परा जयेथे। ऋ०वे० ६.६९.८१; अ०वे० ७.४४.११; तै०सं० ३.२.११.२१, ७.१.६.७१; मै०सं० २.४.४१, ४१.२१; का०सं० १२.१४१;
आ०ब्रा०६.१५.६; गो०ब्रा० २.४.१७. प्रतीकः उभा जिग्यथुः। तै०सं० ७.१.५.५; मै०सं० ४.१२.५, १९२.३; का०सं० २३.११; वै० सू० २५.२; आप०श्रौ०सू० १९.२७.१९, २२.१६.४; मा०श्रौ०सू० ९.४.१; कौ० सू० ४२.६
उभा तरेते अभि मातरा शिशुम्। ऋ०वे० १.१४०.३२
उभा ता बस्रि नश्यतः। ऋ०वे० १.१२०.१२३
उभा ते पूर्णा वसुना गभस्ती। ऋ०वे० ७.३७.३३
उभा ते बाहू रण्या सुसंस्कृता। ऋ०वे० ८.७७.११३; नि० ६.३३३
उभा ते बाहू वृषणा शतक्रतो। ऋ०वे० ८.६१.१८३; सा०वे० २.८०९३
उभा दक्षस्य वचसो बभूवथुः। ऋ०वे० ८.८६.१२
उभा दाताराव् (वा०सं०काण्व० मै०सं० का०सं० दातारा) इषां रयीणाम्। ऋ०वे० ६.६०.१३३; वा०सं० ३.१३३; वा०सं०काण्व० ३.३.३३; तै०सं० १.१.१४.१३, ५.५.२३; मै०सं० १.५.१३, ६५.११; का०सं० ६.९३; श०ब्रा० २.३.४.१२३
उभा देवा दिविस्पृशा। ऋ०वे० १.२२.२२, २३.२१; आ०श्रौ०सू० ७.६.२; शा०श्रौ०सू० १०.३.५
उभा देवा नृचक्षसा। ऋ०वे० ९.५.७१
उभा देवाव् अभिष्टये। ऋ०वे० ५.३८.३३
उभा नः शर्म यछतम्। ऋ०वे० १.४६.१५२; वा०सं० ३४.२८२
उभा नासत्या रुद्रो अध ग्नाः। ऋ०वे० ५.४६.२३; वा०सं० ३३.४८३
उभा पितरा महयन्न् अजायत। ऋ०वे० ३.३.११३; तै०सं० १.५.११.१३
उभा पिबतम् अश्विना। ऋ०वे० १.४६.१५१; वा०सं० ३४.२८१; आ०ब्रा०१.२२.३, ४.११.१७; आ०श्रौ०सू० ४.७.४, ६.५.२४., प्रतीकः उभा पिबतम्। शा०श्रौ०सू० ५.१०.१८, ९.२०.३२ तुल०- अस्य पिबतम्।
उभा भुवन्ती भुवना कविक्रतू। तै० ब्रा० २.८.९.१३
उभाभ्यां देव सवितः। ऋ०वे० ९.६७.२५१; अ०वे० ६.१९.३१; वा०सं० १९.४३१; मै०सं० ३.११.१०१, १५५.१७; का०सं० ३८.२१; तै०ब्रा० १.४.८.२१,
२.६.३.४ तुल०- बृ. दा. ६.१३२।
उभाभ्याम् अकरं नमः। अ०वे० ११.२.१६४; नीलरुद्र उप० १२३ देखें-अगला।
उभाभ्याम् उत ते नमः। वा०सं० १६.१४३; तै०सं० ४.५.१.४३; मै०सं० २.९.२३, १२१.१७; का०सं० १७.११३ देखें-पूर्व।
उभाभ्यां परि दद्मसि। अ०वे० ८.२.२०२
उभा मित्रावरुणा नूनम् अश्विना। ऋ०वे० १.१११.४३
उभा यद् अस्य जनुषं यद् इन्वत। ऋ०वे० १.१४१.४३
उभा यातं नासत्या सजोषसा। ऋ०वे० ८.१०१.७३
उभा रजी न केशिना पतिर् दन्। ऋ०वे० १०.१०५.२३
उभा राजाना। (अ०वे० ०नौ) स्वधया मदन्ता। (अ०वे० ०तौ)। ऋ०वे० १०.१४.७३; अ०वे० १८.१.५४३; मै०सं० ४.१४.१६३, २४२.१३
उभा राधसः सह मादयध्यै। ऋ०वे० ६.६०.१३२; वा०सं० ३.१३२; तै०सं० १.१.१४.१२, ५.५.२२; मै०सं० १.५.१२, ६५.१०; का०सं० ६.९२; श०ब्रा०
२.३.४.१२२
उभाव अग्नी उपस्तृणते। तै० ब्रा० ३.७.४.१८१; आप०श्रौ०सू० ४.३.६१
उभाव अन्तौ परि यात अर्म्या। (पढें- ऊर्म्या?) तै०ब्रा० २.८.९.११
उभाव अन्तौ सम् अर्षसि। अ०वे० १३.२.१३१
उभाव अन्तौ सम् अस्यताम्। अ०वे० ६.८९.३४
उभाव अपापश् च। का०ब्रा० १०.४; शा०श्रौ०सू० ५.१७.१० तुल०- नीचे अध्रिगुश् च।
उभाव अर्धाै भवतः साधू अस्मै। ऋ०वे० २.२७.१५४
उभा वाजस्य सातये हुवे वाम्। ऋ०वे० ६.६०.१३४; वा०सं० ३.१३४; तै०सं० १.१.१४.१४, ५.५.२४; मै०सं० १.५.१४, ६५.११; का०सं० ६.९४;
श०ब्रा० २.३.४.१२४
उभा वाजेषु मर्त्यम्। ऋ०वे० ५.८६.१२
उभा वाम् इन्द्राग्नी आहुवध्यै। ऋ०वे० ६.६०.१३१; वा०सं० ३.१३१; तै०सं० १.१.१४.११, ५.५.२१, ७.२; मै०सं० १.५.११, ६५.१०, १.१.५, ७३.११, १.१.६, ७४.४; का०सं० ६.९१, ७.४; श०ब्रा० २.३.४.१२१; आ०श्रौ०सू० ३.७.१३; आप०श्रौ०सू० १९.१८.८. प्रतीकः उभा वाम् इन्द्राग्नी। मै०सं० १.५.५, ७३.१३, ४.१३.५, २०५.१०, ४.१४.८, २२६.११; का०सं० ७.५; तै०ब्रा० २.८.५.१; मा०श्रौ०सू० ५.२.८.३१; उभा वाम्। शा०श्रौ०सू० २.११.२, ६.१०.१९
उभाव इन्द्रश् च तिष्ठतः। अ०वे० ११.१०.११२
उभाव इन्द्रस्य प्रसितौै शयाते। ऋ०वे० ७.१०४.१३४; अ०वे० ८.४.१३४
उभाव इन्द्रा (श०ब्रा० अशुद्ध रूप से इन्द्रो) उदिथः सूर्यश् च। वा०सं० १०.१६२; श०ब्रा० ५.४.१.१५२ देखें-अयस्थूणम्।
उभाव उग्रौ चरतो वीर्याय। अ०वे० ११.२.१४२
उभाव उपांशु इत्यादि। देखें-’उभा‘ इत्यादि।
उभा शंसं नासत्यावतं मम। ऋ०वे० १.१८२.४४
उभा शंसा नर्या मां अविष्टाम्। ऋ०वे० १.१८५.९१
उभा शंसा सूदय सत्यताते। ऋ०वे० ४.४.१४३; तै०सं० १.२.१४.६३; मै०सं० ४.११.५३, १७४.६; का०सं० ६.११३
उभा संवृतम् इछतः। अ०वे० ८.६.४२
उभा समुद्रौ क्रतुना वि भासि। अ०वे० १३.२.१०३
उभा समुद्रौ रुच्या व्य् आपिथ। अ०वे० १३.२.३०३
उभा स वरा प्रत्य् एति भाति च। ऋ०वे० ५.४४.१२३
उभा हि दस्रा भिषजा मयोभुवा। ऋ०वे० ८.८६.११
उभा हिरण्यपेशसा। ऋ०वे० ८.३१.८३; आ०मं०पा० १.११.१०३
उभा हि वां सुहवा जोहवीमि। ऋ०वे० ७.९३.१३; तै०सं० १.१.१४.२३; मै०सं० ४.११.१३, १६०.१; का०सं० १३.१५३; तै०ब्रा० २.४.८.४३
उभा हि वृत्रहन्तमा। अ०वे० ७.११०.१३ देखें-युवं हि इत्यादि।
उभा हि हस्ता वसुना पृणस्व। वा०सं० ५.१९३; तै०सं० १.७.१३.४३; श०ब्रा० ३.५.३.२२३ देखें-हस्तौ पृणस्व।
उभे अन्ता रोदसी संचिकित्वान्। ऋ०वे० ४.७.८२
उभे अभि प्रियतमे सधस्थे। ऋ०वे० १०.१७.६३; अ०वे० ७.९.१३; मै०सं० ४.१४.१६३, २४३.१४; तै०ब्रा० २.८.५.४३; आप०श्रौ०सू० १६.७.४३
उभे अस्मै पीपयतः समीची। ऋ०वे० २.२७.१५१
उभे अस्मै मनुष्ये नि पाहि। ऋ०वे० ३.१.१०४
उभे अहनी सुदिने विवस्वतः। ऋ०वे० १०.३९.१२४
उभे आ पप्रौ रोदसी महित्वा। ऋ०वे० ३.५४.१५२, ४.१६.५२, ८.२५.१८३; अ०वे० २०.७७.५२; का०सं० ११.१३३; आप०श्रौ०सू० १६.११.१२३ तुल०-
उभे चिद्।
उभे आ र्त्नी इव ज्यया। ऋ०वे० १०.१६६.३२; अ०वे० १.१.३२
उभे इद् अस्योभयस्य। (अ०वे० अस्योभे अस्य) राजतः। ऋ०वे० १०.१३.५३; अ०वे० ७.५७.२३
उभे उद् एति सूर्यो अभि ज्मन्। ऋ०वे० ७.६०.२२
उभे एनं द्विष्टो नभसी चरन्तम्। अ०वे० ५.१८.५४
उभे च नो (श०ब्रा० चैनं; शा०श्रौ०सू० चैनं डन इति वा????2????2 द्यावापृथिवी अंहसः (मै०सं० आ०श्रौ०सू० अहंसस्) पाताम्। (तै०ब्रा० अशुद्धि से्,
स्याताम्)। मै०सं० ४.१३.९, २१२.१२; श०ब्रा० १.९.१.२०; तै०ब्रा० ३.५.१०.५; आ०श्रौ०सू० १.९.५; शा०श्रौ०सू० १.१४.१९ तुल०- ऊह, ’उभे च मा‘
इत्यादि। श०ब्रा० १.९.१.२१।
उभे चिद् इन्द्र रोदसी महित्वा। ऋ०वे० ७.२०.४१ तुल०- उभे आ पप्रौ।
उभे चैनं इत्यादि। देखें-पूर्व किन्तु एक।
उभे जोष्ट्री सवीमनि। शा०श्रौ०सू० ८.१८.१
उभे ते अस्य वसुना न्यृष्टे। ऋ०वे० ३.५५.२०२
उभे ते भद्रे नाम्नी। अ०वे० ४.९.१०३
उभे ते विद्म रजसी पृथिव्याः। ऋ०वे० ७.९९.१३; मै०सं० ४.१४.५३, २२१.६; तै०ब्रा० २.८.३.२३
उभे तोके तनये दस्म विश्पते। ऋ०वे० ८.१०३.७३; सा०वे० २.९३४३
उभे त्वष्टुर् बिभ्यतुर् जायमानात्। ऋ०वे० १.९५.५३; मै०सं० ४.१४.८३, २२७.५; तै०ब्रा० २.८.७.५३; नि० ८.१५३
उभे देवानाम् उभयेभिर् अह्नाम्। ऋ०वे० १.१८५.४३
उभे द्यावा काव्येना वि शश्रथे। ऋ०वे० ९.७०.२२; सा०वे० २.७७४२
उभे द्यावापृथिवी अन्तर् ईयते। ऋ०वे० १.३५.९२; वा०सं० ३४.२५२
उभे द्यावापृथिवी विश्वमिन्वे। ऋ०वे० ९.८१.५१
उभे धुरौ प्रति वह्निं युनक्त। ऋ०वे० १०.१०१.१०४
उभे धुरौ वह्निर् आपिब्दमानः। ऋ०वे० १०.१०१.१११
उभे नभसी उभयाँश् च लोकान्। अ०वे० १२.३.६१
उभे नि पासि जन्मनी। ऋ०वे० ८.५२ (भाग४).७२; वा०सं० ८.३२; तै०सं० १.४.२२.१२; मै०सं० १.३.२६२, ३९.४; का०सं० ४.१०२; श०ब्रा०
४.३.५.१२
उभे नृचक्षा अनु पश्यते विशौ। ऋ०वे० ९.७०.४४
उभे पश्यन्ति रोदसी सुमेके। ऋ०वे० ७.८७.३२
उभे पुनामि रोदसी ऋतेन। ऋ०वे० १.१३३.११. प्रतीकः उभे पुनामि। ऋ० वि० १.२५.२
उभे पृणक्षि रोदसी। तै०सं० ४.२.७.३४ देखें-ओभे पृणासि तथा पृणक्षि रोदसी।
उभे बभत्थ रोदसी। ऋ०वे० ८.९८.५२; अ०वे० २०.६४.२२; सा०वे० २.५९८२
उभे बिभृत उभयं भरीमभिः। ऋ०वे० १०.६४.१४३
उभे बृहद्रथंतरे कुरुतात्। आप०श्रौ०सू० १४.२०.१
उभे भद्रे जोषयेते न मेने। ऋ०वे० १.९५.६१
उभे भयेते रजसी अपारे। ऋ०वे० ४.४२.६४
उभे भिनत्त्व् आण्ड्यौ। अ०वे० ६.१३८.२४
उभे मण्डूक्यौ युजे। (आप० श्रौ०सू० युजा)। मै०सं० २.७.१२४, ९२.१०; आप०श्रौ०सू० १६.१८.४४
उभे मां ऊती अवसा सचेताम्। ऋ०वे० १.१८५.९२
उभे यतेते उभयस्य। (अ०वे० उभे अस्य) पुष्यतः। ऋ०वे० १०.१३.५४; अ०वे० ७.५७.२४
उभे यत् ते महिना शुभ्रे अन्धसी। ऋ०वे० ७.९६.२१
उभे यत् तोके तनये दधानाः। ऋ०वे० १.१४७.१३
उभे यत् त्वा भवतो रोदसी अनु। (सा०वे० त्वा रोदसी धावताम् अनु)। ऋ०वे० १०.१४७.१३; सा०वे० १.३७१३
उभे यत् समवर्तयत्। ऋ०वे० ८.६.५२; अ०वे० २०.१०७.२२; सा०वे० १.१८२२, २.१००३२; मै०सं० १.३.३२२, ४१.४; का०सं० ४.११२
उभे यथा नो अहनी निपात। ऋ०वे० ४.५५.३३
उभे यथा नो अहनी सचाभुवा। ऋ०वे० १०.७६.१३
उभे यद् इन्द्र रोदसी। ऋ०वे० १०.१३४.११; सा०वे० १.३७९१, २.४४०१; पं०वि०ब्रा० १३.१०.३; आ०श्रौ०सू० ७.४.४. प्रतीकः उभे यद् इन्द्र।
शा०श्रौ०सू० १२.३.१०
उभे युजन्त रोदसी। ऋ०वे० ८.२०.४२
उभे युजन्त रोदसी सुमेके। ऋ०वे० ६.६६.६२
उभे रोदसी अपां नपाच् च मन्म। ऋ०वे० ६.५२.१४२; आ०सं० ३.९२
उभे रोदसी परि पासतो नः। ऋ०वे० ७.३४.२३४
उभे वाचा वदामि ते। अ०वे० ५.३०.२४, ३४, ४४
उभे वाचौ वदति सामगा इव। ऋ०वे० २.४३.१३
उभे वृतौ संयती सं जयाति। ऋ०वे० ५.३७.५२
उभे व्याप नभसी महित्वा। अ०वे० १२.३.५४
उभे श्रियम् अश्नुताम्। वा०सं० ३२.१६२
उभे सहस्वती भूत्त्वा। (ऋ०वे० भूत्त्वी)। ऋ०वे० १०.१४५.५३; अ०वे० ३.१८.५३; आ०मं०पा० १.१५.५३
उभे सिचौ यतते भीम ऋञ्ञन्। ऋ०वे० १.९५.७२
उभे सुक्षिती सुधातुः। आ०श्रौ०सू० ८.१.१८३ देखें-उभे सुष्टुती।
उभे सुशिप्र आ प्राः। आ०सं० १.१४ देखें-ओभे सुशिप्र।
उभे सुशिप्र रोदसी। ऋ०वे० ८.९३.१२३
उभे सुश्चन्द्र सर्पिषः। ऋ०वे० ५.६.९१; वा०सं० १५.४३१; तै०सं० २.२.१२.७१, ४.४.४.६१; आ०श्रौ०सू० ७.८.१, ८.१२.५. प्रतीकः उभे सुश्चन्द्र।
आप०श्रौ०सू० १९.२१.१७ देखें-ओभे इत्यादि।
उभे सुष्टुती सुगातवे। अ०वे० ६.१.३३ देखें-उभे सुक्षिती।
उभे सूर्यस्य मंहना यजत्रे। ऋ०वे० ३.३१.१७२
उभे सोमावचाकशन्। ऋ०वे० ९.३२.४१
उभे हि विदथे कविः। ऋ०वे० ८.३९.१४
उभोभयाविन्न् उप धेहि दंष्ट्रा। (अ०वे० दंष्ट्रौ)। ऋ०वे० १०.८७.३१; अ०वे० ८.३.३१
उभौ च संधिजौ यौ। कौ० सू० ७३.१३१
उभौ तस्मै भवाशर्वाै। अ०वे० १२.४.१७३
उभौ ताम् इन्द्र वृत्रहन्। सा०वे० २.१२१५३ देखें-युवं तान् इन्द्र।
उभौ देवानां शमितारौ। तै० ब्रा० ३.६.६.४२ देखें-देवानां शमितारौ।
उभौ नो लोकौ पयसाभ्याववृत्स्व। तै०आ० ६.१.२४
उभौ नो लोकौ पयसावृणीहि। तै०आ० ६.१२.१४
उभौ पादाव् अवनेनिजे। सा०मं०ब्रा० २.८.८२
उभौ मध्यंदिना सह। पा०गृ०सू० ३.४.८२
उभौ मानस्य पत्नि। अ०वे० ९.३.९३
उभौ मां अवतं जातवेदसौ तै० ब्रा० २.४.२.५३
उभौ लोकौ ब्रह्मणा संजितेमौ। तै० ब्रा० ३.१.२.५१
उभौ लोकौ सनेम् (मा०श्रौ०सू० सनोम्य्) अहम्। तै० ब्रा० १.२.१.१५२; तै० ऐ० आ० १०.५०२; आप०श्रौ०सू० ५.८.४२; मा०श्रौ०सू० १.५.२.१२
उभौ वर्णाव् ऋषिर् उग्रः पुपोष। ऋ०वे० १.१७९.६३
उभौ वृकं च रक्षति। वा०सं० १९.१०२; मै०सं० ३.११.७२, १५०.१४; का०सं० ३७.१८२; श०ब्रा० १२.७.३.२१२; तै०ब्रा० २.६.१.५२
उभौ समुद्राव् आ क्षेति। ऋ०वे० १०.१३६.५३
उभौ सहस्वन्तौ भूत्त्वा। अ०वे० १९.३२.५३
उरः पटौराव् आघ्नानाः। अ०वे० ११.९.१४२ तुल०- नीचे आ घ्नानाः पाणिनोरसि।
उरश् च पृष्ठश् च करौ च बाहू। ऋ०वे०खि० ६.४५.२१
उरस्तो वद्वदान् घोरान्। सा०मं०ब्रा० २.५.३३
उरा न मायुं चितयन्त धुनयः। ऋ०वे० १०.९५.३४
उरां न धूनुते वृकः। ऋ०वे० ८.३४.३२; सा०वे० २.११५८२
उराव् अन्तरिक्षे मर्जयन्त शुभ्राः। ऋ०वे० ७.३९.३२; नि० १२.४३२
उरुः कक्षो न गाङ्ग्यः। ऋ०वे० ६.४५.३१३
उरुः कोशो वसुधानस् तवायम्। अ०वे० ११.२.१११
उरुः पन्था दक्षिणाया अदर्शि। ऋ०वे० १०.१०७.१४
उरुः पृथुः प्रथमानः स्वर्गे। का०सं० ३१.१४२
उरुः पृथुर् अयं वो अस्तु लोकः। आ०सं० ४.१२३
उरुः पृथुः सुकृतः कर्तभिर् भूत्। ऋ०वे० ६.१९.१४; वा०सं० ७.३९४; तै०सं० १.४.२१.१४; मै०सं० १.३.२५४, ३८.१३; का०सं० ४.८४; का०ब्रा०
२१.४; श०ब्रा० ४.३.३.१८४; तै०ब्रा० ३.५.७.५४ तुल०- क्रत्वा कृतः।
उरुः पृथुः सुभूर् भुवः। अ०वे० १३.४.५२१
उरुः प्रथताम् असमः स्वर्गः। अ०वे० १२.३.३८२
उरुः प्रथस्व महता महिम्ना। अ०वे० ११.१.१९१; कौ० सू० ६८.२७. प्रतीकः उरुः प्रथस्व। कौ० सू० ६१.३७
उरुं यज्ञाय चक्रथुर् उ लोकम्। ऋ०वे० १.९३.६४, ७.९९.४१; तै०सं० २.३.१४.२४; मै०सं० ४.१४.१८४, २४८.५; का०सं० ४.१६४. प्रतीकः उरुं यज्ञय। शा०श्रौ०सू० १२.२६.४ तुल०- बृ. दा. ६.२५ (ऋ०वे० ७.९९.४।
उरुं रथाय पन्थाम्। ऋ०वे० ८.६८.१३२
उरुं लोकं सुगम् अत्र पन्थाम्। अ०वे० १४.१.५८३ तुल०- नीचे ऋतस्य योनौ सु०।
उरुं लोकम् अकरन् मह्यम् एधतुम्। अ०वे० ९.२.११२
उरुं लोकं पृथिवी नः कृणोतु। अ०वे० १२.१.१४; मै०सं० ४.१४.११४, २३३.९
उरुं सुदासे वृषणा उ लोकम्। ऋ०वे० ७.६०.९४
उरुं हि राजा वरुणश् चकार। ऋ०वे० १.२४.८१; वा०सं० ८.२३१; तै०सं० १.४.४५.११, ६.६.३.२; मै०सं० १.३.३९१, ४५.३, ४.८.५, ११२.८; का०सं०
४.१३१, २९.३; श०ब्रा० ४.४.५.४; आप०श्रौ०सू० १३.२०.२; मा०श्रौ०सू० १.७.४.३५. प्रतीकः उरुं हि राजा। शा०श्रौ०सू० ३.१४.२०, ८.१०.२; उरुं हि।
का०श्रौ०सू० १०.८.१५
उरुक उरुकस्य ते वाचा वयं सं भक्तेन गमेमह्य् अग्ने गृहपते। मै०सं० १.५.४, ७२.१. प्रतीकः उरुकः। मै०सं० १.५.११, ८०.१३ देखें-उरुग।
उरुकृद् उरु नस् कृधि। ऋ०वे० ८.७५.११३; सा०वे० २.९९९३; तै०सं० २.६.११.३३; मै०सं० ४.११.६३, १७६.१; का०सं० ७.१७३
उरु कृधि मघवङ् छग्धि रायः। ऋ०वे० १०.१४७.५२
उरु क्रंसते अध्वरे यजत्रः। ऋ०वे० १.१२१.१४
उरुक्रमः ककुहो यस्य पूर्वीः। ऋ०वे० ३.५४.१४३
उरुक्रमस् त्वेषितः। ऋ०वे० ८.७७.१०२; मै०सं० ३.८.३२, ९५.१३
उरुक्रमस्य स हि बन्धुर् इत्था। ऋ०वे० १.१५४.५३; मै०सं० ४.१२.१३, १७९.५; तै०ब्रा० २.४.६.२३
उरुक्रमा तवसा वर्धयन्ती। ऋ०वे० ७.९९.६२
उरु क्रमिष्ट जीवसे। ऋ०वे० ८.६३.९२
उरु क्रमिष्टोरुगायाय जीवसे। ऋ०वे० १.१५५.४४
उरु क्षयाय चक्रिरे। ऋ०वे० १.३६.८२
उरु क्षयाय चक्रिरे सुधातु। ऋ०वे० ७.६०.११४
उरु क्षयाय नस् (तै०सं० नः) कृधि। ऋ०वे० ८.६८.१२२; अ०वे० ७.२६.३४; वा०सं० ५.३८२, ४१२; वा०सं०काण्व० २.६.८२; तै०सं० १.३.४.१२;
मै०सं० १.२.१३२, २२.८, १.२.१४२, २३.३; का०सं० ३.१२, २२; श०ब्रा० ३.६.३.१५२, ४.३२, ४.५.१.१६२; आ०श्रौ०सू० ५.१९.३२; शा०श्रौ०सू० ८.४.३२ उरुक्षयाः सगणा मानुषासः। (तै०सं० मानुषेषु)। अ०वे० ७.७७.३२; तै०सं० ४.३.१३.४२
उरुक्षयेषु दीद्यत्। ऋ०वे० १०.११८.८३; तै०सं० २.५.१२.५३; का०सं० ७.१६३
उरुक्षितिं सुजनिमा चकार। ऋ०वे० ७.१००.४४; मै०सं० ४.१४.५४, २२१.८; तै०ब्रा० २.४.३.५४
उरुक्षितौ गृणीहि दैव्यं जनम्। ऋ०वे० ९.८४.१४
उरुग उरुगस्य ते वाचा वयं सं भक्तेन गमेमहि। आप०श्रौ०सू० ६.१९.१ देखें-उरुक।
उरुगव्यूतिर् अभ्यानि कृण्वन्। ऋ०वे० ९.९०.४१; सा०वे० २.७६०१
उरुगव्यूती अभयंकृतौ। मै०सं० ४.१३.९, २१२.२; श०ब्रा० १.९.१.६; तै०ब्रा० ३.५.१०.१; आ०श्रौ०सू० १.९.१; शा०श्रौ०सू० १.१४.४
उरुगायः कविक्रतुः। ऋ०वे० ९.६२.१३३
उरुगायम् अधि धेहि श्रवो नः। ऋ०वे० ६.६५.६४
उरुगायम् अभयं तस्य ता अनु। ऋ०वे० ६.२८.४३; अ०वे० ४.२१.४३; का०सं० १३.१६३; तै०ब्रा० २.४.६.९३
उरुगायम् उपासते। ऋ०वे० १०.१०९.७४; अ०वे० ५.१७.११४
उरुगूलाया दुहिता। अ०वे० ५.१३.८१
उरुग्राहैर् बाह्वङ्कैः। अ०वे० ११.९.१२३
उरुं कृणोतु यजमानाय लोक। तै० ब्रा० ३.१.२.२४
उरुं कृधि त्वायत उ लोकम्। ऋ०वे० ६.२३.७४
उरुं गभीरं जनुषाभ्य उग्रम्। ऋ०वे० ३.४६.४१; आ०ब्रा०५.५.२
उरुं गभीरं पृथुबुध्नम् इन्द्र। ऋ०वे० १०.४७.३२; मै०सं० ४.१४.८२, २२७.७; तै०ब्रा० २.५.६.१२
उरु चष्टे वि विश्पतिः। ऋ०वे० ८.२५.१६२
उरु ज्योतिः कृणुहि मत्सि देवान्। ऋ०वे० ९.९४.५२
उरु ज्योतिर् जनयन्न् आर्याय। ऋ०वे० ७.५.६४
उरु ज्योतिर् नशते देवयुष् टे। ऋ०वे० ६.३.१२; मै०सं० ४.१४.१५२, २४०.३
उरु ज्योतिर् विविदुर् दीध्यानाः। ऋ०वे० ७.९०.४२
उरु ज्योतिश् चक्रथुर् आर्याय। ऋ०वे० १.११७.२१४; नि० ६.२६४
उरुज्रयसं घृतयोनिम् आहुतम्। ऋ०वे० ५.८.६३; तै०ब्रा० १.२.१.१२३; आप०श्रौ०सू० ५.६.३३
उरुज्रयसम् इन्दुभिः। ऋ०वे० ८.६.२७३
उरु ज्रयांसि पार्थिवा वि तिष्ठसे। तै० ब्रा० १.२.१.१२४; आप०श्रौ०सू० ५.६.३४ देखें-अभि ज्रयांसि।
उरु णः शर्म यछता स्वस्तये। ऋ०वे० १०.६३.१२४
उरुणसाव्। देखें-उरूणसाव्।
उरु णस् तन्वे तने। ऋ०वे० ८.६८.१२१
उरु णो यन्धि जीवसे। ऋ०वे० ८.६८.१२३
उरु णो वाजसातये। ऋ०वे० ५.६४.६३
उरुण्डा ये च मट्मटाः। अ०वे० ८.६.१५४
उरु ते ज्रयः पर्य एति बुध्नम्। ऋ०वे० १.९५.९१
उरु त्वा वाताय। का०सं० १.४, ३१.३ देखें-उरु वाताय।
उरुद्रप्सो विश्वरूप इन्दुः। तै०सं० ३.३.१०.२१, ४.१.२; आप०श्रौ०सू० ९.१९.५ देखें-पुरुदस्मो।
उरुधारा पयस्वती। वा०सं० ८.४२२; तै०सं० ७.१.६.६२; श०ब्रा० ४.५.८.९; मा०श्रौ०सू० ९.४.१२
उरुधारा पृथिवी यज्ञे (का०श्रौ०सू० उरुधारा यज्ञे) अस्मिन्। वा०सं०काण्व० २.५.३४; तै०सं० १.६.५.१४; शा०श्रौ०सू० ४.११.१४; का०श्रौ०सू०
३.३.१२४ नीचे देखें- उत्सो भव।
उरुधाराम् अरंकृतम्। ऋ०वे० ८.१.१०४; सा०वे० १.२९५४
उरुधारेव दुहे अग्र आयती। ऋ०वे० ९.६९.१३
उरुधारेव दोहतं यज्ञे अस्मिन्। का०सं० ३१.१४३ नीचे देखें- उत्सो भव।
उरुधारेव दोहते। ऋ०वे० ८.९३.३३; अ०वे० २०.७.३३; सा०वे० २.८०२३
उरुं तृत्सुभ्यो अकृणोद् उ लोकम्। ऋ०वे० ७.३३.५४
उरुं दुधां यजमानाय यज्ञम्। तै० ब्रा० ३.१.१.१२४
उरुं देवेभ्यो अकृणोर् उ लोकम्। ऋ०वे० १०.१८०.३४; अ०वे० ७.८४.२४; तै०सं० १.६.१२.४४; का०सं० ८.१६४
उरुं दोघं धरुणं देव रायः। ऋ०वे० ५.१५.५२
उरुं न इन्द्रः कृणवद् उ लोकम्। ऋ०वे० ७.८४.२४
उरुं नः पन्थां प्रदिशन् वि भाहि। तै० ब्रा० २.४.१.४३; आप०श्रौ०सू० ९.८.८३; हि०गृ०सू० २.१७.३३ देखें-सुगं नु पन्थां प्रदिशन्।
उरुं नृभ्य उरुं गवे। ऋ०वे० ८.६८.१३१
उरुं नो गातुं कृणु सोम मीद्वः। ऋ०वे० ९.८५.४४
उरुं नो लोकं कृणुहि जीरदानो। तै० ब्रा० २.४.७.३४
उरुं नो लोकम् अनु नेषि विद्वान्। ऋ०वे० ६.४७.८१; अ०वे० १९.१५.४१; आ०ब्रा०६.२२.५; का०ब्रा० २५.७, ८, २९.४; गो०ब्रा० २.६.४; तै०ब्रा०
१.२.१.९४, २.७.१३.३१; आ०श्रौ०सू० ३.७.११, ५.३.२१, ७.४.७; शा०श्रौ०सू० १८.४.१; आप०श्रौ०सू० ५.३.१४. प्रतीकः उरुं नः। शा०श्रौ०सू० ६.१०.७, ९.६.१, २६.३, ११.१४.१८, १२.५.२ (अक्षा की तरह निर्देशित शा०श्रौ०सू० १८.४.१, ५.१।
उरुं नो लोकम् अनु प्र भाहि। तै० ब्रा० १.२.१.७४; आप०श्रौ०सू० ५.२.४४
उरु पप्रथे सह ओजो अच्युतम्। ऋ०वे० १०.१७०.३४; सा०वे० २.८०५४
उरु पृथु प्रथमानं पृथिव्याम्। वा०सं० २९.४२; तै०सं० ५.१.११.२२; मै०सं० ३.१६.२२, १८४.४; का०सं० ६.२२
उरु प्रजाया अमृतं वरीमभिः। ऋ०वे० १.१५९.२४
उरु प्रथयसे बृहत्। ऋ०वे० १०.२१.८२
उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम्। तै०सं० १.१.८.१, २.१२.२, ६.२.७.३; मै०सं० १.१.९, ५.५, ४.१.९, ११.८; का०सं० १.८, ३१.७; तै०ब्रा०
३.२.८.४; आप०श्रौ०सू० १.२५.३, ७.४.५. प्रतीकः उरु प्रथस्व। नि० १.१५ तुल०- अगला दो।
उरु प्रथस्वोर्णम्रदं स्वासस्थं देवेभ्यः। मै०सं० १.१.१२, ७.९, ४.१.१३, १७.१७. प्रतीकः उरु प्रथस्व. मा०श्रौ०सू० १.२.३.२२, ६.७ नीचे देखें-
ऊर्णम्रदसं तथा तुल०- पूर्व का एक छो़डकर।
उरुप्रथा उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम्। वा०सं० १.२२; श०ब्रा० १.२.२.८. प्रतीकः उरुप्रथाः। का०श्रौ०सू० २.५.२० तुल०- अगले दो।
उरुप्रथाः प्रथमानं स्योनम्। वा०सं० २०.३९३; मै०सं० ३.११.१३, १४०.३; का०सं० ३८.६३ देखें-उरुव्यचाः।
उरु ब्रह्मणेऽस्मै क्षत्राय महि शर्म यछ। तै०सं० ३.४.७.३ देखें-अस्मै ब्रह्मणे।
उरुं पिशङ्गसंदृशम्। अ०वे० ६.३३.३२ देखें-’पुरु‘ इत्यादि) तथा रयिं इत्यादि।
उरु यन्तासि वरूथम्। ऋ०वे० ८.७९.३३; वा०सं० ५.३५३; तै०सं० १.३.४.१३, ६.३.२.२; मै०सं० १.२.१३३, २२.४; का०सं० ३.१३; श०ब्रा० ३.६.३.७
उरु रजो अन्तरिक्षम्। ऋ०वे० ६.६१.११२
उरुर् अध्वा स्वस्त्ये। ऋ०वे० ८.३१.११३
उरुर् ऊर्वां अभितः सास्य उक्थ्यः। ऋ०वे० २.१३.७४
उरु वां रथः परि नक्षति द्याम्। ऋ०वे० ४.४३.५१
उरु वाताय। वा०सं० १.९; तै०सं० १.१.४.२; मै०सं० १.१.५, ३.२; श०ब्रा० १.१.२.१४; तै०ब्रा० ३.२.४.५; का०श्रौ०सू० २.३.१६; आप०श्रौ०सू०
१.१७.९; मा०श्रौ०सू० १.२.१.२८ देखें-उरु त्वा।
उरु विष्णो वि क्रमस्व। अ०वे० ७.२६.३३; वा०सं० ५.३८१, ४११; वा०सं०का० २.६.८१; तै०सं० १.३.४.११; मै०सं० १.२.१३१, २२.८, १.२.१४१, २३.३;
का०सं० ३.११, २१; श०ब्रा० ३.६.३.१५१, ४.३१, ४.५.१.१६१; आ०श्रौ०सू० ५.१९.३१, ८.१२.७; शा०श्रौ०सू० ८.४.३१; आप०श्रौ०सू० ७.१.७, ११.१७.६; मा०श्रौ०सू० १.८.१.३, २.२.४.३१. प्रतीकः उरु विष्णो। वै० सू० १०.१; का०श्रौ०सू० ३.८.२४, ६.१.४, ८.७.१५
उरुव्यचसं गिर (मै०सं० गिरा) आ विशन्ति। ऋ०वे० ६.३६.३४; मै०सं० ४.१४.१८४, २४८.१४; का०सं० ३८.७४; तै०ब्रा० २.४.५.२४
उरुव्यचसं पृथिवीं सुशेवाम्। ऋ०वे० १०.१८.१०२; अ०वे० १८.३.४९२; तै०आ० ६.७.१२
उरुव्यचसाग्नेर् इत्यादि। देखें-उरुव्यचसो इत्यादि।
उरुव्यचसा महिनी असश्चता। ऋ०वे० १.१६०.२१
उरुव्यचसे महिने सुवृक्तिम्। ऋ०वे० ७.३१.१११; सा०वे० २.११४४१
उरुव्यचसो धम्ना। (अ०वे० उरुव्यचसाग्नेर् धाम्ना) पत्यमानाः। (अ०वे० ०ने)। अ०वे० ५.२७.८१; वा०सं० २७.१६३; तै०सं० ४.१.८.२३; मै०सं०
२.१२.६३, १५०.९; का०सं० १८.१७३
उरुव्यचा अदितिः श्रोतु मे हवम्। ऋ०वे० ५.४६.६४
उरुव्यचा असि जनधाः स्वभक्षो मा पहि। आप०श्रौ०सू० १०.१०.६
उरुव्यचाः प्रथमानं स्योनम्। तै० ब्रा० २.६.८.२३ देखें-उरुप्रथाः।
उरुव्यचा जठर आ वृषस्व। ऋ०वे० १.१०४.९३; अ०वे० २०.८.२३
उरुव्यचा नो महिषः शर्म यंसत्। (अ०वे० यछतु)। ऋ०वे० १०.१२८.८१; अ०वे० ५.३.८१; तै०सं० ४.७.१४.३१; का०सं० ४०.१०१
उरुव्यचा वरिमता गभीरम्। ऋ०वे० १.१०८.२२
उरुशंस मा न आयुः प्र मोषीः। ऋ०वे० १.२४.११४; वा०सं० १८.४९४, २१.२४; तै०सं० २.१.११.६४; मै०सं० ३.४.८४, ५६.८, ४.१४.१७४, २४६.४;
का०सं० ४.१६४, ४०.११४; श०ब्रा० ९.४.२.१७; आ०मं०पा० १.४.१३४
उरुशंसस्य वरुण प्रणेतः। ऋ०वे० २.२८.३२
उरुशंसा ऋजवे मर्त्याय। ऋ०वे० २.२७.९४; मै०सं० ४.१२.१४, १७७.१२
उरुशंसा नमोवृधा। ऋ०वे० ३.६२.१७१; सा०वे० २.१४१
उरुशंसाय सवितर् जरित्रे। ऋ०वे० २.३८.११४; का०सं० १७.१९४
उरुशंसो जरित्रे विश्वध स्याः। ऋ०वे० ४.१६.१८४
उरुशर्मणां बृहतां वरूथिनाम्। मै०सं० १.३.९२, ३३.७ देखें-अव देवनां बृहतां।
उरु ष सरथं सारथये कः। ऋ०वे० ६.२०.५३
उरुष्यतं जरितारं युवं ह। ऋ०वे० ४.४३.७३; अ०वे० २०.१४३.७३
उरुष्यतं माध्वी दस्रा न ऊती। ऋ०वे० ४.४३.४४
उरुष्यतां नासत्या। ऋ०वे० ८.२५.१०२
उरुष्यतीम् अंहसो रक्षती रिषः। ऋ०वे० २.२६.४३
उरुष्यद् अग्निः पित्रोर् उपस्थे। ऋ०वे० ३.५.८४
उरुष्यन्तु मरुतो वृद्धशवसः। ऋ०वे० ८.२५.१०३
उरुष्य राय एषो (वा०सं०का० रयोऽवेषो; तै०सं० मै०सं० का०सं० रायः सम् इषो) यजस्व। वा०सं० ७.४; वा०सं०का० ७.२.१; तै०सं० १.४.३.१;
मै०सं० १.३.५२, ३२.४; का०सं० ४.१२, २७.२; श०ब्रा० ४.१.२.१५
उरुष्याग्ने अंहसो गृणन्तम्। ऋ०वे० १.५८.९३
उरुष्या ण उरुज्मन्न् अप्रयुछन्। अ०वे० ६.४.३२
उरुष्या ण उरुभिर् देव शंसैः। ऋ०वे० १०.७.१४
उरुष्या णो (मै०सं० नो) अघायतः समस्मात्। ऋ०वे० ५.२४.३२; वा०सं० ३.२६२; मै०सं० १.५.३४, ६९.१२; का०सं० ७.१४; श०ब्रा० २.३.४.३१२;
आप०श्रौ०सू० ६.१७.८२; नि० ५.२३
उरुष्या णो अद्वितीयांशस्तेः। ऋ०वे० १.९१.१५१
उरुष्या णो मा परा दाः। ऋ०वे० ८.७१.७१
उरुष्या नो अघायतः इत्यादि। देखें-उरुष्या णो इत्यादि।
उरुष्या पायुर् अभवत् सखिभ्यः। ऋ०वे० ६.४४.७४
उरुः सह न निवर्तते। तै०आ० १.२.२२ तुल०- सोरुः सती।
उरू अरत्नी जानुनी, ऊरू इत्यादि के लिए अशुद्धि, तै०ब्रा० २.६.५.५३
उरूकं मन्यमानाः। मै०सं० ४.१३.४, २०४.२; का०सं० १६.२१; तै०ब्रा० ३.६.६.४; आ०ब्रा०२.७.१०; आ०श्रौ०सू० ३.३.१; शा०श्रौ०सू० ५.७.१०
उरूचि वि प्रसर्तवे। ऋ०वे० ८.६७.१२२
उरूची विश्वे यजते नि पातम्। ऋ०वे० ४.५६.४३
उरूची सोमपीतवे। ऋ०वे० १.२.३३
उरूच्य अस्मै घृतवद् भरन्ती। ऋ०वे० ३.३१.११३
उरूणसाव् (तै०आ० उरु०) असुतृपा (अ०वे, तै०आ० ०पाव्) उदुम्बलौ। (तै०आ० उलुम्बलौ)। ऋ०वे० १०.१४.१२१; अ०वे० १८.२.१३१;
तै०आ० ६.३.२१; आ०श्रौ०सू० ६.१०.२०
उरू न राधः सवना पुरूणि। ऋ०वे० ६.४७.१४३
उरो अन्तरिक्ष (वा०सं०। श०ब्रा० उरोर् अन्तरिक्षात्) सजूर् देवेन वातेन। वा०सं० ६.११; तै०सं० १.३.८.१; मै०सं० १.२.१५, २५.७, ३.९.७, १२६.९; का०सं० २.२, ३.६; श०ब्रा० ३.८.१.१२. प्रतीकः उरो अन्तरिक्ष। आप०श्रौ०सू० ७.१५.१०; मा०श्रौ०सू० १.८.३.२७
उरो मण्डूरधाणिकीः। ऋ०वे० १०.१५५.४२; अ०वे० २०.१३७.१२
उरो मे मा सं शारीः। आ०मं०पा० २.७.२६
उरोर् अन्तरिक्षात्। देखें-उरो अन्तरिक्ष।
उरोर् आ नो देव रिषस् पाहि। तै०सं० १.४.४५.२; मै०सं० १.३.३९, ४५.१२; का०सं० ४.१३, ३८.५; तै०ब्रा० २.६.६.३ देखें-पुरुराव्णो।
उरोर् आ नो वरिवस्या पुनानः। ऋ०वे० ९.९६.३४
उरोर् ऋष्वस्य बृहतः। ऋ०वे० १.२५.९२
उरोर् वरीयो वरुणस् ते कृणोतु। (तै०सं० वरीयो वरिवस् ते अस्तु)। ऋ०वे० ६.७५.१८३; अ०वे० ७.११८.१३; सा०वे० २.१२२०३; वा०सं० १७.४९३;
तै०सं० ४.६.४.५३
उरोर् वा विष्णो बृहतो अन्तरिक्षात्। मै०सं० १.२.९२, १९.६ देखें-’महो वा‘ इत्यादि।
उरो वा पद्भिर् (कौ० सू० पड्भिर्) आहते। (कौ० सू० । सा०मं०ब्रा० ०त) तै०सं० ३.१.४.३२; शा०श्रौ०सू० ४.१७.१२२; का०श्रौ०सू० २५.९.१२२;
मा०श्रौ०सू० १.८.३.३४२; कौ०सू० ४४.१७२; सा०मं०ब्रा० २.२.११२
उरोष् ट इन्द्र राधसः। ऋ०वे० ५.३८.११; शा०श्रौ०सू० १८.१८.७. प्रतीकः उरोष् टे। ऋ० वि० २.१६.१ देखें-विभोश् ट।
उरौ देवा अनिबाधे स्याम। ऋ०वे० ५.४२.१७१, ४३.१६१
उरौ पथि व्युते तस्थुर् अन्तः। ऋ०वे० ३.५४.९४
उरौ पवस्व वरिवांसि कृण्वन्। ऋ०वे० ९.९७.१६२
उरौ महाँ अनिबधे ववर्ध। ऋ०वे० ३.१.१११. प्रतीकः उरौ महान्। शा०श्रौ०सू० ३.५.५
उरौ यथा तव शर्मन् मदेम। ऋ०वे० १०.१३१.१४; अ०वे० २०.१२५.१४; आ०ब्रा०५.१५.४, ६.२२.२४; गो०ब्रा० २.६.४; तै०ब्रा० २.४.१.३४
उरौ रथ उरुयुगे। (सा०वे० वचोयुजा जो़़डता है)। ऋ०वे० ८.९८.९२; अ०वे० २०.१००.३२; सा०वे० २.६२२
उरौ लोके नि धीयस्व। अ०वे० १८.२.२०२
उरौ वा ये अन्तरिक्षे मदन्ति। ऋ०वे० ३.६.८१
उरौ सीदन्तौ सुभगे उपस्थे। ऋ०वे० १०.७०.६४
उर्व इव पप्रथे कामो अस्मे। तै० ब्रा० २.५.४.१३ देखें-ऊर्व इव।
उर्व् (आ०श्रौ०सू० ऊर्व्य्) अन्तरिक्षं वीहि। वा०सं० ११.१५; मै०सं० १.१.२, २.४, १.१.४, २.१५, १.१.५, ३.७, १.२.६, १५.६, १.२.१३, २२.१२,
१.२.१६, २६.१७, १.३.४, ३१.९, २.७.२, ७५.७, ३.१.३, ४.८, ३.७.८, ८६.४, ३.९.१, ११३.१०, ३.९.७, १२६.१, ३.१०.१, १२९.१३; का०सं० १.२, ४, २.६, ३.१, ६, ४.१ (द्वितीयांश), १६.१, १९.२, २४.६, २६.२, २७.१, २, ३१.१, ३ (द्वितीयांश); श०ब्रा० ६.३.२.८; वै० सू० १८.१४; आ०श्रौ०सू० ४.१३.४, ५.३.१८; आप०श्रौ०सू० ६.८.६; मा०श्रौ०सू० १.१.१.२१, ४१, २.१.४.२०, २.४.३४, ३.३.१६, ६.१.३०, ८.४.१९. प्रतीकः उर्व् अन्तरिक्षम्। मै०सं० ४.१.२, ४.३, ४.१.४, ६.८; का०श्रौ०सू० २.३.१२, २६, १६.२.१० देखें-उर्व् अन्तरिक्षम् अन्व् इहि तथा उर्व् अन्तरिक्षं प्रेहि।
उर्व् अन्तरिक्षं स जनासा इन्द्रः। मै०सं० ४.१४.७३, २२५.८
उर्व् अन्तरिक्षम् अन्व् इहि। तै०सं० १.१.२.२, ४.२, २.८.१, ३.९.२, ४.२.१, ३.१, ४.१.२.२, ६.१.११.२, ३.९.४, ४.५.५; तै०ब्रा० ३.२.२.९, ४.७;
आप०श्रौ०सू० १.३.५, ५.१, १७.४, १८.४, ७.१९.४, १०.२७.९, ३०.१५, १२.१०.१३, २२.४ नीचे देखें- उर्व् अन्तरिक्षं वीहि।
उर्व् अन्तरिक्षम् अन्व् एमि। वा०सं० १.७, ११, ७.२, ३८.५; मै०सं० ४.१.५ (द्वितीयांश), ७.११, १२; श०ब्रा० १.१.२.४, २२, ४.१.१.२०,
१४.२.१.१५. प्रतीकः उर्व् अन्तरिक्षम्। का०श्रौ०सू० ९.४.३४, २६.५.११
उर्व् अन्तरिक्षं प्रेहि। का०सं० १.४, ३१.३ नीचे देखें- उर्व् अन्तरिक्षं वीहि।
उर्वरा अपरा वशे। अ०वे० १०.१०.८२
उर्वरीर् इव साधुया। अ०वे० १०.४.२१२ तुल०- अगला।
उर्वरीः साधुना पथा। कौ० सू० १०७.२४ तुल०- पूर्व का।
उर्वशी च पूर्वचित्तिश् चाप्सरसौ। (वा०सं०काण्व० मै०सं० का०सं० चाप्सरसा)। वा०सं० १५.१९; वा०सं०काण्व० १६.४.९; तै०सं० ४.४.३.२;
मै०सं० २.८.१०, ११५.६; का०सं० १७.९; श०ब्रा० ८.६.१.२०
उर्वशी वा बृहद्दिवा गृणाना। ऋ०वे० ५.४१.१९३; नि० ११.४९३
उर्वश् च मा चमसश् च मा हासिष्टाम्। अ०वे० १६.३.३
उर्वश्य् असि। वा०सं० ५.२; तै०सं० १.३.७.१, ६.३.५.३; मै०सं० १.२.७, १६.७, ३.९.५, १२१.६; का०सं० ३.४, २६.७; श०ब्रा० ३.४.१.२२;
का०श्रौ०सू० ५.१.३०; आप०श्रौ०सू० ७.१२.१३; मा०श्रौ०सू० १.५.३.१, ७.१.४०; कौ० सू० ६९.२०
उर्वश्या ब्रह्मन् मनसोऽधि जातः। ऋ०वे० ७.३३.११२; नि० ५.१४२
उर्व् अश्याम् अभयं ज्योतिर् इन्द्र। ऋ०वे० २.२७.१४३
उर्व् अस्मा अदितिः शर्म यंसत्। ऋ०वे० ४.२५.५२
उर्वारुकम् इव बन्धनात्। ऋ०वे० ७.५९.१२३; अ०वे० १४.१.१७३; वा०सं० ३.६०३(द्वितीयांश); तै०सं० १.८.६.२३; मै०सं० १.१०.४३, १४४.१३;
का०सं० ९.७३; श०ब्रा० २.६.२.१२३, १४३; तै० आ० १०.५६३; वै० सू० ९.१९३; ला०श्रौ०सू० ५.३.७३; आप०श्रौ०सू० ८.१८.३३; मा०श्रौ०सू० १.७.७.७; नि० १४.३५३ तुल०- मूलम् उर्वार्वा।
उर्व् इव गातुः सुयमो न वोढा। ऋ०वे० ९.९६.१५४
उर्वी काष्ठा हितं धनम्। ऋ०वे० ८.८०.८२
उर्वी गभीरा (तै०सं० गम्भीरा) सुमतिष् टे अस्तु। ऋ०वे० १.२४.९२; तै०सं० १.४.४५.१२; मै०सं० १.३.३९२, ४५.५; का०सं० ४.१३२
उर्वी गभीरे रजसी सुमेके। ऋ०वे० ४.४२.३२, ५६.३३; मै०सं० ४.१४.७३, २२४.१०; तै०ब्रा० २.८.४.७३
उर्वी गम्भीरे कविभिर् नमस्ये। अ०वे० ४.२६.३२
उर्वी गम्भीरे पृथिवीं दिवं च। अ०वे० ११.५.८२
उर्वी गव्यूतिर् अदितृतीयांश ऋतं यते। ऋ०वे० ९.७४.३२
उर्वीं गव्यां परिषदं नो अक्रन्। अ०वे० १८.३.२२४ देखें-ऊर्वं गव्यं परि०।
उर्वीं गव्यूतिम् अभयं कृधी नः। ऋ०वे० ७.७७.४२
उर्वीं गव्यूतिम् अभयं च नस् कृधि। ऋ०वे० ९.७८.५४
उर्वीं गव्यूतिम् एषाम्। ऋ०वे० ५.६६.३२
उर्वीं गव्यूतिं महि शर्म सप्रथः। ऋ०वे० ९.८५.८२
उर्वी चासि वस्वी चासि। तै०सं० १.१.९.३; तै०ब्रा० ३.२.९.१३
उर्वी न पृथ्वी बहुले गभीरे। ऋ०वे० १०.१७८.२३; आ०ब्रा०४.२०.२९
उर्वीं त्वाहुर् मनुष्याः। कौ० सू० १०६.७१
उर्वी पृथ्वी बहुले दूरेअन्ते। ऋ०वे० १.१८५.७१; मै०सं० ४.१४.७१, २२५.१; तै०ब्रा० २.८.४.८१. प्रतीकः उर्वी पृथ्वी। शा०श्रौ०सू० ३.१२.९
उर्वी पृथ्वी मधुदुघे सुपेशसा। ऋ०वे० ६.७०.१२; सा०वे० १.३७८२; वा०सं० ३४.४५२; मै०सं० ४.११.१२, १६२.१२; का०सं० १३.१५२
उर्वी पृथ्वी होतृवूर्ये पुरोहिते। ऋ०वे० ६.७०.४३
उर्वीम् अपश्यज् जगतः प्रतिष्ठाम्। तै० ब्रा० १.२.१.४२; आप०श्रौ०सू० ५.२.४२
उर्वीम् इमां विश्वजनस्य भर्त्रीम्। तै० ब्रा० १.२.१.४२; आप०श्रौ०सू० ५.२.१२
उर्वीर् आपो न काकुदः। ऋ०वे० १.८.७३; अ०वे० २०.७१.३३
उर्वीर् आसन् परिधयः। अ०वे० १३.१.४६१
उर्वी रोदसी वरिवस् (तै०सं० का०सं० वरिवः) कृणोतम्। (का०सं० कृणुतम्) तै०सं० ४.७.१५.६१; मै०सं० ३.१६.५१, १९२.३; का०सं० २२.१५१
उर्वी सती भूमिर् अँहूरणाभूत्। ऋ०वे० ६.४७.२०२
उर्वी सद्मनी बृहती ऋतेन। ऋ०वे० १.१८५.६१
उर्व्य् अन्तरिक्षं वीहि। देखें-उर्व् अन्तरिक्षं वीहि।
उर्व्याः पदो नि दधाति सानौ। ऋ०वे० १.१४६.२३
उर्व्यै दिशे स्वाहा। वा०सं० २२.२७; मै०सं० ३.१२.७, १६२.१३
उलं वृकं दुछुनाम् इतः। अ०वे० १२.१.४९३
उलूकयातुं शुशुलूकयातुम्। ऋ०वे० ७.१०४.२२१; अ०वे० ८.४.२२१ तुल०- बृ. दा. ६.३२।
उलूखलक युज्यसे। ऋ०वे० १.२८.५२; आप०श्रौ०सू० १६.२६.१२; मा०श्रौ०सू० ६.१.७२; नि० ९.२१२
उलूखलमुसलं शूर्पं चरुं कंसं प्रक्षालय बर्हिर् उदकुम्भम् आ हर। कौ० सू० ८७.६
उलूखलं मुसलम् शुम्भतापः। अ०वे० १२.३.१३४
उलूखलसुतानाम्। ऋ०वे० १.२८.१३-४३
उलूखला ग्रावाणो घोषम् अक्रत। (मा०गृ०सू० अकुर्वत)। हि०गृ०सू० २.१४.४१; मा०गृ०सू० २.८.४१ देखें-आ औलुख० तथा वानस्पत्या ग्रावाणो। उलूखले मुसले यच् च चर्मणि। अ०वे० १०.९.२६१. प्रतीकः उलूखले मुसले। वै० सू० ४.९; उलूखले। कौ० सू० ६३.२९ तुल०- अगला।
उलूखले मुसले यच् च शूर्पे। (मा०श्रौ०सू० यत् कपाले)। वा०सं०काण्व० २.५.२१; तै०ब्रा० ३.७.६.२११; का०श्रौ०सू० ३.७.१९१; आप०श्रौ०सू०
३.१०.११; मा०श्रौ०सू० १.३.५.१३१ तुल०- पूर्व।
उलेन परिषीतोऽसि। आ०मं०पा० २.२२.६३ नीचे देखें- उतूल।
उ लोककृत्नुम् अद्रिवो हरिश्रियम्। ऋ०वे० ८.१५.४३; अ०वे० २०.६१.१३; सा०वे० १.३८३३, २.२३०३
उ लोककृत्नुम् ईमहे। ऋ०वे० ९.२.८२; सा०वे० २.३९४२
उ लोकम् अग्ने कृणवः (आ०मं०पा० कृणव) स्योनम्। ऋ०वे० ५.४.११२; तै०सं० १.४.४६.१२; का०सं० १०.१२२; आ०मं०पा० २.११.६२
उ लोकम् उ द्वे उप जामिम् ईयतुः। ऋ०वे० ३.२.९४ देखें-लोकम् उ।
उ लोको यस् ते अद्रिवः। ऋ०वे० ३.३७.११३; अ०वे० २०.२०.४३, ५७.७३
उलो हलिक्ष्णो वृषदंशस् ते धात्रे। (का०सं० अश्व० धातुः)। वा०सं० २४.३१; मै०सं० ३.१४.१२, १७४.११; का०सं० अश्व० ७.२ देखें-ऊलो।
उल्कुष्य् अमुं जहि। का०श्रौ०सू० ३.५.१४
उल्ब आसीद्धिरण्ययः। अ०वे० ४.२.८४
उल्बं जहाति जन्मना। वा०सं० १९.७६४; मै०सं० ३.११.६४, १४९.५; का०सं० ३८.१४; तै०ब्रा० २.६.२.२४
उवाच मे वरुणो मेद्धिराय। ऋ०वे० ७.८७.४१
उवासोषा उछाच् च नु। ऋ०वे० १.४८.३१
उवे अम्ब सुलाभिके। ऋ०वे० १०.८६.७१; अ०वे० २०.१२६.७१
उवोचिथ हि मघवन् देष्णम्। ऋ०वे० ७.३७.३१
उशतीः कन्यला इमाः। अ०वे० १४.२.५२१. प्रतीकः उशतीः। कौ० सू० ७५.२४ देखें-कन्यला।
उशती रार्त्र्य् अनु मा भद्राभिः। अ०वे० १९.४९.२३
उशतीर् इव मातरः। ऋ०वे० १०.९.२३; अ०वे० १.५.२३; सा०वे० २.११८८३; वा०सं० ११.५१३, ३६.१५३; तै०सं० ४.१.५.१३, ५.६.१.४३, ७.४.१९.४३; मै०सं० २.७.५३, ७९.१९, ४.९.२७३, १३९.६; का०सं० १६.४३, ३५.३३; तै०आ० ४.४२.४३, १०.१.१२३; आ०मं०पा० २.७.१४३
उशतीर् द्वारो महिना महद्भिः। ऋ०वे० १०.७०.५३
उशना काव्यस् त्वा। ऋ०वे० ८.२३.१७१
उशना यत् परावतः। ऋ०वे० १.१३०.९४, ८.७.२६१
उशना यत् सहस्यैर् अयातम्। ऋ०वे० ५.२९.९१; आ०श्रौ०सू० ९.५.२; शा०श्रौ०सू० १४.२७.१३ तुल०- बृ. दा. ५.२७।
उशन्तम् अंशुं परियन्तम् ऋग्मियम्। ऋ०वे० ९.६८.६४
उशन्तस् त्वा नि धीमहि। (अ०वे० त्वेधीमहि; तै०सं० मै०सं० का०सं० तै०ब्रा० आप०श्रौ०सू० मा०श्रौ०सू० त्वा हवामहे)। ऋ०वे० १०.१६.१२१;
अ०वे० १८.१.५६१; वा०सं० १९.७०१; तै०सं० २.६.१२.११; मै०सं० १.१०.१८१, १५७.१८, ४.१०.६, १५६.१; का०सं० २१.१४१, ३६.१२; श०ब्रा० २.६.१.२२१; तै०ब्रा० २.६.१६.१; आ०श्रौ०सू० २.१९.६; आप०श्रौ०सू० ८.१४.१८; मा०श्रौ०सू० प्रतीकः ५.१.४.११, ११.९.१, ११.९.२. उशन्तस् त्वा। शा०श्रौ०सू० ३.१६.२३; याज्ञ०ध०सं० १.२३२; औ०ध०सू० ५.३७; बृ. दा. ५.१९७; उशन्तः। कौ०सू० ८७.१९
उशन्तः सम् इधीमहि। ऋ०वे० १०.१६.१२२; अ०वे० १८.१.५६२; वा०सं० १९.७०२; तै०सं० २.६.१२.१२; मै०सं० १.१०.१८२, १५७.१८; का०सं० २१.१४२; श०ब्रा० २.६.१.२२२
उशन्ता दूता न दधाय गोपा। ऋ०वे० ७.९१.२१; आ०ब्रा०५.१८.८; आ०श्रौ०सू० ८.१०.१ तुल०- बृ. दा. ६.१८ (ब)
उशन्ता मित्रावरुणा यजेह। ऋ०वे० ७.४२.५४
उशन्ति घा ते अमृतास एतत्। ऋ०वे० १०.१०.३१; अ०वे० १८.१.३१
उशन्तो यन्ति वीतये। ऋ०वे० ८.९३.२२२; नि० ५.१८२
उशन् देवाँ उशतः पायया हविः। ऋ०वे० २.३७.६४
उशन्न् अग्न उशतो यक्षि देवान्। ऋ०वे० ६.४.१४; तै०सं० ४.३.१३.३४
उशन्न् इन्द्र प्रस्थितान् पाहि सोमान्। ऋ०वे० ७.९८.२४; अ०वे० २०.८७.२४
उशन्न् इन्द्रस्य सख्यं जुजोष। ऋ०वे० ४.२५.१२
उशन्न् उशत आ वह। ऋ०वे० १०.१६.१२३; अ०वे० १८.१.५६३; वा०सं० १९.७०३; तै०सं० २.६.१२.१३; मै०सं० १.१०.१८३, १५७.१९; का०सं० २१.४३; श०ब्रा० २.६.१.२२३
उशन्न् उशद्भिः प्रतिकामम् अत्तु। ऋ०वे० १०.१५.८४; अ०वे० १८.३.४६४; वा०सं० १९.५१४
उशन्न् उ षु णः सुमना उपाके। ऋ०वे० ४.२०.४१; गो०ब्रा० २.४.१; आ०श्रौ०सू० ५.१६.१. प्रतीकः उशन्न् उ षु णः। शा०श्रौ०सू० ७.२२.६
उशन् यक्षि द्रविणोदः सुरत्नः। ऋ०वे० १०.७०.९४
उशन् हव्यानि प्रति नो जुषस्व। ऋ०वे० १.१०१.१०४
उशन् होतर् नि षदा योनिषु त्रिषु। ऋ०वे० २.३६.४२; अ०वे० २०.६७.५२
उशिक् त्वं देव सोम गायत्रेण छन्दसाग्नेः प्रियं पाथोऽपीहि। (मै०सं० छन्दसाग्नेर् धामोपेहि; का०सं० छन्दसाग्नेः पाथ उपेहि) तै०सं० ३.३.३.२;
का०सं० ३०.६; मै०सं० १.३.३६, ४३.२. प्रतीकः उशिक् त्वं देव सोम गायत्रेण छन्दसा। आप०श्रौ०सू० १२.८.४; उशिक् त्वं देव सोम। मा०श्रौ०सू० ७.१.१ देखें-अगला।
उशिक् त्वं देव सोमाग्नेः प्रियं पाथोऽपीहि। वा०सं० ८.५०; वा०सं०काण्व० ८.२२.४; श०ब्रा० ११.५.९.१२. प्रतीकः उशिक् त्वं। का०श्रौ०सू० १२.५.१८ देखें-पूर्व।
उशिक् पावको अरतिः सुमेधाः। ऋ०वे० १०.४५.७१; वा०सं० १२.२४१; तै०सं० ४.२.२.२१; मै०सं० २.७.९१, ८६.१३; का०सं० १६.९१; आ०मं०पा० २.११.२५१ (आप०गृ०सू० ६.१५.१।
उशिक् पावको वसुर् मानुषेषु। ऋ०वे० १.६०.४१
उशिग् असि। तै०सं० ३.५.२.३, ४.४.१.१; का०सं० १७.७, ३७.१७; गो०ब्रा० २.२.१३; पं०वि०ब्रा० १.९.९; शा०श्रौ०सू० ६.१२.१८; वै० सू० २२.४.
प्रतीकः उशिक्। तै०सं० ५.३.६.१. उशिग्-असीय की तरह उद्धरित शा०श्रौ०सू० ७.९.७ देखें-उशिजा।
उशिग् असि कविः। वा०सं० ५.३२; तै०सं० १.३.३.१; मै०सं० १.२.१२, २१.१२; का०सं० २.१३; पं०वि०ब्रा० १.४.७. प्रतीकः उशिक्। ला०श्रौ०सू०
२.२.१८
उशिग् दूतश् चनोहितः। ऋ०वे० ३.११.२२; वा०सं० २२.१६२; तै०सं० ४.१.११.४२; मै०सं० ४.१०.१२, १४३.१५; का०सं० १९.१४२
उशिग् देवानाम् असि सुक्रतुर् विपाम्। ऋ०वे० ३.३.७४
उशिग्भ्यो नामिमीत वर्णम्। ऋ०वे० २.४.५२
उशिजा वसुभ्यो वसून् जिन्व। वा०सं० १५.६; मै०सं० २.८.८, ११२.८ देखें-उशिग् असि।
उशिजो जग्मुर् अभि तानि वेदसा। ऋ०वे० ३.६०.१२; का०ब्रा० २०.२
उशीमहि त्वा। मै०सं० ४.९.९, १३०.३ देखें-अशीमहि त्वा।
उश्मसि त्वा सधस्थ आ। ऋ०वे० ८.४५.२०३
उष आ भाहि भानुना। ऋ०वे० १.४८.९१
उष-उषो हि वसो अग्रम् एषि। ऋ०वे० १०.८.४१
उष ऋणेव यातय। ऋ०वे० १०.१२७.७३
उषः पुत्रस् तवान्यः। नि० १२.२२
उषः प्रतीची भुवनानि विश्वा। ऋ०वे० ३.६१.३१
उषः प्रारन्न् ऋतूँर् अनु। ऋ०वे० १.४९.३३; सा०वे० १.३६७३
उषर्बध आ वह सोमपीतये। ऋ०वे० १.४४.९३
उषर्बधम् अथर्यो न दन्तम्। ऋ०वे० ४.६.८३
उष् अर्बधः सुभगे तुष्टुवांसः। ऋ०वे० ७.७६.६२
उषर्बधः स्वस्मिन्न् अञ्ञसि। ऋ०वे० १.३२.२२
उषर्बधे पशुषे नाग्नये। ऋ०वे० १.१२७.१०२
उषर्बधो वहन्तु सोमपीतये। ऋ०वे० १.९२.१८३; सा०वे० २.१०८५३
उषर्भद् भूद् अतिथिर् जातवेदाः। ऋ०वे० ६.४.२४ देखें-पर्य् अभूद्।
उषः शुक्रेण शोचिषा। ऋ०वे० १.४८.१४४, ४.५२.७३ तुल०- नीचे अग्निः शुक्रेण।
उषसः पूर्वा अधयद् व्यूषुः। ऋ०वे० ३.५५.११. प्रतीकः- उषसः पूर्वाः। शा०श्रौ०सू० १५.३.२ तुल०- । ऋ० वि० २.४.५, टिप्पणी।
उषसं केनान्व् ऐन्ध। अ०वे० १०.२.१६३
उषसं देव्य् आयती। ऋ०वे० १०.१२७.३२
उषसम्-उषसम् अशीय। तै० ब्रा० ३.११.५.३
उषस श्रेयसी-श्रेयसीर् (आप०श्रौ०सू० उषसः श्रेयसीः-श्रेयसीर्) दधत्। तै० ब्रा० १.२.१.२०२, आप०श्रौ०सू० ५.१२.३२ देखें-उषाम्-उषां।
उषसस् ते कल्पन्ताम्। वा०सं० २७.४५; श०ब्रा० ८.१.४.८
उषस स्तोमो अश्विनाव् अजीगः। ऋ०वे० ३.५८.१४
उषसां केतुम् आरभे। मै०सं० ४.१.२४, ३.२१; आप०श्रौ०सू० १.४.१५४; मा०श्रौ०सू० १.१.१.४६४
उषसां न केतवोऽध्वरश्रियः। ऋ०वे० १०.७८.७१
उषसाम् इव केतवः। ऋ०वे० ८.४३.५३
उषसा सूर्येण गोभिर् अन्धः। ऋ०वे० १.६२.५२
उषसे नः परि देहि। अ०वे० १९.५०.७१ तुल०- रात्रि मातर् उषसे।