06 3.6

उद्वावृषाणस्‌ तविषीव उग्र। ऋ०वे० ४.२०.७३
उद्वावृषाणो राधसे तुविष्मान्‌। ऋ०वे० ४.२९.३३
उद्‌ वासयाग्नेः शृतम्‌ अकर्म हव्यम्‌। कौ० सू० २.३७१
उद्‌ वासयातः पर्य्‌ अग्निधानात्‌। अ०वे० १२.३.३५४
उद्‌ वा सिञ्चध्वम्‌ उप वा पृणध्वम्‌। ऋ०वे० ७.१६.११३; सा०वे० १.५५३, २.८६३३; मै०सं० २.१३.८३, १५७.८
उद्‌ विप्राणां देवया वाचो अस्थुः। ऋ०वे० ५.७६.१२; सा०वे० २.११०२२
उद्‌ वीराणां जयताम्‌ एतु घोषः। अ०वे० ३.१९.६२ तुल०- उद्‌ रथानां।
उद्‌ वृत्रहन्‌ वाजिनां वाजिनानि। ऋ०वे० १०.१०३.१०३; सा०वे० २.१२०८३; वा०सं० १७.४२३; तै०सं० ४.६.४.४३
उद्‌ वृह रक्षः सहमूलम्‌ इन्द्र। ऋ०वे० ३.३०.१७१; नि० ६.३१
उद्‌ व्‌ एति प्रसवीता जनानाम्‌। ऋ०वे० ७.६३.२१
उद्‌ व्‌ एति सुभगो विश्वचक्षाः। ऋ०वे० ७.६३.११ तुल०- बृ. दा. ६.५।
उद्वेपमाना मनसा। अ०वे० ५.२१.२१
उद्‌ वेपयति पूरुषम्‌। अ०वे० ९.८.६२
उद्‌ वेपय त्वं अर्बदे। अ०वे० ११.९.१८१
उद्‌ वेपय रोहित प्र क्षिणीहि। अ०वे० १३.३.१७, २५, ३५, ४५, ५६, ६७, ७६, ८५, ९६, १०६, ११६, १२६, १३७, १४७, १५६, १६७, १७६, १८७, १९७,
२०५, २१७, २२५, २३७, २४६, २५७
उद्‌ वेपय सं विजन्ताम्‌। अ०वे० ११.९.१२१
उनत्ति भूमिं पृथिवीम्‌ उत द्याम्‌। ऋ०वे० ५.८५.४१
उनत्तैनम्‌ अभि मध्वा घृतेन। ऋ०वे० ५.४२.३२
उन्दतीर्‌ इह मावत। का०सं० २.१
उन्दतीर्‌ बलं (मा०श्रौ०सू० ओजो) धत्त। तै०सं० ३.१.१.३; का०श्रौ०सू० २५.११.२२; आप०श्रौ०सू० १०.१५.८; मा०श्रौ०सू० २.१.२.३६
उन्दतीस्‌ सुफेना ज्योतिष्मतीस्‌ तमस्वतीः। का०सं० ११.९२ देखें-ज्योतिष्मतीस्‌ तथा शुन्धो।
उन्नत ऋषभो वामनस्‌ त आ इन्द्रावैष्णवाः। (तै०सं० । का०सं० अश्व० ०वरुणाः)। वा०सं० २४.७; तै०सं० ५.६.१४.१; मै०सं० ३.१३.८, १७०.३;
का०सं० अश्व० ९.४
उन्नतः शितिबाहुः शितिपृष्ठस्‌ त आ इन्द्राबार्हस्पत्याः। वा०सं० २४.७; मै०सं० ३.१३.८, १७०.३ तुल०- शितिककुच्‌।
उन्‌ नम्भय पृथिवीम्‌। तै०सं० २.४.८.२१, १०.३, ३.५.५.२१; का०सं० ११.९१; मै०सं० १.३.२६१, ३९.११; आप०श्रौ०सू० ७.११.१, ९.६.७, १०.२३.९, १३.१०.३, १९.२७.७. प्रतीकः उन्‌ नम्भय. मा०श्रौ०सू० २.१.३.४३, २.५.१.१० देखें-प्र नम्भस्व पृथिवि।
उन्‌ नयामि। का०सं० ११.८; का०श्रौ०सू० ४.१५.६; मा०श्रौ०सू० १.६.१.२६. उन्‌ नेष्यास्किा अह देखें-ओम्‌ उन्‌ नयानि तथा ओम्‌ उन्‌ नयामि।
उन्‌ नयामि स्वाँ। (अ०वे० स्वान्‌; मै०सं० स्वँ) अहम्‌। अ०वे० ३.१९.३४; वा०सं० ११.८२४; तै०सं० ४.१.१०.३४; मै०सं० २.७.७४, ८४.५; का०सं०
१६.७४, १९.१०; श०ब्रा० ६.३.१५४; तै०आ० २.५.३४
उन्‌ निन्यथुः सर्वगणं स्वस्ति। ऋ०वे० १.११६.८४; नि० ६.३६४
उन्‌ निन्यथुः सोमम्‌ इव स्रुवेण। ऋ०वे० १.११६.२४४
उन्‌ निवत उद्‌ उद्वतश्‌ च गेषम्‌। तै०सं० ३.२.४.४; आप०श्रौ०सू० १२.२०.८ तुल०- यद्‌ उद्‌ उद्वतः।
उन्नीतं राये। आप०श्रौ०सू० २.१४.१३; मा०श्रौ०सू० १.३.१.२१
उन्नीयमानाः कविभिः पुरस्तात्‌। ऋ०वे० ३.८.९३
उन्नीयमानायानुब्रूहि। आप०श्रौ०सू० १२.२६.४; मा०श्रौ०सू० २.४.१.५१. प्रतीकः उन्नार्यमानाय। शा०श्रौ०सू० ७.७.१; का०श्रौ०सू० ९.१२.१२
उन्नार्यमानेभ्योऽनुब्रूहि। आप०श्रौ०सू० १२.२१.१३, १३.४.९; मा०श्रौ०सू० २.४.१.३, २.४.४.२३, २.५.१.२९. प्रतीकः उन्नार्यमानेभ्यः। शा०श्रौ०सू०
७.४.१
उन्नेतर्‌ उन्‌ नोन्‌ (पढें- नो) नयोन्नेतर्‌ वस्वो अभ्य्‌ उन्‌ नया नः। आ०श्रौ०सू० ६.१३.१४ देखें-अगला एक छो़डकर।
उन्नेतर्‌ य आधवनीये राजा तं प्राञ्चं संपावयस्व। मा०श्रौ०सू० २.३.५.१९
उन्नेतर्‌ वसीयो न (मै०सं० ना) उन्‌ नयाभि। (का०सं० वस्योऽभ्य्‌ उन्‌ नया नः)। मै०सं० १.३.३९, ४६.४; का०सं० ४.१३; आप०श्रौ०सू० १३.२१.३. प्रतीकः उन्नेतर्‌ वसीयः। मा०श्रौ०सू० २.५.४.३७ देखें-पूर्व का एक छो़डकर।
उन्नेतर्‌ होतुश्‌ चमसम्‌ अनून्नय सोमं मातिरीरिचः। श०ब्रा० ४.४.२.१७; का०श्रौ०सू० १०.६.२०
उन्नेतर्‌ होतुश्‌ चमसम्‌ अनून्नय होतृचमसे ध्रुवायावकाशं कुरु। आप०श्रौ०सू० १३.१४.११, १४.१.७
उन्नेतर्‌ होतृचमसेन वसतीवरीद्वितीयांश्‌ च चात्वालं प्रत्यास्व। आप०श्रौ०सू० १२.५.२
उन्नेतः सर्वं राजानम्‌ उन्नय मातिरीरिचो दशाभिः कलशौ मृष्ट्‌वा न्युब्ज। आप०श्रौ०सू० १४.१.१०
उन्नेता निहितं पादम्‌ एकम्‌। गो०ब्रा० १.५.२४२
उन्‌ नेष्यति क्षत्रियो वस्य इछन्‌। अ०वे० ७.१०३.१२
उन्नेष्यामि। श०ब्रा० १२.५.१.९; का०श्रौ०सू० ४.१४.८; मा०श्रौ०सू० १.६.१.२६, २.१ देखें-ओम्‌ उन्नेष्यामि तथा तुलना नीचे उन्‌ नयामि।
उन्‌ नो वीराँ अर्पय भेषजेभिः। ऋ०वे० २.३३.४३
उन्मज्य पुनर्‌ अब्रवीत्‌। अ०वे० १०.४.४२
उन्मत्तं रक्षसस्‌ परि। अ०वे० ६.१११.३२
उन्मदिता मौनेयेन। ऋ०वे० १०.१३६.३१
उन्‌ मध्यतः पौर्णमासी जिगाय। अ०वे० ७.८०.१२; तै०सं० ३.५.१.१२; तै०ब्रा० ३.१.१.१२२; मा०श्रौ०सू० ६.२.३२
उन्‌ मध्यमाः पितरः सोम्यासः। ऋ०वे० १०.१५.१२; अ०वे० १८.१.४४२; वा०सं० १९.४९२; तै०सं० २.६.१२.३२; मै०सं० ४.१०.६२, १५७.४;
आ०ब्रा०३.३७.१३; नि० ११.१८२
उन्‌ मध्व ऊर्मिर्‌ वनना अतिष्ठिपत्‌। ऋ०वे० ९.८६.४०१
उन्मा असि। देखें-उन्मासि।
उन्‌ मादयत मरुतः। अ०वे० ६.१३०.४१
उन्‌ मा पीता अयंसत। ऋ०वे० १०.११९.२२, ३१
उन्‌ मा ममन्द वृषभो मरुत्वान्‌। ऋ०वे० २.३३.६१
उन्मासि (तै०आ० ०मा आसि)। मै०सं० ४.९.४, १२४.८; तै०आ० ४.५.६
उन्मुक्तो वरुणस्य पाशः। तै०सं० १.२.९.१; आप०श्रौ०सू० १०.२९.९; महाना०उप०२०.१३ तुल०- प्रत्यस्तो इत्यादि) तथा विचृत्तो इत्यादि।
उन्मुञ्चन्तीर्‌ विवरुणाः। अ०वे० ८.७.१०१
उन्‌ मुञ्च पाशांस्‌ त्वं अग्न एषाम्‌। अ०वे० ६.११२.२१
उन्‌ मेष। (जाँचें- तिष्ठ प्रतितिष्ठ मा रिषः) आप०श्रौ०सू० ९.१८.२१. उद्‌ उस्र इत्यादि का ऊह।
उन्मोचनप्रमोचने। अ०वे० ५.३०.२३-४३
उप ऋजीषं जिघ्रताम्‌। नि० ५.१२
उप ऋषभस्य। (तै०ब्रा० ला०श्रौ०सू०- उपर्षभस्य) रेतसि। अ०वे० यद्‌ रेतः)। ऋ०वे० ६.२८.८३; अ०वे० ९.४.२३३; तै०ब्रा० २.८.८.१२३;
ला०श्रौ०सू० ३.३.४३
उप कण्वस्य सुष्टुतिम्‌। ऋ०वे० ८.३४.१२; सा०वे० १.३४८२, २.११५७२
उपकल्पयध्वम्‌। कौ० सू० ९४.५
उप कामदुघा दधे। तै० ब्रा० ३.१२.६.१४ (द्वितीयांश), २४ (तृतीयांश), ३४ (तृतीयांश), ४४ (तृतीयांश), ५४ (तृतीयांश), ६४ (तृतीयांश), ७.१४
(द्वितीयांश), २४ (तृतीयांश), ३४ (तृतीयांश), ४४ (तृतीयांश), ५४ (तृतीयांश), ८.१४ (द्वितीयांश), २४ (तृतीयांश), ३४ (तृतीयांश). सभी सिवाप पहली और अन्तिम बार प्रत्येक तीनों अध्यायों में गलित हैं।
उप कामान्‌ ससृज्महे। ऋ०वे० १.८१.८४; अ०वे० २०.५६.५४
उप क्रमस्व पुरुरूपम्‌ आ भर। ऋ०वे० ८.१.४३; अ०वे० २०.८५.४३
उप क्रमस्वा भर। ऋ०वे० ८.८१.७१; शा०श्रौ०सू० ७.१५.३ प्रतीकः उप क्रमस्वा भर धृषता। आ०श्रौ०सू० ६.४.१०
उप क्षत्रं पृञ्चीत हन्ति राजभिः। ऋ०वे० १.४०.८१
उप क्षयेम शरणा बृहन्ता। अ०वे० १९.१५.४४ देखें-उप स्थेयाम।
उप क्षरन्ति जुह्वो घृतेन। तै०ब्रा० ३.७.१३.३१ देखें-’अभिक्षरन्ति‘ इत्यादि।
उप क्षरन्ति मधुनो घृतस्य। का०सं० ४०.१३१
उप क्षरन्ति सिन्धवो मयोभुवः। ऋ०वे० १.१२५.४१; तै०सं० १.८.२२.४१; मै०सं० ४.११.२१, १६५.५; का०सं० ११.५, १२१
उपक्षितो वया इव। ऋ०वे० ८.१९.३३२
उपक्षेतारस्‌ तव सुप्रणीते। ऋ०वे० ३.१.१६१
उप क्षेति वृद्धवयाः सुवीरः। ऋ०वे० २.२७.१३२; तै०सं० २.१.११.४२; मै०सं० ४.१४.१४२, २३९.५
उपक्षेति हितमित्रो न राजा। ऋ०वे० १.७३.३२, ३.५५.२१२
उपख्यात्रे नमः। का०सं० २६.१२; आप०श्रौ०सू० २०.१.१७
उप घेद्‌ एना नमसा गृणीमसि। ऋ०वे० २.३४.१४२
उपचिन्वन्ति वेधसः। तै०सं० १.१.७.२२, ५.१०.३२; मै०सं० १.१.८२, ४.१४, ४.१.८२, १०.१३; का०सं० १.७२, ३१.६ ; का०श्रौ०सू० २.८.१६२
उपच्यवं च शिक्षते। ऋ०वे० १.२८.३२
उप छायाम्‌ इव घृणेः। ऋ०वे० ६.१६.३८१; सा०वे० २.१०५६१; मै०सं० ४.११.२१, १६३.८; का०सं० ४०.१४१; तै०ब्रा० २.४.४.६१
उपजीका उद्‌ भरन्ति। अ०वे० २.३.४१
उप जीवन्ति सर्वदा। अ०वे० १०.६.३२२
उपजीवा स्थोप जीव्यासम्‌। अ०वे० १९.६९.२
उप ज्ञुबाधो नमसा सदेम। ऋ०वे० ६.१.६४; मै०सं० ४.१३.६४, २०७.१; का०सं० १८.२०४; तै०ब्रा० ३.६.१०.३४
उप ज्मन्न्‌ उप वेतसे। वा०सं० १७.६१; तै०सं० ४.६.१.११; मै०सं० २.१०.११, १३१.९; का०सं० १७.१७१; श०ब्रा० ९.१.२.२७१ देखें-उप द्यां उप।
उप ज्येष्ठे वरूथे गभस्तौ। ऋ०वे० २.१८.८३
उप तप्यामहे तपः। अ०वे० ७.६१.१२, २२ तुल०- ब्रह्मचर्यम्‌ उपेमसि।
उप तिष्ठताम्‌। शा० गृ०सू० ४.२.५; या०ध०सू० १.२५१
उपतिष्ठन्त उपतिष्ठमाणाम्‌। अ०वे० ८.९.८२
उप तिष्ठन्त्य्‌ आयतीः। अ०वे० १९.५८.३५
उप ते गा इवाकरम्‌। ऋ०वे० १०.१२७.८१; का०सं० १३.१६१; तै०ब्रा० २.४.६.१०१
उप तेऽधां सहमानाम्‌॥ (अ०वे० सहीयसीम्‌)। ऋ०वे० १०.१४५.६१; अ०वे० ३.१८.६२; आ०मं०पा० ११.५.६१ (आप०गृ०सू० ३.९.६). प्रतीकः
उप तेऽधाम्‌ कौ० सू० ३६.२१ देखें-अभि तेऽधां तथा अभि त्वाधां।
उप ते नमः। तै० ब्रा० ३.७.६.२० (द्वितीयांश); तै० आ० आ० १०.७७ (द्वितीयांश); आप०श्रौ०सू० ४.१२.१० (द्वितीयांश)।
उप ते यज्ञ नमः। तै० ब्रा० ३.७.६.२०; तै० आ० आ० १०.७७; आप०श्रौ०सू० ४.१२.१०
उप ते स्तोमान्‌ पसुपा इवाकरम्‌। ऋ०वे० १.११४.९१; आ०श्रौ०सू० ४.११.६. प्रतीकः उप ते स्तोमान्‌। शा०श्रौ०सू० ९.२६.३ (भाष्य।
उप त्मनि धधानो धुर्य आशून्‌। ऋ०वे० ४.२९.४३
उप त्मन्या वनस्पते। ऋ०वे० १.१८८.१०१
उप त्या वह्नी गमतो विशं नः। ऋ०वे० ७.७३.४१
उप त्रितस्य पाष्योः। ऋ०वे० ९.१०२.२१; सा०वे० २.३६४१
उप त्रिबन्धुर्‌ जरदष्टिम्‌ एति। ऋ०वे० ७.३७.७३
उप त्वच्य्‌ उपमस्यां नि धायि। ऋ०वे० १.१४५.५२
उप त्वा कर्मन्न्‌ ऊतये स नो युवा। ऋ०वे० ८.२१.२१; अ०वे० २०.१४.२१, ६२.२१; सा०वे० २.५९१
उप त्वा काम ईमहे ससृग्महे। सा०वे० १.४०६२, २.६०२ देखें-अगला।
उप त्वा कामान्‌ महः ससृज्महे। ऋ०वे० ८.९८.७२; अ०वे० २०.१००.१२ देखें-पूर्व।
उप त्वाग्ने दिवे-दिवे। ऋ०वे० १.१.७१; सा०वे० १.१४१; वा०सं० ३.२२१; तै०सं० १.५.६.२१; मै०सं० १.५.३१, ६९.३, १.५.१०, ७८.९; का०सं० ७.११, ८, २२.१०; आ०ब्रा०१.३०.१०; का०ब्रा० ९.५; श०ब्रा० २.३.४.२८१; आप०श्रौ०सू० १७.७, १७.२४.१; मा०श्रौ०सू० १.६.२.९, ६.२.६. प्रतीकः उप त्वाग्ने दिवे-दिवे दोषावस्तः। आ०श्रौ०सू० ४.१०.३; उप त्वाग्ने। शा०श्रौ०सू० २.१२.२, ५.१४.११; उप त्वा। का०श्रौ०सू० ४.१२.७
उप त्वाग्ने हविष्मतीः। वा०सं० ३.४१; तै०ब्रा० १.२.१.१०१; आप०श्रौ०सू० ५.६.३१. प्रतीकः उप त्वा। का०श्रौ०सू० ४.८.६
उप त्वा जामयो गिरः। ऋ०वे० ८.१०२.१३१; सा०वे० १.१३१, २.९२०१; का०सं० ४०.१४१; पं०वि०ब्रा० १६.५.१; तै०ब्रा० १.८.८.१. प्रतीकः उप त्वा
जामयः। शा०श्रौ०सू० १४.५२.५
उप त्वा जुह्वो गिरः। (का०सं० मम)। ऋ०वे० ८.४४.५१; सा०वे० २.८९२१; मै०सं० १.६.११, ८५.१; का०सं० ७.१२१. प्रतीकः उप त्वा जुह्वः।
शा०श्रौ०सू० २.२.१७
उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः। अ०वे० ४.३४.५५-७५
उप त्वा देवो अग्रभीत्‌। अ०वे० ७.११०.३१. प्रतीकः उप त्वा देवः। वै०सू० ३.१७
उप त्वा नमसा वयम्‌। अ०वे० ३.१५.७१. प्रतीकः उप त्वा नमसा। वै०सू० ६.९; कौ०सू० ७०.१३
उप त्वा मदाः सुवाचो अस्थुः। (अ०वे० अगुः)। अ०वे० २.५.२४; सा०वे० २.३०३४; आ०श्रौ०सू० ६.३.१४; शा०श्रौ०सू० ९.५.२४
उप त्वा रण्वसंदृशम्‌। ऋ०वे० ६.१६.३७१; सा०वे० २.१०५५१; मै०सं० ४.११.२१, १६३.६; का०सं० ४०.१४१
उप त्वा रातिः सुकृतस्य तिष्ठात्‌। ऋ०वे० १०.९५.१७३
उप त्वा सातये नरः। ऋ०वे० ७.१५.९१
उप त्वा सीदन्‌ विश्वे यजत्राः। ऋ०वे० १.६५.२२
उप त्वा सोमिनो गृहम्‌। ऋ०वे० १.४९.१४
उप त्वेमः कृधि नो भागधेयम्‌। ऋ०वे० ८.९६.८३
उप देवाँ। (मै०सं० देवँ) ऋतुशः पाथ एतु। वा०सं० २९.१०२; तै०सं० ५.१.११.४२; मै०सं० ३.१६.२२, १८४.१६; का०सं० अश्व० ६.२२
उप देवाः उप यज्ञः। तै०सं० ३.२.४.१३; आप०श्रौ०सू० १२.२०.१ (खंडों में।
उप देवान्‌ दैवीर्‌ विशः प्रागुर्‌ उशिजो वह्नितमान्‌। (का०सं० प्रागुर्‌ वह्नय उशिजः)। वा०सं० ६.७; का०सं० ३.४, २६.७; श०ब्रा० ३.७.३.९. प्रतीकः उप देवान्‌। का०श्रौ०सू० ६.३.१९ देखें-’उपो‘ इत्यादि)
उप द्यां स्कम्भथु स्कम्भनेन। ऋ०वे० ६.७२.२३
उप द्यां उप वेतसम्‌। अ०वे० १८.३.५१; वै०सू० २९.१३. प्रतीकः उप द्याम्‌। कौ०सू० ८२.२६ देखें-उप ज्मन्न्‌।
उप द्यां ऋष्वो बृहद्‌ इन्द्र स्तभायः। ऋ०वे० ६.१७.७२
उप द्युभिर्‌ विभिर्‌ मदे। ऋ०वे० ५.५३.३२
उप द्रव पयसा गोधुग्‌ ओषम्‌। (शा०श्रौ०सू० ओ षु मा)। अ०वे० ७.७३.६१; आ०ब्रा०१.२२.२; आ०श्रौ०सू० ४.७.४१; शा०श्रौ०सू० ५.१०.१०१.
प्रतीकः उप द्रव पयसा गोधुक्‌। आप०श्रौ०सू० १५.९.११; उप द्रव पयसा। का०श्रौ०सू० २६.५.११
उपद्रष्ट्रे नमः। का०सं० २६.१२; गो०ब्रा० २.२.१९ (द्वितीयांश); वै०सू० १८.१५; आप०श्रौ०सू० १२.२०.६,२०.१.१७; मा०श्रौ०सू० ९.२.१
उप द्रोणेष्व्‌ आयवः। ऋ०वे० ९.१५.७२; सा०वे० २.६१८२
उप द्वयुं चाद्वयुं च वसवः। ऋ०वे० ८.१८.१५३
उप द्वा पञ्च सृजतः। ऋ०वे० ८.७२.७२
उप ध्मातेव धमति। ऋ०वे० ५.९.५४
उप ध्रजन्तम्‌ अद्रयो विधन्न्‌ इत्‌। ऋ०वे० १.१४९.१३
उपध्वस्ताः सावित्राः। वा०सं० २४.१४; मै०सं० ३.१३.१२, १७०.१२, ३.१३.१३, १७१.३, ३.१३.१५, १७१.९, ३.१३.१६, १७१.१२; आप०श्रौ०सू०
२०.१४.७
उप नः पितव्‌ चर। ऋ०वे० १.१८७.३१; का०सं० ४०.८१
उप नयत मेध्या दुरः। मै०सं० ४.१३.४, २०३.७; का०सं० १६.२१; आ०ब्रा०२.६.३; का०ब्रा० १०.४; तै०ब्रा० ३.६.६.१; आ०श्रौ०सू० ३.३.१;
शा०श्रौ०सू० ५.१७.१
उप नरं नोनुमसि। अ०वे० २०.१२७.१४१ तुल०- । आ०श्रौ०सू० ८.३.१२ (भाष्य उप वो नर एनमसि।
उप नः सवना गहि। ऋ०वे० १.४.२१; अ०वे० २०.५७.२१, ६८.२१; सा०वे० २.४३८१
उप नः सुतम्‌ आ गतम्‌। ऋ०वे० ५.७१.३१; शा०श्रौ०सू० ७.११.४
उप नः सुतम्‌ आ गहि। ऋ०वे० १.१६.४१, ३.४२.११; अ०वे० २०.२४.११; वै० सू० ३१.२२. प्रतीकः उप नः सुतम्‌ आ गहि सोमम्‌ इन्द्र।
शा०श्रौ०सू० ९.१८.३ (ऋ०वे० के लिए ३.४२.१।
उप नः (तै०ब्रा० नस्‌) सूनवो गिरः। ऋ०वे० ६.५२.९१; सा०वे० २.९४५१; वा०सं० ३३.७७१; का०सं० २६.१११; तै०ब्रा० २.४.६.३१
उपनिषदे सुप्रजास्तवाय। तै० ब्रा० ३.७.५.११४; आप०श्रौ०सू० २.५.९४
उप नूनं युयुजे वृषणा हरी। ऋ०वे० ८.४.११३ देखें-उपो इत्यादि।
उप नो देवा अवसा गमन्तु। ऋ०वे० १.१०७.२१
उप नो मित्रावरुणाव्‌ इहावतम्‌। तै० ब्रा० ३.७.१३.४१; तै०आ० ४.२०.३१ देखें-उता नो इत्यादि।
उप नो यज्ञम्‌ आ गमत्‌। मै०सं० ४.१२.१३, १७८.४
उप नो यातम्‌ अश्विना। ऋ०वे० ८.२६.७१
उप नो राजन्‌ सुकृते ह्वयस्व। वै० सू० २४.१४ (द्वितीयांश) देखें-उप मा राजन्‌।
उप नो वाजा अध्वरम्‌ ऋभुक्षाः। ऋ०वे० ४.३७.११; आ०ब्रा०५.१३.११. प्रतीकः उप नो वाजाः। आ०श्रौ०सू० ८.८.८
उप नो वाजान्‌ मिमीह्य्‌ उप स्तीन्‌। ऋ०वे० ७.१९.११३; अ०वे० २०.३७.११३
उप्‌ नो वाजिनीवसू। ऋ०वे० ८.२२.७१
उप नो हरिभिः सुतम्‌। ऋ०वे० ८.९३.३११, ३१३, ३२३, ३३३; सा०वे० १.१५०१, १५०३, २.११४०१, ११४०१, ११४१३, ११४२३; आ०ब्रा०५.७.५,
१३.५; का०ब्रा० २३.७; पं०वि०ब्रा० १२.१३.३; तै०ब्रा० २.७.१३.२३; आ०श्रौ०सू० ७.१२.१५, ८.८.२. प्रतीकः उप नो हरिभिः। शा०श्रौ०सू० १०.८.९, ११.९.३
उप प्रक्षे (ऐ०आ० शा०श्रौ०सू० उपप्रक्षे) मधुमति क्षियन्तः। सा०वे० १.४४४१, २.४६५; ऐ०आ० ५.२.२.१२१; शा०श्रौ०सू० १८.१५.५१; सा० वि० ब्रा० १.४.१४।
उपप्रक्षे वृषणो मोदमानाः। ऋ०वे० ५.४७.६३
उप प्र जिन्वन्न्‌ उशतीर्‌ उशन्तम्‌। ऋ०वे० १.७१.११. प्रतीकः उप प्र जिन्वन्‌। आ०श्रौ०सू० ४.१३.७
उप प्रत्नम्‌ उप भूर्‌ भुवः सुवः। आप०श्रौ०सू० ६.८.११, २१.१
उपप्रभिन्नम्‌ इषम्‌ ऊर्जं प्रजाभ्यः। तै० ब्रा० १.२.१.३१; आप०श्रौ०सू० ५.१.७३
उप प्र यन्ति धीतयः। ऋ०वे० ३.१२.७२; सा०वे० २.९२७२, १०४४२
उपप्रयन्ति याचितुम्‌। अ०वे० १२.४.३१४
उप प्र यन्तु (तै०ब्रा० यन्ति) नरो अग्निरूपाः। अ०वे० ४.३१.१४; तै०ब्रा० २.४.१.१०४ देखें-अभि प्र यन्तु।
उप प्र यन्तु मरुतः सुदानवः। ऋ०वे० १.४०.१३; वा०सं० ३४.५६३; मै०सं० ४.९.१३, १२०.८, ४.१२.१३, १७८.१२; का०सं० १०.१३३; तै०आ०
४.२.२३; मा०श्रौ०सू० ५.१.९.२३३
उपप्रयन्तो अध्वरम्‌। ऋ०वे० १.७४.११; सा०वे० २.७२९१; वा०सं० ३.१११; तै०सं० १.५.५.११, ७.१; मै०सं० १.५.११, ६५.६, १.५.५, ७२.४, १.५.६,
७४.३; का०सं० ६.९१, ७.४; आ०ब्रा०४.२९.४; का०ब्रा० ११.४, २२.१; श०ब्रा० २.३.४.१०; शा०श्रौ०सू० २.११.२, ६.४.१, १०.२.२, १४.५१.१२; आप०श्रौ०सू० ६.१६.४; मा०श्रौ०सू० १.६.२.४. प्रतीकः उपप्रयन्तः। आ०श्रौ०सू० ४.१३.७, ७.१०.३; का०श्रौ०सू० ४.१२.३ तुल०- बृ. दा. ३.१२०. उपवती के रूप में निर्देशित (जाँचें- ऋक्‌)। श०ब्रा० २.३.४.९, १६।
उपप्रयन्‌ दस्युहत्याय वज्री। ऋ०वे० १.१०३.४३
उप प्र यातं वरम्‌ आ वसिष्ठम्‌। ऋ०वे० ७.७०.६३
उप प्र याहि दधिषे गभस्त्योः। ऋ०वे० १.८२.६२
उप प्र याहि दिव्यानि धाम। (मै०सं० का०सं० धामन्‌)। वा०सं० १५.५२४; तै०सं० ४.७.१३.४४; मै०सं० २.१२.४४, १४७.१४; का०सं० १८.१८४;
श०ब्रा० ८.६.३.२१
उप प्रयोभिर्‌ आ गतम्‌। ऋ०वे० १.२.४२; वा०सं० ७.८२, ३३.५६२; तै०सं० १.४.४.१२; मै०सं० १.३.६२, ३२.१२; का०सं० ४.२२; श०ब्रा०
४.१.३.१९२
उपप्रवद (ऋ०वे०खि० उपप्लवद) मण्डूकि। ऋ०वे०खि० ७.१०३.११; अ०वे० ४.१५.१४१; नि० ९.७१ तुल०- सुपर्ण ९.४१।
उप प्रशिषम्‌ आसते। अ०वे० १३.४.२७२
उप प्रागाच्‌ छसनं वाज्य्‌ अर्वा। ऋ०वे० १.१६३.१२१; वा०सं० २९.२३१; तै०सं० ४.६.७.४१; का०सं० अश्व० ६.३१; श०ब्रा० १३.५.१.१७, १८;
आ०श्रौ०सू० १०.८.७. प्रतीकः उप प्रागात्‌। शा०श्रौ०सू० १६.३.२३
उप प्रागात्‌ परमं यत्‌ सधस्थम्‌। ऋ०वे० १.१६३.१३१; वा०सं० २९.२४१; तै०सं० ४.६.७.५१; का०सं० अश्व० ६.३१; श०ब्रा० १३.५.१.१७, १८.
प्रतीकः उप प्रागात्‌। शा०श्रौ०सू० १६.३.२३
उप प्रागात्‌ सहस्राक्षः। अ०वे० ६.३७.११, प्रतीकः उप प्रागात्‌। कौ० सू० ४८.२३
उप प्रागात्‌ सुमन्‌ मेऽधायि मन्म। ऋ०वे० १.१६२.७१; वा०सं० २५.३०१; तै०सं० ४.६.८.३१; मै०सं० ३.१६.११, १८२.४; का०सं० अश्व० ६.४१; नि०
६.२२
उप प्रागाद्‌ देवो अग्निः। ऋ०वे० १.२८.११. प्रतीकः उप प्रागात्‌. कौ०सू० २६.२६ देखें-परि प्रागाद्‌ इत्यादि।
उप प्रियं पनिप्नतम्‌। ऋ०वे० ९.६७.२९१; अ०वे० ७.३२.११; आ०ब्रा०१.३०.१०; का०ब्रा० ९.६; आ०श्रौ०सू० ४.१०.३. प्रतीकः उप प्रियम्‌।
शा०श्रौ०सू० ५.१४.१६; का०सं० ५८.३, ११ तुल०- बृ. दा. ६.१३३।
उप प्रिया नमसा बर्हिर्‌ अछ। ऋ०वे० ६.६७.२२
उप प्रिया नमसा हूयमाना। ऋ०वे० ६.६७.३२; मै०सं० ४.१४.१०२, २३१.५
उपप्रुतं कृणुते निर्णिजं तना। ऋ०वे० ९.७१.२४
उप प्रेत कुशिकाश्‌ चेतयध्वम्‌। ऋ०वे० ३.५३.१.१११; नि० ७.२ तुल०- बृ. दा. ४.११५।
उप प्रेत जयता नरः. तै० सं० ४.६.४.४१ देखें-प्रेता जयता।
उप प्रेत मरुतः सुदानव (का०सं० स्वतवस) एना विश्पतिनाभ्य्‌ अमुं राजानम्‌। तै०सं० २.३.१.२; का०सं० ११.६. प्रतीकः उप प्रेत मरुतः
सुदानवः। आप०श्रौ०सू० १९.२०.१० देखें-प्रेत मरुतः।
उप प्रेत संयतध्वम्‌। आप०श्रौ०सू० ६.८.१११
उप प्रेष्य। मा०श्रौ०सू० ५.२.८.२२
उप प्रेष्यतं पूषणं यो वहाति। ऋ०वे० १८.२.५३३
उप प्रेष्य होतः। आ०श्रौ०सू० ३.२.१०; शा०श्रौ०सू० ५.१६.९
उप प्रेश्य होतर्‌ हव्या देवेभ्यः। तै०सं० ६.३.८.२; मै०सं० ४.१३.४, २०३.६; का०सं० १६.२१; आ०ब्रा०२.५.६; श०ब्रा० ३.८.१.११; तै०ब्रा०
३.६.५.१। का०श्रौ०सू० ६.५.१०; आप०श्रौ०सू० ७.१५.७; मा०श्रौ०सू० १.८.३.२५
उपप्रेहि वाचस्पते। मै०सं० ४.१२.११, १७९.१२ देखें-पुनर्‌ एहि इत्यादि।
उप प्रैत्‌ पूर्व्यं युगम्‌। ऋ०वे० १०.७२.९२; तै०आ० १.१३.३२
उपप्लवद देखें-उपप्रवद।
उपबद्धान्‌ इहा वह। अ०वे० १.७.७२
उप बर्बहि वृषभ्याय बाहुम्‌। ऋ०वे० १०.१०.१०३; अ०वे० १८.१.११३; नि० ४.२०३
उपब्दे पुनर्‌ वो इत्यादि। शेरभक इत्यादि का ऊह । अ०वे० २.२४.६
उप बघ्नं वावाता वृषणा हरी। ऋ०वे० ८.४.१४१
उप ब्रह्माणि जुजुषाणाम्‌ अस्थुः। ऋ०वे० ७.२३.३२; अ०वे० २०.१२.३२; मै०सं० ४.१०.५२, १५५.१४; तै०ब्रा० २.४.१.३२
उप ब्रह्माणि नः शृणु। ऋ०वे० ८.१७.२३; अ०वे० २०.३.२३, ३८.२३, ४७.८३; सा०वे० २.१७३; मै०सं० २.१३.९३, १५८.११
उप ब्रह्माणि मान्यस्य कारोः। ऋ०वे० १.१७७.५२
उप ब्रह्माणि वाघतः। ऋ०वे० १.३.५३; अ०वे० २०.८४.२३; सा०वे० २.४९७३; वा०सं० २०.८८३
उप ब्रह्माणि शृणव इमा नः। ऋ०वे० ६.४०.४३, ७.२९.२४
उप ब्रह्माणि शृणुतं हवं मे। ऋ०वे० ६.६९.७४
उप ब्रह्माणि शृणुतं गिरो मे। ऋ०वे० ६.६९.४४
उप ब्रह्माणि सवनानि वृत्रहा। (सा०वे० वृत्रहन्‌)। ऋ०वे० ८.९०.१३; अ०वे० २०.१०४.३३; सा०वे० १.२६९३, २.८४२३
उप ब्रह्माणि ससृजे वसिष्ठः। ऋ०वे० ७.१८.४२
उप ब्रह्माणि हरिवः। ऋ०वे० १.३.६२; अ०वे० २०.८४.३२; सा०वे० २.४९८२; वा०सं० २०.८९२
उप ब्रह्माणि हरिवो हरिभ्याम्‌। ऋ०वे० १०.१०४.६१
उप ब्रह्मा शृणवच्‌ छस्यमानम्‌। (मै०सं० शृणवँ श०)। ऋ०वे० ४.५८.२३; वा०सं० १७.९०३; मै०सं० १.६.२३, ८७.१६; का०सं० ४०.७३; तै०आ० १०.१०.२३; आप०श्रौ०सू० ५.१७.४३; महाना०उप०९.१३३
उप ब्रुव उषसं सूर्यं गाम्‌। ऋ०वे० ७.४४.३२; मै०सं० ४.११.१२, १६२.२
उप ब्रुव उषसो यज्ञकेतुः। ऋ०वे० ४.५१.११२
उप बुर्वत ईं धियः। ऋ०वे० १.१३४.२७
उप ब्रुवत ऊतये। ऋ०वे० ८.६.२७२
उप ब्रुवीत नमसा विजानन्‌। ऋ०वे० ५.४९.२३
उप ब्रुवे नमसा दैव्यं जनम्‌। ऋ०वे० २.३०.११२
उप ब्रुवे नमसा यज्ञे अस्मिन्‌। ऋ०वे० १.१८५.७२; मै०सं० ४.१४.७२, २२५.१; तै०ब्रा० २.८.४.८२
उपब्रूते धने हिते। ऋ०वे० १.४०.२२, ६.६१.५२
उप ब्रूषे यजस्य्‌ अध्वरीयसि। ऋ०वे० १०.९१.११४
उप भूष जरितर्‌ मा रुवण्यः। ऋ०वे० ८.९६.१२३
उप भूषतो युयुजानसप्ती। ऋ०वे० ६.६२.४२
उप भूषन्ति गिरो अप्रतीतम्‌। ऋ०वे० १०.१०४.७३
उप भूषेम दम आ सुवृक्तिभिः। ऋ०वे० ३.३.९४
उपभृद्‌। (जाँचें- असि घृताची नाम्ना) तै०सं० १.१.११.२ नीचे देखें- अन्त्रिक्षम्‌ असि जन्मनो०।
उपभृद्‌ अस्य्‌ अनाधृष्टा सपत्नसाही। मा०श्रौ०सू० १.२.५.५ तुल०- । आप०श्रौ०सू० २.४.२।
उपभृद्‌ एहि। तै०सं० १.१.१२.१; मै०सं० ४.१.१४, १९.४; का०सं० १.१२, ३१.११; तै०ब्रा० ३.३.७.६; मा०श्रौ०सू० १.३.१.१२; आप०श्रौ०सू०
२.१३.२
उपभृद्‌ एहि घृताच्य्‌ अन्तरिक्षं जन्मना। का०सं० १.११ नीचे देखें- अन्तरिक्षम्‌ असि जन्मनो०।
उप भ्रातृत्वं आयति। ऋ०वे० ८.२०.२२२
उपमं वाजयु श्रवः। ऋ०वे० ८.८०.५३
उपमङ्‌क्ष्यति स्या (शा०श्रौ०सू० ०मङ्‌क्ष्येऽहं) सलिलस्य मध्ये। श०ब्रा० १३.७.१.१५; शा०श्रौ०सू० १६.१६.३३ देखें-निमङ्‌क्ष्ये।
उपमं त्वा मघोनाम्‌। ऋ०वे० ८.५३ (भाग ५).११
उपमं (सा०वे० ०मां) देवतातये। ऋ०वे० ८.६२.८२; सा०वे० १.३९१२।
उपमं धेयाम्‌ ऋचा। ऋ०वे० ५.६४.४२
उपमश्रवसः पितुः। ऋ०वे० १०.३३.६२
उप मां रथंतरं। देखें-’उप मा‘ इत्यादि।
उप मां वाक्‌ सह प्राणेन ह्वयताम्‌। आ०ब्रा० २.२७.४; आ०श्रौ०सू० ५.६.१; शा०श्रौ०सू० १.११.१
उप मां वाक्‌ सह मनसा ह्वयताम्‌। शा०श्रौ०सू० १.११.१ देखें-उप मां चक्षुः।
उप मां वामदेव्यं देखें-’उप मा‘ इत्यादि।
उप मां श्रोत्रं सहात्मना ह्वयताम्‌। आ०ब्रा० २.२७.७; आ०श्रौ०सू० ५.६.११
उप मां सखा भक्षो ह्वयताम्‌ श्रौ०सू० १.७.७; शा०श्रौ०सू० १.११.१ देखें-उप मा भक्षः।
उप मां सप्त। देखें-’उप मा‘ इत्यादि।
उप मां स्थास्नु भुवनं ह्वयताम्‌। शा०श्रौ०सू० १.११.१
उप मां गावः सहाशिरा ह्वयन्ताम्‌। आ०श्रौ०सू० १.७.७; शा०श्रौ०सू० १.११.१
उप मां गौर्‌ घृतपदी ह्वयताम्‌। आ०श्रौ०सू० १.७.७
उप मा जक्षुर्‌ (पढें- चक्षुर्‌) उप मा मनिशा। का०श्रौ०सू० १३.२.१९२
उप मां चक्षुः सह मनसा ह्वयताम्‌। आ०ब्रा० २.२७.६; आ०श्रौ०सू० ५.६.७ देखें-उप मां वाक्‌ इत्यादि।
उप मां चरिष्णु भुवनं ह्वयताम्‌। शा०श्रौ०सू० १.११.१
उपमातिकृद्‌ दंसनावान्‌। शा०श्रौ०सू० ८.१७.१
उप मा दीक्ष्यां दीक्षपतयो ह्वयध्वम्‌। मै०सं० १.२.२, ११.३ नीचे देखें- अनु म इदं।
उप मा देवीर्‌ देवेभिर्‌ एत। अ०वे० ७.७५.२३
उप मादो नमतु। वा०सं० २६.२
उप मा द्यावापृथिवी ह्वयेताम्‌। तै०सं० ३.२.४.११; मा०श्रौ०सू० २.३.७.६१. प्रतीकः उप मा द्यावापृथिवी। आप०श्रौ०सू० १२.१९.७
उप मा (आ०श्रौ०सू० शा०श्रौ०सू० मां) धस्नुः सहर्षभा (आ०श्रौ०सू० शा०श्रौ०सू० सहर्षभा) ह्वयताम्‌। तै० ब्रा० ३.५.८.१, १३.१; आ०श्रौ०सू० १.७.७; शा०श्रौ०सू० १.११.१
उप मा नयस्व। कौ० सू० ५५.९; सा०मं०ब्रा० १.६.१६; हि०गृ०सू० १.५.२; आ०मं०पा० २.३.२६
उप मां दिव्याः सप्त होतारो ह्वयन्ताम्‌। आ०श्रौ०सू० १.७.७ देखें-उप मा सप्त।
उपमां देव० देखें-उपमं इत्यादि।
उप मां देवा ह्वयन्ताम्‌ अस्य सोमस्य पवमानस्य विचक्षणस्य भक्षे। का०ब्रा० १२.५; शा०श्रौ०सू० ६.८.१४
उप मां द्यौष्‌ (तै०ब्रा० आप०श्रौ०सू० द्यौः) पिता ह्वयताम्‌। वा०सं० २.११; श०ब्रा० १.८.१.४१; तै०ब्रा० ३.७.६.१५; आप०श्रौ०सू० ४.११.२
उप मां धेनुः। देखें-’उप मा‘ इत्यादि।
उप मा पेपिशत्‌ तमः। ऋ०वे० १०.१२७.७१
उप मा (श०ब्रा० शा०श्रौ०सू० मां) बृहत्‌ सह दिवा (शा०श्रौ०सू० सह सूर्येण सह चक्षुषा जो़डता है) ह्वयताम्‌। श०ब्रा० १.८.१.१९; तै०ब्रा०
३.५.८.१, १३.१; शा०श्रौ०सू० १.११.१ देखें-उपास्माँ इडा ह्वयतां सह।
उप मा भक्षः सखा ह्वयताम्‌। तै० ब्रा० ३.५.८.२, १३.२ देखें-उप मां सखा।
उप मा मतिर अस्थित। ऋ०वे० १०.११९.४१
उप मां इडा (शा०श्रौ०सू० इला) वृष्टिर्‌ ह्वयताम्‌। आ०श्रौ०सू० १.७.७; शा०श्रौ०सू० १.११.१
उप मां इला ततुरिर्‌ ह्वयताम्‌। शा०श्रौ०सू० १.११.१
उप मां उच्चा युवतिर्‌ बभूयाः। ऋ०वे० १०.१८३.२३; आ०मं०पा० १.११.२३; मा०गृ०सू० १.१४.१६३
उप मां ऋषयो दैव्यासो ह्वयन्तां तनूपावानस्‌ तन्वस्‌ तपोजाः। आ०ब्रा० २.२७.४, ६, ७; आ०श्रौ०सू० ५.६.१, ७, ११ तुल०- तनूपा ये।
उप मां पृथिवी। देखें-’उप मां माता‘ इत्यादि।
उप मां बृहत्‌। देखें-’उप मा‘ इत्यादि।
उप मां माता पृथिवी (वा०सं०। श०ब्रा० मां पृथिवी माता) ह्वयताम्‌। वा०सं० २.१०; श०ब्रा० १.८.१.४१; तै०ब्रा० ३.७.६.१५; आप०श्रौ०सू०
४.११.२
उप मा यन्ति वध्रयः। ऋ०वे० ८.४६.३०२
उप मा यन्तु मज्जयस्‌ सनीडाः। का०श्रौ०सू० १३.२.१९१
उपमा यो अमुच्यत। ऋ०वे० ८.६९.१३४; अ०वे० २०.९२.१०४
उप मा (श०ब्रा० शा०श्रौ०सू० मां) रथंतरं सह पृथिव्या (शा०श्रौ०सू० सहाग्निना सह वाचा सह पशुभिर्‌ जो़डता है) ह्वयताम्‌। श०ब्रा०
१.८.१.१९; तै०ब्रा० ३.५.८.१, १३.१; शा०श्रौ०सू० १.११.१ देखें-उपास्माण्‌ इडा ह्वयतां सह।
उप मा राजन्‌ सुकृते ह्वयस्व। तै० ब्रा० ३.७.१३.३४ देखें-उप नो राजन्‌।
उप मा (श०ब्रा० शा०श्रौ०सू० मां) वामदेव्यं सहान्तरिक्षेण (तै०ब्रा ०क्षेणा; शा०श्रौ०सू० सह वायुना सह प्राणेन जो़डता है) ह्वयताम्‌। श०ब्रा० १.८.१.१९; तै०ब्रा० ३.५.८.१, १३.१; शा०श्रौ०सू० १.११.१ देखें-उपामाँ इडा ह्वयतां सह।
उप मा श्यावाः स्वनयेन दत्ताः। ऋ०वे० १.१२६.३१
उप मा श्रीर्‌ जुषताम्‌ उप यशः। शा० गृ०सू० ६.५.२
उप मा षड्‌ द्वा-द्वा। ऋ०वे० ८.६८.१४१ तुल०- बृ. दा. ६.९१।
उप मा (शा०श्रौ०सू० मां) सप्त होत्रा ह्वयन्ताम्‌। तै० ब्रा० ३.५.८.१, १३.१; शा०श्रौ०सू० १.११.१ देखें-उप मां दिव्याः।
उप मास्व बृहती रेवतीर्‌ इषः। ऋ०वे० ९.७२.९३
उप मा होत्रा उपहवे ह्वयन्ताम्‌। तै०सं० ३.२.४.१४; मा०श्रौ०सू० २.३.७.६३. प्रतीकः उप मा होत्राः। आप०श्रौ०सू० १२.२०.१
उपमितां प्रतिमिताम्‌। अ०वे० ९.३.११. प्रतीकः उपमिताम्‌। कौ० सू० ६६.२२, २९
उप मित्रस्य धर्मभिः। ऋ०वे० ८.५२ (भाग-४).३४
उपमे रोचने दिवः। ऋ०वे० ८.८२.४३
उप मेहि सहोर्जो भागेन। मै०सं० ४.९.७, १२७.११. प्रतीकः उप मेहि. मा०श्रौ०सू० ४.३.१४ देखें-सहोर्जो।
उप मैत मयोभुवः। आ०गृ०सू० २.१०.६१
उप मौदुम्बरो मणिः। अ०वे० १९.३१.७१
उपयछोपयमनीः। श०ब्रा० ९.२.३.१; का०श्रौ०सू० १८.३.१६
उप यज्ञं सुराधसम्‌। ऋ०वे० ८.१४.१२३; अ०वे० २०.२९.२३
उप यज्ञं हविश्‌ च नः। ऋ०वे० १.१२.१०३; वा०सं० १७.९३; तै०सं० १.३.१४.८३, ५.५.३३, ४.६.१.३३; मै०सं० १.५.१३, ६६.१७, ४.११.४३,
१७१.१६; का०सं० १९.१४३; आ०श्रौ०सू० ३.१२.१४३; शा०श्रौ०सू० ३.५.९३; शा०गृ०सू० २.१३.५३
उप यज्ञम्‌ अस्थित (मा०श्रौ०सू० अस्तु नो) वैश्वदेवी। ऋ०वे०खि० ९.८६.१४; अ०वे० ७.२७.१४; आप०श्रौ०सू० ४.१३.४४; मा०श्रौ०सू० १.४.३.२४
उप यज्ञम्‌ इहागमत्‌। तै० ब्रा० ३.१.३.२३
उप यत्‌ सीदद्‌ इन्दुं शरीरैः। ऋ०वे० १०.९९.८३
उप यद्‌ वोचे अध्वरस्य होता। ऋ०वे० ५.४९.४३
उप यन्तु मां देवगणाः। मा०गृ०सू० २.१३.६१ देखें-उपैतु।
उप यम्‌ एति युवतिः सुदक्षम्‌। ऋ०वे० ७.१.६१; तै०सं० ४.३.१३.६१
उपयष्टर्‌ उप सीद। का०श्रौ०सू० ६.९.७; आप०श्रौ०सू० ७.२६.८; मा०श्रौ०सू० १.८.६.१
उपयाति वसुमता रथेन। ऋ०वे० ४.४.१०२; तै०सं० १.२.१४.४२; मै०सं० ४.११.५२, १७३.१२; का०सं० ६.११२
उपयामगृहीतोऽसि। वा०सं० ७.४, ८-१२, १६, २०, २५, ३० (तृतीयांश), ३१-३५, ३६ (द्वितीयांश), ३७-४०, ८.१, ७, ८, ९, ११, ३३, ३४, ३५, ३८- ४१, ४४-४७, ९.२ (तृतीयांश), ३, ४, १०.३२, १९.६, ८, २०.३३, २३.२, ४, २६.३-१०; तै०सं० १.४.३.१, ४.१ (द्वितीयांश), ५.१२५.१, २९.१३१.१, ३७.१४२.१, ७.१२.१ (तृतीयांश), २, ३.२.१.३, १०.१ (तृतीयांश), ५.८.१, ९.१, १०.१, ६.४.६.३, ७.३, ५.३.४, ८.३, ७.५.१६.१, १७.१; मै०सं० १.३.५, ३२.३, १.३.६ (द्वितीयांश), ३२.११, १४, १.३.७, ३३.१, १.३.८, ३३.४, १.३.९ (पञ्चमांश), ३३.५ (द्वितीयांश), ६, ९, १.३.१०, ३४.३, १.३.११, ३४.६, १.३.१३, ३५.९, १.३.१४ (द्वितीयांश), ३५.१२, १५, १.३.१५, ३६.४, १.३.१६, ३६.९, १.३.१७, ३६.१४, १.३.१८, ३७.३, १.३.१९, ३७.७, १.३.२०, ३७.११, १.३.२१, ३७.१५, १.३.२२, ३८.३, १.३.२३, ३८.७, १.३.२४, ३८.११, १.३.२५, ३८.१४, १.३.२६ (द्वितीयांश),
३९.३, ६, १.३.२७, ३९.१५, १.३.२८, ४०.१, १.३.२९, ४०.३, १.३.३०, ४०.६, १.३.३१, ४१.३, १.३.३२, ४१.६, १.३.३३, ४१.९, १.३.३४, ४१.१३, १.३.३५, ४१.१५, १.३.३६, ४२.१५, १.११.४ (षष्ठांश), १६५.९, १०, १२, १३, १७, १६६.५, २.३.८ (तृतीयांश), ३६.५, ६, ७, ३.१२.१६, १६५.३, ३.१२.१७, १६५.७, ४.६.५ (तृतीयांश), ८६.१०, १२, १४; का०सं० ४.१, २ (सप्तांश ), ३ (द्वितीयांश), ५ (तृतीयांश), ६ (सप्तांश ), ७
(चतुर्थंयांश), ८ (षष्ठांश), १० (पञ्चमांश), ११ (षष्ठांश), १२.९ (तृतीयांश), १४.३ (सप्तांश ), २६.१० (द्वितीयांश), २७.२ (द्वितीयांश), २९.५, ३०.४ (द्वितीयांश), ५ (नवांश), ३७.१८ (द्वितीयांश); का०सं० अश्व० ५.११, १२, १३; श०ब्रा० ४.१.२.१५, ३.१९, ४.७, ५.१७, २.१.९, १०, २.९, ३.१०, १५, १६, १७, ४.२४, ३.१.१४ (द्वितीयांश), १५ (द्वितीयांश), १६ (द्वितीयांश), १७ (द्वितीयांश), १८ (द्वितीयांश), १९
(द्वितीयांश), २०, २४, २७, ३.९, १३, १४ (द्वितीयांश), १८, ५.६, ४.१.६, १४, २.१२, ३.६, ५.३.९, १०, ४.९, १०, ११, ६.२.२, ४.४, ५, ६, ५.१.२.४-८, ५.४.२४, ११.५.९.७; तै०ब्रा० २.६.१.३, ५, ३.१०.८.१; तै०आ० ३.१६.१, १०.६३.१; का०श्रौ०सू० ९.९.१५, १३.२, १८, १०.३.३, ६.२, ८.१; आप०श्रौ०सू० १२.७.७, १३.७, १४.९ (द्वितीयांश), १५.११, १६.११, २०.१९, २६.११, २८.११, १३.१३.५, १४.७, १७.२, १८.२.१, १९.२.९, ७.१ (तृतीयांश), ४, ५, ६, २१.२१.४, १६; मा०श्रौ०सू० २.३.२.२९, २.३.४.२५, २.३.५.१०, २.३.५.१६ (तृतीयांश), २.३.८.३, २.३.८.११, २.३.८.१२, २.३.८.१६, २.३.८.१७, २.३.८.२१, २.३.८.२३, २.४.२.२, २.४.२.३, २.४.३.२, २.४.३.३, २.४.३.१३, २.४.३.२३, २.४.६.१९, २.५.१.४४, २.५.२.१०, २.५.३.१ (तृतायींश), २.५.३.१४, २.५.४.२, ५.२.४.२१, ७.१.१ (द्वितीयांश), ७.२.३, ७.२.४, ७.२.६; महा०उप०२०.८, २४.२. प्रतीकः उपयामगृहीतः। का०श्रौ०सू० ९.६.१, २१
उपयामम्‌ अधरेणौष्ठेन। (तै०सं० ०णोष्ठेन; का०सं० अश्व० अधरोष्ठेन)। वा०सं० २५.२; तै०सं० ५.७.१२.१; मै०सं० ३.१५.२, १७८.३; का०सं०
अश्व० १३.२
उपयामाय स्वाहा। (आप०श्रौ०सू० त्वा)। मै०सं० ३.१२.१२, १६४.१; का०सं० ४०.४; आप०श्रौ०सू० १७.२.६
उप यो नमो नमसि स्तभायन्‌। ऋ०वे० ४.२१.५१
उपरंस्यते स्वाहा। तै०सं० ७.१.१९.१; का०सं० अश्व० १.१०
उपरताय स्वाहा। तै०सं० ७.१.१९.१; का०सं० अश्व० १.१०, ५.१
उपरवाश्‌ च मेऽधिषवणे च मे। तै०सं० ४.७.८.१ नीचे देखें- अधिषवणे।
उपरिबुध्नान्‌ वनिनश्‌ चकर्थ। ऋ०वे० १०.७३.८४
उपरिष्टात्‌ सर्वतश्‌ च याः। तै० ब्रा० ३.७.४.१२; आप०श्रौ०सू० ४.४.४२
उपरिष्टाद्‌ यद्‌ एजाय। आ०मं०पा० २.१६.१३
उपरिष्टाद्वातो वातः। मै०सं० २.७.२०, १०५.१९ देखें-विष्वगवातो।
उपर्षभस्य इत्यादि। देखें-’उप ऋषभस्य‘ इत्यादि।
उपलक्ष्म्यै स्वाहा। मा०गृ०सू० २.१३.६
उपलप्रक्षिणी नना। ऋ०वे० ९.११२.३२,। नि० ६.६२
उपलान्‌ प्लीह्ना। वा०सं० २५.८; मै०सं० ३.१५.७, १७९.१४ तुल०- इन्द्राणीं प्लीह्ना।
उपलायां दृषदि धारयिष्यति। मा०श्रौ०सू० १.३.५.१३२ देखें- आशिश्लेष।
उप व एषे नमसा जिगीषा। ऋ०वे० १.१८६.४१
उप व एषे वन्द्येभिः शूषैः। ऋ०वे० ५.४१.७१
उपवक्ता जनानाम्‌। ऋ०वे० ४.९.५२
उप वत्सं सृजत वाश्यते गौः। कौ० सू० ६२.२१३
उप वयं प्राणं हवामहे। अ०वे० १९.५८.२२
उप वर्तयतु मे धनम्‌। मा०गृ०सू० २.१३.६४
उपवाकाः करम्भस्य। वा०सं० १९.२२४
उप वां जिह्वा घृतम्‌ आचरण्यत्‌। का०ब्रा० ७.२; शा०श्रौ०सू० २.४.३४ नीचे देखें- अनु वां इत्यादि।
उप वाम्‌ अवः शरणं गमेयम्‌। ऋ०वे० १.१५८.३३
उपवास्य्‌ उप तं वायस्व योऽस्मान्‌ द्वेष्टि यं च वयं द्विष्मः। जै० उ० ब्रा० ३.२०.१
उपविदा वह्निर्‌ विन्दते वसु। ऋ०वे० ८.२३.३३
उपविष्टाय स्वाहा। वा०सं० २२.७; मै०सं० ३.१२.३, १६०.१४
उपवीर्‌ असि। तै०सं० १.३.७.१, ६.३.६.१; आप०श्रौ०सू० ७.१२.५ देखें-उपावीर्‌।
उपवेशाय त्वा। तै०सं० ३.१.७.१, २; तै०ब्रा० १.४.६.४
उपवेषम्‌ अधारयन्‌। तै० ब्रा० ३.३.११.१२; आप०श्रौ०सू० ३.१३.६२
उपवेषं मेक्षणं धृष्टिम्‌। तै० ब्रा० ३.७.४.९३; आप०श्रौ०सू० १.६.१३
उपवेषोपविड्ढि नः। तै० ब्रा० ३.३.११.११; आप०श्रौ०सू० ३.१३.६१ तुल०- वेषोऽसि।
उपवेषोऽसि यज्ञाय त्वाम्‌। तै० ब्रा० ३.७.४.१३१; आप०श्रौ०सू० १.६.७१
उप वो गीर्भिर्‌ अमृतं विवासत। ऋ०वे० ६.१५.६३
उप वो विश्ववेदसो नमस्युर्‌ आ। ऋ०वे० ८.२७.११३
उप शिक्षापतस्थुषः। ऋ०वे० ९.१९.६१; सा०वे० २.११११
उप शिक्षाम्य उर्वशीं वसिष्ठः। ऋ०वे० १०.९५.१७२
उपशिक्षाया अभिप्रश्निनम्‌। वा०सं० ३०.१०; तै०ब्रा० ३.४.१.६
उपशृण्वते त्वा। आ०श्रौ०सू० ५.१५.२३; शा०श्रौ०सू० ८.१७.३ (प्रकरण अप०।
उपशृण्वते नमः। का०सं० २६.१२; आप०श्रौ०सू० २०.१.१७ देखें-उपश्रोत्रे।
उप श्रवत्‌ (मै०सं० श्रुवत्‌, किन्तु दप्‌. श्रवत्‌) सुभगा यज्ञे अस्मिन्‌। ऋ०वे० ७.९५.४२; मै०सं० ४.१४.७२, २२५.१५
उपश्रितो (उपश्रुती) दिवः पृथिव्योः। नीचे देखें- अग्ने त्वं सूक्तवाग्‌।
उप श्रेष्ठा न आशिषः। (मै०सं० आ शिरः)। अ०वे० ४.२५.७१; तै०सं० ४.७.१५.३१; मै०सं० ३.१६.५१, १९१.४; का०सं० २२.१५१
उपश्रोता म ईवतो वचांसि। ऋ०वे० ७.२३.१४; अ०वे० २०.१२.१४; सा०वे० १.३३०४
उपश्रोत्रे नमः। गो०ब्रा० २.२.१९; वै० सू० १८.१२ देखें-उपशृण्वते।
उपश्वसे द्रुवये सीदता यूयम्‌। अ०वे० ११.१.१२१. प्रतीकः उपश्वसे। कौ० सू० ६१.२९
उप श्वासय पृथिवीम्‌ उत द्याम्‌। ऋ०वे० ६.४७.२९१; अ०वे० ६.१२६.११; वा०सं० २९.५५१; तै०सं० ४.६.६.६१; मै०सं० ३.१६.३१, १८७.८; का०सं०
अश्व० ६.११; आ०गृ०सू० ३.१२.१७; नि० ९.१३१. प्रतीकः उप श्वासय। वै० सू० ३४.११; मा०श्रौ०सू० ९.२.३; कौ० सू० १६.१; उप। ऋ० वि० २.२२.१; बृ. दा. ५.११२
उप षट्‌ च ताद्वितीयांश संस्तुतो विवसानति. । जै०ब्रा० २.७२३ (स्तोत्रास्य नवतिस्‌ का भाग।
उपसत्ता वर्धतां ते अनिष्ट्रतः। अ०वे० ७.८२.३४; वा०सं० २७.४४; तै०सं० ४.१.७.२४; मै०सं० २.१२.५४, १४९.१, १८.१६४
उपसद्याय मीढुषे। ऋ०वे० ७.१५.११; आ०ब्रा०१.२५.७; का०ब्रा० ८.८; आ०श्रौ०सू० ४.८.५. प्रतीकः उपसद्याय। आ०श्रौ०सू० ४.१३.७; शा०श्रौ०सू० ५.११.१, ११, ६.४.१
उपसद्यो नमस्यो यथासत्‌। (अ०वे० नमस्यो भवेह)। अ०वे० ३.४.१४, ६.९८.१४; तै०सं० २.४.१४.२४; मै०सं० ४.१२.३४, १८६.१
उप सर्प मातरं भूमिम्‌ एताम्‌। ऋ०वे० १०.१८.१०१; अ०वे० १८.३.४९१; तै०आ० ६.७.११; आ०श्रौ०सू० ६.१०.१९; आ०गृ०सू० ४.५.७. प्रतीकः उप
सर्प। कौ० सू० ८६.१० तुल०- बृ. दा. ७.१७।
उप सिन्धवः प्रदिवि क्षरन्ति। ऋ०वे० ५.६२.४४
उप सीदामि। आप०श्रौ०सू० १.१२.१४; मा०श्रौ०सू० १.१.३.१८
उपसृजन्‌ (आ०श्रौ०सू० उपसृजं) धरुणं मातरं धरुणो धयन्‌। आ०ब्रा० ५.२२.१५; आ०श्रौ०सू० ८.१३.२ देखें-अगला।
उपसृजन्‌ (शा०गृ०सू० उप सृजं) धरुणं मात्रे धरुणो मातरम्‌ (ला०श्रौ०सू० मा०श्रौ०सू० मात्रे मातरं धरुणो; आप०श्रौ०सू० मात्रे मातरा धरुणो)
धयन्‌। वा०सं० ८.५१; श०ब्रा० ४.६.९.९; । जै०ब्रा० ४.३०४; ला०श्रौ०सू० ३.७.८; आप०श्रौ०सू० १३.१९.५; मा०श्रौ०सू० २.५.४.२१; शा०गृ०सू० ३.११.४. प्रतीकः, उपसृजन्‌ धरुणम्‌। आप०श्रौ०सू० २१.९.१४; उपसृजन्‌। का०श्रौ०सू० १२.४.१० देखें-पूर्व।
उपसृज पशून्‌ इह। मा०श्रौ०सू० ९.४.११
उप सृजामि। आप०श्रौ०सू० १.१२.११; मा०श्रौ०सू० १.१.३.१७ देखें-अगला।
उपसृष्टः। श०ब्रा० १.७.१.१० देखें-पूर्व।
उपसृष्टां (आप०श्रौ०सू० मा०श्रौ०सू० उपसृष्टां मे) प्र ब्रूतात्‌। श०ब्रा० १.७.१.१०; का०श्रौ०सू० ४.२.१८; आप०श्रौ०सू० १.१२.१०; मा०श्रौ०सू०
१.१.३.१६
उप स्तभायद्‌ उपमिन्‌ न रोधः। ऋ०वे० ४.५.१४
उपस्तरणं चम्वोर्‌ नभस्मयम्‌। ऋ०वे० ९.६९.५४
उपस्तरणम्‌ अब्रुवन्‌। अ०वे० ५.१९.१२४
उपस्तरणम्‌ अहं प्रजायै पशूनां भूयासम्‌। तै०आ० ४.१.१
उपस्तरणं मे प्रजायै पशूनां भूयात्‌। तै०आ० ४.१.१
उपस्तिर्‌ अस्तु सोऽस्माकम्‌। ऋ०वे० १०.९७.२३३; अ०वे० ६.१५.१३; वा०सं० १२.१०१३
उपस्तिरे चम्वोर्‌ ब्रह्म निर्णिजे। ऋ०वे० ९.७१.१४
उपस्तिरे पृथिवीं सूर्याय। ऋ०वे० ५.८५.१४; का०सं० १२.१५४
उपस्तिरे श्वैतरीं धेनुम्‌ ईडे। ऋ०वे० ४.३३.१२
उपस्तीन्‌ पर्ण मह्यं त्वं। अ०वे० ३.५.६३, ७३
उपस्तुतं जनिम। देखें-उपस्तुत्यं महि।
उपस्तुतस्य वन्दते वृषा वाक्‌। ऋ०वे० १०.११५.८२
उपस्तुता उपमं नाधमानाः। ऋ०वे० १.११०.५३
उपस्तुताव्‌ अवतं नाधमानम्‌। ऋ०वे० १.१८१.७३
उपस्तुतास ऋषयोऽवोचन्‌। ऋ०वे० १०.११५.९२
उपस्तुतासो अग्नये। ऋ०वे० ८.१०३.८३; सा०वे० १.१०७३, २.२२८३
उपस्तुतिं नमस उद्यतिं च। ऋ०वे० १.१९०.३१
उपस्तुतिं भरमाणस्य कारोः। ऋ०वे० १.१४८.२४
उपस्तुतिं भरामहे। ऋ०वे० ४.५६.५२; सा०वे० २.९४६२
उपस्तुतिं भोजः सूरिर्‌ यो अह्रयः। ऋ०वे० ८.७०.१३३
उपस्तुतिर्‌ आ उचथ्यम्‌ उरुष्येत्‌। ऋ०वे० १.१५८.४१
उपस्तुतिर्‌ मघोनां प्र त्वावतु। ऋ०वे० ८.१.१६३
उपस्तुते वसूयुर्‌ वां महो दधे। ऋ०वे० २.३२.१४
उपस्तुत्यं बृहद्‌ वयः। ऋ०वे० १.१३६.२७
उपस्तुत्यं महि जातं (तै०सं० ४.२.८.१४, उपस्तुतं जनिम तत्‌; मै०सं० उपस्तुत्यं जनिम तत्‌) ते अर्वान्‌। ऋ०वे० १.१६३.१४; वा०सं० २९.१२४;
तै०सं० ४.२.८.१४, ६.७.१४; मै०सं० १.६.२४, ८६.१६; का०सं० ३९.१४; वै० सू० ६.१४
उपस्तुत्या चिकितुषा सरस्वती। ऋ०वे० ६.६१.१३४
उप स्तुहि तं नृम्णाम्‌ अथद्राम्‌। (?) तै०आ० १.६.३४ देखें-अप स्नेहितीर्‌।
उप स्तुहि पृषदश्वान्‌ अयासः। ऋ०वे० ५.४२.१५४
उप स्तुहि प्रथमं रत्नधेयम्‌। ऋ०वे० ५.४२.७१ तुल०- बृ. दा. ५.३८।
उप स्तृणीतम्‌ अत्रये। ऋ०वे० ८.७३.३१
उप स्तृणीहि प्रथय पुरस्तात्‌। अ०वे० १२.३.३७१. प्रतीकः उप स्तृणीहि। कौ० सू० ६१.४५
उप स्तृणीहि बल्बजम्‌। अ०वे० १४.२.२३१. प्रतीकः, उप स्तृणीहि। कौ० सू० ७८.४
उप स्तोत्रेषु दधिरे। ऋ०वे० ८.५०.४४
उप स्तोमान्‌ तुरस्य दर्शतः श्रिये। ऋ०वे० ८.२६.४३
उप स्तोषाम यजतस्य यज्ञैः। ऋ०वे० ७.२.२२; वा०सं० २९.२७२; मै०सं० ४.१३.३२, २०१.१२; का०सं० ३७.४२; तै०ब्रा० ३.६.३.१२; नि० ८.७२
उप स्तोषाम वाजिनम्‌। ऋ०वे० ६.५५.४२
उपस्थ (मै०सं० उपस्था) इन्द्रं स्थविरं बिभर्ति। मै०सं० ३.८.४४, ९७.२; का०सं० ८.१७४; तै०ब्रा० २.४.२.७४
उपस्थायं चरति यत्‌ समारत। ऋ०वे० १.१४५.४१
उपस्थाय प्रथमजाम्‌ ऋतस्य। वा०सं० ३२.११३ देखें-उपातिष्ठे, प्रजापतिः प्रथमजा तथा विश्वकर्मन्‌ प्रथम०।
उपस्थाय मातरम्‌ अन्नम्‌ ऐट्‌ट। ऋ०वे० ३.४८.३१
उपस्थावराभ्यो दाशम्‌। वा०सं० ३०.१६ देखें-अगला।
उपस्थावरीभ्यो बैदम्‌। तै० ब्रा० ३.४.१.१२ देखें-पूर्व।
उपस्थाशानां मित्रवद्‌ अस्त्व्‌ ओजः। तै०सं० ४.४.१२.३२; मै०सं० ३.१६.४२, १८८.१०; आ०श्रौ०सू० ४.१२.२२ देखें-अगला।
उपस्थाशा मित्रवतीदम्‌ ओजः। का०सं० २२.१४२ देखें-पूर्व।
उपस्थास्‌ ते अनमीवा अयक्ष्माः। अ०वे० १२.१.६२१. प्रतीकः उपस्थास्‌ ते कौ० सू० ५०.१०
उपस्थिताय स्वाहा। वा०सं० २२.७; मै०सं० ३.१२.३, १६१.२
उपस्थे अदितृतीयांश अधि। ऋ०वे० ९.२६.१२
उपस्थे ते देव्य्‌ अदितेऽग्निम्‌। तै०सं० १.५.३.१३ देखें-तस्यास्‌ ते देव्य्‌ अदित तथा तस्यास्‌ ते पृथिवि।
उपस्थे बिभृतो वसु। ऋ०वे० ८.४०.४५
उपस्थे मातुर्‌ वि चष्टे। ऋ०वे० ५.१९.१३
उपस्थे मातुः सुरभा (तै०सं० सुरभाव्‌) उ लोके। ऋ०वे० ५.१.६२; तै०सं० १.३.१४.१२; मै०सं० ४.११.१२, १६२.४; का०सं० २.१५२
उप स्थेयाम मध्य आ। ऋ०वे० ८.२७.२०४
उप स्थेयाम शरणं न वृक्षम्‌। ऋ०वे० ७.९५.५४; मै०सं० ४.१४.३४, २१९.७; का०सं० ४.१६४; तै०ब्रा० २.४.६.१४
उप स्थेयाम शरणा बृहन्ता। ऋ०वे० ६.४७.८४; तै०ब्रा० २.७.१३.४४ देखें-उप क्षयेम।
उपस्थे विश्वा भुवनानि तस्थुः। ऋ०वे० १.३५.५४; तै०ब्रा० २.८.६.२४
उपस्थे सोम आहितः। (आ०मं०पा० आधितः)। ऋ०वे० १०.८५.२४; अ०वे० १४.१.२४; आ०मं०पा० १.९.२४; मा०गृ०सू० १.१४.८४
उपस्पृश। आप०गृ०सू० १.३.१४
उप स्पृश जातवेदः समिद्धः। ऋ०वे० १०.८७.२२; अ०वे० ८.३.२२
उप स्पृशतु मीढुषी। आ०मं०पा० २.१८.१२ (आप०गृ०सू० ७.२०.४); हि०गृ०सू० २.८.५
उप स्पृशतु मीद्वान्‌। आ०मं०पा० २.१८.११ (आप०गृ०सू० ७.२०.४); हि०गृ०सू० २.८.५
उप स्पृश दिव्यं सानु स्तूपैः। ऋ०वे० ७.२.१३
उप स्याम पुरुवीरा अरिष्टाः। ऋ०वे० २.२७.७४
उप स्रक्वेषु बप्सतः। ऋ०वे० ८.७२.१५१; सा०वे० २.८३२१. प्रतीकः उप स्रक्वेषु। शा०श्रौ०सू० १२.२.२० देखें-अगला।
उप स्रक्वेषु बप्सतो नि षु स्वप। ऋ०वे० ७.५५.२४ देखें-पूर्व।
उप स्वधाभिः सृजथः पुरंधिम्‌। ऋ०वे० १.१८०.६२
उप स्वराजम्‌ आसते। ऋ०वे० १.३६.७२, ८.६९.१७२; अ०वे० २०.९२.१४२
उप स्वसरम्‌ आ गहि। ऋ०वे० ८.९९.१४; सा०वे० १.३०२४, २.१६३४
उप स्वैनम्‌ अरमतिर्‌ वसूयुः। ऋ०वे० ७.१.६३; तै०सं० ४.३.१३.६३
उपहवम्‌ अयं ब्राह्मण इछते। (का०ब्रा० शा०श्रौ०सू० इछतेऽछा-वाको वा) का०ब्रा० २.८.६; शा०श्रौ०सू० ७.६.४; का०श्रौ०सू० ९.१२.११ देखें- अछा-वाको वा।
उपहवेऽस्य सुमतौ स्याम। तै० ब्रा० ३.१२.३.४४
उपहव्यं विषूवन्तम्‌। अ०वे० ११.७.१५१
उप हव्यानि वीतये। ऋ०वे० १.१४२.१३२
उप हव्येभिर्‌ ईमहे। ऋ०वे० १०.२४.२२
उपहव्योऽसि तनूपाः। ला०श्रौ०सू० २.३.५
उपहव्यो सि नमस्यः। ला०श्रौ०सू० २.३.५
उपहूत (ला०श्रौ०सू० ०ता) उपहवं ते (ला०श्रौ०सू० वो)ऽशीय। तै०सं० १.६.३.१; मै०सं० ४.२.५, २७.१; का०सं० ५.२, ३२.२; शा०श्रौ०सू०
१.१२.५; ला०श्रौ०सू० ३.६.३
उपहूतः। श०ब्रा० २.४.४.२५; आ०श्रौ०सू० ५.७.६; ला०श्रौ०सू० १.३.१३; का०श्रौ०सू० ४.४.१९; आप०श्रौ०सू० ८.३.१४, १२.२४.१५, १५.११.११
उपहूतः पशुमान्‌ असानि। तै० ब्रा० ३.३.८.४; आप०श्रौ०सू० ३.२.८
उपहूतं रथंतरं सह पृथिव्या। (शा०श्रौ०सू० सहाग्निना सह वाचा सह पशुभिः जो़डता है) तै०सं० २.६.७.१; श०ब्रा० १.८.१.१९; तै०ब्रा० ३.५.८.१,
१३.१; शा०श्रौ०सू० १.११.१
उपहूतं वामदेव्यं सहान्तरिक्षेण। (शा०श्रौ०सू० सह वायुना सह प्रणेन जोडता है) तै०सं० २.६.७.२; श०ब्रा० १.८.१.१९; तै०ब्रा० ३.५.८.१, १३.१;
शा०श्रौ०सू० १.११.१
उपहूतं श्रोत्रं सहात्मना। आ०ब्रा० २.२७.७; आ०श्रौ०सू० ५.६.११
उपहूतं स्थास्नु भुवनम्‌। शा०श्रौ०सू० १.११.१
उपहूतं हेक्‌। (श०ब्रा०का हरिक्‌)। श०ब्रा० १.८.१.२३ देखें-उपहूतां हो तथा उपहूता हे।
उपहूतं चक्षुः सह मनसा। आ०ब्रा० २.२७.६; आ०श्रौ०सू० ५.६.७
उपहूतं चरिष्णु भुवनम्‌। शा०श्रौ०सू० १.११.१
उपहूतं बृहत्‌ सह दिवा। (शा०श्रौ०सू० सह सूर्येण सह चक्षुषा को जो़डता है) तै०सं० २.६.७.२; श०ब्रा० १.८.१.१९; तै०ब्रा० ३.५.८.१, १३.१;
शा०श्रौ०सू० १.११.१
उपहूतः सखा भक्षः। (तै०सं० तै०ब्रा उपहूतो भक्षः सखा) तै०सं० २.६.७.३; श०ब्रा० १.८.१.२३; तै०ब्रा० ३.५.८.२, १३.२; आ०श्रौ०सू० १.७.७;
शा०श्रौ०सू० १.११.१
उपहूता अग्ने जरसः परस्तात्‌। अ०वे० ६.१२२.४३
उपहूता अजावयः। अ०वे० ७.६०.५२; वा०सं० ३.४३२; ला०श्रौ०सू० ३.३.१२; आप०श्रौ०सू० ६.२७.३२; शा०गृ०सू० ३.३.१२, ७.२२; हि०गृ०सू०
१.२९.१२
उपहूता इह गावः। अ०वे० ७.६०.५१; वा०सं० ३.४३१; ला०श्रौ०सू० ३.३.११; आप०श्रौ०सू० ६.२७.३१; शा०गृ०सू० ३.३.११, ७.२१; हि०गृ०सू०
१.२९.११
उपहूता उपहवं इत्यादि। देखें-’उपहूत‘ इत्यादि।
उपहूता उपह्वयध्वम्‌. मा०श्रौ०सू० १.७.२.१७, २.४.१.३१, ४.५.८ तुल०- नीचे असा उपह्वयस्व।
उपहूता ऋषयो दैव्यासस्‌ तनूपावानस्‌ तन्वस्‌ तपोजाः। आ०ब्रा० २.२७.४, ६, ७; आ०श्रौ०सू० ५.६.१, ७, ११। तुल०- तनूपा ये।
उपहूताः। (अ०वे० उपहूता नः) पितरः सोम्यासः। ऋ०वे० १०.१५.५१; अ०वे० १८.३.४५१; वा०सं० १९.५७१; तै०सं० २.६.१२.३१; मै०सं०
४.१०.६१, १५६.१४; का०सं० २१.४१; आ०श्रौ०सू० २.१९.२२. प्रतीकः, उपहूताः पितर। तै० ब्रा० २.६.१६.१; उपहूता नः पितरः। वै० सू० ९.८, ३०.१४;
कौ० सू० ८७.२७; उपहूताः। शा०श्रौ०सू० ३.१६.६१
उपहूताः पितरो ये मघासु तै०ब्रा० ३.१.१.६१
उपहूता३म्‌ हो। तै०सं० २.६.७.३; तै०ब्रा० ३.५.८.२, १३.२ नीचे देखें- उपहूतं हेक्‌।
उपहूता गाव उपहूतोऽहं गवाम्‌। आप०श्रौ०सू० १२.१९.६; मा०श्रौ०सू० २.३.७.६४
उपहूता गावः सहर्षभाः। श०ब्रा० १.८.१.२० देखें-उपहूता धेनुः।
उपहूता गावः सहाशिरा। आ०श्रौ०सू० १.७.७; शा०श्रौ०सू० १.११.१
उपहूता गौर्‌ घृतपदी। आ०श्रौ०सू० १.७.७
उपहूता दिव्याः सप्त होतारः। आ०श्रौ०सू० १.७.७ देखें-उपहूता सप्त० तथा उपहूताः सप्त।
उपहूता देवा अस्य सोमस्य पवमानस्य विचक्षणस्य भक्षे। का०ब्रा० १२.५; शा०श्रौ०सू० ६.८.१४
उपहूता दैव्या अध्वर्यवः। श०ब्रा० १.८.१.२७ देखें-दैव्या अध्वर्यव।
उपहूता धेनुः सहर्षभा। (आ०श्रौ०सू० सहर्षभा) तै०सं० २.६.७.२; तै०ब्रा ३.५.८.१, १३.१; आ०श्रौ०सू० १.७.७; शा०श्रौ०सू० १.११.१ देखें-उपहूता
गावः सहर्षभाः।
उपहूता नः पितरः। देखें-उपहूताः पितरः।
उपहूता पृथिवी माता। वा०सं० २.१०; श०ब्रा० १.८.१.११; तै०ब्रा० ३.७.६.१५; आप०श्रौ०सू० ४.११.२. प्रतीकः उपहूता पृथिवी। का०श्रौ०सू० ३.४.२०
उपहूता भूरिधनाः। (हि०गृ०सू० भूरिसखाः)। अ०वे० ७.६०.४१; आप०श्रौ०सू० ६.२७.३१; हि०गृ०सू० १.२९.११
उपहूता मनुष्याः। तै०सं० २.६.७.४; मै०सं० ४.१३.५, २०५.१६; श०ब्रा० १.८.१.२७; तै०ब्रा० ३.५.८.३, १३.३; आ०श्रौ०सू० १.७.७; शा०श्रौ०सू०
१.१२.१
उपहूता वाक्‌ सह प्राणेन। आ०ब्रा० २.२७.४; आ०श्रौ०सू० ५.६.१; शा०श्रौ०सू० १.११.१
उपहूता वाक्‌ सह मनसा। शा०श्रौ०सू० १.११.१
उपहूता सप्तहोत्रा। श०ब्रा० १.८.१.२१ देखें-अगला तथा उपहूता दिव्याः।
उपहूताः सप्त होत्राः। तै०सं० २.६.७.२; तै०ब्रा० ३.५.८.१, १३.१, शा०श्रौ०सू० १.११.१ देखें-पूर्व तथा उपहूता दिव्याः।
उपहूताः सोमस्य पिबत। वा०सं० ६.३४४; तै०सं० १.४.१.१४; मै०सं० १.३.३४, ३१.२; का०सं० ३.१०; श०ब्रा० ३.९.४.१६
उपहूता हे सासि जुषस्व मेले। शा०श्रौ०सू० १.११.१ नीचे देखें- उपहूतं हेक्‌।
उपहूतेडा। (शा०श्रौ०सू० ०तेला)। मै०सं० ४.१३.५, २०५.१५; श०ब्रा० १.८.१.२४, २५; तै०ब्रा० ३.५.८.२ (द्वितीयांश), १३.२ (द्वितीयांश);
आ०श्रौ०सू० १.७.७; शा०श्रौ०सू० १.१२.१. प्रतीकः उपछूता। आप०श्रौ०सू० २४.१४.१८
उपहूतेडा (शा०श्रौ०सू० ०ला) ततुरिः। श०ब्रा० १.८.१.२२; शा०श्रौ०सू० १.११.१
उपहूतेडा (शा०श्रौ०सू० ०ला) वृष्टिः। आ०श्रौ०सू० १.७.७; शा०श्रौ०सू० १.११.१
उपहूते द्यावापृथिवीर्‌ पूर्वजे ऋतावरी देवी देवपुत्रे। तै०सं० २.६.७.५; मै०सं० ४.१३.५, २०६.१; श०ब्रा० १.८.१.२९; तै०ब्रा० ३.५.८.३, १३.३;
आ०श्रौ०सू० १.७.७; शा०श्रौ०सू० १.१२.१. प्रतीकः उपहूते द्यावापृथिवी। श०ब्रा० १.८.१.४१
उपहूतेयं यजमाना। तै० ब्रा० ३.५.१३.३ तुल०- उपहूतोऽयं यजमानः।
उपहूतेला। देखें-उपहूतेडा।
उपहूतो गृहेषु नः। अ०वे० ७.६०.५४; वा०सं० ३.४३४; ला०श्रौ०सू० ३.३.१४; आप०श्रौ०सू० ६.२७.३४; शा०गृ०सू० ३.३.१४, ७.२४; हि०गृ०सू०
१.२९.१४
उपहूतो द्यौष्‌ (तै०ब्रा० आप०श्रौ०सू० द्यौः) पिता। वा०सं० २.११; श०ब्रा० १.८.१.४१; तै०ब्रा० ३.७.६.१५; आप०श्रौ०सू० ४.११.२
उपहूतोपह्वयस्व। मा०श्रौ०सू० १.७.२.१७, २.४.१.३१, ४.५.८ तुल०- नीचे असा उपह्वयस्व।
उपहूतो भक्षः सखा। देखें-उपहूतः सखा।
उपहूतो भूयसि हविष्करणे। (मै०सं० हविःकरणे)। मै०सं० ४.१३.५, २०६.३; आ०श्रौ०सू० १.७.७; शा०श्रौ०सू० १.१२.१ देखें-भूयसि हविष्करणे।
उपहूतो मे गोपा उपहूतो गोपीथः। अ०वे० १६.२.३ तुल०- । आप०श्रौ०सू० ६.२०.२।
उपहूतोऽयं यजमान (मै०सं० यजमाना) उत्तरस्यां देवयज्यायाम्‌। (मै०सं० ०याज्यायाम्‌)। मै०सं० ४.१३.५, २०६.२; आ०श्रौ०सू० १.७.७;
शा०श्रौ०सू० १.१२.१ देखें-अगला तथा तुल०- उत्तरस्यां देव०।
उपहूतोऽयं यजमानः। तै०सं० २.६.७.५; श०ब्रा० १.८.१.२९; तै०ब्रा० ३.५.८.३; आ०श्रौ०सू० ४.२.८; शा०श्रौ०सू० ५.३.७; आप०श्रौ०सू० ३.२.८
देखें-पूर्व तथा तुल०- उपहूतेयं।
उपहूतो युष्माकं सोमः पिबतु। तै०सं० १.४.१.१५
उपहूतो वाचस्पतिः। अ०वे० १.१.४१
उपहूतौ देवाव्‌ अश्विनौ सह श्रोत्रेण सह वर्चसा तयोर्‌ अहम्‌ उपहूतः सह श्रोत्रेण सह वर्चसा। शा०श्रौ०सू० ७.५.६
उपहूतौ मित्रावरुणौ सह चक्षुषा सह वर्चसा तयोर्‌ अहम्‌ उपहूतः सह चक्षुषा सह वर्चसा। शा०श्रौ०सू० ७.५.३
उपहूतौ वायुर्‌ इन्द्रवाय्‌ सह प्राणेन सह वर्चसा तयोर्‌ अहम्‌ उपहूतः सह प्राणेन सह वर्चसा। शा०श्रौ०सू० ७.५.१
उपहूतौ सयुजौ। अ०वे० ६.१४०.३१
उपह्वयस्व। श०ब्रा० २.४.४.२५; शा०श्रौ०सू० ७.६.४, ८.५.५; का०श्रौ०सू० ४.४.१९ नीचे देखें- असा उप०।
उप ह्वये सुदुघां धेनुम्‌ एताम्‌। ऋ०वे० १.१६४.२६१; अ०वे० ७.७३.७१, ९.१०.४१; आ०ब्रा०१.२२.२; आ०श्रौ०सू० ४.७.४; नि० ११.४३१. प्रतीकः उप
ह्वये। शा०श्रौ०सू० ५.१०.१; वै० सू० १४.४
उप ह्वये सुहवं मारुतं गणम्‌। ऋ०वे० १०.३६.७१
उपह्वरे गिरीणाम्‌। ऋ०वे० ८.६.२८१; सा०वे० १.१४३१; वा०सं० २६.१५१
उपह्वरे नद्यो अंशुमत्याः। ऋ०वे० ८.९६.१४२; अ०वे० २०.१३७.८२
उपह्वरे यद्‌ उपरा अपिन्वन्‌। ऋ०वे० १.६२.६३
उपह्वरेषु यद्‌ अचिध्वं ययिम्‌। ऋ०वे० १.८७.२१; तै०सं० ४.३.१३.७१
उपांशुना सम्‌ अमृतत्वं आनट्‌। (आ०मं०पा० अश्याम्‌)। ऋ०वे० ४.५८.१२; वा०सं० १७.८९२; मै०सं० १.६.२२, ८७.१३; का०सं० ४०.७२; तै०आ०
१०.१०.२२; आप०श्रौ०सू० ५.१७.४२; आ०मं०पा० २.३.२२; महाना०उप०९.१२२
उपांशुश्‌ च मेऽन्तर्यामश्‌ च मे। वा०सं० १८.१९; तै०सं० ४.७.७.१; मै०सं० २.११.५, १४३.३; का०सं० १८.११
उपांशुसवनस्‌ ते व्यानं पातु। (आ०श्रौ०सू० पात्व्‌ असौ) आ०श्रौ०सू० ६.९.३; आप०श्रौ०सू० १४.२१.४ देखें-व्यानं त।
उपांशोः पात्रम्‌ असि। तै०सं० ३.१.६.२
उपांशोस्‌ त्रिवृत्‌। वा०सं० १३.५४; तै०सं० ४.३.२.१; मै०सं० २.७.१९, १०४.१, १६.१९; श०ब्रा० ८.१.१.५
उपांश्वन्तर्यामौ ते (आप०श्रौ०सू० १४.२.५, मे) प्राणापानौ पाताम्‌। (आ०श्रौ०सू० पाताम्‌ असौ) आ०श्रौ०सू० ६.९.३; आप०श्रौ०सू० १४.२१.४, ५
देखें-प्राणापानौ त।
उपाक आ रोचते सूर्यस्य। ऋ०वे० ४.२.१२; तै०सं० ४.३.१३.१२
उपाकरोम्य्‌ अग्नये। कौ० सू० ४२.१७२
उपाकर्म तपोबलात्‌। शा० गृ०सू० ४.५.१५४
उपाकुर्महेऽध्यायान्‌ उपतिष्ठन्तु छन्दांसि। मा०गृ०सू० १.४.५
उपाकृतं शशमानं यद्‌ अस्थात्‌। (मा०श्रौ०सू० सधस्थात्‌; पाठभेद सद्‌ अस्थात्‌)। अ०वे० २.३४.२३; तै०सं० ३.१.४.३३; का०सं० ३०.८३; मा०श्रौ०सू० १.८.३.३३
उपाकृताय स्वाहा। तै०सं० ५.७.२०.१, ७.४.१६.१; का०सं० अश्व० ४.५, १३.१०; तै०ब्रा० ३.९.१६.२; आप०श्रौ०सू० २०.१५.६
उपाके उषासानक्ता। अ०वे० ५.२७.८३ देखें-न योनाव्‌ उषासानक्ता।
उपाक्षरा सहस्रिणी। ऋ०वे० ७.१५.९३
उपागच्छतम्‌ अवसा गतं नः। तै० ब्रा० २.४.३.७४
उपागाम्‌। गो०गृ०सू० ३.२.५०
उपागाम्‌ मनसा सह। आप०श्रौ०सू० ५.२७.१४
उपाजिरा पुरुहूताय सप्ती। ऋ०वे० ३.३५.२१
उपातङ्‌क्याय देवानाम्‌। तै० ब्रा० ३.७.४.२३; आप०श्रौ०सू० १.११.१०३
उपातिष्ठ ऋतावरि। अ०वे० १०.१०.९२
उपातिष्ठन्त गिर्वणः। ऋ०वे० १.११.६३
उपातिष्ठे प्रथमजाम्‌ ऋतस्य। अ०वे० २.१.४२ नीचे देखें- उपस्थाय प्रथम०।
उपानसः सपर्यान्‌। ऋ०वे० १०.१०५.४२ देखें-उपो नु स।
उपानहि पादम्‌। अ०वे० २०.१३३.४; आ०श्रौ०सू० ८.३.१९; वै० सू० ३२.२५
उपायन उषसां गोमतीनाम्‌। ऋ०वे० २.२८.२३
उपायव (का०सं० ०वस्‌; तै०ब्रा० ओवः) स्थ। तै०सं० १.१.१.१; का०सं० १.१, ३०.१०; श०ब्रा० १.७.१.३; तै०ब्रा० ३.२.१.४; का०श्रौ०सू० ४.२.८;
आप०श्रौ०सू० १.२.२
उपायातं दाशुषे मर्त्याय। ऋ०वे० ७.७१.२१
उपायुनग्‌ वँसगम्‌ अत्र शिक्षन्‌। ऋ०वे० १०.१०२.७२
उपारिम चरणे जातवेदः। अ०वे० ७.१०६.१२
उपारिम जाग्रतो यत्‌ स्वपन्तः। ऋ०वे० १०.१६४.३२; अ०वे० ६.४५.२२, ९६.३२
उपारुहः श्रथयन्‌ स्वादते हरिः। ऋ०वे० ९.६८.२२
उपावतु बृहस्पतिः। कौ० सू० २०.५२
उपावरोह जातवेदः पुनस्‌ त्वं। (कौ०सू० पुनर्‌ देवः) तै०ब्रा० २.५.८.८१; शा०श्रौ०सू० २.१७.८१; आप०श्रौ०सू० ६.२८.१२१; मा०श्रौ०सू० १.६.३.५१; कौ० सू० ४०.१३.१. प्रतीकः उपावरोह जातवेदः। आप०श्रौ०सू० ५.१०.१२; उपावरोह। वै० सू० २४.१८; मा०श्रौ०सू० १.६.३.६; शा०गृ०सू० ५.१.७ देखें-प्रत्यवरोह।
उपावर्तत महिमानम्‌ इछन्‌। अ०वे० १९.५६.३२
उपावर्तध्वम्‌। श०ब्रा० १.५.२.१२, ४.२.५.८, ५.३.११, ६.७.१९; का०श्रौ०सू० ९.१४.४, १२.६.१; आप०श्रौ०सू० १२.१७.९; मा०श्रौ०सू० २.४.२.३८,
२.५.३.७; जै० उ० ब्रा० ३.१९.१, ३४.२
उपावसुर्‌ असि। मै०सं० १.१.१३, ९.१; मा०श्रौ०सू० १.३.४.१०
उपावसृज त्मन्या समञ्ञन्‌। ऋ०वे० १०.११०.१०१; अ०वे० ५.१२.१०१; वा०सं० २९.३५१; मै०सं० ४.१३.३१, २०२.१३; का०सं० १६.२०१; तै०ब्रा० ३.६.३.४१; नि० ८.१७१
उपावस्रक्षद्‌ धियो जोष्टारम्‌। मै०सं० ४.१३.२, २०१.६; का०सं० १५.१३; तै०ब्रा० ३.६.२.२
उपावीर्‌ असि। वा०सं० ६.७; मै०सं० १.२.१५, २४.८, ३.९.६, १२३.१४; का०सं० ३.४, २६.७; श०ब्रा० ३.७.३.९; का०श्रौ०सू० ६.३.१९;
मा०श्रौ०सू० १.८.३.२ देखें-उपवीर्‌।
उपाशृणोः सुश्रवा वै श्रुतोऽसि। तै० ब्रा० १.२.१.६२; आप०श्रौ०सू० ५.२.४२ ।