02 3.2

इमाम्‌ एषां पृथिवीं वस्त एकः। अ०वे० १०.८.३६१; जै० उ० ब्रा० १.३४.७१, ८।
इमां पितृभ्यो गाम्‌ उपाकरोमि। हि०गृ०सू० २.१५.२१।
इमां प्रत्नाय सुष्टुतिं नवीयसीम्‌। ऋ०वे० १०.९१.१३१।
इमां प्राचीम्‌ उदीचीम्‌। तै०ब्रा० ३.७.४.८१; आप०श्रौ०सू० १.२.११।
इमां भूमिं पृथिवीं ब्रह्मचारी। अ०वे० ११.५.९१।
इमां मे इन्द्र सुष्टुतिम्‌। ऋ०वे० ८.६.३२१।
इमां महीं प्रत्य्‌ अवरोहेम। मा०गृ०सू० २.७.४३।
इमां मात्रां मिमीमहे। अ०वे० १८.२.३८१; कौ० सू० ८५.३, १२।
इमां मे अग्ने समिधं जुषस्व। ऋ०वे० १०.७०.११।
इमां मे अग्ने समिधम्‌। ऋ०वे० २.६.११; आ०ब्रा०१.२५.७; का०ब्रा० ८.८; आ०श्रौ०सू० ४.८.११; शा०श्रौ०सू० ५.११.२, १०. प्रतीकः इमां मे अग्ने
समिधम्‌ इमाम्‌ आ०श्रौ०सू० ४.१३.७।
इमां मे मरुतो गिरम्‌। ऋ०वे० ८.७.९१।
इमा याः पञ्च प्रदिशः। अ०वे० ३.२४.३१. तुल०- नीचे इमा या देवीः।
इमा या गाव आगमन्‌। हि०गृ०सू० १.१८.२१।
इमा या गावः स जनास इन्द्रः। ऋ०वे० ६.२८.५३; अ०वे० ४.२१.५३; का०सं० १३.१६३; तै०ब्रा० २.८.८.१२३।
इमा या देवीः प्रदिशश्‌ चतस्रः। अ०वे० २.१०.४१। देखें-या दैवीश्‌, तथा तुलना इमा याः पञ्च।
इमा या ब्रह्मणस्पते। अ०वे० १९.८.६१; नक्ष० २६.६१।
इमा यास्‌ तिस्रः पृथिवीः। अ०वे० ६.२१.११. प्रतीकः इमा यास्‌ तिस्रः। कौ० सू० ३०.८. तुल०- तिस्र इमाः. तथा तिस्रो दिवस्‌ तिस्रः।
इमा यास्‌ ते शतं हिराः। अ०वे० ७.३५.२१. तुल०- यास्‌ ते शतं ध० तथा शतस्य धमनीनाम्‌।
इमा राष्ट्रभृतो मृताः। आ०ब्रा०८.७.२४।
इमां राष्ट्रस्य वर्धनीः। आ०ब्रा०८.७.२३।
इमा रुद्राय तवसे कपर्दिने। ऋ०वे० १.११४.११; वा०सं० १६.४८१; मै०सं० २.९.९१, १२७.९; का०सं० १७.१६१; शा०गृ०सू० ५.६.२. प्रतीकः इमा
रुद्राय तवसे मा०श्रौ०सू० ५.१.९.२८, ११.७.१ (द्वितीयांश); इमा रुद्राय मै०सं० ४.१२.१, १७८.१५; शा०श्रौ०सू० ४.२०.२; आप०श्रौ०सू० १५.१८.५
(भाष्य); आ०गृ०सू० ४.८.२३; मा०गृ०सू० १.१३.१०; बृ०प०सं० ९.११७; इमाः। ऋ० वि० १.२३.७; बृ. दा. ३.१३९. निर्देशित जैसे- घर्मसंस्तवनं सूक्तम्‌। ऋ० वि० १.२३.६। देखें-इमां रुद्राय।
इमा रुद्राय स्थिरधन्वने गिरः। ऋ०वे० ७.४६.११; तै०ब्रा० २.८.६.८१; नि० १०.६१. प्रतीकः इमा रुद्राय स्थिरधन्वने शा०श्रौ०सू० ४.२०.२; आ०गृ०सू० ४.८.२३; इमाः। ऋ० वि० २.२६.१।
इमाव्‌ अग्नी वि धारयन्‌। कौ० सू० ७१.१२।
इमा वयं प्लवामहे। आप०श्रौ०सू० २१.२०.३१। देखें-एता वयं, तथा तका।
इमा वर्धन्तु वां गिरः। तै०सं० ४.७.१.१२, ५.७.३.२२; मै०सं० ४.१०.३१२, १४२.३; तै०ब्रा० ३.११.३.१२; आ०श्रौ०सू० २.८.३२।
इमा विश्वा इत्यादि, देखें- ’इमा च विश्वा‘ इत्यादि।
इमा वो हव्या चकृमा जुषध्वम्‌। ऋ०वे० १०.१५.४२; अ०वे० १८.१.५१२; वा०सं० १९.५५२; तै०सं० २.६.१२.२२; मै०सं० ४.१०.६२, १५६.१२;
का०सं० २१.१४२।
इमा वो हव्या मरुतो ररे हि कम्‌। ऋ०वे० ७.५९.५३।
इमा शफानां सनितुर्‌ निधाना। ऋ०वे० १.१६३.५२; वा०सं० २९.१६२; तै०सं० ४.६.७.२२; का०सं० ४०.६२।
इमाश्‌ च प्रदिशो यस्य बाहू।अ०वे० ४.२.५३। देखें-दिशो यस्य, तथा यस्येमाः प्रदिशो. ।
इमा सातानि वेन्यस्य वाजिनः। ऋ०वे० २.२४.१०३।
इमास्‌ त इन्द्र पृश्नयः। ऋ०वे० ८.६.१९१; सा०वे० १.१८७१।
इमास्‌ तद्‌ अस्य (शा०श्रौ०सू० तु तस्य) गा रक्ष। अ०वे० २०.१३६.११३; शा०श्रौ०सू० १२.२४.२.४३।
इमास्‌ तद्‌ आपो वरुणः। तै०आ० १०.१.१४३; महाना०उप०५.८३।
इमास्‌ तिस्रो देवपुराः। अ०वे० ५.२८.१०१।
इमास्‌ तु तस्य इत्यादि, देखें- ’इमास्‌ तद्‌ अस्य‘ इत्यादि।
इमाः सुर्वस्य भेषाजीः। आ०ब्रा०८.७.२२।
इमा हरी वहतस्‌ ता नो अछ। ऋ०वे० १.१६५.४४; वा०सं० ३३.७८४; मै०सं० ४.११.३४, १६८.१३; का०सं० ९.१८४।
इमा हव्या जातवेदो जुषस्व। ऋ०वे० ३.२१.१२; का०सं० १६.२१२; मै०सं० ४.१३.५२, २०४.८; आ०ब्रा०२.१२.७; तै०ब्रा० ३.६.७.१२।
इमा हव्या जुजुष्टन। मै०सं० ४.१०.५३, १५४.१३।
इमा हव्या जुषन्त नः। ऋ०वे० ६.५२.११३।
इमा हव्यानि वां हिता। ऋ०वे० ८.९.१४२; अ०वे० २०.१४१.४२।
इमा हव्यान्य्‌ आनुषक्‌। ऋ०वे० ८.४४.८२।
इमा हि त्वा मतय स्तोमतष्टाः। ऋ०वे० ३.४३.२३।
इमा हि त्वाम्‌ ऊर्जो वर्धयन्ति। ऋ०वे० २.११.१३।
इमा हि वां गोऋजीका मधूनि। ऋ०वे० ३.५८.४३।
इम्‌ इम्‌ इम्‌ स्वर्णज्योतिः। मै०सं० ४.९.२२, १३६.९।
इमे कण्वेषु वाम्‌ अथ। ऋ०वे० ८.९.१४४; अ०वे० २०.१४१.४४।
इमे गृहा अश्विनेदं दुरोणम्‌। ऋ०वे० ५.७६.४२।
इमे गृहा मयोभुवः। अ०वे० ७.६०.२१।
इमे चत्वारो रजसो विमानाः (मा०श्रौ०सू० विमाने) का०सं० १३.१५१; मा०श्रौ०सू० १.६.४.२११। देखें-ये पन्थानो बहवो, तथा ये चत्वारः पथयो।
इमे चित्‌ तव मन्यवे। ऋ०वे० १.८०.१११।
इमे चिद्‌ अस्य ज्रयसो नु देवी। ऋ०वे० ५.३२.९३।
इमे चिद्‌ इन्द्र रोदसी अपारे। ऋ०वे० ३.३०.५३; नि० ६.१।
इमे चेतारो अनृतस्य भूरेः। ऋ०वे० ७.६०.५१. तुल०- बृ. दा. ६.७ (ब)।
इमे जयन्तु परामी जयन्ताम्‌। अ०वे० ८.८.२४।
इमे जीवा अविधवाः सुजामयः। कौ० सू० ७२.१२।
इमे जीवा वि मृतैर्‌ आववृत्रन्‌ (तै०आ० आववर्त्तिन्‌!)। ऋ०वे० १०.१८.३१; अ०वे० १२.२.२२१; तै०आ० ६.१०.२१; आ०गृ०सू० ४.४.९. प्रतीकः
इमे जीवाः। कौ० सू० ७१.१८, ८६.२१. तुल०- बृ. दा. ७.११ (ब)।
इमे त इन्द्र ते वयं पुरुष्टुत। ऋ०वे० १.५७.४१; अ०वे० २०.१५.४१; सा०वे० १.३७३१।
इमे त इन्द्र सोमाः। ऋ०वे० ८.२.१०१; सा०वे० १.२१२१।
इमे तुरं मरुतो रामयन्ति। ऋ०वे० ७.५६.१९१; मै०सं० ४.१४.१८१, २४७.१२; तै०ब्रा० २.८.५.६१।
इमे ते स्तोका बहुला एह्य्‌ अर्वाङ्‌। अ०वे० ४.३८.६३।
इमे दिवो अनिमिषा पृथिव्याः। ऋ०वे० ७.६०.७१।
इमे धासुर्‌ अमृतासः पुराजाः। ऋ०वे० ७.९७.५२; का०सं० १७.१८२।
इमे धेनू अमृतं ये दुहाते। तै०ब्रा० २.४.८.६१।
इमे नरो वृत्रहत्येषु शूराः। ऋ०वे० ७.१.१०१।
इमे नु ते रश्मयः सूर्यस्य। ऋ०वे० १.१०९.७३; तै०ब्रा० ३.६.११.१३; आ०मं०पा० २.३.२३।
इमेऽनु द्यावापृथिवी समीची। तै०ब्रा० २.४.८.५१।
इमे पश्चा पृदाकवः। अ०वे० १०.४.११३।
इमे पीता उक्षयन्त द्युमन्तम्‌। ऋ०वे० ६.१७.४२।
इमे भोजा अङ्गिरसो विरूपाः। ऋ०वे० ३.५३.७१।
इमे मन्द्रासः। शा०श्रौ०सू० १५.८.२०. भाष्य अश्विना जो़डता है तथा मन्त्र सौपर्णी की भाँति निर्देशित करता है।
इमे मयूखा उप सेदुर्‌ ऊ सदः। (अ०वे० उप तस्तभुर्‌ दिवम्‌)। ऋ०वे० १०.१३०.२३; अ०वे० १०.७.४४१।
इमे मही रोदसी नाविविक्ताम्‌। ऋ०वे० १०.११२.४२।
इमे मा पीता यशस उरुष्यवः। ऋ०वे० ८.४८.५१।
इमे मासाश्‌ चार्धमासाश्‌ च सर्वेषां भूतानां प्राणैर्‌ अप प्रसर्पन्ति चोत्सर्पन्ति च। तै०आ० १.१४.३।
इमे मित्रो वरुणो दूडभासः। ऋ०वे० ७.६०.६१।
इमे मे देवा अयम्‌ अस्मि सर्वः। ऋ०वे० १०.६१.१९२।
इमे यामासस्‌ त्वद्रिग्‌ अभूवन्‌। ऋ०वे० ५.३.१२१।
इमे ये ते सु वायो बाह्वोजसः। ऋ०वे० १.१३५.९१।
इमे ये धिष्ण्यासो अग्नयो यथास्थानम्‌ इह कल्पताम्‌ (पढें- कल्पन्ताम्‌)। आ०गृ०सू० ३.६.८। नीचे देखें- अथैते।
इमे ये नार्वा न परश्‌ चरन्ति। ऋ०वे० १०.७१.९१; बौ०ध०सू०२.६.११.३२१।
इमे रध्रं चिन्‌ मरुतो जुनन्ति। ऋ०वे० ७.५६.२०१।
इमे रात्सुर्‌ इमे सुभूतम्‌ (मा०श्रौ०सू० सूदम्‌!) अक्रन्‌ तै०ब्रा० १.२.६.७; आप०श्रौ०सू० २१.१९.११; मा०श्रौ०सू० ७.२.७।
इमे वयन्ति पितरो य आययुः। ऋ०वे० १०.१३०.१३।
इमे वां सोमा अप्स्व्‌ आ सुता इह। ऋ०वे० १.१३५.६१।
इमे वां मित्रावरुणा गवाशिरः। ऋ०वे० १.१३७.१६।
इमे वासन्तिका ऋतू अभिकल्पमानाः। का०सं० १७.१०३। देखें-वासन्तिकाव्‌।
इमे विप्रस्य वेधसः। ऋ०वे० ८.४३.११. प्रतीकः इमे विप्रस्य। आ०श्रौ०सू० ४.१३.७; शा०श्रौ०सू० ६.४.१; वृ०हा०सं० ६.१७. तुल०- बृ. दा. ६.७९।
इमे शंसं वनुष्यतो नि पान्ति। ऋ०वे० ७.५६.१९३; मै०सं० ४.१४.१८३, २४७.१३; तै०ब्रा० २.८.५.६३।
इमे शैशिरा ऋतू अभिकल्पमानाः। का०सं० १७.१०३। देखें-शैशिराव्‌।
इमे सर्वे अभिष्ठिताः। ऋ०वे० १०.१६६.२४।
इमे सहः सहस आ नमन्ति। ऋ०वे० ७.५६.१९२; मै०सं० ४.१४.१८२, २४७.१२; तै०ब्रा० २.८.५.६२।
इमे सुता अद्रिसुतास उद्भिदः। ऋ०वे० १.१३९.६२।
इमे सुता इन्दवः प्रातरित्वना। नि० ४.१७१।
इमे सोमा अरंकृताः। ऋ०वे० १.२.१२; ऐ०आ० १.१.४.१२; मा०श्रौ०सू० २.३.१.१६२; नि० १०.२२।
इमे सोमास इन्दवः। ऋ०वे० १.१६.६१।
इमे सोमासस्‌ तिरोअह्‌न्यासः। आ०श्रौ०सू० ६.५.२४१; शा०श्रौ०सू० ९.२०.३०. प्रतीकः इमे सोमासः। शा०श्रौ०सू० १५.८.२०।
इमे सोमासो अधि तुर्वशे यदौ। ऋ०वे० ८.९.१४३; अ०वे० २०.१४१.४।
इमे सोमाः सुरामाणः। वा०सं० २१.४२२; मै०सं० ३.११.४२, १४५.१५; तै०ब्रा० २.६.११.१०२।
इमे हि ते कारवो वावशुर्‌ धिया। ऋ०वे० ८.३.१८१।
इमे हि ते ब्रह्मकृतः सुते सचा। ऋ०वे० ७.३२.२१; सा०वे० २.१०२६१।
इमे हिरण्यवर्णाः। मै०सं० २.९.१०१, १३०.५।
इमे हि वां मधुपेयाय सोमाः। ऋ०वे० ४.१४.४३।
इमो अग्ने वीततमानि हव्या। ऋ०वे० ७.१.१८१; तै०सं० ४.३.१३.६१; मै०सं० ४.१०.११, १४३.६; का०सं० ३५.२१; आ०ब्रा०१.६.५; प्रतीकः इमो
अग्ने मै०सं० ४.१०.५, १५४.२१; का०सं० २.१५, १९.१४; आ०श्रौ०सू० २.१.३०; शा०श्रौ०सू० २.२.१५; आप०श्रौ०सू० ६.३१.४, १४.१७.१; मा०श्रौ०सू० ६.२.२. विराज्‌ आ०श्रौ०सू० २.१.३०, ३३; बौ०ध०सू०४.३.८।
इमौ तमांसि गूहताम्‌ अजुष्टा। ऋ०वे० २.४०.२२; तै०सं० १.८.२२.५२; मै०सं० ४.११.२२, १६४.१; का०सं० ८.१७२।
इमौ ते पक्षाव्‌ (वा०सं०काण्व० मै०सं० का०सं० पक्षा) अजरौ पतत्रिणौ (वा०सं०काण्व० का०सं० पतत्रिणः; तै०सं० पततृणः)। वा०सं०
१८.५२१; वा०सं०काण्व० २०.३.२१; तै०सं० ४.७.१३.११; मै०सं० २.१२.३१, १४६.८; का०सं० १८.१५१; श०ब्रा० ९.४.४.४१. प्रतीकः इमौ ते पक्षौ मा०श्रौ०सू० ६.२.६। देखें-यौ ते पक्षाव्‌।
इमौ देवौ जायमानौ जुषन्त। ऋ०वे० २.४०.२१; तै०सं० १.८.२२.५१; मै०सं० ४.११.२१, १६४.१; का०सं० ८.१७१. प्रतीकः इमौ देवौ तै०सं० २.६.११.४; मै०सं० ४.१४.१, २१४.११; तै०ब्रा० २.८.१.५।
इमौ पर्णं च दर्भं च। तै०ब्रा० ३.७.४.१८१; आप०श्रौ०सू० १.१४.६१।
इमौ पशून्‌ रक्षतां विश्वतो नः। मै०सं० ४.१२.६३, १९८.७; तै०ब्रा० २.५.४.६३।
इमौ पादाव्‌ अवनिक्तौ कौ० सू० ९०.१११. तुल०- दक्षिणं (तथा-सव्यं) पादम्‌ अवनेनिजे।
इमौ पादौ सुभगौ सुशेवौ। कौ० सू० ७६.२७१. ।
इमौ प्राणापानौ। आप०श्रौ०सू० १.६.१०१। देखें-’इमा‘ इत्यादि।
इमौ भद्रौ धुर्याव्‌ (मै०सं० धुर्या) अभि सा०वे० २.१००५२; मै०सं० ४.२.५२, २६.१७;। जै०ब्रा० २.१४४३।
इमौ युनज्मि ते वह्नी। अ०वे० १८.२.५६१; तै०आ० ६.१.११; कौ० सू० ८०.३४।
इमौ वीर्यं (तै०ब्रा रयिं) यजमानाय धत्ताम्‌ (तै०ब्रा धत्तम्‌)। मै०सं० ४.१२.६२, १९८.६; तै०ब्रा० २.५.४.६२।
इमौ स्ताम्‌ अनुपक्षितौ (आ०मं०पा० अनपेक्षितौ)। अ०वे० ६.७८.२४; आ०मं०पा० १.८.७४।
इयं यका शकुन्तिका तै०सं० ७.४.१९.३१; का०सं० अश्व० ४.८१; तै०ब्रा० ३.९.७.३। देखें-यकासकौ. तथा यासकौ।
इयं या नीच्य्‌ अर्किणी। ऋ०वे० ८.१०१.१३१; शा०श्रौ०सू० १८.११.२. प्रतीकः इयं या। ऋ० वि० २.३५.४।
इयं या परमेष्ठिनी। अ०वे० १९.९.३१।
इयं रात्रिः सर्वेषां भूतानां प्राणैर्‌ अप प्रसपर्पति चोत्सपर्पति च। तै०आ० १.१४.४।
इयं वः पात्रम्‌ अनया वो गृह्णामि। मा०श्रौ०सू० १.४.१.१२।
इयं वः सा सत्या संधाभूद्‌ (मै०सं० संवाग्‌ अभूद्‌) याम्‌ इन्द्रेण समधद्धवम्‌ (मै०सं० समदध्वम्‌)। तै०सं० १.७.८.४; मै०सं० १.११.३, १६३.१०.
प्रतीकः इयं वः सा सत्या संधाभूत्‌। आप०श्रौ०सू० १८.५.२। देखें-एषा वः सा।
इयं वाम्‌ अस्य मन्मनः। ऋ०वे० ७.९४.११; सा०वे० २.२६६१; का०सं० १३.१५१, २१.१३; पं०वि०ब्रा० १२.८.७; आ०श्रौ०सू० ५.१०.२८, ७.२.४,
५.१७; शा०श्रौ०सू० ७.१३.४, १२.१.५. प्रतीकः इयं वाम्‌ अस्य। शा०श्रौ०सू० ३.१२.७।
इयं वाम्‌ अह्वे शृणुतं मे अश्विना। ऋ०वे० १०.३९.६१।
इयं वां ब्रह्मणस्‌ पते सुवृक्तिः। ऋ०वे० ७.९७.९१।
इयं विप्रा मेधसातये। ऋ०वे० ७.६६.८३; सा०वे० २.४१८३।
इयं विसृष्टिर्‌ यत आ बभूव। ऋ०वे० १०.१२९.७१; मै०सं० ४.१२.११, १७९.१; तै०ब्रा० २.८.९.६१।
इयं वीरुद्‌ अनीनशत्‌। अ०वे० ७.५६.१४।
इयं वीरुन्‌ मधुजाता। अ०वे० १.३४.११, ७.५६.२१. प्रतीकः इयं वीरुत्‌। कौ० सू० ३८.१७, ७६.८, ७९.१०।
इयं वेदिः परो अन्तः पृथिव्याः। ऋ०वे० १.१६४.३५१; अ०वे० ९.१०.१४१; वा०सं० २३.६२१; श०ब्रा० १३.५.२.२१; आ०श्रौ०सू० १०.९.३;
ला०श्रौ०सू० ९.१०.१४१. प्रतीकः इयं वेदिः वै० सू० ३७.३; का०श्रौ०सू० २०.७.१५। देखें-वेदिम्‌ आहुः।
इयं वेदिः स्वपत्या सुवीरा। का०सं० ३५.३२; तै०ब्रा० २.५.५.१२; आप०श्रौ०सू० ९.१७.१२।
इयं वै पित्रे राष्ट्रय्‌ एत्य्‌ अग्रे। आ०ब्रा०१.१९.२। देखें-इयं पित्र्या।
इयं वो अस्मत्‌ प्रति हर्यते मतिः। ऋ०वे० ५.५७.१३; नि० ११.१५३।
इयं शुष्मेभिर्‌ बिसखा इवारुजत्‌। ऋ०वे० ६.६१.२१; मै०सं० ४.१४.७१, २२६.९; का०सं० ४.१६१; तै०ब्रा० २.८.२.८१; नि० २.२४१. तुल०- बृ. दा.
२.१३७।
इयं समित्‌ पृथिवी द्यौर्‌ द्वितीया। अ०वे० ११.५.४१।
इयं सा भूया उषसाम्‌ इव क्षाः। ऋ०वे० १०.३१.५१।
इयं सा वो अस्मे दीधितिर्‌ यजत्राः। ऋ०वे० १.१८६.१११।
इयं स्थाली घृतस्य (आप०श्रौ०सू० ४.११.३१, स्थाल्य्‌ अमृतस्य) पूर्णा। तै०ब्रा० ३.७.६.१११; आप०श्रौ०सू० ४.७.२१, ११.३१।
इयं स्वस्तिः संवत्सरीया परिवत्सरीयेदावत्सरीयानुवत्सरीयोद्वत्सरीया। का०सं० १३.१५१२; मा०श्रौ०सू० १.६.४.२११२. तुल०- इन्दुवत्सराय।
इयं ह मह्यं त्वाम्‌ ओषधिः। अ०वे० ७.३८.५३।
इयं हि त्वा मतिर्‌ मम। ऋ०वे० १.१४२.४३।
इयक्षति हर्यतो हृत्त इष्यति। ऋ०वे० १०.११.६२; अ०वे० १८.१.२३२।
इयक्षन्तः पथो रजः। ऋ०वे० ९.२२.४३।
इयक्षन्तस्‌ त्वोतयः। ऋ०वे० ९.६६.१४२।
इयक्षन्ति प्रचेतसः। ऋ०वे० ९.६४.२१२।
इयक्षन्तो न मिनन्ति स्वधावः। ऋ०वे० ६.२१.३४।
इयक्षमाणा भृगुभिः सजोषाः (मै०सं० सह)। अ०वे० ४.१४.५३; वा०सं० १७.६९३; तै०सं० ४.६.५.३; मै०सं० २.१०.६३, १३८.५, ३.३.९, ४१.२०;
का०सं० १८.४३, २१.९; श०ब्रा० ९.२.३.२८।
इयक्षवे पूर्वे प्रत्न राजन्‌। ऋ०वे० १०.४.१४; तै०सं० २.५.१२.४४।
इयं कर्म करिष्यति। गो०गृ०सू० २.६.८।
इयं कल्याण्य्‌ अजरा। अ०वे० १०.८.२६१।
इयं कृणोत्व्‌ ओषधिः। अ०वे० ४.४.३४।
इयं गौस्‌ तया ते क्रीणानि। मा०श्रौ०सू० २.१.४.१०। देखें-गवा ते।
इयं च गीः सदम्‌ इद्‌ वर्धनी भूत्‌। ऋ०वे० १०.४.७२।
इयं च ते पृथिवी नेम ओजसे। ऋ०वे० १.५७.५४; अ०वे० २०.१५.५४।
इयं च पृथिवी मही। अ०वे० ११.९.४४।
इयं चासौ च रोदसी। तै०आ० १.८.२२।
इयं जीवातवा अलम्‌। अ०वे० ६.१०९.१४।
इयत्तकः कुषुम्भकः। ऋ०वे० १.१९१.१५१. (तुल०- नीचे अथैषां भिन्नकः।
इयत्तिका शकुन्तिका। ऋ०वे० १.१९१.१११।
इयत्तिका शलाकका। अ०वे० २०.१३०.२०।
इयत्य्‌ अग्र आसीः। का०सं० ७.१२; तै०आ० ४.२.३, ५.२.८; आप०श्रौ०सू० ५.९.१०, १५.२.१। देखें-अगला।
इयत्य्‌ अग्र आसीत्‌। वा०सं० ३७.५; मै०सं० ४.९.१, १२१.४; श०ब्रा० १४.१.२.११; मा०श्रौ०सू० १.५.२.१२, ४.१.११. प्रतीकः इयत्य्‌ अग्रे। का०श्रौ०सू०
२६.१.७. तुलना। मै०सं० १.६.३, ९०.४। देखें-पूर्व।
इयद्‌ असि। वा०सं० १०.२५; तै०सं० १.८.१५.२; मै०सं० २.६.१२, ७१.३, ४.४.६, ५६.३; का०सं० १५.८; श०ब्रा० ५.४.३.२५; तै०ब्रा० १.७.९.५;
का०श्रौ०सू० १५.६.३२; आप०श्रौ०सू० १८.१७.१२; मा०श्रौ०सू० ९.१.४।
इयद्भ्यस्‌ त्वा। का०सं० २१.९।
इयं त इन्द्र गिर्वणः। ऋ०वे० ८.१३.४१; गो०ब्रा० २.४.१७; आ०श्रौ०सू० ६.१.२।
इयं त ऋत्वियावती। ऋ०वे० ८.१२.१०१।
इयं तन्ती गवां माता। सा०मं०ब्रा० १.८.८१; गो०गृ०सू० ३.६.७. प्रतीकः इयं तन्ती। ख०गृ०सू० ३.१.५२।
इयं तं प्सात्व्‌ आहुतिः। अ०वे० १०.५.४३३।
इयं ते अग्ने नव्यसी मनीषा। ऋ०वे० १०.४.६३।
इयं ते कर्कीह ते मनोऽस्तु। अ०वे० ४.३८.६४।
इयं ते धीतिर्‌ इदम्‌ उ ते जनित्रम्‌। अ०वे० ११.१.१११. प्रतीकः इयं ते धीतिः। कौ० सू० ६१.२३।
इयं ते नव्यसी मतिः। ऋ०वे० ८.७४.७१. प्रतीकः इयं ते नव्यसी। शा०श्रौ०सू० १४.५६.६।
इयं ते पूषन्न्‌ आघृणे। ऋ०वे० ३.६२.७१।
इयं ते यज्ञिया तनूः (वा०सं०काण्व० तनुः)। वा०सं० ४.१३; वा०सं०काण्व० ४.५.५; श०ब्रा० ३.२.२.२०; आप०श्रौ०सू० १०.१३.९. प्रतीकः इयं ते
का०श्रौ०सू० ७.४.३६। देखें-इयं ते शुक्र. तथा एषा ते शुक्र।
इयं ते राट्‌। वा०सं० ९.२२; श०ब्रा० ५.२.१.२५. प्रतीकः इयं ते का०श्रौ०सू० १४.५.१७।
इयं ते राण्‌ मित्राय (का०सं० मित्रो) यन्तासि यमन। वा०सं० १८.२८; का०सं० १८.१२; श०ब्रा० ९.३.३.१०, ११।
इयं ते राण्‌ मित्राय यन्त्राय धर्त्राय कृष्यै क्षेमाय रय्यै पोषाय। आप०श्रौ०सू० १८.५.२०।
इयं ते शुक्र तनूर्‌ इदम्‌ वर्चस्‌ तया संभव। तै०सं० १.२.४.१; मै०सं० १.२.४, १३.१; का०सं० २.५. प्रतीकः इयं ते शुक्र तनूर्‌ इदम्‌ वर्चः। तै०सं० ६.१.७.१; का०सं० २४.५; इयं ते शुक्र तनूः। आप०श्रौ०सू० १०.२२.१; मा०श्रौ०सू० २.१.३.३२। नीचे देखें- इयं ते यज्ञिया।
इयं तेषाम्‌ अवया दुरिष्ट्‌यै। तै०सं० ३.२.८.३३। देखें-या तेषाम्‌ इत्यादि) ।
इयं दिक्‌। तै०सं० ५.५.१०.२; आ०मं०पा० २.१७.१९।
इयं दिग्‌ अदितिर्‌ देवतादितिं स दिशां देवीं देवतानाम्‌ ऋछतु (का०सं० आप०श्रौ०सू० स ऋछतु) यो स्मैतस्यै (का०सं० ०स्या) दिशोऽभिदासति। का०सं० ७.२; तै०ब्रा० ११.५.३; आप०श्रौ०सू० ६.१८.३।
इयं दुरुक्तात्‌ (पा०गृ०सू० दुरुक्तं) परिबाधमाना। शा०गृ०सू० २.२.११; सा०मं०ब्रा० १.६.२७१; गो०गृ०सू० २.१०.३७; पा०गृ०सू० २.२.८१; आ०मं०पा० २.२.९१ (आप०गृ०सू० ४.१०.११); मा०श्रौ०सू० १.२२.१०१. प्रतीकः इयं दुरुक्तात्‌। ख०गृ०सू० २.४.१९। देखें-या दुरिता परि०. ।
इयं देव पुरोहितिर्‌ युवभ्याम्‌। ऋ०वे० ७.६०.१२१, ६१.७१।
इयं द्यौः पृथिवी मही। ऋ०वे० ८.४०.४४।
इयं धीर्‌ ऋत्वियावती। ऋ०वे० ८.८०.७३।
इयं धीर्‌ भूया अवयानम्‌ एषम्‌। ऋ०वे० १.१८५.८३।
इयं न उस्रा प्रथमा सुदेव्यम्‌। ऋ०वे० १०.३५.४१।
इयं नारी पतिलोकं वृणाना। अ०वे० १८.३.११; तै०आ० ६.१.३१. प्रतीकः इयं नारी। कौ० सू० ८०.४४।
इयं नार्य्‌ उप ब्रूते। अ०वे० १४.२.६३१; शा०गृ०सू० १.१४.११; सा०मं०ब्रा० १.२.२१; गो०गृ०सू० २.२.६; पा०गृ०सू० १.६.२१; आ०मं०पा० १.५.२१
(आप०गृ०सू० २.५.६); हि०गृ०सू० १.२०.४१; मा०श्रौ०सू० १.११.१२१. प्रतीकः इयं नारी। कौ० सू० ७६.१७; ख०गृ०सू० १.३.२२।
इयम्‌ अग्ने नारी पतिं विदेष्ट। अ०वे० २.३६.३१।
इयम्‌ अददाद्‌ रभसम्‌ ऋणच्युतम्‌। ऋ०वे० ६.६१.११; का०सं० ४.१६१; आ०ब्रा०५.१२.५; आ०श्रौ०सू० ८.१.१२. प्रतीकः इयम्‌ अददात्‌ शा०श्रौ०सू० १०.५.४, ६.६, ८.३; इयम्‌। ऋ० वि० २.२३.३; बृ. दा. ५.११९। देखें-इदम्‌ इत्यादि।
इयम्‌ अन्तर्‌ वदति। अ०वे० ५.३०.१६१।
इयम्‌ अप दीक्षाम्‌ अयष्ट। सा०मं०ब्रा० १.२.५२। देखें-अव दीक्षाम्‌।
इयम्‌ अवृकाय शवसे। ऋ०वे० ७.६६.८२; सा०वे० २.४१८२।
इयम्‌ असि तस्यास्‌ तेऽग्निर्‌ वत्सः सा मे स्वर्गं च लोकम्‌ अमृतं च धुक्ष्व आप०श्रौ०सू० ६.३.९।
इयम्‌ अस्माकम्‌ एधत्व्‌ (हि०गृ०सू० ०कं भ्राजत्व्‌) अष्टमी। आ०मं०पा० १.९.७४; हि०गृ०सू० १.२२.१४४।
इयम्‌ अस्य धम्यते नाडीः। ऋ०वे० १०.१३५.७३।
इयम्‌ आज्ञेदम्‌ अन्नम्‌ इदम्‌ आयुर इदम्‌ अमृतम्‌। सा०मं०ब्रा० १.५.८. प्रतीकः इयम्‌ आज्ञा। गो०गृ०सू० २.७.१९; ख०गृ०सू० २.२.३३।
इयम्‌ इन्द्रं वरुणम्‌ अष्ट मे गीः। ऋ०वे० ७.८४.५१, ८५.५१; आ०ब्रा०६.१५.५।
इयम्‌ इन्द्रं जोहुवती मनीषा। ऋ०वे० ७.२४.२४।
इयम्‌ उ ते अनुष्टुतिः। ऋ०वे० ८.६३.८१।
इयम्‌ उपरि मतिः। वा०सं० १३.५८; तै०सं० ४.३.२.३, ५.२.१०.४; मै०सं० २.७.१९, १०४.१२; का०सं० १६.१९, २०.९; श०ब्रा० ८.१.२.७, ४.२।
इयम्‌ एव सा या प्रथमा व्यौछत्‌ (शा०गृ०सू० व्युछत्‌)। अ०वे० ३.१०.४१, ८.९.१११; तै०सं० ४.३.११.११; मै०सं० २.१३.१०१, १६०.१; का०सं०
३९.१०१; तै०ब्रा० २.५.५.३१; आप०श्रौ०सू० १७.२.१२; शा०गृ०सू० ३.१२.३१; हि०गृ०सू० २.१४.५; आ०मं०पा० २.२०.३०१ (आप०गृ०सू० ८.२२.५). तुल०- नीचे या प्रथमा व्यौछत्‌।
इयम्‌ एषाम्‌ अमृतानां गीः। ऋ०वे० १०.७४.३१।
इयम्‌ ओषधे (पा०गृ०सू० ओषधी) त्रायमाणा। पा०गृ०सू० १.१३.११; आ०मं०पा० २.७.२५१ (आप०गृ०सू० ५.१२.८); हि०गृ०सू० १.१०.६१,
११.३१।
इयं पित्र्या (आ०श्रौ०सू० शा०श्रौ०सू० पित्रे) राष्ट्रय्‌ एत्व्‌ (आ०श्रौ०सू० शा०श्रौ०सू० एत्य्‌) अग्रे। अ०वे० ४.१.२१; गो०ब्रा० २.२.६; आ०श्रौ०सू० ४.६.३१; शा०श्रौ०सू० ५.९.६१, १८.१.२. प्रतीकः इयं पित्र्या वै० सू० १४.१। देखें-इयं वै।
इयं भगस्य सुमताव्‌ असत्‌। आ०मं०पा० १.८.१४। देखें-भगस्य सुमताव्‌।
इयं भवतु तोकिनी। मा०गृ०सू० २.१८.२४।
इयं भूमिर्‌ असाव्‌ आदित्यः। ला०श्रौ०सू० ८.९.१२।
इयं मतिः कक्ष्याश्वेव वाजिना। ऋ०वे० ७.१०४.६२; अ०वे० ८.४.६२।
इयं मद्‌ वां प्र स्तृणीते मनीषा। ऋ०वे० ६.६७.२१।
इयं मनीषा इयम्‌ अश्विना गीः। ऋ०वे० ७.७०.७१, ७१.६१।
इयं मनीषा बृहती बृहन्ता। ऋ०वे० ७.९९.६१।
इयं मही प्रति गृह्णातु शर्म। अ०वे० ११.१.८१. प्रतीकः इयं मही। कौ० सू० ६०.३०।
इयं मात्रा मीयमाना मिता च। अ०वे० ११.१.६३।
इयं मे नाभिर्‌ इह मे सधस्थम्‌। ऋ०वे० १०.६१.१९१।
इयर्ता मरुतो दिवः। ऋ०वे० ८.७.१३३।
इयर्ति धूमम्‌ अरुषं (मै०सं० का०सं० अरुषो) भरिभ्रत्‌। ऋ०वे० १०.४५.७३; वा०सं० १२.२४३; तै०सं० ४.२.२.२३; मै०सं० २.७.९३, ८६.१४;
का०सं० १६.९३; आ०मं०पा० २.११.२५३।
इयर्ति रेणुं बृहद्‌ अर्हरिष्वणिः। ऋ०वे० १.५६.४४।
इयर्ति रेणुं मघवा समोहम्‌। ऋ०वे० ४.१७.१३२।
इयर्ति वग्नुम्‌ इन्द्रियम्‌। ऋ०वे० ९.३०.२३।
इयर्ति वाचं रयिषाड्‌ अमर्त्यः। ऋ०वे० ९.६८.८४।
इयर्ति वाचं जनयन्‌ यजध्यै। ऋ०वे० ४.२१.५२।
इयर्ति वाचम्‌ अरितेव नावम्‌। ऋ०वे० २.४२.१२, ९.९५.२२।
इयर्ति वाचं बृहद्‌ आशुषाणः। ऋ०वे० ५.३६.४२।
इयर्ति सोमः पवमान ऊर्मिम्‌। ऋ०वे० ९.८८.५४।
इयर्मि रेणुम्‌ अभिभूत्योजाः। ऋ०वे० ४.४२.५४।
इयर्मि वाचम्‌ अमृताय भूषन्‌। ऋ०वे० ३.३४.२२; अ०वे० २०.११.२२।
इयानः कृष्णो दशभिः सहस्रैः। ऋ०वे० ८.९६.१३२; अ०वे० २०.१३७.७२; का०सं० २८.४२; तै०आ० १.६.३२। देखें-ईयानः इत्यादि।
इयानास इषणयन्त धीभिः। ऋ०वे० १०.६७.८२; अ०वे० २०.९१.८२।
इयानासो अमन्महि। ऋ०वे० ५.२२.३४।
इयानो अत्यो न तोशते। ऋ०वे० ८.५० (भाग-२).५२।
इयान्‌ प्रदेशसंमितः। तै०ब्रा० ३.७.४.११२; आप०श्रौ०सू० १.६.१०२।
इयेथ बर्हिर्‌ आसदम्‌। ऋ०वे० ४.९.१३; सा०वे० १.२३३; का०सं० ४०.१४३।
इर एहि। आप०श्रौ०सू० ६.३.८. तुल०- नीचे इड एहि।
इरज्यन्त यच्‌ छुरुधो विवाचि। ऋ०वे० ७.२३.२२; अ०वे० २०.१२.२२।
इरज्यन्ता वसव्यस्य भूरेः। ऋ०वे० ६.६०.१३। तै०सं० ४.२.११.१३; मै०सं० ४.१०.५३, १५५.१२; का०सं० ४.१५३; तै०ब्रा० ३.५.७.३३; कौ० सू०
५.२३।
इरज्यन्न्‌ अग्ने प्रथयस्व जन्तुभिः। ऋ०वे० १०.१४०.४१; सा०वे० २.११६९१; वा०सं० १२.१०९१; तै०सं० ४.२.७.२१; मै०सं० २.७.१४१, ९५.१६;
का०सं० १६.१४१; श०ब्रा० ७.३.१.३२।
इरं मदन्तीर्‌ घृतपृष्ठा उदाकुः। आप०श्रौ०सू० १.१६.८३।
इरंमदं बृहदुक्थं यजत्रम्‌। वा०सं० ११.७६३; तै०सं० ४.१.१०.२३; मै०सं० २.७.७३, ८३.१४; का०सं० १६.७३; श०ब्रा० ६.६.३.९।
इरस्या द्रुग्धो भियसा नि गारीत्‌। ऋ०वे० ५.४०.७२।
इरां वहन्तः सुमनस्यमानाः। हि०गृ०सू० १.२९.२३। देखें-अगला।
इरां वहन्तो (आ०मं०पा० वहतो; मा०गृ०सू० वहन्ती) घृतम्‌ उक्षमाणाः। आ०श्रौ०सू० २.५.१७३; आप०श्रौ०सू० ६.२७.५३; आ०गृ०सू० २.९.५३;
शा०गृ०सू० ३.५.३३; आ०मं०पा० १.८.२३; मा०श्रौ०सू० १.१४.६३, २.११.१७३। देखें-पूर्व ।
इरां जङ्‌घाभिर्‌ उत्खिदन्‌। अ०वे० ४.११.१०२।
इरा देवम्‌ अमदत्‌। अ०वे० २०.१३०.१६।
इरा पत्नी विश्वसृजाम्‌। तै०ब्रा० ३.१२.९.५१।
इरा भूतिः पृथिव्यै रसो मोत्क्रमीत्‌। तै०ब्रा० ३.७.५.३; आप०श्रौ०सू० २.११.३; मा०श्रौ०सू० १.२.६.२३।
इराम्‌ अस्मा ओदनं पिन्वमाना। कौ० सू० ६२.२१३।
इराम्‌ उ ह। (अ०वे० इराम्‌ अह) प्रशंसति। अ०वे० २०.१३५.१३३; शा०श्रौ०सू० १२.१६.१३३; आ०गृ०सू० २.९.४३।
इरायै कीनाशम्‌। वा०सं० ३०.११; तै०ब्रा० ३.४.१.९।
इरावतीः पशुमतीः। तै०ब्रा० ३.७.६.११३, १२३; आप०श्रौ०सू० ४.८.२३ (द्वितीयांश।
इरावती धेनुमती हि भूतम्‌। ऋ०वे० ७.९९.३१; वा०सं० ५.१६१; तै०सं० १.२.१३.२१; मै०सं० १.२.९१, १८.१९; श०ब्रा० ३.५.३.१४१; तै०आ०
१.८.२१; आ०श्रौ०सू० ३.८.१. प्रतीकः इरावती धेनुमती आप०श्रौ०सू० ११.७.१; मा०श्रौ०सू० २.२.२.१८; इरावती का०श्रौ०सू० ८.३.३५; परा०स्मृ०११.३५। देखें-इडावती इत्यादि।
इरावतीर्‌ अनमीवा अनागसः। मै०सं० १.२.३३, १२.२; आप०श्रौ०सू० १०.१७.११३। नीचे देखें- ता अस्मभ्यम्‌ अयक्ष्मा।
इरावतीर्‌ वरुण धेनवो वाम्‌। ऋ०वे० ५.६९.२१।
इरावत्य्‌ एहि। अ०वे० ८.१०.११, २४।
इरावन्तो हसामुदाः (हि०गृ०सू० ०दः)। अ०वे० ७.६०.६२; हि०गृ०सू० १.२९.१२।
इरावान्‌ असि धार्तराष्ट्रे तव मे सत्त्रे राध्यताम्‌। कौ० सू० २०.६।
इरा विश्वस्मै भुवनाय जायते। ऋ०वे० ५.८३.४३; मै०सं० ४.१२.५३, १९३.२; तै०आ० ६.६.२३।
इरेव धन्वन्‌ नि जजास ते विषम्‌। अ०वे० ५.१३.१४. तुल०- सर्वे साकं नि।
इरेव नोप दस्यति। अ०वे० ३.२९.६१।
इर्य इवो गोपा अभि रक्ष पक्वम्‌। अ०वे० १२.३.११४।
इर्यताया अकितवम्‌। तै०ब्रा० ३.४.१.५। देखें-ईर्या०।
इर्यम्‌ अनष्टवेदसम्‌। ऋ०वे० ६.५४.८२।
इर्येव पुष्ट्‌यै किरणेव भुज्यै। ऋ०वे० १०.१०६.४३।
इर्यो गोपाः पुष्टपतिर्‌ व आजत्‌। अ०वे० ३.८.४२।
इर्यो भूत्त्वा बहुधा बहूनि। तै०ब्रा० २.५.१.१२।
इल एहि, देखें- इड एहि।
इलान्दायै स्वाहा। मै०सं० ४.२.१, २२.१०।
इलान्दाः (मा०श्रौ०सू० ओदा) स्थ पूष्णो नक्षत्रं पोषयिष्णु। मै०सं० ४.२.७, २८.१२; मा०श्रौ०सू० ९.५.१।
इलान्दे। मै०सं० ४.२.१, २२.७।
इलाम्‌ अग्ने, देखें- इडाम्‌ अग्ने।
इलायास्‌ त्वा इत्यादि, देखें- ’इडायास्‌ त्वा‘ इत्यादि।
इलावन्तः सदम्‌ इत्‌ स्थनाशिताः। ऋ०वे० १०.९४.१०२।
इलासि शा०श्रौ०सू० १.१२.५. तुल०- इडा स्थ।
इलासि मैत्रावरुणी, देखें- ’इडासि‘ इत्यादि।
इलुवर्दाय स्वाहा। तै०ब्रा० ३.८.२०.५; आप०श्रौ०सू० २०.२१.६। देखें-अलिवन्दाय।
इलैव वाम्‌ इत्यादि, देखें- ’इडैवास्माङ्‌ ‘ इत्यादि।
इलो अग्न इत्यादि, देखें- ’इडो अग्न‘ इत्यादि।
इलोपहूता, देखें- इडो०।
इष इष्टव्रता अकः। ऋ०वे० ३.५९.९३।
इष ऊर्ज आयुषे वर्चसे च। पं०वि०ब्रा० १.१.९. प्रतीकः इष ऊर्जे ला०श्रौ०सू० १.९.१०।
इष ऊर्जे पवते। वा०सं० ७.२१; श०ब्रा० ४.२.२.१५. तुल०- नीचे अगला।
इष ऊर्जे पिपीहि। मै०सं० ४.९.९, १२९.८. तुल०- इषे पिन्वस्व, इषे पीपिहि, ऊर्जे पीपिहि, तथा पूर्व।
इष ऊर्जे सीद। जै०ब्रा० १.८०. (तुल०- इषि सीद, तथा ऊर्जि सीद।
इष एकपादी। आ०गृ०सू० १.७.१९; शा०गृ०सू० १.१४.६। देखें-इषे त्वा सुमङ्गलि, तथा एकम्‌ इषे।
इषः पिन्व वसुदेयाय पूर्वीः। ऋ०वे० ६.३९.५२।
इषः पृक्ष इषिधो अनु पूर्वीः। ऋ०वे० ६.६३.७४।
इषः पृक्षश्‌ च निग्रभे। ऋ०वे० ८.२३.३२।
इषं रयिं पप्रथद्‌ वाजम्‌ अस्मे। ऋ०वे० ७.४२.६३।
इषं वरम्‌ अरुण्यो वरन्त। ऋ०वे० १.१४०.१३४।
इषं वहन्तीः सुकृते सुदानवे। ऋ०वे० १.९२.३३; सा०वे० २.११०७३. तुल०- इषं पृञ्चन्ता।
इषं वुरीतावसे। ऋ०वे० ६.१४.१४; मै०सं० ४.१०.२४, १४५.१५; का०सं० २०.१४४।
इषं शविष्ठ ददिषे। ऋ०वे० ५.३८.२२।
इषं संधत्तं तां मे जिन्वतम्‌। तै०ब्रा० १.१.१.१; आप०श्रौ०सू० १२.२२.६।
इषं स्तोतृभ्य (मै०सं० ०भ्या) आ भर। ऋ०वे० ५.६.१५-१०५, ९.२०.४३; अ०वे० १८.४.८८५; सा०वे० १.४१९५, ४२५५, २.३२१५, ३७२५-३७४५,
१०८७५-१०८९५; वा०सं० १५.४१५-४३५; तै०सं० २.२.१२.७५, ४.४.४.६५ (द्वितीयांश), ७५; मै०सं० २.१३.५५, १५४.७, २.१३.७५ (तृतीयांश), १५६.१५, १८, १५७.१; का०सं० ९.६५, ३९.१३५, १४५ (द्वितीयांश); तै०ब्रा० ३.११.६.४५; आप०श्रौ०सू० १६.३५.५५।
इषं स्तोतृभ्यो मघवद्भ्य आनट्‌। ऋ०वे० ७.७.७३।
इषं स्तोतृभ्यो वृजनेषु कारवे। ऋ०वे० २.३४.७३।
इषं स्तोमं चाग्नये। ऋ०वे० ५.७.१२; वा०सं० १५.२९२; तै०सं० २.६.११.४२, ४.४.४.३२; मै०सं० ४.११.१२, १६०.८; का०सं० २.१५२।
इषं स्वर्‌ अभिजायन्त धूतयः। ऋ०वे० १.१६८.२२।
इषं स्वश्‌ च धीमहि। ऋ०वे० ७.६६.९३; सा०वे० २.४१९३; आ०ब्रा०६.७.२; गो०ब्रा० २.५.१३।
इषं गृणत्सु दिधृतम्‌। ऋ०वे० ५.८६.६६।
इषं च नो दधती विश्ववारे। ऋ०वे० ७.७७.५३।
इषं च विश्वभोजसम्‌। ऋ०वे० ६.४८.१३३।
इषं जनाय दाशुषे वहन्ता। ऋ०वे० ७.७०.३४।
इषं जनाय वहथः शुभस्‌ पती। ऋ०वे० १०.४०.४४।
इषं जरित्रे नद्यो न पीपेः। ऋ०वे० ४.१६.२१२।
इषण्यया नः पुरुरूपम्‌ आ भर। ऋ०वे० ८.६०.१८३।
इषं तोकाय नो दधत्‌ (का०सं० दधः)। ऋ०वे० ९.६५.२११; सा०वे० २.३४६१; का०सं० १३.१६३।
इषं दधातु द्रविणं सवर्चसम्‌। तै०सं० ३.२.८.५२; मै०सं० ४.१२.३२, १८५.१३; का०सं० ५.२२; का०श्रौ०सू० १०.५.३२।
इषं दधानो वहमानो अश्वैः। ऋ०वे० १०.११.७३; अ०वे० १८.१.२४३।
इषं दीर्घायो मर्त्यः। ऋ०वे० ८.७०.७२; सा०वे० १.२६८२।
इषं दुहन्ता मनुषाय दस्रा। ऋ०वे० १.११७.२१२; नि० ६.२६२।
इषं दुहन्‌ सुदुघां विश्वधायसम्‌। ऋ०वे० १०.१२२.६१; का०सं० १२.१४१।
इषं धत्तं घृतश्चुतम्‌। ऋ०वे० ८.८.१५४।
इषं न कृण्वे असुरा नवीयः। ऋ०वे० ७.३६.२२।
इषं न वृत्रतुरं विक्षु धारयम्‌। ऋ०वे० १०.४८.८२।
इषं नो मित्रावरुणा कर्तनेडाम्‌। ऐ०आ० ५.२.२.१७१। देखें-ऊर्जां मित्रो।
इषं नो वोढम्‌ अश्विना। ऋ०वे० ८.३५.४४-६४।
इषम्‌ अश्याम धायसे (सा०वे० धाम च)। ऋ०वे० ५.७०.२२; सा०वे० २.३३६२।
इषम्‌ अश्याम वसवः शसा गोः। ऋ०वे० ५.४१.१८२।
इषम्‌ अस्मभ्यम्‌ अभितः। ऋ०वे० ९.१०१.११३; सा०वे० २.४५३३।
इषम्‌ आपो न पीपयः परिज्मन्‌। ऋ०वे० १.६३.८२।
इषम्‌ आ वक्षीषां वर्षिष्ठाम्‌। ऋ०वे० ६.४७.९३।
इषम्‌ आ वद। तै०सं० १.१.५.२; मै०सं० १.१.६,३.१५, ४.१.६, ८.१४; तै०ब्रा० ३.२.५.८; आप०श्रौ०सू० १.२०.२; मा०श्रौ०सू० १.२.२.१७। देखें-
इषम्‌ ऊर्जम्‌ आ वद।
इषम्‌ ऊर्जं यजमानाय धेहि। (अ०वे० दुह्राम्‌; वै० सू० दत्त्वा) अ०वे० १८.४.४४; वा०सं० १२.५८४; तै०सं० ४.२.५.१२; मै०सं० २.७.११४, ९०.८;
का०सं० १६.११४; श०ब्रा० १२.४.३.४४; वै० सू० १०.१७४. तुल०- अग्न इषम्‌।
इषम्‌ ऊर्जं यजमाना यम्‌ इछत। कौ० सू० ७३.१५२।
इषम्‌ ऊर्जं यशः सह ओजः सनेयम्‌। तै०ब्रा० ३.७.६.१२४; आप०श्रौ०सू० ४.८.३४।
इषम्‌ ऊर्जं रायस्पोषं तद्‌ विदेय। ला०श्रौ०सू० ३.५.१५४। देखें-तद्‌ विदे।
इषम्‌ ऊर्जं शतक्रतो। ऋ०वे० ८.९३.२८२; सा०वे० १.१७३२; वा०सं० ३.४९४; तै०सं० १.८.४.१४; मै०सं० १.१०.२४, १४२.७; का०सं० ९.५४, ५६;
श०ब्रा० २.५.३.१७४; आ०श्रौ०सू० २.१८.१३४।
इषम्‌ ऊर्जं सम्‌ अग्रभम्‌ (तै०सं० अग्रभीम्‌)। वा०सं० ९.४४; तै०सं० १.७.१२.२५; मै०सं० १.११.४४, १६५.१६; का०सं० १४.३४; श०ब्रा०
५.१.२.८४।
इषम्‌ ऊर्जं सुक्षितिं विश्वम्‌ आभाः। ऋ०वे० १०.२०.१०४, ९९.१२४।
इषम्‌ ऊर्जं सुक्षितिं सुम्नम्‌ अश्युः। ऋ०वे० २.१९.८४।
इषम्‌ ऊर्जं च पिन्वस्व। ऋ०वे० ९.६३.२१. तुल०- इषम्‌ ऊर्जं मे।
इषम्‌ ऊर्जं न आ भर। अ०वे० ३.१०.७६।
इषम्‌ ऊर्जम्‌ अन्या वक्षत्‌ (तै०ब्रा० २.६.१०.३३, वक्षीत्‌)। वा०सं० २८.१६३; का०सं० १९.१३; मै०सं० ४.१३.८, २१०.४; तै०ब्रा० २.६.१०.३३,
३.६.१३.१; नि० ९.४३।
इषम्‌ ऊर्जम्‌ अन्व्‌ आरभे आ०ब्रा०५.२४.२।
इषम्‌ ऊर्जम्‌ अभि संवसानौ। वा०सं० १२.५७३; तै०सं० ४.२.५.१३; मै०सं० २.७.११३, ९०.६; का०सं० १६.११३; श०ब्रा० १२.४.३.४३; आ०मं०पा०
१.३.१४३।
इषम्‌ ऊर्जम्‌ अभिसंस्कृताम्‌। तै०ब्रा० ३.७.४.८२; आप०श्रौ०सू० १.२.१२।
इषम्‌ ऊर्जम्‌ अभ्य्‌ अर्षाश्वं गाम्‌। ऋ०वे० ९.९४.५१।
इषम्‌ ऊर्जम्‌ अस्मासु धत्तम्‌। तै०ब्रा० १.१.१.५; आप०श्रौ०सू० १२.२३.१।
इषम्‌ ऊर्जम्‌ अहम्‌ इत आदम्‌ (तै०सं० आप०श्रौ०सू० आददे; मै०सं० का०सं० मा०श्रौ०सू० आदि)। वा०सं० १२.१०५१; तै०सं० ४.२.७.११,
५.२.५.६; मै०सं० २.७.१४१, ९५.८, ३.२.५, २२.२; का०सं० १६.१४१; श०ब्रा० ७.३.१.२३; आप०श्रौ०सू० १६.२०.६; मा०श्रौ०सू० ६.१.६।
इषम्‌ ऊर्जम्‌ आ वद। वा०सं० १.१६; श०ब्रा० १.१.४.१८। देखें-इषम्‌ आ वद, तथा ऊर्जम्‌ आ वद।
इषम्‌ ऊर्जं पवमानाभ्य्‌ अर्षसि। ऋ०वे० ९.८६.३५१।
इषम्‌ ऊर्जं मधुमत्‌ सं भरेम। का०सं० ७.१२४; आप०श्रौ०सू० ५.९.१०४; मा०श्रौ०सू० १.५.२.११४।
इषम्‌ ऊर्जं मे पिन्वस्व। का०सं० ५.२; तै०ब्रा० ३.७.६.६; आप०श्रौ०सू० ४.६.२. तुल०- इषम्‌ ऊर्जं च।
इषं पिन्व। मा०गृ०सू० १.१७.७।
इषं पिन्व मघवद्भ्यः (का०सं० विश्ववारां) सुवीराम्‌। ऋ०वे० ७.२४.६३; का०सं० १३.१६४।
इषं पृञ्चन्ता सुकृते सुदानवे। ऋ०वे० १.४७.८३. तुल०- इषं वहन्तीः।
इषं मदन्तः परि गाम्‌ नयध्वम्‌। (अ०वे० नयामः)। ऋ०वे० १०.१६५.५२; अ०वे० ६.२८.१२; मा०गृ०सू० २.१७.१२।
इषं मह ऊर्जम्‌ अस्मै दुहे। अ०वे० ९.५.२४३।
इषयते मर्त्याय। ऋ०वे० ६.१६.२५२।
इषयन्ता शुभस्‌ पती। ऋ०वे० ८.५.५२।
इषयन्तो विश्वम्‌ आयुः। ऋ०वे० ६.१६.२७२।
इषवो घ्नन्तु मर्मणि। अ०वे० ८.८.२०४।
इषश्‌ च पर्षद्‌ अरिगूर्तः सूरिः। ऋ०वे० १.१८६.३४।
इषश्‌ चोर्जश्‌ च। तै०सं० १.४.१४.१; आ०मं०पा० १.१०.८ (आप०गृ०सू० ३.८.१०।
इषश्‌ चोर्जश्‌ च शारदाव्‌ (वा०सं०काण्व० मै०सं० का०सं० शारदा) ऋतू। वा०सं० १४.१६; वा०सं०काण्व० १५.४.३; तै०सं० ४.४.११.१; मै०सं० २.८.१२, ११६.९; का०सं० १७.१०, ३५.९; श०ब्रा० ८.३.२.६. प्रतीकः इषश्‌ चोर्जश्‌ च। का०श्रौ०सू० १७.९.७।
इषश्‌ चोर्जश्‌ चापरे। आ०मं०पा० २.१५.८ (आप०गृ०सू० ७.१७.६।
इषस्तुतो मनामहे। ऋ०वे० ५.५०.५४।
इषस्‌ पतिः सुवितं गातुम्‌ अग्निः। ऋ०वे० ४.५५.४२।
इषस्‌ पती दानुमत्याः। ऋ०वे० ५.६८.५२; सा०वे० २.८१७२।
इषः सासह्यान्‌ नॄन्‌। ऋ०वे० ५.७.१०५।
इषं वोढा नृपतिर्‌ वाजिनीवान्‌। ऋ०वे० ७.६९.१४; मै०सं० ४.१४.१०४, २२९.१२; तै०ब्रा० २.८.७.७४।
इषा तं वर्धद्‌ अघ्न्या पयोभिः। ऋ०वे० ७.६८.९३।
इषा नो अद्या गता पुरुस्पृहः। ऋ०वे० ८.२०.२३।
इषां नो नेता भवताद्‌ अनु द्यून्‌। ऋ०वे० ३.२३.२४।
इषा मंहिष्ठा पुरुभूतमा नरा। ऋ०वे० ८.२२.१२३।
इषा मदन्त इषयेम देवाः। ऋ०वे० १.१८५.९४।
इषा मदेम सह देवगोपाः। ऋ०वे० ७.६४.३४।
इषा मन्दस्वाद्‌ उ ते। ऋ०वे० ८.८२.३१।
इषाय त्वा। मै०सं० १.३.१६, ३६.१०; का०सं० ४.७. तुल०- इषे त्वा।
इषाय स्वाहा। वा०सं० २२.३१; मै०सं० ३.१२.३, १६४.६।
इषा यातं शवीरया। ऋ०वे० १.३०.१७२।
इषा यातं नासत्योप वाजैः। ऋ०वे० १.११७.१४।
इषा स द्विषस्‌ तरेद्‌ दास्वान्‌। ऋ०वे० ६.६८.५३।
इषा सहस्रवाजया। ऋ०वे० ८.९२.१०३; सा०वे० १.२१५३।
इषितं ह वि तिष्ठते। अ०वे० १९.५३.५४।
इषितश्‌ च होतर्‌ असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय। वा०सं० २१.६१, २८.२३, ४६; मै०सं० ४.१३.९, २११.११; का०सं० १९.१३; तै०ब्रा०
२.६.१५.२, ३.६.१५.१।
इषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय। श०ब्रा० १.८.३.१०, ९.१.१, २.५.२.४२, ६.१.४५; तै०ब्रा० ३.३.८.११; का०श्रौ०सू०
३.६.१; आप०श्रौ०सू० ३.६.५; मा०श्रौ०सू० १.३.४.१२।
इषिरं दक्षम्‌ आसाते। ऋ०वे० ५.६८.४२; सा०वे० २.८१६२।
इषिराय न भोज्या। ऋ०वे० १.१२८.५३।
इषिरा योषा युवतिर्‌ दमूनाः। अ०वे० १९.४९.११।
इषिरा हवनश्रुता। ऋ०वे० ५.७५.५२।
इषिरेण ते मनसा सुतस्य। ऋ०वे० ८.४८.७१; का०सं० १७.१९१; नि० ४.७१।
इषिरो विश्वव्यचा वातो गन्धर्वः। वा०सं० १८.४१; तै०सं० ३.४.७.२; मै०सं० २.१२.२, १४५.५; का०सं० १८.१४; श०ब्रा० ९.४.१.१०।
इषि सीद। का०सं० ३९.६; आप०श्रौ०सू० १६.३०.१. तुल०- इष ऊर्जे सीद।
इषीकां जरतीम्‌ इष्ट्‌वा। अ०वे० १२.२.५४१. प्रतीकः इषीकां जरतीम्‌। कौ० सू० ७१.५।
इषीकाम्‌ इव सं नमः। अ०वे० ७.५६.४४।
इषुः कामस्य या भीमा। अ०वे० ३.२५.१३।
इषुं संकल्पकुल्मलाम्‌। अ०वे० ३.२५.२२।
इषुं कृण्वाना असनाय धृष्णुम्‌। अ०वे० १.१३.४२।
इषुधिः सङ्काः पृतनाश्‌ च सर्वाः। ऋ०वे० ६.७५.५३; वा०सं० २९.४२३; तै०सं० ४.६.६.२३; मै०सं० ३.१६.३३, १८६.२; का०सं० अश्व० ६.१३; नि०
९.१४३।
इषुधौ रोचनस्‌ त्वं। अ०वे० ४.१०.६४।
इषुध्यव ऋतसापः पुरंधीः। ऋ०वे० ५.४१.६३।
इषुध्येव मरुतो रोदस्योः। ऋ०वे० १.१२२.१४।
इषुं न वीरो अस्ता। अ०वे० २०.१२७.६४। देखें-इषुर्‌ नावी०।
इषुं न सृजत द्विषम्‌। ऋ०वे० १.३९.१०४।
इषुम्‌ अस्तेव शातय। अ०वे० १९.३४.३४।
इषुर्‌ इव दिग्धा नृपते। अ०वे० ५.१८.१५१।
इषुर्‌ न धन्व प्रति धीयते मतिः। ऋ०वे० ९.६९.१४।
इषुर्‌ न श्रिय इषुधेर्‌ असना। ऋ०वे० १०.९५.३१।
इषुर्‌ नावीरस्तारम्‌। शा०श्रौ०सू० १२.१४.१.५४। देखें-इषुं न वीरो।
इषुर्‌ या एषां संविद्म। अ०वे० ११.६.९३।
इष च नो मिमीतं धेनुमत्यै। ऋ०वे० १.१२०.९५।
इषे त्वा। वा०सं० १.१. २२, ७.३०, १४.२२; तै०सं० १.१.११, ३.७.१, ९.२, ४.३.७.२‘ ६.३.६.१, ९.३; मै०सं० १.२.१५, २४.८, १.२.१६, २६.१५, १.११.३, १६४.३, २.८.३, १०९.२, २.११.६, १४४.३, ३.९.६, १२३.१३, ३.१०.१, १२९.७, ४.१.१, १.१०; का०सं० १.१, १०, ३.४, १७.३; गो०ब्रा० १.१.२९;
तै०ब्रा० ३.२.१.३; श०ब्रा० १.२.२.६, ७.१.२, ४.३.१.१७, ८.३.४.१०; का०श्रौ०सू० २.५.१७, ४.२.१; आप०श्रौ०सू० १.१.१०, ११, २.६.१, ६.१०.१०, ७.१२.५, १९.१; मा०श्रौ०सू० १.६.१.४२, ८.३.२, ४.११; शा०गृ०सू० ८.१९; बृ०प०सं० ९.१०९. तुल०- अगला, तथा इषाय त्वा।
इषे त्वा सुभूताय। मै०सं० १.१.१, १.१; मा०श्रौ०सू० १.१.१.१३-१५. तुल०- पूर्व।
इषे त्वा सुमङ्गलि प्रजावति सुसीमे। कौ० सू० ७६.२३। नीचे देखें- इष एकपदी।
इषे त्वोर्जे। का०सं० ३.६., ३०.१०।
इषे पवस्व धारया। ऋ०वे० ९.६४.१३१; सा०वे० १.५०५१, २.१९११।
इषे पवस्व संयतम्‌। ऋ०वे० ९.६५.३३; सा०वे० २.२५६३।
इषे पिन्वस्व। वा०सं० ३८.१४; श०ब्रा० १४.२.२.२७; का०श्रौ०सू० २६.६.९. तुल०- नीचे इष ऊर्जे पिपीहि।
इषे पीपिहि (मै०सं० पिपीहि)। मै०सं० ४.९.९, १२९.७; तै०आ० ४.१०.१, ५.८.६; आप०श्रौ०सू० १५.१०.१३. प्रतीकः इषे मा०श्रौ०सू० ४.३.२९.
तुल०- नीचे इष ऊर्जे पिपीहि।
इषे प्राणाय। आप०श्रौ०सू० २४.१४.१३।
इषे यन्धि श्रवसे सूनृतायै। ऋ०वे० १.१२१.१४४।
इषे राये (आप०श्रौ०सू० रय्‌यै) रमस्व सहसे द्युम्नायोर्जे (वा०सं० द्युम्न ऊर्जे) पत्याय (आप०श्रौ०सू० त्रुटिपूर्ण, ०र्जपत्याय)। वा०सं० १३.३५,
मै०सं० १.८.८, १२७.१४; श०ब्रा० ७.५.१.३१; तै०ब्रा० १.४.४.८; आ०श्रौ०सू० ३.१२.२३; आप०श्रौ०सू० ९.९.१. प्रतीकः इषे राये रमस्व। मा०श्रौ०सू० ३.३.१।
इषेषयध्वम्‌। का०ब्रा० २८.५; आ०श्रौ०सू० ५.७.३; शा०श्रौ०सू० ७.६.३।
इषो दासीर्‌ अमर्त्या। ऋ०वे० ८.५.३१३।
इषो युवस्व गृणते गोअग्राः। ऋ०वे० ६.३९.१४।
इषो रथीः सयुजः शूर वाजान्‌। ऋ०वे० ३.३०.११४।
इषो वाजाय प्रदिवः सचन्ते। ऋ०वे० १०.५.४२।
इषो वा मदथो गृहे। ऋ०वे० ८.२६.१७२।
इषोऽसि। मै०सं० ४.६.६, ८८.२०; आप०श्रौ०सू० १३.१६.८।
इष्कर्तारम्‌ अध्वरस्य प्रचेतसम्‌। ऋ०वे० १०.१४०.५१; सा०वे० २.११७०१; वा०सं० १२.११०१; मै०सं० २.७.१४१, ९६.४; श०ब्रा० ७.३.१.३३। देखें-
निष्कर्तारम्‌।
इष्कर्तारम्‌ अनिष्कृतं सहस्कृतम्‌। ऋ०वे० ८.९९.८१।
इष्कर्ता विह्रुतं पुनः। ऋ०वे० ८.१.१२४, २०.२६४; का०श्रौ०सू० २५.५.३०४। देखें-निष्कर्ता इत्यादि), तथा निष्कृता वि०।
इष्कृणुध्वं रशना ओत पिंशत। ऋ०वे० १०.५३.७२।
इष्कृणुध्वम्‌ आयुधारं कृणुध्वम्‌। ऋ०वे० १०.१०१.२३।
इष्कृताहावम्‌ अवतम्‌। ऋ०वे० १०.१०१.६१। देखें-निष्कृ०।
इष्कृतिर्‌ नाम वो माता। ऋ०वे० १०.९७.९१; वा०सं० १२.८३१। देखें-निष्कृतिर्‌ इत्यादि।
इष्टं वीतम्‌ अभिगूर्तं वषट्‌कृतम्‌। ऋ०वे० १.१६२.१५३; अ०वे० ९.५.१३३; वा०सं० २५.३७३; तै०सं० ४.६.९.२३; मै०सं० ३.१६.१३, १८३.११;
का०सं० अश्व० ६.५३। देखें-इष्टं पूर्तम्‌ अभि०।
इष्ककां दृंहतं युवम्‌। वा०सं० १४.११२; तै०सं० ४.३.६.१२; मै०सं० २.८.३२, १०८.६, ३.२.९२, २९.१४; का०सं० १७.१३२, २०.११; श०ब्रा०
८.३.१.८।
इष्टका स्वर्गो लोकः। मै०सं० २.७.१६ (द्वितीयांश), ९९.४, ६; का०सं० ३९.३; आप०श्रौ०सू० १६.२३.१० (द्वितीयांश।
इष्टं च वीतं (श०ब्रा० वित्तं) च (शा०श्रौ०सू० चाभूत्‌)। मै०सं० ४.१३.९, २१२.१२; श०ब्रा० १.९.१.२०; तै०ब्रा० ३.५.१०.५; आ०श्रौ०सू० १.९.५;
शा०श्रौ०सू० १४.१९।
इष्टं दत्तम्‌ अधीतं च। आ०गृ०सू० ३.९.१३।
इष्टपुण्यं च पापं च। मा०श्रौ०सू० ११.१.१३।
इष्टं पूर्तं शश्वतीनां समानाम्‌। तै०ब्रा० २.५.५.२३।
इष्टं पूर्तं चाशिषः। अ०वे० १२.५.५६२।
इष्टं पूर्तम्‌ अभिपूर्तं वषट्‌कृतम्‌। अ०वे० ९.५.१३३। देखें-इष्टं वीतम्‌।
इष्टं मनिषाण। तै०आ० ३.१३.२। देखें-इष्णन्न्‌।
इष्टयजुषस्‌ ते देव सोम स्तुतस्तोमस्य शस्तोक्थस्य तिरोअह्नस्य यो श्वसनिर्‌ गोसनिर्‌ भक्षस्‌ तस्योपहूत उपहूतस्य भक्षयामि। पं०वि०ब्रा० १.६.४.
प्रतीकः इष्टयजुषः। ला०श्रौ०सू० ३.१.२७। देखें-अगला।
इष्टयजुषस्‌ ते देव सोम स्तुतस्तोमस्य शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि। तै०सं० ३.२.५.४. प्रतीकः इष्टयजुषस्‌ ते
देव सोम आप०श्रौ०सू० १३.१७.४। देखें-पूर्व।
इष्टये त्वं अर्थम्‌ इव त्वं इत्यै। ऋ०वे० १.११३.६२।
इष्टस्‌ ते प्रियोऽसान्य्‌ असौ। हि०गृ०सू० १.५.१३।
इष्टस्य दुरिष्टस्य। मा०श्रौ०सू० ३.५.७१. पढें- स्विष्टस्य दुरिष्टस्य?।
इष्टस्य मध्ये अदितिर्‌ नि धातु नः। ऋ०वे० १०.११.२३; अ०वे० १८.१.१९३।
इष्टस्य सदने सीदामि। कौ० सू० ३.७, १३७.३९।
इष्टाः प्रीता आहुतिभाजो भूत्त्वा। मै०सं० १.६.२४, ८८.८, १.६.७४, ९७.७; आप०श्रौ०सू० ५.१८.१४। देखें-तृप्ताः प्रीताः।
इष्टापूर्तं स्म कृणुताविर्‌ अस्मै। अ०वे० ६.१२३.२४। देखें-अगला, तथा इष्टापूर्ते कृण०।
इष्टापूर्तं कृणुताद्‌ आविर्‌ अस्मै। का०सं० ४०.१३४। नीचे देखें- पूर्व।
इष्टापूर्तद्रविणं गृह्य। गो०ब्रा० २.२.५३।
इष्टापूर्तम्‌ अनुसंक्राम विद्वान्‌ (तै०आ० अनुसम्पश्य दक्षिणाम्‌)। अ०वे० १८.२.५७३; तै०आ० ६.१.१३।
इष्टापूर्तम्‌ अभि रक्षात्य्‌ एनाम्‌। अ०वे० ३.१२.८४।
इष्टापूर्तम्‌ अवतु नः पितॄणाम्‌। अ०वे० २.१२.४३।
इष्टापूर्तं बहुधा जातं जायमानम्‌। तै०आ० १०.१.२३; महाना०उप०१.६३।
इष्टापूर्तस्य षोडशम्‌। अ०वे० ३.२९.१२।
इष्टापूर्ते कृणवाथाविर्‌ (वा०सं०काण्व०। श०ब्रा० कृणवथाविर्‌; तै०सं० तै०ब्रा० मा०श्रौ०सू० कृणुताद्‌ आ विर्‌) अस्मै (मा०श्रौ०सू० अस्मात्‌)।
वा०सं० १८.६०४; वा०सं०काण्व० २०.४.३४; तै०सं० ५.७.७.२४; तै०ब्रा० ३.७.१३.४४; श०ब्रा० ९.५.१.४७४; मा०श्रौ०सू० २.५.५.२१४। नीचे देखें- इष्टापूर्तं
स्म।
इष्टापूर्तेन परमे व्योमन्‌। ऋ०वे० १०.१४.८२; अ०वे० १८.३.५८२। देखें-सम्‌ इष्टा०।
इष्टापूर्ते सं सृजेथाम्‌ अयं च। वा०सं० १५.५४२, १८.६१२; तै०सं० ४.७.१३.५२; मै०सं० २.१२.४२, १४८.६; का०सं० १८.१८२; श०ब्रा० ८.६.३.२३;
आप०श्रौ०सू० ६.१.३२।
इष्टावन्तो रातिषाचो दधानाः। अ०वे० १८.३.२०२।
इष्टा होत्रा असृक्षत। ऋ०वे० ८.९३.२३१; सा०वे० १.१५११. निर्देशित जैसे- इष्टाहोत्रीयम्‌ (जाँचें- साम) सा० वि० ब्रा० २.३.८. तुल०- अगला।
इष्टाहोत्रीयं साम गाय। मै०सं० ४.९.११, १३२.९; आप०श्रौ०सू० १५.१४.२. तुल०- मा०श्रौ०सू० ४.४.२५; ला०श्रौ०सू० १.६.८; सा० वि० ब्रा०
२.३.८. तुल०- पूर्व।
इष्टिर्‌ असि। मै०सं० ४.२.५, २६.१५।
इष्टेः पुत्रं वसुमता रथेन। ऋ०वे० १.१२५.३२।
इष्टेन पक्वम्‌ उप ते हुवे सवाहम्‌ (का०सं० अश्व०ऽसा अहम्‌) तै०सं० ७.३.११.१; का०सं० अश्व० ३.१।
इष्टेन यामन्न्‌ अमतिं जहातु सः। तै०सं० ३.२.८.४४।
इष्टेभ्यः स्वाहा वषद्‌ अनिष्टेभ्यः स्वाहा। तै०ब्रा० ३.७.११.३; आप०श्रौ०सू० ३.११.२; कौ० सू० ५.१३. प्रतीकः इष्टेभ्यः स्वाहा। आप०श्रौ०सू०
९.१२.७। देखें-स्वाहेष्टिभ्यः।
इष्टो अग्निर्‌ अग्निना। तै०ब्रा० २.६.१४.६२। देखें-स्विष्टो इत्यादि।
इष्टो अग्निर्‌ आहुतः पिपर्त (का०सं० तै०ब्रा स्वाहाकृतः पिपर्त) न इष्टं हविः (तै०ब्रा० अन्तिम दो शब्दों को छो़डता है)। वा०सं० १८.५७; मै०सं० २.१२.३, १४७.४; का०सं० १८.१८; तै०ब्रा० २.४.१.९. प्रतीकः इष्टो अग्निर्‌ आहुतः पिपर्त नः। श०ब्रा० ९.५.१.३१. कुछ प्रकरणों में छन्दरूप में व्यवहृत है। (तुल०- समिद्धो अग्निर्‌ आहुतः।
इष्टो देवो वनस्पतिः। वा०सं० २१.५८; मै०सं० ३.११.५, १४८.६; तै०ब्रा० २.६.१४.६८।
इष्टो यज्ञो भृगुभिर्‌ (मै०सं० का०सं० आप०श्रौ०सू० भृगुभिर्‌ द्रविणोदा यतिभिर्‌, अथवा यत्तिभिर्‌) आशीर्दा वसुभिः (का०सं० आर्शीवां अथर्वभिः;
आप०श्रौ०सू० वसुभिर्‌ आशीर्वान्‌ अथर्वभिः)। वा०सं० १८.५६; तै०सं० ५.६.८.६; मै०सं० १.४.१, ४८.४, २.१२.३, १४७.३; का०सं० ५.४, १८.१८, ३२.४; आप०श्रौ०सू० ४.१२.१०. प्रतीकः इष्टो यज्ञो भृगुभिः। मै०सं० १.४.५, ५३.१३; श०ब्रा० ९.५.१.३१; आप०श्रौ०सू० १७.२३.९; मा०श्रौ०सू० १.४.२.२१, ६.२.४; इष्टो यज्ञः। का०सं० ४०.१३; का०श्रौ०सू० १८.६.१९. कुछ प्रकरणों में छन्द रूप में व्यवहृत।
इष्णन्न्‌ इषाण। वा०सं० ३१.२२। देखें-इष्टं मनि० ।
इष्णन्‌ सूर्यं न चोदयः। ऋ०वे० ९.१७.५३।
इष्यन्न्‌ अर्णांस्य्‌ अपां चरध्यै। ऋ०वे० १.६१.१२४; अ०वे० २०.३५.१२४; मै०सं० ४.१२.३४, १८३.११; का०सं० ८.१६४; नि० ६.२०४।
इष्यन्‌ वाचम्‌ उपवक्तेव होतुः। ऋ०वे० ९.९५.५१।
इष्यामि वो वृषणो युध्यताजौ। ऋ०वे० ८.९६.१४४; अ०वे० २०.१३७.८४।
इष्वग्राण्य्‌ आञ्चतु। अ०वे० ११.१०.१६२।
इष्वा ऋजीयः पततु। अ०वे० ५.१४.१२१।
इष्वाः पर्णम्‌ इवा दधुः। ऋ०वे० १०.१८.१४२।
इष्वै देव्यै बृहन्‌ नमः। ऋ०वे० ६.७५.१५४।
इह कृण्मो हरिवो मेदिनं त्वा। का०सं० ४०.१०४। नीचे देखें- अस्माकम्‌ अभूर्‌।
इह क्षयाय जीवसे। ऋ०वे० १०.५८.१४-१२४।
इह गतिर्‌ वामस्य। तै०सं० २.६.९.८; तै०ब्रा० ३.५.१०.५; श०ब्रा० १.९.१.२२। देखें-एह इत्यादि।
इह गावः प्र जायध्वम्‌। अ०वे० २०.१२७.१२१; का०सं० ३५.३१; आ०ब्रा०८.११.५१; शा०श्रौ०सू० १२.१५.१.३१; ला०श्रौ०सू० ३.३.२१;
आप०श्रौ०सू० ९.१७.११; सा०मं०ब्रा० १.३.१३१; गो०गृ०सू० २.४.६; आ०मं०पा० १.९.११ (आप०गृ०सू० २.६.१०). प्रतीकः इह गावः। का०सं० ३५.४। देखें-अगला।
इह गावो निषीदन्तु। पा०गृ०सू० १.८.१०१; हि०गृ०सू० १.२२.९१। देखें-पूर्व।
इह चामुत्र चान्व्‌ एति। तै०आ० १.२७.४३।
इहचित्त इहक्रतुः। अ०वे० १८.४.३८२।
इह तिष्ठतु या रयिः। ऋ०वे० १०.१९.३४।
इह तेऽसुर्‌ इह प्राणः। अ०वे० ८.१.३१।
इह त्या पुरुभूतमा। ऋ०वे० ५.७३.२१, ८.२२.३१।
इह त्या सधमाद्या। ऋ०वे० ८.१३.२७१, ३२.२९१, ९३.२४१।
इह त्वं सूनो सहसो नो अद्य। ऋ०वे० ४.२.२१।
इह त्वष्टारम्‌ अग्रियम्‌। ऋ०वे० १.१३.१०१; तै०सं० ३.१.११.११; मै०सं० ४.१३.१०१, २१३.३; तै०ब्रा० ३.५.१२.१; आ०श्रौ०सू० १.१०.५. प्रतीकः इह
त्वष्टारम्‌। शा०श्रौ०सू० १.१५.४।
इह त्वष्टा सुजनिमा सजोषाः (तै०आ० सुरत्नः)। ऋ०वे० १०.१८.६३; तै०आ० ६.१०.१३। देखें-तान्‌ वस्‌ त्वष्टा।
इह त्वा गोपरीणसा (सा०वे० गोपरीणसम्‌)। ऋ०वे० ८.४५.२४१; अ०वे० २०.२२.३१; सा०वे० २.८३१।
इह त्वा धेयुर्‌ हरयः सुशिप्र। ऋ०वे० ३.५०.२३।
इह त्वा भूर्य्‌ आ चरेद्‌ उप त्मन्‌। ऋ०वे० ४.४.९१; तै०सं० १.२.१४.४१; मै०सं० ४.११.५१, १७३.१०; का०सं० ६.१११।
इह त्वा समिधीमहि। कौ० सू० ७०.१२, १४।
इह देवं सुराधसम्‌। का०सं० २१.१४३।
इह देवौ सहस्रिणौ। तै०ब्रा० २.४.८.४३।
इह द्युमत्तमं वद। ऋ०वे० १.२८.५३; आप०श्रौ०सू० १६.२६.१३; मा०श्रौ०सू० ६.१.७३; नि० ९.२१३।
इह धृतिः (तै०सं० । का०सं० अश्व० तै०ब्रा० आप०श्रौ०सू० २०.५.१९, स्वाहा जो़़डते हैं। वा०सं० ८.५१, २२.१९; तै०सं० ७.१.१२.१, १८.२,
४.१७.२; मै०सं० ३.१२.४, १६१.११; का०सं० अश्व० १.३, ४.६; आ०ब्रा०५.२२.१०; तै०ब्रा० ३.८.९.३, १२.२; श०ब्रा० ४.६.९.८, १३.१.६.२; आ०श्रौ०सू० ८.१३.१; ला०श्रौ०सू० ३.८.१२; आप०श्रौ०सू० २०.५.१९, २१.१२.७; मा०श्रौ०सू० ७.२.३, ९.२.२; शा०गृ०सू० ३.११.४; सा०मं०ब्रा० १.३.१४; गो०गृ०सू० २.४.१०; हि०गृ०सू० १.१२.२; मा०गृ०सू० १.१.२२; आ०मं०पा० २.१८.६, ७ (आप०गृ०सू० ७.१९.९।
इह नूनं वाजयन्तो हुवेम। ऋ०वे० ६.१९.४२।
इह नो देवा मयि शर्म यछत। आ०श्रौ०सू० १.१२.३६४; मा०श्रौ०सू० ३.१.२७४।
इह पशवो विश्वरूपा रमन्ताम्‌ तै०ब्रा० ३.७.४.५१; आप०श्रौ०सू० ४.१.१०१, ७.१७.११। देखें-इह प्रजा वि०।
इह पुष्टिं पुष्टिपतिर्‌ दधातु (आप०श्रौ०सू० नियछतु)। वा०सं०काण्व० ३.२.५१; शा०श्रौ०सू० २.१०.१; वै० सू० ७.१७१; का०श्रौ०सू० ४.१४.२३१;
आप०श्रौ०सू० १३.१९.५।
इह पुष्टिर्‌ इह रसः। अ०वे० ३.२८.४१।
इह पूषा नि षीदतु। पा०गृ०सू० १.८.१०४। नीचे देखें- ’अपि पूषा‘ इत्यादि।
इह प्रजां रमयतु (शा०श्रौ०सू० जनयतु) प्रजापतिः। वा०सं०काण्व० ३.२.५२; शा०श्रौ०सू० २.१०.१; वै० सू० ७.१७२; का०श्रौ०सू० ४.१४.२३२।
इह प्रजा जनय यास्‌ त आसु। अ०वे० ७.१११.१३।
इह प्रजां जनयतु इत्यादि), देखें- इह प्रजां रमयतु इत्यादि।
इह प्रजां जनय पत्ये अस्मै। अ०वे० १४.२.२४३, ३१२।
इह प्रजाम्‌ इह रयिं रराणः। ऋ०वे० ४.३६.९१, १०.१८३.१३; आ०मं०पा० १.११.१३; मा०गृ०सू० १.१४.१६३।
इह प्रजां पशून्‌ दृंह आप०श्रौ०सू० ६.६.१०।
इह प्रजा विश्वरूपा रमन्ताम्‌। मै०सं० ४.२.१०१, ३२.१४; तै०ब्रा० ३.७.४.४१; आप०श्रौ०सू० ४.१.१०१; मा०श्रौ०सू० १.८.३.३३, ९.५.३। देखें-इह
पशवो।
इह प्र ब्रूहि यतमः सो अग्ने। ऋ०वे० १०.८७.८१; अ०वे० ८.३.८१।
इह प्रयाणम्‌ अस्तु वाम्‌। ऋ०वे० ४.४६.७१।
इह प्रसत्तो। (अ०वे० प्रसक्तो; तै०ब्रा प्रसप्तो) वि चयत्‌ कृतं नः। ऋ०वे० ५.६०.१२; अ०वे० ७.५०.३२; मै०सं० ४.१४.११२, २३२.१३; तै०ब्रा०
२.७.१२.४२।
इह प्रियं प्रजया। (अ०वे० प्रजायै) ते सम्‌ ऋध्यताम्‌। ऋ०वे० १०.८५.२७१; अ०वे० १४.१.२११; आ०गृ०सू० १.८.८; आ०मं०पा० १.९.४१ (आप०गृ०सू० २.६.११). प्रतीकः इह प्रियम्‌। शा०गृ०सू० १.१५.२२; कौ० सू० ७७.२०।
इह ब्रवीतु य ईम्‌ अङ्ग वेद। ऋ०वे० १.१६४.७१; अ०वे० ९.९.५१. तुल०- बृ. दा. १.५२।
इह ब्रवीतु य उ तच्‌ चिकेतत्‌। ऋ०वे० १.३५.६४।
इह मद एव मघवन्न्‌ इन्द्र ते श्वः (-ते अद्य, तथा ते अद्य सुत्याम्‌ भी) आ०श्रौ०सू० ६.११.१३, १४, १५. प्रतीकः इह मद एव मघवन्‌ शा०श्रौ०सू०
१०.१.११।
इह मदो मदे मधोर्‌ मदस्य मदिरस्य मदैवो ओ ओथा मोदैव। शा०श्रौ०सू० १२.२६.११।
इह मनः। तै०सं० २.३.१.२; मै०सं० २.२.१, १५.६; आप०श्रौ०सू० १९.२०.१२।
इह मम राध्यताम्‌ अत्र तव। कौ० सू० ७९.१८. प्रतीकः इह मम कौ० सू० ३३.११।
इह मह्यं नि यछतम्‌। तै०ब्रा० २.४.४.६४. तुल०- इहास्मासु।
इह मा सन्तं पाहि। तै०सं० १.२.१.२।
इह यज्ञः प्रत्य्‌ अष्ठात्‌। आप०श्रौ०सू० ७.६.७।
इह यज्ञम्‌ उ धारय। का०सं० ३५.७४; आप०श्रौ०सू० १४.२७.७४। देखें-इह राष्ट्रम्‌।
इह रतिः। वा०सं० ८.५१; श०ब्रा० ४.६.९.८; का०श्रौ०सू० १२.४.९; आप०श्रौ०सू० २१.९.१३; शा०गृ०सू० ३.११.४; पा०गृ०सू० १.१०.१, ३.४.७,
९.४, १४.१०; वि० स्मृ० ८६.९।
इह रन्तिः (तै०सं० । का०सं० अश्व० तै०ब्रा० रन्तिः स्वाहा)। वा०सं० २२.१९; तै०सं० ७.१.१२.१, १८.२, ४.१७.२; का०सं० अश्व० १.३, ४.६;
तै०ब्रा० ३.८.९.३, १२.२; श०ब्रा० १३.१.६.२; ला०श्रौ०सू० ३.८.१२; का०श्रौ०सू० २०.३.४; सा०मं०ब्रा० १.३.१४; आ०मं०पा० २.१८.६, ७ (आप०गृ०सू० ७.१९.९।
इह रम। मै०सं० ३.१२.४, १६१.१२; आ०ब्रा०५.२२.१०; आ०श्रौ०सू० ८.१३.१; आप०श्रौ०सू० २१.९.१३, १२.७; हि०गृ०सू० १.१२.२। देखें-इह
रमस्व।
इह रमताम्‌। वा०सं० २२.१९; श०ब्रा० १३.१.६.२; हि०गृ०सू० १.१२.२।
इह रमतिः स्वाहा (आप०श्रौ०। आ०मं०पा० स्वाहा छो़डते हैं)। तै०सं० ७.१.१२.१, १८.२, ४.१७.२; का०सं० अश्व० १.३, ४.६; तै०ब्रा० ३.८.९.३,
१२.२; आप०श्रौ०सू० २१.९.१३, १२.७; आ०मं०पा० २.१८.६, ७।
इह रमध्वम्‌। (शा०गृ०सू० रमध्वं स्वाहा)। वा०सं० ८.५१; आ०ब्रा०५.२२.१०; श०ब्रा० ४.६.९.८; आ०श्रौ०सू० ८.१३.१; ला०श्रौ०सू० ३.८.१२;
आप०श्रौ०सू० २१.९.१३; शा०गृ०सू० ३.११.४; पा०गृ०सू० ३.१४.१०।
इह रमन्ताम्‌। मै०सं० ३.१२.४, १६१.११।
इह रमस्व। सा०मं०ब्रा० १.३.१४। देखें-इह रम ।