इन्द्रो देवेषु चेतति। ऋ०वे० ८.३२.२८३।
इन्द्रो द्यावापृथिवी सिन्धुर् अद्भिः। ऋ०वे० ४.५४.६३।
इन्द्रो द्यौर् उर्व्य् उत भूमिर् इन्द्रः। मै०सं० ४.१४.७१, २२५.७।
इन्द्रोऽधर्ता गृहेषु नः। तै०सं० २.४.५.१३।
इन्द्रोऽधिपतिः। अ०वे० ३.२७.२। देखें-इन्द्रो देवता।
इन्द्रोऽधिपतिर् आसीत्। वा०सं० १४.२९; तै०सं० ४.३.१०.२; मै०सं० २.८.६, ११०.१२; का०सं० १७.५; श०ब्रा० ८.४.३.१०।
इन्द्रो धुनिं च चुमुरिं च दम्भयन्। ऋ०वे० १०.११३.९३।
इन्द्रो न तस्थौ समरे पथीनाम् (ऋग्वेद। अ०वे० धनानाम्)। ऋ०वे० १०.१३९.३४; अ०वे० १०.८.४२३; वा०सं० १२.६६४; तै०सं० ४.२.५.५४;
मै०सं० २.७.१२४, ९१.८; का०सं० १६.१२४; श०ब्रा० ७.२.१.२०।
इन्द्रो नयतु वृत्रहा। तै०ब्रा० ३.३.११.४२; आप०श्रौ०सू० ३.१४.२२। देखें-इन्द्रो नुदतु, तथा तुलना इन्द्रो नस् तत्र।
इन्द्रो न यो महा कर्माणि चक्रिः। ऋ०वे० ९.८८.४१।
इन्द्रो न रोदसी उभे (का०सं० तै०ब्रा। वा०सं० २१.३४४, दुघे)। वा०सं० २०.६०३, २१.३४४; मै०सं० ३.११.२४, १४२.१, ३.११.३३, १४४.२; का०सं०
३८.८३; तै०ब्रा० २.६.११.४४, १२.३३।
इन्द्रो न वज्री हिरण्यबाहुः। ऋ०वे० ७.३४.४२. तुल०- इन्द्रो वज्री. ।
इन्द्रो न शक्तिं परितक्म्यायाम्। ऋ०वे० ४.४३.३२।
इन्द्रो नस् तत्र वृत्रहा। तै०सं० ४.६.४.५३. तुल०- नीचे इन्द्रो नयतु।
इन्द्रो नाम घृतं न यः (तै०ब्रा० ३.७.९.६३, घृतं पयः; किन्तु भाष्य। घृतं न यः) तै०ब्रा० २.४.३.१०३, ३.७.९.६३; आप०श्रौ०सू० १४.२.१३३।
इन्द्रो नाम श्रुतो गृणे (तै०ब्रा० आप०श्रौ०सू० गणे) सा०वे० १.४३८२, २.१११८२; तै०ब्रा० ३.७.९.५२; आ०श्रौ०सू० ६.२.६२; शा०श्रौ०सू० ९.६.६२;
आप०श्रौ०सू० १४.२.१३२।
इन्द्रो निधनम्। तै०सं० ३.३.२.१।
इन्द्रो नुदतु वृत्रहा। अ०वे० ६.७५.२२। नीचे देखें- इन्द्रो नयतु।
इन्द्रो नृभिर् अजनद् दीद्यानः। ऋ०वे० ३.३१.१५३; तै०ब्रा० २.७.१३.३३।
इन्द्रो नेदिष्ठम् अवसागमिष्ठः। ऋ०वे० ६.५२.६१।
इन्द्रो नेषद् अति दुरितानि विश्वा। तै०सं० ५.७.२.३४; सा०मं०ब्रा० २.१.९४; पा०गृ०सू० ३.१.२४। नीचे देखें- अति विश्वस्य दुरितस्य।
इन्द्रो नो अस्तु पुरोगवः। कौ० सू० १०४.२१।
इन्द्रो नो अस्य पूर्व्यः पपीयात्। ऋ०वे० ६.३७.२३।
इन्द्रो नो राधसा गमत्। ऋ०वे० ४.५५.१०३।
इन्द्रोपानस्यकेहमनसो (मा०श्रौ०सू० ऐन्द्रो०) वेशान् कुरु सुमनसः सजातान् स्वाहा। आप०श्रौ०सू० ३.१०.२; मा०श्रौ०सू० १.३.५.१४।
इन्द्रो बध्नातु ते मणिम्। अ०वे० ८.५.२२३।
इन्द्रो बभूव ब्रह्मणा गभीरः। मै०सं० ४.१४.७१, २२५.११।
इन्द्रो बलं रक्षितारं दुघानाम्। मै०सं० ४.१४.५१, २२२.५। देखें-इन्द्रो वलं।
इन्द्रो बलं बलपतिर् बलम् अस्मिन् यज्ञे मयि दधातु (तै०ब्रा यज्ञे यजमानाय ददातु) स्वाहा। श०ब्रा० ११.४.३.१२; तै०ब्रा० २.५.७.४; का०श्रौ०सू०
५.१३.१।
इन्द्रो बुन्दं स्वाततम्। ऋ०वे० ८.७७.६३; नि० ६.३४३।
इन्द्रो ब्रह्मभ्य इद् वृधे। ऋ०वे० ८.७७.५३।
इन्द्रो ब्रह्मा दक्षिणतस् ते अस्तु। अ०वे० १८.४.१५२।
इन्द्रो ब्रह्मा ब्राह्मणात्। श०ब्रा० ४.६.६.५; का०श्रौ०सू० ९.८.११; आप०श्रौ०सू० ११.१९.८; मा०श्रौ०सू० २.३.६.१७। देखें-अगला।
इन्द्रो ब्रह्मा ब्राह्मणात् त्रिष्टुभः स्वर्गाद् ऋतुना सोमं पिबतु। अ०वे० २०.२.३। देखें-पूर्व।
इन्द्रो ब्रह्मेन्द्र ऋषिः। ऋ०वे० ८.१६.७१. प्रतीकः इन्द्रो ब्रह्मा का०ब्रा० ६.१४।
इन्द्रो भगो वाजदा अस्य गावः। ऋ०वे० ३.३६.५३।
इन्द्रो भविष्यद् उत भूतम् इन्द्रः। मै०सं० ४.१४.७३, २२८.१२।
इन्द्रो भूतस्य भुवनस्य राजा। मै०सं० ४.१४.७१, २२५.३।
इन्द्रो मघानि दयते विषह्य। ऋ०वे० ७.२१.७३।
इन्द्रो मघैर् मघवा वृत्रहा भुवत्। ऋ०वे० १०.२३.२२।
इन्द्रो मघोनां तुविकूर्मितमः। ऋ०वे० ६.३७.४२ ।
इन्द्रो मदाय गच्छति। ऋ०वे० १.१६.८२।
इन्द्रो मदाय प्रति धत् पिबध्यै। ऋ०वे० ४.२७.५४।
इन्द्रो मदाय वावृधे। ऋ०वे० १.८१.११; अ०वे० २०.५६.११; सा०वे० १.४१११, २.३५२१; मै०सं० ४.१२.४१, १८९.१३; आ०ब्रा०५.८.२; का०ब्रा० २३.२; पं०वि०ब्रा० १३.४.१४; श०ब्रा० १३.५.१.१०; ऐ०आ० ५.२.२.६; आ०श्रौ०सू० ७.४.३, ९.५.१६; वै० सू० ४१.१७. प्रतीकः इन्द्रो मदाय। आ०श्रौ०सू० ७.१२.१६; शा०श्रौ०सू० १०.६.१६, १२.४.१२, ७.६।
इन्द्रो मधु संभृतम् उस्रियायाम्। ऋ०वे० ३.३९.६१।
इन्द्रो मन्थतु मन्थिता। अ०वे० ८.८.११. प्रतीकः इन्द्रो मन्थतु कौ० सू० १६.९।
इन्द्रो मन्युं मन्युम्यो मिमाय। ऋ०वे० ७.१८.१६३।
इन्द्रो मरुत्वां इह श्रवद् इह सोमस्य पिबतु। शा०श्रौ०सू० ८.१६.१।
इन्द्रो मरुत्वां उत वा महोभिः। ऋ०वे० ३.४.६४।
इन्द्रो मरुत्वान् आदानम्। अ०वे० ६.१०४.३३।
इन्द्रो मरुत्वान् स ददातु तन् मे। (अ०वे० ११.१.२७४, ददाद् इदम् मे)। अ०वे० ६.१२२.५४, ११.१.२७४. तुल०- इन्द्रो मरुद्भिर्।
इन्द्रो मरुत्वान् सोमस्य पिबतु। शा०श्रौ०सू० ८.१६.१।
इन्द्रो मरुद्भिर् इह ते दधातु। हि०गृ०सू० १.७.११३। देखें-अगला, तथा तुलना इन्द्रो मरुत्वान् स।
इन्द्रो मरुद्भिर् ऋतुथा (तै०सं० । आ०मं०पा० ऋतुधा) कृणोतु। तै०सं० २.१.११.२३; मै०सं० ४.१२.२३, १८०.२; का०सं० १०.१२३; आ०श्रौ०सू०
२.११.१२३; शा०श्रौ०सू० ३.६.२३; आ०मं०पा० २.४.४३। देखें-पूर्व।
इन्द्रो मरुद्भिः सखिभिः सह। तै०ब्रा० १.५.५.३५, ४५; आप०श्रौ०सू० ८.८.२१५, १९.९५।
इन्द्रो महां सिन्धुम् आशयानम्। ऋ०वे० २.११.९१।
इन्द्रो मह्ना पूर्वहूताव् अपत्यत। ऋ०वे० १०.११३.७४।
इन्द्रो मह्ना महतो अर्णवस्य। ऋ०वे० १०.६७.१२१, १११.४१; अ०वे० २०.९१.१२१।
इन्द्रो मह्ना रोदसी पप्रथच् छवः। ऋ०वे० ८.३.६१; अ०वे० २०.११८.४१; सा०वे० २.९३८१।
इन्द्रो मा तत्र नयतु। अ०वे० १९.४३.६३।
इन्द्रो मा मरुत्वान्। प्राच्या। (अ०वे० १९.१७.८१, एतस्या) दिशः पातु। अ०वे० १८.३.२५१, १९.१७.८१. प्रतीकः इन्द्रो मा मरुत्वान् वै० सू० २२.३;
कौ० सू० ८१.३९; इन्द्रो मा। कौ० सू० ८५.२६।
इन्द्रो मायाभिः पुरुरूप ईयते। ऋ०वे० ६.४७.१८३; श०ब्रा० १४.५.५.१९३; बृ० उ० २.५.१९३; जै० उ० ब्रा० १.४४.१३, ४।
इन्द्रो मायाभिः पुरुहूत ईडे वरद। पू० उप० २.३१।
इन्द्रो मित्रो वरुणः सं चिकित्रिरे। ऋ०वे० १०.९२.४३; का०ब्रा० १९.९।
इन्द्रो मुनीनां सखा। ऋ०वे० ८.१७.१४४; सा०वे० १.२७५४।
इन्द्रो मेन्द्रियेणावतु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा। अ०वे० १९.४५.७।
इन्द्रो मे बले श्रितो बलं हृदये हृदयं मय्य् अहम् अमृते अमृतं ब्रह्मणि तै०ब्रा० ३.१०.८.८।
इन्द्रो मे शर्म यछतु। अ०वे० १९.९.१२४. तुल०- इन्द्रो वः इत्यादि।
इन्द्रो मेऽहिम् अघायन्तम्। अ०वे० १०.४.१०३।
इन्द्रो मेऽहिम् अरन्धयत्। अ०वे० १०.४.१६१, १७१।
इन्द्रो यः पूर्भिद् आरितः। ऋ०वे० ८.३३.५४।
इन्द्रो यच् चक्रे वर्म। अ०वे० १९.२०.३३।
इन्द्रो यज्ञं वर्धयन् विश्ववेदाः। मै०सं० ४.१४.१३१, २३६.८; तै०ब्रा० २.८.३.७१।
इन्द्रो यज्ञे हविषा वावृधानः। मै०सं० ४.१४.१३३, २३६.१४; तै०ब्रा० २.८.३.८३।
इन्द्रो यज्वने पृणते च शिक्षति। (अ०वे० गृणते च शिक्षते)। ऋ०वे० ६.२८.२१; अ०वे० ४.२१.२१; तै०ब्रा० २.८.८.१११।
इन्द्रो यथैनं शरदो नयाति। अ०वे० ३.११.३३। देखें-शतं यथेमं।
इन्द्रो यद् अभिनद् वलम् (गो०ब्रा० बलम्)। ऋ०वे० ८.१४.७३; अ०वे० २०.२८.१३, ३९.२३; सा०वे० २.९९०३; आ०ब्रा०६.७.४३; गो०ब्रा०
२.५.१३३।
इन्द्रो यद् वज्री धृषमाणो अन्धसा। ऋ०वे० १.५२.५३; मै०सं० ४.१२.३३, १८५.५।
इन्द्रो यद् वृत्रम् अवधीन् नदीवृतम्। ऋ०वे० १.५२.२३।
इन्द्रो यद् वृत्रहा वेद। ऋ०वे०खि० १०.१२८.७३; अ०वे० १९.२६.४३। देखें-यद् इन्द्रो वृत्र०।
इन्द्रो यवः। अ०वे० ९.२.१३।
इन्द्रो यः शुष्णम् अशुषं न्य् आवृणक्। ऋ०वे० १.१०१.२३।
इन्द्रो यस्याविता यस्य मरुतः। ऋ०वे० ७.३२.१०३।
इन्द्रो यां चक्र आत्मने। अ०वे० १२.१.१०३।
इन्द्रो यातूनाम् अभवत् पराशरः। ऋ०वे० ७.१०४.२११; अ०वे० ८.४.२११; नि० ६.३०।
इन्द्रो यातोऽवसितस्य राजा। ऋ०वे० १.३२.१५१; मै०सं० ४.१४.१३१, २३७.११; तै०ब्रा० २.८.४.३१।
इन्द्रो या वज्री वृषभो रराद। ऋ०वे० ७.४९.१३।
इन्द्रो युनक्तु बहुधा वीर्याणि। अ०वे० ५.२६.१११।
इन्द्रो यो दस्यूंर् अधराँ अवातिरत्। ऋ०वे० १.१०१.५३।
इन्द्रो यो यज्वनो वृधः। ऋ०वे० ८.३२.१८३।
इन्द्रो यो वृत्रहा महान्। अ०वे० २०.१२८.१४३।
इन्द्रो रक्षतु दक्षिणतो मरुत्वान्। अ०वे० १२.३.२४२।
इन्द्रो रथाय प्रवतं कृणोति। ऋ०वे० ५.३१.११; का०ब्रा० २०.२, २६.३१६. प्रतीकः इन्द्रो रथाय। शा०श्रौ०सू० १०.११.६, ११.४.८।
इन्द्रो राजा जगतश् चर्षणीनाम्। ऋ०वे० ७.२७.३१; अ०वे० १९.५.११; आ०सं० १.२१; मै०सं० ४.१४.१४१, २३८.३; तै०ब्रा० २.८.५.८१. प्रतीकः इन्द्रो
राजा। शा०श्रौ०सू० ६.१०.७।
इन्द्रो राजा जगतो य ईशे। तै०आ० ३.११.६१।
इन्द्रो राधांसि अश्व्यानि गव्या। ऋ०वे० ६.४४.१२२।
इन्द्रो रायो विश्ववारस्य दाता। ऋ०वे० ६.२३.१०४।
इन्द्रो रुद्रश् च चेततुः। अ०वे० ३.२२.२२।
इन्द्रो रूपेणाग्निर् वहेन। अ०वे० ४.११.७१।
इन्द्रो वङ्कू वङ्कुतराधि तिष्ठति। ऋ०वे० १.५१.११२।
इन्द्रो वज्री हिरण्ययः। ऋ०वे० १.७.२३; अ०वे० २०.३८.५३, ४७.५३, ७०.८३; सा०वे० १.२८९४, २.१४७३; आ०सं० २.३३; मै०सं० २.१३.६३, १५५.४;
का०सं० ३९.१२३; तै०ब्रा० १.५.८.२३। देखें-वज्री रथो हिरण्ययः, तथा तुलना इन्द्रो न वज्री।
इन्द्रो वज्रेण महता वधेन। ऋ०वे० १.३२.५२; मै०सं० ४.१२.३२, १८५.९; तै०ब्रा० २.५.४.३२।
इन्द्रो वज्रेण हन्तु तम्। अ०वे० ४.३.५४।
इन्द्रो वतु धृष्णुया। ऋ०वे० १०.१०२.१२।
इन्द्रो वर्धते प्रथते वृषायते। ऋ०वे० १०.९४.९४।
इन्द्रो वलं रक्षितारं दुघानाम्। ऋ०वे० १०.६७.६१; अ०वे० २०.९१.६१। देखें-इन्द्रो बलं इत्यादि।
इन्द्रो वः शक्तिभिर् देवीः। अ०वे० ३.१३.३३; तै०सं० ५.६.१.३३; मै०सं० २.१३.१३, १५२.१२; का०सं० ३९.२३।
इन्द्रो वः शर्म यछतु। ऋ०वे० १०.१०३.१३२; सा०वे० २.१२१२२; वा०सं० १७.४६२; तै०सं० ४.६.४.४३. तुल०- इन्द्रो मे शर्म।
इन्द्रो वसु दयमानः। ऋ०वे० १.१०.६४।
इन्द्रो वसुभिः परि पातु नो गयम्। ऋ०वे० १०.६६.३१।
इन्द्रो वः सर्वासां साकम्। कौ० सू० ११६.७३. प्रतीकः इन्द्रो वः। कौ० सू० ११६.८।
इन्द्रो वाकस्य वक्षणिः। ऋ०वे० ८.६३.४२।
इन्द्रो वा घेद् इयन् मघम्। ऋ०वे० ८.२१.१७१. तुल०- बृ. दा. ६.५९ (ब)।
इन्द्रो वाजम् अजयित्। तै०सं० १.७.८.१; तै०ब्रा० १.३.६.३। देखें-इन्द्र वाजं जय।
इन्द्रो वाजस्य दीर्घश्रवसस् पतिः। ऋ०वे० १०.२३.३४; अ०वे० २०.७३.४४।
इन्द्रो वाजस्य स्थविरस्य दाता। ऋ०वे० ६.३७.५१।
इन्द्रो विदुर् अङ्गिरसश् च घोराः। ऋ०वे० १०.१०८.१०२।
इन्द्रो विदे तम् उ स्तुषे (महानाम्न्याः, स्तुहि)। ऐ०आ० ४.५.३; महानाम्न्याः ५४।
इन्द्रो विद्यात् सह ऋषिभिः (का०सं० सहर्षिभिः)। ऋ०वे० १.२३.२४४; अ०वे० ७.८९.२४, ९.१.१५४, १०.५.४७४; का०सं० ४.१३४; आ०मं०पा० २.६.८।
इन्द्रो विद्वाँ अनु हि त्वा चचक्ष। ऋ०वे० ५.२.८३, १०.३२.६३।
इन्द्रो विद्वाँ अपारयत्। ऋ०वे० ४.३०.१७३।
इन्द्रो विभ्वां ऋभुक्षा वाजो अर्यः। ऋ०वे० ७.४८.३३।
इन्द्रो वि वृत्रम् ऐरयत्। ऋ०वे० ८.७६.३२।
इन्द्रो विश्वं विराजति। ऐ०आ० ५.३.१.२. तुल०- इन्द्रो विश्वस्य राजति।
इन्द्रो विश्वस्य कर्मणः। ऋ०वे० १.११.४३; सा०वे० १.३५९३, २.६००३।
इन्द्रो विश्वस्य गोस्पतिः। आ०श्रौ०सू० ८.२.२१, १२.२०. एकपदाः की तरह उद्धरित (जाँचें- ऋचः) आ०ब्रा०६.२४.६।
इन्द्रो विश्वस्य चेतति। आ०श्रौ०सू० ८.२.२१।
इन्द्रो विश्वस्य दमिता विभीषणः। ऋ०वे० ५.३४.६३।
इन्द्रो विश्वस्य दुरितस्य पारम्। ऋ०वे० १०.१६१.३४; अ०वे० २०.९६.८४; का०सं० १३.१५४; मा०श्रौ०सू० १.६.४.२१४। नीचे देखें- ’अति विश्वस्य‘
इत्यादि।
इन्द्रो विश्वस्य भूपतिः। आ०श्रौ०सू० ८.२.२१।
इन्द्रो विश्वस्य राजति। सा०वे० १.४५६; वा०सं० ३६.८१; आ०श्रौ०सू० ८.२.२१; सा० वि० ब्रा० २.६.७. तुल०- इन्द्रो विश्वं।
इन्द्रो विश्वा अति द्विषः। ऋ०वे० ८.१६.११३, ६९.१४२; अ०वे० २०.४६.२३, ९२.११२।
इन्द्रो विश्वान् बेकनाताँ अहर्दृशे। ऋ०वे० ८.६६.१०३। नि० ६.२६।
इन्द्रो विश्वान्य् अति दुर्गहाणि। ऋ०वे० ६.२२.७४; अ०वे० २०.३६.७४।
इन्द्रो विश्वाभिर् ऊतिभिः। ऋ०वे० ८.३२.१२३. तुल०- इन्द्र इत्यादि।
इन्द्रो विश्वायुर् अविता वृधश् च। ऋ०वे० ६.३४.५४।
इन्द्रो विश्वा योऽति शृण्वे। ऋ०वे० ८.२.३४२।
इन्द्रो विश्वैर् वीर्यैः पत्यमानः। ऋ०वे० ३.५४.१५१।
इन्द्रो विष्णुर् मीढ्वांसः सजोषसः। ऋ०वे० ८.२५.१४३।
इन्द्रो विष्णुर् वरुणो मित्रो अग्निः। ऋ०वे० ५.४९.३३।
इन्द्रो विष्णुः सविता रुद्रो अग्निः। अ०वे० ८.५.१०२।
इन्द्रो वीर्येणोदक्रामत् तां पुरं प्र णयामि वः। अ०वे० १९.१९.९।
इन्द्रो वृत्रं वज्रेणावधीद् धि। मै०सं० ४.१४.७१, २२५.९।
इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा। ऋ०वे० ६.३७.५३।
इन्द्रो वृत्रम् अतरद् वृत्रतूर्ये मै०सं० ४.१४.१३१, २३६.४; तै०ब्रा० २.८.३.६१।
इन्द्रो वृत्रम् अवृणोच् छर्धनीतिः। ऋ०वे० ३.३४.३१; अ०वे० २०.११.३१; वा०सं० ३३.२६१।
इन्द्रो वृत्रस्य तविषीम्। ऋ०वे० १.८०.१०१।
इन्द्रो वृत्रस्य दोधतः। ऋ०वे० १.८०.५१।
इन्द्रो वृत्रस्य संजितो धनानाम्। ऋ०वे० ५.४२.५२।
इन्द्रो वृत्रहेन्द्रोऽभिमातिहेन्द्रो वृत्रतूर् उन्मीयमानाः। का०सं० ३४.१५।
इन्द्रो वृत्राणि जिघ्नते (शा०श्रौ०सू० जङ्घनत्)। ऋ०वे० ६.५६.२३, ८.१७.८३; अ०वे० २०.५.२३; शा०श्रौ०सू० ६.७.१०२।
इन्द्रो वृत्राण्य् अप्रति। ऋ०वे० ९.२३.७२।
इन्द्रो वृत्राण्य् अप्रती जघन्वान्। ऋ०वे० ७.२३.३४; अ०वे० २०.१२.३४; मै०सं० ४.१०.५४, १५५.१५; तै०ब्रा० २.४.१.३४।
इन्द्रो वृत्राण्य् अप्रती जघान। ऋ०वे० ६.४४.१४२।
इन्द्रो वृधाम् इन्द्र इन् मेद्धिराणाम्। ऋ०वे० १०.८९.१०३।
इन्द्रो वो दृशे भूयासं सूर्यश् चक्षुषे वातः प्राणाय सोमो गन्धाय ब्रह्म क्षत्राय। पं०वि०ब्रा० १.३.९।
इन्द्रो वोऽद्य पराशरैत्। अ०वे० ६.६६.२४. तुल०- इन्द्र एनं।
इन्द्रो व्यंसम् उत शुष्णम् इन्द्रः। मै०सं० ४.१४.७२, २२५.९।
इन्द्रो व्य् आस्यच् चकृवां ऋजिश्वना। ऋ०वे० १०.१३८.३४।
इन्द्रोऽसि सत्यौजाः (वा०सं०। श०ब्रा० शा०श्रौ०सू० विश्वौजाः)। वा०सं० १०.२८; तै०सं० १.८.१६.१; का०सं० १५.८; मै०सं० २.६.१२, ७२.१;
श०ब्रा० ५.४.४.११; तै०ब्रा० १.७.१०.३; शा०श्रौ०सू० १६.१८.४; मा०श्रौ०सू० ९.१.४. प्रतीकः इन्द्रः। का०श्रौ०सू० १५.७.८।
इन्द्रोऽस्मं अवतु वज्रबाहुः। मै०सं० ४.१४.७१, २२५.१३।
इन्द्रो ह चक्रे त्वा बाहौ। अ०वे० २.२७.३१।
इन्द्रो हन्ति वृषभं शण्डिकानाम्। ऋ०वे० २.३०.८४।
इन्द्रो हन्तु वरं-वरम्। ऋ०वे०खि० १०.१०३.२४; अ०वे० ६.६७.२४, ११.९.२०२; सा०वे० २.१२२१४।
इन्द्रो ह ब्रह्मचर्येण। अ०वे० ११.५.१९३।
इन्द्रो ह भूत्त्वासुरांस् ततर्ह। अ०वे० ११.५.७४।
इन्द्रो हरि युयुजे अश्विना रथम्। ऋ०वे० १.१६१.६१।
इन्द्रो हरी युयोजते। ऋ०वे० ८.७०.७४; सा०वे० १.२६८४।
इन्द्रो हर्यन्तम् अर्जनम्। ऋ०वे० ३.४४.५१।
इन्द्रो हविर् अजुषत। शा०श्रौ०सू० १.१४.१३। देखें-इन्द्र इदम् हविर् इत्यादि।
इन्द्रो हविर्धाने। वा०सं० ८.५६; तै०सं० ४.४.९.१।
इन्द्रो हविष्मान् सगणो मरुद्भिः। मै०सं० ४.१४.१३३, २३७.५; तै०ब्रा० २.८.३.८३।
इन्द्रो हेतीनां प्रतिधर्ता। वा०सं० १५.११; तै०सं० ४.४.२.१; मै०सं० २.८.९, ११३.१०; का०सं० १७.८; श०ब्रा० ८.६.१.६।
इन्द्रौजसां पते। तै०ब्रा० ३.११.४.२. तुल०- इन्द्र ज्येष्ठानाम्।
इन्द्रौजस्कारौजस्वांस् त्वं सहस्वान् देवेष्व् एधि। मै०सं० ४.७.३, ९६.११. प्रतीकः इन्द्रौजस्कार मा०श्रौ०सू० ७.२.२। देखें-अगले दो, तथा इन्द्र
षोडशिन्न्।
इन्द्रौजस्विन्न् ओजस्वी त्वं देवेष्व् असि। तै०सं० ३.३.१.१; शा०श्रौ०सू० १०.३.१०. प्रतीकः इन्द्रौजस्विन् आप०श्रौ०सू० १३.८.९। नीचे देखें- पूर्व। इन्द्रौजिष्ठौजिष्ठस् (वा०सं०काण्व० इन्द्रौजस्वन्न् ओजस्वांस्) त्वं देवेष्व् असि। वा०सं० ८.३९; वा०सं०काण्व० ८.१४.१; श०ब्रा० ४.५.४.१२.
प्रतीकः इन्द्रौजिष्ठ। का०श्रौ०सू० १२.३.६। नीचे देखें- पूर्व किन्तु एक।
इन्धते वृत्रहन्तमम्। ऋ०वे० ६.१६.४८२।
इन्धन्वभिर् धेनुभी रप्शदूधभिः। ऋ०वे० २.३४.५१।
इन्धान एनं जरते (मै०सं० का०सं० जनते) स्वाधीः। ऋ०वे० १०.४५.१४; वा०सं० १२.१८४; तै०सं० १.३.१४.५४, ४.२.२.१४; मै०सं० २.७.९४,
८६.६; का०सं० १६.९४; श०ब्रा० ६.७.४.३; आ०मं०पा० २.११.२१४; नि० ४.२४।
इन्धानः सिष्णव् आ ददे। ऋ०वे० ८.१९.३१२; सा०वे० २.११७३२।
इन्धाना अग्निं स्वर् (तै०सं० सुवर्) आभरन्तः। वा०सं० १५.४९२; तै०सं० ४.७.१३.३२; मै०सं० २.१२.४२, १४७.६; का०सं० १८.१८२; श०ब्रा०
८.६.३.१८।
इन्धाना अग्नेः सख्युः शिवस्य। ऋ०वे० १०.३.४२।
इन्धानासो बृहद् भाः। ऋ०वे० ८.२३.११२।
इन्धानास् त्वा शतं हिमाः। वा०सं० ३.१८१; तै०सं० १.५.५.४१, ७.५; मै०सं० १.५.२१, ५७.१२, १.५.८, ७६.३; का०सं० ६.९१, ७.६ (द्वितीयांश),
३५.२; श०ब्रा० २.३.४.२१; शा०श्रौ०सू० २.११.३१; आप०श्रौ०सू० ६.१६.१२ (द्वितीयांश). प्रतीकः, इन्धानास् त्वा। आप०श्रौ०सू० १४.१७.१; इन्धानाः। का०सं० ७.६।
इन्धानास् त्वा शतहिमा ऋधेम। अ०वे० १९.५५.४४।
इन्धानास् त्वा सुप्रजसः सुवीराः। तै०सं० १.६.२.१३; मै०सं० १.४.१३, ४७.७; का०सं० ४.१४३; कौ० सू० ३.१३।
इन्धानो अक्रो विदथेषु दीद्यत्। ऋ०वे० १.१४३.७३; तै०ब्रा० १.२.१.१३३; आप०श्रौ०सू० ५.६.३३।
इन्धानो अग्निं वनवद् वनुष्यतः। ऋ०वे० २.२५.११; मै०सं० ४.१४.१०१, २३०.१५; तै०ब्रा० २.८.५.२१।
इन्धीमहे त्वा शरदां शतानि। कौ० सू० ४०.१३४।
इन्धे त्वा दीक्षितो अहम्। वा०सं० २०.२४४।
इन्धे राजा सम् अर्यो नमोभिः। ऋ०वे० ७.८.११; सा०वे० १.७०१।
इन्वका नक्षत्रम्, देखें- इन्वगा।
इन्वकाभिः प्रसृज्यन्ते। आप०गृ०सू० १.२.१६१।
इन्वकाभ्यः स्वाहा। तै०ब्रा० ३.१.४.३।
इन्वगा (का०सं० इन्वका) नक्षत्रम्। मै०सं० २.१३.२०, १६५.१४; का०सं० ३९.१३. तुल०- मृगशीर्षं।
इन्वन्तो विश्वं प्रति यन्न् ऋतेन। ऋ०वे० ३.४.५२।
इभो राजेव सुव्रतः। ऋ०वे० ९.५७.३२; सा०वे० २.१११३२।
इभ्यान् न राजा वनान्य् अत्ति। ऋ०वे० १.६५.७२।
इम आ यातम् इन्दवः। ऋ०वे० १.१३७.२१।
इम इन्द्र भरतस्य पुत्राः। ऋ०वे० ३.५३.२४१।
इम इन्द्र मदाय ते। सा०वे० १.२९४१।
इम इन्द्राय सुन्विरे। ऋ०वे० ७.३२.४१; सा०वे० १.२९३१।
इम उ त्वा पुरुशाक प्रयज्यो। ऋ०वे० ६.२१.१०१।
इम उ त्वा वि चक्षते। ऋ०वे० ८.४५.१६१; सा०वे० १.१३६१; सा० वि० ब्रा० ३.१.११।
इम उद्वासीकारिण इमे दुर्भूतम् अक्रन्। तै०ब्रा० १.२.६.७; आप०श्रौ०सू० २१.१९.११। देखें-इमा उद्धासिचारिण।
इम उप्ता मृत्युपाशाः। अ०वे० ८.८.१६१।
इम ऋतवः सर्वेषां भूतानां प्राणैर् अप प्रसर्पन्ति चोत्सर्पन्ति च। तै०आ० १.१४.३।
इम ऋतस्य वावृधुर् दुरोणे। ऋ०वे० ७.६०.५३।
इम एवति च ब्रवत्। ऋ०वे० ६.५४.२३।
इम ऐन्द्रा अतिसराः। अ०वे० ५.८.२३।
इमं यज्ञं यजमानं च सूरौ। आप०श्रौ०सू० ७.१७.२२। देखें-अस्मिन् यज्ञे यजमानाय सूरिम्।
इमं यज्ञं रत्नधेयोप यात। ऋ०वे० ४.३४.१२।
इमं यज्ञं वर्धयन् विश्ववेदाः। मै०सं० ४.१४.१३१, २३६.१०; तै०ब्रा० २.८.३.८१।
इमं यज्ञं विततं विश्वकर्मणा। अ०वे० २.३५.५३, १९.५८.५३।
इमं यज्ञं विश्वे अवन्तु देवाः। का०सं० ३५.३४; तै०ब्रा० २.५.५.१४; आप०श्रौ०सू० ९.१७.१४।
इमं यज्ञं सजूर् उप। अ०वे० ६.३५.२२; आ०श्रौ०सू० ८.११.४२; शा०श्रौ०सू० १०.९.१७२।
इमं यज्ञं सप्ततन्तुं ततं नः। मै०सं० १.७.१३, १०९.६; का०सं० ३४.१९३।
इमं यज्ञं सह पत्नीभिर् एत्य। अ०वे० १९.५८.६३।
इमं यज्ञं सहसावन् त्वं नः। ऋ०वे० ३.१.२२१।
इमं यज्ञं स्वधया ये यजन्ते (का०सं० ददन्ते) का०सं० ३४.१०२। आ०श्रौ०सू० ३.१४.१०२। देखें-इमं च यज्ञं, तथा य इमं यज्ञं स्व०।
इमं यज्ञं चनो धा अग्न उशन्। ऋ०वे० ६.१०.६१।
इमं यज्ञं जुषमाणा (तै०ब्रा ०माणाव्) उपेतम्। मै०सं० ४.१४.६४, २२३.४, तै०ब्रा० २.८.४.५४।
इमं यज्ञं जुषमाणे नवेन। तै०ब्रा० २.४.८.६३।
इमं यज्ञं त्वं अस्माकम् इन्द्र। ऋ०वे० ४.२०.३१।
इमं यज्ञं दधतु श्रोषमाणाः। ऋ०वे० ७.५१.१४; तै०सं० २.१.११.६४; मै०सं० ४.१४.१४४, २३८.१३।
इमं यज्ञं दिवि देवेषु धेहि। ऋ०वे० ७.११.५३।
इमं यज्ञं देवि धाः। वा०सं० ३८.११; मै०सं० ४.९.९, १२९.१; श०ब्रा० १४.२.२.१७। देखें-दिवि धा इमं तथा यज्ञम् इमं दिवि।
इमं यज्ञं नमसा हूयमानः। ऋ०वे० ४.३४.६२।
इमं यज्ञं नयत देवता नः। ऋ०वे० ४.५८.१०३; अ०वे० ७.८२.१३; वा०सं० १७.९८३; का०सं० ४०.७३; आप०श्रौ०सू० १७.१८.१३।
इमं यज्ञं नासत्योप यातम्। ऋ०वे० ४.४४.४२; अ०वे० २०.१४३४२।
इमं यज्ञम् अदाभ्यः। ऋ०वे० ५.५.२२।
इमं यज्ञम् अनु नो वाजसातौ। ऋ०वे० ४.२०.२४; वा०सं० २०.४९४।
इमं यज्ञम् अभि गृणीत विश्वे। ऋ०वे० १०.१५.६२; वा०सं० १९.६२२। देखें-इदम् नो हविर्, तथा तुलना अगला।
इमं यज्ञम् अभि विश्वे गृणन्तः। कौ० सू० ६.९३। देखें-इमां वाचम् अभि, तथा तुलना पूर्व।
इमं यज्ञम् अभिसंवसानाः। ला०श्रौ०सू० २.९.१३।
इमं यज्ञम् अवत संविदानाः। आप०श्रौ०सू० ४.५.६४।
इमं यज्ञम् अवताम् अध्वरं नः। अ०वे० ५.२७.८४; वा०सं० २७.१७३; तै०सं० ४.१.८.२३; मै०सं० २.१२.६३, १५०.११; का०सं० १८.१७३।
इमं यज्ञम् अवन्तु नो घृताचीः (मै०सं० का०सं० अवतु या घृताची; आ०श्रौ०सू० अवतु नो घृताची) तै०सं० ४.४.१२.४४; मै०सं० ३.१६.४२,
१८९.२; का०सं० २२.१४४, १४२; आ०श्रौ०सू० ४.१२.२४।
इमं यज्ञम् अश्विना वर्धयन्ता। मै०सं० ४.१२.६१, १९८.६; तै०ब्रा० २.५.४.६१।
इमं यज्ञम् अश्विनोभा बृहस्पतिः। ऋ०वे० १०.१२८.७३; तै०सं० ४.७.१४.३३। देखें-इमं यज्ञं बृहस्पते, तथा आदित्या रुद्रा अश्विनोभा।
इमं यज्ञम् इदम् वचः। ऋ०वे० १.२६.१०२, ९१.१०१, १०.१५०.२१; सा०वे० २.९६७२; मै०सं० ४.११.६१, १७५.१४, ४.१२.१, १७७.४; का०सं०
२.१४१. प्रतीकः इमं यज्ञम्। शा०श्रौ०सू० ३.१२.५; मा०श्रौ०सू० ५.१.८.१५।
इमं यज्ञम् उप नो यातम् अछ। ऋ०वे० ४.१४.१४।
इमं यज्ञं पितरो मे जुषन्ताम्। अ०वे० १८.४.४०२। देखें-एतं यज्ञं।
इमं यज्ञं प्रदिवो मे जुषन्ताम्। अ०वे० १.१५.१३।
इमं यज्ञं बृहस्पतेश्विनोभा। का०सं० ४०.१०३। नीचे देखें- इमं यज्ञम् अश्विनोभा।
इमं यज्ञं मिमिक्षताम् (तै०ब्रा ०तम्)। ऋ०वे० १.२२.१३२; वा०सं० ८.३२२, १३.३२२; तै०सं० ३.३.१०.२२, ५.११.३२, ४.२.९.३२; मै०सं० २.७.१६२,
१००.८; का०सं० १३.९२, १६.१६२, ३९.३२;। जै०ब्रा० २.४६ (४५)२; तै०ब्रा० २.४.५.७२; श०ब्रा० ४.५.२.१८२, ७.५.१.१०; शा०श्रौ०सू० ३.१८.१४२; ला०श्रौ०सू० ४.४.८२।
इमं यम प्रस्तरम् आ हि सीद। (अ०वे० रोह)। ऋ०वे० १.१४.४१; अ०वे० १८.१.६०१; तै०सं० २.६.१२.६१; मै०सं० ४.१४.१६१, २४३.२; आ०ब्रा०३.३७.१०; आ०श्रौ०सू० २.१९.२२, ५.२०.६. प्रतीकः इमं यम शा०श्रौ०सू० ८.६.१३; कौ० सू० ८४.२।
इमं यवम् अष्टायोगैः। अ०वे० ६.९१.११. प्रतीकः इमं यवम् कौ० सू० २८.१७।
इमं रथम् अधि ये सप्त तस्थुः। ऋ०वे० १.१६४.३१; अ०वे० ९.९.३१।
इमं रातं सुतं पिब। ऋ०वे० ८.३२.२१३। देखें-अस्य रातौ।
इमं राष्ट्रस्याभीवर्गे। अ०वे० ६.५४.२३।
इमं लोकम् अथो अमुम्। ऋ०वे०खि० ९.६७.२२; सा०वे० २.६५१२; तै०ब्रा० १.४.८.५२।
इमं लोगं (तै०आ० लोकं) निदधन् मो अहं रिषम्। ऋ०वे० १०.१८.१३४; अ०वे० १८.३.५२२; तै०आ० ६.७.१२।
इमं वर्धयता गिरः। अ०वे० १.१५.२३. तुल०- यज्ञम् इमं व०।
इमं वहतुम् आगमन्। अ०वे० १४.२.७३२।
इमं विधन्तो अपां सधस्थे। ऋ०वे० २.४.२१, १०.४६.२१।
इमं विशाम् एकवृसं कृणु त्वं। अ०वे० ४.२२.१२।
इमं वि ष्यामि वरुणस्य पाशम्। तै०सं० १.१.१०.२१, ३.५.६.११; तै०ब्रा० ३.३.१०.१; मा०श्रौ०सू० १.३.५.१७१; आ०मं०पा० १.५.१७१
(आप०गृ०सू० २.५.१२); मा०श्रौ०सू० १.११.२०१. प्रतीकः इमं वि ष्यामि आप०श्रौ०सू० ३.१०.६, ८.८.१४, १३.२०.१३. तुल०- प्र त्वा मुञ्चामि व० तथा प्र मा मुञ्चामि।
इमं वीरम् अनु हर्षध्वम् उग्रम्। अ०वे० ६.९७.३१, १९.१३.६१। देखें-इमं सजाता अनु।
इमं वृषणं कृणुतैकम् इन् माम्। आ०सं० १.६१।
इमं संस्रावणा उत। अ०वे० १९.१.२२. तुल०- इह संस्रावणा।
इमं संग्रामं संजित्य। अ०वे० ११.९.२६४।
इमं सजाता अनु वीरयध्वम्। ऋ०वे० १०.१०३.६३; सा०वे० २.१२०४३; वा०सं० १७.३८३; तै०सं० ४.६.४.२३; मै०सं० २.१०.४३, १३६.५; का०सं०
१८.५३। देखें-इमं वीरम्।
इमं सजाता अभि संविशध्वम्। अ०वे० ३.३.४४।
इमं समिन्धिषीमहि। कौ० सू० ८९.१३३।
इमं सम् ईरयामसि। अ०वे० ८.२.५२।
इमं समुद्रं (वा०सं० मै०सं० का०सं० । श०ब्रा० साहस्रं) शतधारम् उत्सम्। वा०सं० १३.४९१; तै०सं० ४.२.१०.२१; मै०सं० २.७.१७१, १०२.१४; का०सं० १६.१७१; श०ब्रा० ७.५.२.३४; तै०आ० ६.६.११. प्रतीकः इमं समुद्रम् आप०श्रौ०सू० १६.२७.१६। देखें-सहस्रधारं शतधारम्।
इमं सहस्रवीर्येण। अ०वे० ८.१.१८३।
इमं साहस्रं इत्यादि, देखें- इमं समुद्रं इत्यादि।
इमं सुयोनिं सुवृतं हिरण्मयम्। आप०श्रौ०सू० १६.१२.१११।
इमं स्तनम् ऊर्जस्वन्तं (मा०श्रौ०सू० आप०श्रौ०सू० १६.१२.११, मधुमन्तं) धयापाम्। वा०सं० १७.८७१; तै०सं० ५.५.१०.६१, ७; का०सं० ४०.६१;
आप०श्रौ०सू० १६.१२.१११, १७.२३.१०; मा०श्रौ०सू० ६.२.६१. प्रतीकः इमं स्तनम्। का०सं० ४०.१३; पा०गृ०सू० १.१६.२०।
इमं स्तोमं रोदसी प्र ब्रवीमि। ऋ०वे० ३.५४.१०१।
इमं स्तोमं सक्रतवो मे अद्य। ऋ०वे० २.२७.२१; आ०श्रौ०सू० ३.८.१।
इमं स्तोमं जुषस्व मे (ऋ०वे० १.१२.१२३, नः)। ऋ०वे० १.१२.१२३, ८.४३.१६३।
इमं स्तोमम् अभिष्टये। ऋ०वे० ८.१२.४१।
इमं स्तोमम् अर्हते जातवेदसे। ऋ०वे० १.९४.११; अ०वे० २०.१३.३१; सा०वे० १.६६१, २.४१४१; मै०सं० २.७.३.१, ७८.१; आ०ब्रा०६.१२.१२;
का०ब्रा० २३.८; गो०ब्रा० २.२.२२; पं०वि०ब्रा० १३.८.१; ऐ०आ० १.५.३.१४; आ०श्रौ०सू० ५.५.१९; सा०मं०ब्रा० २.४.२१; हि०गृ०सू० १.९.४१; आ०मं०पा० २.७.११. प्रतीकः इमं स्तोमम् अर्हते आ०श्रौ०सू० ४.१३.७; मा०गृ०सू० १.१.१६, १०.२, २.२.५; इमं स्तोमम् आ०श्रौ०सू० ७.७.८; शा०श्रौ०सू० ४.२.१०, ८.२.११, १०.८.१५; गो०गृ०सू० ४.४.५; ख०गृ०सू० १.२.६; इमम्। ऋ० वि० १.२२.१. तुल०- बृ. दा. ३.१२६।
इमं स्तोमम् ऋभुक्षणः। ऋ०वे० ८.७.९२।
इमं स्तोमं पुरुभुजा। ऋ०वे० ८.८.१७२।
इमं स्म प्रति हर्यत। अ०वे० १.८.२२।
इमं स्व् अग्निं शमय (ऋ०वे० हर्षय)। ऋ०वे० १०.१६.४४; अ०वे० १८.३.६०६; तै०आ० ६.४.१४।
इमं स्व् अस्मै हृद आ सुतष्टम्। ऋ०वे० २.३५.२१; का०सं० १२.१५१।
इमं होमा यज्ञम् अवत। अ०वे० १९.१.२१।
इमं कामं मन्दया गोभिर् अश्वैः। ऋ०वे० ३.३०.२०१, ५०.४१; तै०ब्रा० २.५.४.११।
इमं केतुम् अदधुर् नू चिद् अह्नाम्। ऋ०वे० ६.३९.३३।
इमं क्रव्यादं शमयन्त्व् अग्निम्। अ०वे० ३.२१.८४। देखें-अमुं इत्यादि।
इमं क्रव्याद् आ विवेश। अ०वे० १२.२.४३१. प्रतीकः इमं क्रव्यात्। कौ० सू० ७१.८।
इमं गावः प्रजया वर्दयाथ। अ०वे० १४.१.३२२।
इमं गावः प्रजया सं विशाथ। अ०वे० १४.१.३३१।
इमं गोष्ठम् इदं सदः। अ०वे० ७.७५.२४।
इमं गोष्ठं पशवः सं स्रवन्तु। अ०वे० २.२६.२१।
इमं गोष्ठं प्र विवेशान्योकाः। अ०वे० १२.२.४२।
इमं घा वीरो अमृतम्। ऋ०वे० ८.२३.१९१।
इमं च नो गवेषणम्। ऋ०वे० ६.५६.५१।
इमं च यज्ञं सुधया ददन्ते। मै०सं० १.७.१२, १०९.१, १.८.९२, १३०.७। नीचे देखें- इमं यज्ञं स्वधया।
इमं च योनिम् अनु यश् च पूर्वः। ऋ०वे० १०.१७.११२; अ०वे० १८.४.२८२; वा०सं० १३.५२; तै०सं० ३.१.८.३२, ४.२.८.३२, ९.५२; मै०सं०
२.५.१०२, ६१.१४; का०सं० १३.९२, १६.१५२, ३५.८२; श०ब्रा० ७.४.१.२०; तै०आ० ६.६.१२।
इमं च लोकं परमं च लोकम्। अ०वे० १९.५४.५३।
इमं जना अभ्युत्क्रोशत सम्राजं साम्राज्यं भोजं भोजपितरं स्वराजं स्वाराज्यं विराजं वैराज्यं परमेष्ठिनं पारमेष्ठ्यं राजानं राजपितरम् आ०ब्रा०८.१७.५. तुल०- इमं देवा अभ्युत्क्रोशत।
इमं जम्भसुतं पिब। ऋ०वे० ८.९१.२३;। जै०ब्रा० १.२.२०३।
इमं जीवं जीवधन्याः समेत्य। अ०वे० १२.३.४२।
इमं जीवेभ्यः परिधिं दधामि। ऋ०वे० १०.१८.४१; अ०वे० १२.२.२३१; वा०सं० ३५.१५१; तै०ब्रा० ३.७.११.३१; श०ब्रा० १३.८.४.१२१; तै०आ०
६.१०.२१; आप०श्रौ०सू० ९.१२.४१, १४.२२.३१; आ०गृ०सू० ४.६.९; आ०मं०पा० २.२२.२४१ (आप०गृ०सू० ८.२३.१०). प्रतीकः इमं जीवेभ्यः। शा०श्रौ०सू० ४.१६.५; का०श्रौ०सू० २१.४.२५; कौ० सू० ७२.१७. तुल०- बृ. दा. ७.११ (ब). तुल०- जीवातवे ते परिधिं।
इमं जुषस्व गिर्वणः। ऋ०वे० ८.१२.५१।
इमं त उपस्थं मधुना सं सृजामि। सा०मं०ब्रा० १.१.३१।
इमं तं शमयामसि। तै०आ० ६.४.१३।
इमं तं शुक्रं मधुमन्तम् इन्दुम्। वा०सं० १९.३४३; मै०सं० ३.११.७३, १५१.३; का०सं० ३८.२३; तै०ब्रा० २.६.३.२३; श०ब्रा० १२.८.१.३; शा०श्रौ०सू० १५.१५.१३३; वै० सू० ३०.१२३; ला०श्रौ०सू० ५.४.१५३।
इमं तपिष्ठा ऋतुभिस् तपन्तु। अ०वे० ११.१.१६४।
इमं तम् अभितिष्ठामि। पा०गृ०सू० १.३.८३। देखें-इदम् तम् अधि०।
इमं तं पश्य वृषभस्य युञ्ञम्। ऋ०वे० १०.१०२.९१; नि० .९.२४१।
इमं तं पुनर् आददेऽयम् (पढें- ऽहम्)। हि०गृ०सू० १.११.११३। देखें-तम् अहं पुनर्।
इमं तस्मै बलं हर। आ०गृ०सू० १.१२.३।
इमं तीव्रसुतं पिब। ऐ०आ० ५.१.१.२६।
इमं त्रितो भूर्य् अविन्दद् इछन्। ऋ०वे० १०.४६.३१।
इमं दयस्वोद् इतोऽयम् एतु। अ०वे० ८.२.८२।
इमं देवा अभ्युत्क्रोशत सम्राजं साम्राज्यं भोजं भोजपितरं स्वराजं स्वाराज्यं विराजं वैराज्यं राजानं राजपितरं परमेष्ठिनं पारमेष्ठ्यम् आ०ब्रा०८.१२.५.
तुल०- इमं जना।
इमं देवा असपत्नं सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय (वा०सं०काण्व० ११.३.२ स्तोप्स् ज्यैष्ठ्याय पर रुकता है;
वा०सं०काण्व० ११.६.२ अत् जानराज्याय में)। वा०सं० ९.४०, १०.१८; वा०सं०काण्व० ११.३.२, ६.२; श०ब्रा० ५.३.३.१२, ४.२.३. प्रतीकः इमं देवाः
याज्ञ० ध० सं०१.२९९।
इमं देवासो अभि संविशध्वम्। अ०वे० ८.५.२१२।
इमं देवासो अभि हिंकृणोत। अ०वे० १२.३.३७४।
इमं धाता लोकम् अस्यै दिदेश। अ०वे० १४.२.१३२।
इमं धिष्ण्यम् उदकुम्भं च त्रिः प्रदक्षिणं परिव्रजाथ दक्षिणैः पाणिभिर् दक्षिणान् ऊरून् आघ्नाना एह्य् एवा३ इदं मधू३ इदं मध्व् इति वदत्यः। ऐ०आ० ५.१.१.२८।
इमं नरः पर्वतास् तुभ्यम् आपः। ऋ०वे० ३.३५.८१।
इमं नरो मरुतः सश्चतानु। ऋ०वे० ७.१८.२५१।
इमं नरो मरुतः सश्चता वृधम्। ऋ०वे० ३.१६.२१।
इमं नः शृणवद् धवम्। ऋ०वे० ८.४३.२३, १०.२६.९४।
इमं नु मायिनं हुवे। ऋ०वे० ८.७६.११; आ०ब्रा०५.४.१६; का०ब्रा० २२.७; आ०श्रौ०सू० ८.८.२. प्रतीकः इमं नु मायिनम्। शा०श्रौ०सू० १०.५.८.
तुल०- बृ. दा. ६.९६।
इमं नु सोमम् अन्तितः। ऋ०वे० १.१७९.५१. प्रतीकः इमं नु सोमम्। ऋ० वि० १.२६.५।
इमं नो अग्न उप यज्ञम् एहि। ऋ०वे० १०.१२४.११. तुल०- बृ. दा. ८.४१।
इमं नो अग्ने अध्वरं जुषस्व। ऋ०वे० ७.४२.५१।
इमं नो अग्ने अध्वरम्। ऋ०वे० ६.५२.१२१।
इमं नो देव सवितः। वा०सं० ११.८१; तै०सं० ४.१.१.३१; श०ब्रा० ६.३.१.२०१। देखें-इमं मे देव।
इमं नो यज्ञं विहवे जुषस्व। (अ०वे० शृणौतु)। ऋ०वे०खि० १०.१२८.१३; अ०वे० ५.३.११३; तै०सं० ४.७.१४.४३; का०सं० ४०.१०३; तै०ब्रा०
२.४.३.३३।
इमं नो यज्ञं नयतु प्रजानन्। तै०सं० ५.७.८.२२, ३; तै०ब्रा० २.८.८.१०२।
इमं नो यज्ञम् अमृतेषु धेहि। ऋ०वे० ३.२१.११; मै०सं० ४.१३.५१, २०४.८; का०सं० १६.२११; आ०ब्रा०२.१२.६; का०ब्रा० २८.२; तै०ब्रा० ३.६.७.११.
प्रतीकः इमं नो यज्ञम् आ०श्रौ०सू० ३.४.१; शा०श्रौ०सू० ५.१८.१, १०.१२.१५, १५.१.२५. तुल०- बृ. दा. १.५१।
इमं नो यज्ञम् आ गतम्। ऋ०वे० ५.५.७३।
इमं नो यज्ञम् आ गमन्। ऋ०वे० ९.५.८३।
इमं नो यज्ञम् इह बोध्य् आ गहि। ऋ०वे० १०.१६७.२३।
इमं नो यज्ञम् उप याहि विद्वान्। ऋ०वे० ५.४.५२; अ०वे० ७.७३.९२; मै०सं० ४.११.१२, १५९.३; का०सं० २.१५२। तै० ब्रा० २.४.१.१२; नि० ४.५२।
इमम् अग्न (मै०सं० अग्ना) आ युषे वर्चसे कृधि। (अ०वे० नय; इन् शा०गृ०सू० में छुटा हुआ)। अ०वे० २.२८.५१; तै०सं० २.३.१०.३१, ११.४;
मै०सं० २.३.४१, ३१.११; का०सं० ११.७१, ८, ३६.१५१; तै०ब्रा० २.७.७.५१; तै०आ० २.५.११; आप०श्रौ०सू० १९.२४.८, २२.२६.७; शा०गृ०सू० १.२७.७; हि०गृ०सू० १.४.११; आ०मं०पा० २.४.२१ (आप०गृ०सू० ४.११.६). प्रतीकः इमम् अग्ने मा०श्रौ०सू० ५.२.२.१०।
इमम् अग्निं शतहिमाः सपर्यात्। आ०मं०पा० १.८.३४।
इमम् अग्निं सपर्यतु। अ०वे० १४.२.२३४।
इमम् अग्ने चमसं मा वि जिह्वरः (तै०आ० जीह्वरः)। ऋ०वे० १०.१६.८१; अ०वे० १८.३.५३१; तै०आ० ६.१.४१; आ०गृ०सू० ४.३.२५. प्रतीकः
इमम् अग्ने चमसम्। कौ० सू० ८१.९।
इमम् अग्ने वर्धय वावृधानः। अ०वे० ५.२८.४२।
इमम् अञ्ञस्पाम् उभये अकृण्वत। ऋ०वे० १०.९२.२१।
इमम् अध्वानं यम् अगाम दूरात् (ला०श्रौ०सू० दूरम्)। ऋ०वे० १.३१.१६२; ला०श्रौ०सू० ३.२.७२। देखें-यम् अध्वानम्।
इमम् अनु प्राणित। पा०गृ०सू० १.१६.१०।
इमम् अनु प्रापय। पा०गृ०सू० ३.११.१०।
इमम् अन्नाद्याय प्र विशतं स्वाहा। कौ० सू० २२.९४।
इमम् अन्येन जयेम लोकम्। ला०श्रौ०सू० २.१.६४।
इमम् अपां सङ्गमे सूर्यस्य। ऋ०वे० १०.१२३.१३; वा०सं० ७.१६३; तै०सं० १.४.८.१३; मै०सं० १.३.१०३, ३४.२; का०सं० ४.३३; श०ब्रा० ४.२.१.१०३;
नि० १०.३९३।
इमम् अपूपं चतुःशरावं निर्वपामि क्लेशावहं पितॄणां सांपराये देवेन सवित्रा प्रसूतः। हि०गृ०सू० २.१४.३।
इमम् अमुम् आमुष्यायणम् अमुष्याः पुत्रम् अमुष्यां विश्य् अवगमयत। का०सं० ११.६। देखें-अगला।
इमम् अमुष्य (वा०सं०काण्व० इमम् अमुम् अमुष्य) पुत्रम् अमुष्यै (वा०सं०काण्व० अमुष्याः) पुत्रम् अस्यै विशे। वा०सं० ९.४०, १०.१८;
वा०सं०काण्व० ११.३.२, ६.२; श०ब्रा० ५.३.३.१२, ४.२.३. प्रतीकः इमम् अमुष्य का०श्रौ०सू० १५.५.३३। देखें-पूर्व।
इमम् अश्मानम् आ रोह। आ०गृ०सू० १.७.७१; सा०मं०ब्रा० १.२.११; गो०गृ०सू० २.२.४. प्रतीकः इमम् अश्मानम्। ख०गृ०सू० १.३.१९। नीचे
देखें- आ तिष्ठेमम्।
इमम् अहम् आदित्येभ्यो भागं निर् वपाम्य् आमुष्माद् अमुष्यै विशो वगन्तोः। तै०सं० २.३.१.४; आप०श्रौ०सू० १९.२०.१५।
इमम् आदित्या उत विश्वे च देवाः। अ०वे० १.९.१३।
इमम् आदित्या वसुना समुक्षत। अ०वे० ५.२८.४१।
इमम् आ भज ग्रामे अश्वेषु गोषु। तै०ब्रा० २.४.७.७१। देखें-एमं भज।
इमम् आ शृणुधी हवम्। आ०श्रौ०सू० २.१४.३११; शा०श्रौ०सू० १.१७.१९१. निर्देशित जैसे- नम्रौ (जाँचें- ऋचौ) शा०श्रौ०सू० १.१७.१८।
इमम् इन्दुं मर्मजन्त वाजिनम्। ऋ०वे० १.१३५.५२।
इमम् इन्द्रं वह्निं पप्रिम् अन्व् आरभद्वम्। अ०वे० १२.२.४७१. प्रतीकः इमम् इन्द्रम् कौ० सू० ७२.७।
इमम् इन्द्र गवाशिरम्। ऋ०वे० ३.४२.७१; अ०वे० २०.२४.७१।
इमम् इन्द्र वर्धय क्षत्रियं मे (तै०ब्रा क्षत्रियाणाम्)। अ०वे० ४.२२.११; तै०ब्रा० २.४.७.७१; कौ० सू० १४.२४, १७.२८।
इमम् इन्द्र वृषभं कृणु। तै०ब्रा० २.४.७.२४।
इमम् इन्द्र सं सृज वीर्येण। अ०वे० ५.२८.४३।
इमम् इन्द्र सुतं पिब। ऋ०वे० १.८४.४१, ८.६.३६३; सा०वे० १.३४४१, २.२९९१; पं०वि०ब्रा० १२.१२.४१; आ०श्रौ०सू० ७.८.३; शा०श्रौ०सू० ११.११.१९, १२.२६.७, ८; आप०श्रौ०सू० १२.१९.५१. प्रतीकः इमम् इन्द्र सा० वि० ब्रा० २.६.५. तुल०- इन्द्र पिब सुतानाम्।
इमम् इन्द्रो अदीधरत्। ऋ०वे० १०.१७३.३१; का०सं० ३५.७१। देखें-इन्द्र एतम्।
इमम् उ त्यम् अथर्ववत्। ऋ०वे० ६.१५.१७१।
इमम् उ षु त्वं इत्यादि, देखें- इमम् ऊ इत्यादि।
इमम् ऊर्णायुं वरुणस्य नाभिम्। वा०सं० १३.५०१; मै०सं० २.७.१७१, १०२.१७; का०सं० १६.१७१; श०ब्रा० ७.५.२.३५। देखें-इमाम् इत्यादि।
इमम् ऊ (मै०सं० उ, किन्तु मा०श्रौ०सू० ऊ) षु त्वं अस्माकम् (तै०आ० आप०श्रौ०सू० षु त्यम् अस्मभ्यम्)। ऋ०वे० १.२७.४१; सा०वे०
१.२८१, २.८४७१; मै०सं० ४.९.१११, १३२.११; तै०आ० ४.११.८१; आप०श्रौ०सू० १५.१६.१०; मा०श्रौ०सू० ४.४.३५।
इमम् ऊ षु वो अतिथिम् उषर्बधम्। ऋ०वे० ६.१५.११; आ०ब्रा०५.६.६; का०ब्रा० २३.१, ३; श०ब्रा० १३.५.१.१२; आ०श्रौ०सू० ४.१३.७, ७.१२.६;
शा०श्रौ०सू० १४.५७.९. प्रतीकः इमम् ऊ षु शा०श्रौ०सू० १०.६.२, २०।
इमम् ओदनं नि दधे ब्राह्मणेषु। अ०वे० ४.३४.८१।
इमं पक्त्वा सुकृताम् एत लोकम्। अ०वे० ११.१.१८४. तुल०- पक्तौदनस्य।
इमं पशुं पशुपते ते अद्य। तै०सं० ३.१.४.११; मा०श्रौ०सू० १.८.३.११।
इमं पश्चाद् अनु जीवाथ सर्वे। तै०सं० ५.७.४.४४।
इमं पश्यन्न् इतरं जातवेदसम्। ऋ०वे० १०.१६.१०२. अ०वे० १२.२.७२।
इमं प्राश्नन्त्व् ऋतुभिर् निषद्य। अ०वे० १२.३.३२४।
इमं बध्नामि ते मणिम्। अ०वे० १९.२८.११।
इमं बिभर्मि वरणम्। अ०वे० १०.३.१२१।
इमं बिभर्मि सुकृतं ते अङ्कुशम्। ऋ०वे० १०.४४.९१; अ०वे० २०.९४.९१।
इमं मण्डूकम् अभ्य् एत्व् अव्रतः। अ०वे० ७.११६.२२।
इमं महे विदथ्याय शूषम्। ऋ०वे० ३.५४.११; आ०ब्रा०१.२८.४; ०१३१.२.१७.७. प्रतीकः इमं महे विदथ्याय। शा०श्रौ०सू० १५.३.२; इमं महे
वृ०हा०सं० ६.६०. तुल०- बृ. दा. ४.१२१। ऋ० वि० २.४.५, टिप्पणी।
इमं मा हिंसीर् एकशफं पशुम् (तै०सं० का०सं० पशूनाम्)। वा०सं० १३.४८१; तै०सं० ४.२.१०.२१; मै०सं० २.७.१७१, १०२.१२; का०सं० १६.१७१;
श०ब्रा० ७.५.२.३३. प्रतीकः इमं मा हिंसीर् एकशफम् आप०श्रौ०सू० १६.२७.१५।
इमं मा हिंसीर् द्विपादं पशुम् (तै०सं० का०सं० पशूनाम्)। वा०सं० १३.४७१; तै०सं० ४.२.१०.११; मै०सं० २.७.१७१, १०२.१०; का०सं० १६.१७१;
श०ब्रा० ७.५.२.३२. प्रतीकः इमं मा हिंसीर् द्विपादम् आप०श्रौ०सू० १६.२७.१४; मा०श्रौ०सू० ६.१.७; इमं मा हिंसीः। का०श्रौ०सू० १७.५.१९।
इमं मे अगदं कृत। (अ०वे० कृधि)। ऋ०वे० १०.९७.२४; अ०वे० ६.९५.३४; वा०सं० १२.७६४; तै०सं० ४.२.६.१४; मै०सं० २.७.१३४, ९३.४; का०सं०
१६.१३४; श०ब्रा० ७.२.४.२७। देखें-तम् उ मे इत्यादि।
इमं मे अग्ने पुरुषं मुमुग्धि। अ०वे० ६.१११.११. प्रतीकः इमं मे अग्ने कौ० सू० ८.२४।
इमं मे अद्य पूरुषम्। अ०वे० ६.१३८.१३।
इमं मे कुष्ठ पूरुषम्। अ०वे० ५.४.६१।
इमं मे गङ्गे यमुने सरस्वति। ऋ०वे० १०.७५.५१; तै०आ० १०.१.१३१; महाना०उप०५.४१; नि० ९.२६१. प्रतीकः इमं मे गङ्गे वासुउप०२; वृ०हा०सं०
८.१२. तुल०- बृ. दा. २.१३७ (ब)।
इमं मेथिम् अभिसंविशध्वम्। अ०वे० ८.५.२०३।
इमं मे देव सवितः। मै०सं० २.७.११, ७४.८; का०सं० १५.१११। देखें-इमं नो देव।
इमं मे परि रक्षत। अ०वे० ८.२.२०४।
इमं मे प्रतिसंवादिनम्। हि०गृ०सू० १.१५.६३।
इमं मे वनत हवम्। ऋ०वे० ८.७.९३।
इमं मे वरुण श्रुधि। ऋ०वे० १.२५.१९१; सा०वे० २.९३५१; वा०सं० २१.११; तै०सं० २.१.११.६१; मै०सं० ४.१०.२१, १४६.८, ४.१४.१७१, २४६.१;
का०सं० ४.१६१; आ०श्रौ०सू० २.१७.१५; आ०मं०पा० १.४.१२१ (आप०गृ०सू० २.५.२). प्रतीकः इमं मे वरुण तै०सं० २.५.१२.१, ४.२.११.३; मै०सं० ४.१०.४, १५३.५, ४.१२.४, १८८.१३; का०सं० ११.१२, १३, १२.१५, २१.१३; तै०ब्रा० ३.७.१.३, १२.६; तै०आ० २.३.१, ४.१, ४.२०.३; शा०श्रौ०सू० ३.१४.५, ९.२६.३ (भाष्य); का०श्रौ०सू० २५.९.१३; आप०श्रौ०सू० ३.११.२, ९.१२.४; मा०श्रौ०सू० ५.२.४.४३; शा०गृ०सू० ५.२.४; पा०गृ०सू० १.२.८; आ०मं०पा० १.७.३, ८.११, २.४.७, २२.१४ (आप०गृ०सू० २.६.४, १०, ४.११.२२, ८.२३.९); हि०गृ०सू० १.३.६, ८.१६, ९.७, १७.६, १८.६, १९.८, २६.१४, २७.१, २८.१, २.१.३, २.२, ४.१०, ५.२, ६.२; बौ०ध०सू० २.४.७.९; वृ०हा०सं० ८.१५; बृ०प०सं० २.१३१; इमं मे का०श्रौ०सू० १९.७.१४।
इमं मे शृणुतं हवम्। ऋ०वे० ८.८५.२२।
इमं मे स्तोमम् अश्विना। ऋ०वे० ८.८५.२१।
इमस्य पाह्य् अन्धसः। ऋ०वे० ८.१३.२१२।
इमा अग्ने मतयस् तुभ्यं जाताः। ऋ०वे० १०.७.२१।
इमा अभि प्र णोनुमः। ऋ०वे० ८.६.७१; आ०श्रौ०सू० ७.८.१; शा०श्रौ०सू० १२.११.२०।
इमा अस्तं नवस्व इव ग्मन्। ऋ०वे० ४.३४.५४।
इमा अस्माकम्। मै०सं० १.१०.३, १४३.६; मा०श्रौ०सू० १.१.२.३५।
इमा अस्मै मतयो वाचो अस्मद् आ। ऋ०वे० १०.९१.१२१।
इमा अस्य प्रतूर्तयः। ऋ०वे० ८.१३.२९१।
इमा अस्य शुरुधः सन्ति पूर्वीः। ऋ०वे० ३.३८.५२।
इमा आपः। आप०श्रौ०सू० ११.२०.९।
इमा आपः प्र भरामि। अ०वे० ३.१२.९१, ९.३.२३१।
इमा आपः शम् उ मे सन्तु देवीः। वा०सं० ४.१; श०ब्रा० ३.१.२.६. प्रतीकः इमा आपः। का०श्रौ०सू० ७.२.९।
इमा आपः शिवतमाः। आ०ब्रा०८.७.२१, १३.२।
इमा आपः सुप्रपाणा इह स्त। आ०सं० ४.१२४।
इमा इन्द्रं वरुणं मे मनीषाः। ऋ०वे० ४.४१.९१।
इमा उ ते प्रण्यो वर्धमानाः। ऋ०वे० ३.३८.२३।
इमा उ ते मनवे भूरिवाराः। ऋ०वे० ३.५७.४३।
इमा उ ते स्वपाक प्रतीचीः। ऋ०वे० ४.३.२४।
इमा उ त्वा पस्पृधानासो अत्र। ऋ०वे० ७.१८.३१।
इमा उ त्वा पुरुतमस्य कारोः। ऋ०वे० ६.२१.११; आ०ब्रा०५.२०.१४; का०ब्रा० २०.३, २६.१२; शा०श्रौ०सू० १४.५०.२१. प्रतीकः, इमा उ त्वा
पुरुतमस्य। शा०श्रौ०सू० १०.१०.५, १४.२४.४, ६०.२, ७१.३; इमा उ त्वा आ०श्रौ०सू० ८.७.२३, ९.७.२९, ३५; शा०श्रौ०सू० ११.५.१।
इमा उ त्वा पुरूवसो। ऋ०वे० ८.३.३१; अ०वे० २०.१०४.११; सा०वे० १.१४६१, २५०१, २.९५७१; वा०सं० ३३.८११; का०ब्रा० २४.७; शा०श्रौ०सू०
११.११.११; वै० सू० ३९.९, ४१.१३. प्रतीकः इमा उ त्वा। वा०सं० ३३.९७। देखें-अगला।
इमा उ त्वा शतक्रतो। ऋ०वे० ६.४५.२५१। देखें-पूर्व।
इमा उ त्वा सुते-सुते। ऋ०वे० ६.४५.२८१; सा०वे० १.२०११।
इमा उद्धासिचारिण (!) इमे दुर्भूदम् (!) अक्रन्। मा०श्रौ०सू० ७.२.७। देखें-इम उद्वासीकारिण।
इमा उ मां उप तिष्ठन्तु रायः। तै०ब्रा० १.२.१.२११; आप०श्रौ०सू० ५.१४.५१।
इमा उ वः सुदानवः। ऋ०वे० ८.७.१९१।
इमा उ वां दिविष्टयः। ऋ०वे० ७.७४.११; सा०वे० १.३०४१, २.१०३१; आ०ब्रा०५.६.७; आ०श्रौ०सू० ७.१२.७; शा०श्रौ०सू० ६.६.८, १०.६.६. प्रतीकः इमा उ वाम् आ०श्रौ०सू० ४.१५.२।
इमा उ वां भृमयो मन्यमानाः। ऋ०वे० ३.६२.११; आ०श्रौ०सू० ७.९.२. प्रतीकः इमा उ वां भृमयः। शा०श्रौ०सू० १२.११.२४।
इमा उ षु श्रुधी गिरः। ऋ०वे० १.२६.५३, ४५.५२, २.६.१३।
इमा एव ता उषसो या प्रथमा व्यौछन्। तै०ब्रा० २.५.६.५१।
इमाः प्रजा अजनयन् मनूनाम्। ऋ०वे० १.९६.२२; मै०सं० ४.१०.६२, १५७.१४; का०सं० २१.१४२; आ०ब्रा०२.३३.६।
इमां रुद्राय तवसे कपर्दिने तै०सं० ४.५.१०.११। देखें-’इमा रुद्राय‘ इत्यादि।
इमाँ लाजान् आ वपामि (पा०गृ०सू० वपाम्य् अग्नौ)। पा०गृ०सू० १.६.२१; हि०गृ०सू० १.२०.३१।
इमाङ् लोकान् अनपजय्यम् अभ्यजयन्। तै०आ० १०.१.१०२।
इमां वाचं न वेधसाम्। ऋ०वे० १.१२९.१७।
इमां वाचम् अनजा पर्वतच्युते। ऋ०वे० ५.५४.१२।
इमां वाचम् अभि विश्वे गृणन्तः। वा०सं० २.१८३; तै०सं० १.१.१३.३३; मै०सं० १.१.१३३, ९.४; श०ब्रा० १.८.३.२५। देखें-इमं यज्ञम् अभि।
इमां वां मित्रावरुणा सुवृक्तिम्। ऋ०वे० ७.३६.२१।
इमां वि मिन्वे अमृतस्य शाखाम्। शा०गृ०सू० ३.२.५१।
इमां शालां सविता वायुर् इन्द्रः। अ०वे० ३.१२.४१।
इमां समेत पश्यत। ऋ०वे० १०.८५.३३२; अ०वे० १४.२.२८२; सा०मं०ब्रा० १.२.१४२; पा०गृ०सू० १.८.९२; आ०मं०पा० १.९.५२; हि०गृ०सू०
१.१९.४२; मा०श्रौ०सू० १.१२.१२. तुल०- वधूं समेत।
इमां सु नावम् आरुहम्। तै०सं० १.५.११.५१; का०सं० २.३१; आप०श्रौ०सू० १०.९.४। नीचे देखें- आदित्य नावम्।
इमां सु पूर्व्यां धियम्। ऋ०वे० ८.६.४३१।
इमां सुवृक्तिं वृषणा जुषेथाम्। ऋ०वे० ७.७०.७२, ७१.६२, ७३.३२।
इमा गावः सरमे या ऐछः। ऋ०वे० १०.१०८.५१।
इमा गावः सह श्रिया। ला०श्रौ०सू० १.२.४२।
इमा गिर आदित्येभ्यो घृतस्नूः। ऋ०वे० २.२७.११; वा०सं० ३४.५४१; का०सं० ११.१२१; आ०श्रौ०सू० ३.८.१; नि० १२.३६१. तुल०- बृ. दा. ४.८३।
इमा गिरः सवितारं सुजिह्वम्। ऋ०वे० ७.४५.४१।
इमा गिरः सोमपाः सोमवृद्ध। ऋ०वे० ३.३९.७३।
इमा गिरो अश्विना युष्मयन्तीः। ऋ०वे० २.३९.७३।
इमा गिरो नासत्योप यातम्। ऋ०वे० ८.५७ (भाग-९).४२।
इमां कुमारीं सह नो भगेन। अ०वे० २.३६.१२।
इमां खनाम्य् ओषधिम् (आ०मं०पा० ओषधीम्)। ऋ०वे० १०.१४५.११; अ०वे० ३.१८.११; आ०मं०पा० १.१५.११ (आप०गृ०सू० ३.९.६). प्रतीकः, इमां खनामि कौ० सू० ३६.१९; इमाम्। ऋ० वि० ४.१२.१, ३. तुल०- बृ. दा. ८.५५।
इमां गायत्रवर्तनिम्। ऋ०वे० ८.३८.६१।
इमा च विश्वा (का०सं० इमा विश्वा) भुवनानि सम्राट्। (अ०वे० भुवनान्य् अन्तः)। अ०वे० ३.२०.८२; का०सं० १४.२२; वा०सं० ९.२४२; तै०सं०
१.७.१०.१२; श०ब्रा० ५.२.२.६२। देखें-अगला।
इमा च विश्वा (का०सं० इमा विश्वा) भुवनानि सर्वतः। वा०सं० ९.२५२; तै०सं० १.७.१०.१२; मै०सं० १.११.४२, १६५.५; का०सं० १४.२२; श०ब्रा०
५.२.२.७२। देखें-पूर्व।
इमा च विश्वा भुवनान्य् अस्य। ऋ०वे० ३.५५.१९३; नि० १०.३४३।
इमा च विश्वा भुवनाभि मज्मना। ऋ०वे० ९.११०.९२; सा०वे० २.८४६२. तुलना। अ०वे० १३.१.१४, ३७।
इमा जुषस्व नो गिरः। ऋ०वे० ३.४०.८३; अ०वे० २०.६.८३; मै०सं० ४.१२.३३, १८४.१०।
इमा जुषस्व हर्यश्व योजना। ऋ०वे० ८.९०.३३।
इमा जुषेथां सवना। ऋ०वे० ८.३८.५१।
इमा जुह्वाना युष्मद् आ नमोभिः। ऋ०वे० ७.९५.५१; मै०सं० ४.१४.३१, २१९.६; का०सं० ४.१६१; तै०ब्रा० २.४.६.११; आ०श्रौ०सू० २.१२.५. प्रतीकः
इमा जुह्वानाः। का०सं० १७.१८; तै०ब्रा० २.८.२.८; शा०श्रौ०सू० २.४.४, ६.१०.२।
इमां च नः पृथिवीं विश्वधायाः। ऋ०वे० ३.५५.२११।
इमां च वाचं प्रतिहर्यथा नरः। ऋ०वे० १.४०.६३।
इमां जनतां सं गृह्णामि। तै०ब्रा० ३.८.१.१।
इमाँ जनान् संमनसस् कृधीह। अ०वे० ६.७४.३४।
इमां ज्जुषध्वम् आहुतिम्। अ०वे० ११.१०.१४३।
इमा ते वाजिन्न् अवमार्जनानि। ऋ०वे० १.१६३.५१; वा०सं० २९.१६१; तै०सं० ४.६.७.२१; का०सं० ४०.६१।
इमा दातम् अभिष्टये। ऋ०वे० ८.८.१७४।
इमा दिशो अभि हरन्तु ते बलिम्। अ०वे० १९.४५.४४।
इमा धाना घृतस्नुवः। ऋ०वे० १.१६.२१; तै०ब्रा० २.४.३.१०१।
इमा नारीर् अविधवाः सुपत्नीः। ऋ०वे० १०.८.७१; अ०वे० १२.२.३११, १८.३.५७१; तै०आ० ६.१०.२१; आ०गृ०सू० ४.६.१२. प्रतीकः इमा नारीः।
शा०श्रौ०सू० ४.१६.६; कौ० सू० ७२.११. तुल०- बृ. दा. ७.१२।
इमानि त उदिता शंतमानि। अ०वे० ७.६८.२३; मै०सं० ४.१२.६३, १९८.११। देखें-इमानि ते दुरिता।
इमानि तुभ्यं स्वसराणि येमिरे। ऋ०वे० ३.६०.६३।
इमानि ते दुरिता सौभगानि। तै०ब्रा० २.५.४.६३। देखें-इमानि त उदिता।
इमानि त्रीणि विष्टपा। ऋ०वे० ८.९१.५१;। जै०ब्रा० १.२२११।
इमानि यानि पञ्चेन्द्रियाणि। अ०वे० १९.९.५१।
इमानि वां भागधेयानि सिस्रते। ऋ०वे० ८.५९ (भाग-११).११. प्रतीकः इमानि वां भागधेयानि आ०श्रौ०सू० ७.९.२, ८.२.१३; शा०श्रौ०सू०
१२.११.१७. तुल०- बृ. दा. ३.११९।
इमानि हव्या प्रयता जुषाणा। तै०ब्रा० ३.१.२.१०३।
इमा नु कं भुवना सीषधाम (सा. वे। तै०आ० आप०श्रौ०सू० मा०श्रौ०सू० सीषधेम)। ऋ०वे० १०.१५७.११; अ०वे० २०.६३.११, १२४.४१; सा०वे० १.४५२१, २.४६०१; वा०सं० २५.४६१; आ०ब्रा०५.१९.१२; का०ब्रा० २६.१३; गो०ब्रा० २.६.१२; ऐ०आ० ५.२.२.९; तै०आ० १.२७.११; आ०श्रौ०सू० ८.३.१; शा०श्रौ०सू० १८.१५.२; वै० सू० ३२.१२; मा०श्रौ०सू० ७.२.६१; आप०श्रौ०सू० २०.२१.१४, २१.२२.११. प्रतीकः इमा नु कम् आ०श्रौ०सू० ८.७.२४;
क्कक्क१०.१०.७, १२.१२.१४; का०श्रौ०सू० २०.८.११. तुल०- बृ. दा. ८.६१।
इमान् गृहाँ उप जुजुषाण एहि। अ०वे० १८.२.२१२।
इमां त इन्द्र सुष्टुतिम्। ऋ०वे० ८.१२.३११।
इमां ताम् अपि नह्ये (हि०गृ०सू० तां प्रति मुञ्चे) हम्। आ०मं०पा० २.८.१०३; हि०गृ०सू० १.११.४३।
इमां ते धियं प्र भरे महो महीम्। ऋ०वे० १.१०२.११; वा०सं० ३३.२९१; का०ब्रा० २६.१२; तै०ब्रा० २.७.१३.४१. प्रतीकः इमां ते धियम्।
शा०श्रौ०सू० ९.१७.३, १०.१०.६।
इमां ते वाचं वसूयन्त आयवः। ऋ०वे० १.१३०.६१।
इमां त्वं इन्द्र मीढ्वः। ऋ०वे० १०.८५.४५१; सा०मं०ब्रा० १.२.१९१; आ०मं०पा० १.४.६१ (आप०गृ०सू० २.५.२); हि०गृ०सू० १.२०.२१. प्रतीकः इमाम्। ऋ० वि० ३.२२.४।
इमां दिशं मनुष्याणाम्। तै०आ० ६.९.१३।
इमां देवताम् उद्गायन्तीम् अनूद्गाय (मा०श्रौ०सू० देवताम् उद्गाय) आप०श्रौ०सू० २०.१३.८; मा०श्रौ०सू० ९.२.३।
इमां देवा अजुषन्त विश्वे। का०सं० १.९३; आप०श्रौ०सू० २.२.६३; मा०श्रौ०सू० १.२.४.१९३।
इमां धियं वार्कार्यां च देवीम्। ऋ०वे० १.८८.४२।
इमां धियं शतसेयाय देवीम्। ऋ०वे० ३.१८.३४; अ०वे० ३.१५.३४।
इमां धियं शिक्षमाणस्य देव। ऋ०वे० ८.४२.३१; तै०सं० १.२.२.२१, ६.१.३.२; मै०सं० १.२.२१, ११.१; का०सं० २.३१; आ०ब्रा० १.१३.२५; का०ब्रा०
७.१०; आ०श्रौ०सू० ४.४.६. प्रतीकः इमां धियं शिक्षमाणस्य। शा०श्रौ०सू० ५.६.३, ६.१०.११; आप०श्रौ०सू० १०.९.३; शा०गृ०सू० ५.२.४; इमां धियम्। मै०सं० ४.१४.३, २१८.१३; आ०श्रौ०सू० ७.९.३ अथवा अगले के लिए।
इमां धियं सप्तशीष्णीं पिता नः। ऋ०वे० १०.६७.११; अ०वे० २०.९१.११; वै० सू० ३३.२१. प्रतीकः इमां धियम् आ०श्रौ०सू० ७.९.३ (अथवा पूर्व के
लिए). तुल०- बृ. दा. ७.१०७।
इमां धियं सातये तक्षता नः। ऋ०वे० ३.५४.१७४।
इमां नरः कृणुत वः। का०सं० १.९१। देखें-अगला।
इमां नराः। मा०श्रौ०सू० आप०श्रौ०सू० ११.५.११, नरः) कृणुत वेदिम् एत्य (मा०श्रौ०सू० एतत्; व्. ल्. एत) तै०ब्रा० ३.७.७.१३१; आप०श्रौ०सू०
२.२.६१, ११.५.११; मा०श्रौ०सू० १.२.४.१९१। देखें-पूर्व।
इमां नारीं सुकृते दधात। अ०वे० १४.१.५९२।
इमां नारीं प्रजया वर्धयन्तु। अ०वे० १४.१.५४४।
इमान् नो इत्यादि, देखें- इमान् मे इत्यादि।
इमान् पश्यन्न् इति ष्टुहि। ऋ०वे० ५.५३.३४।
इमान् पातॄन् अमृतेना समङ्धि। अ०वे० ३.१२.८३।
इमान् मे (आप०श्रौ०सू० नो) मित्रावरुणौ (आप०श्रौ०सू० ०वरुणा)। मै०सं० १.५.१४१ (तृतीयांश), ८३.४, १७, ८४.९; का०सं० ७.३१, ११;
आ०श्रौ०सू० २.५.२१, १२१; आप०श्रौ०सू० ६.२४.४१; मा०श्रौ०सू० १.६.३.८१, १५१; शा०गृ०सू० ३.६.२१।
इमान्य् अर्वतः पदा। अ०वे० १०.४.७३।
इमान् रक्षतु पुरुषान् आ जरिम्णः। अ०वे० १८.३.६२३।
इमान् स्पृश मन्मभिः शूर वाजान्। ऋ०वे० ४.३.१५२।
इमा पात्राणि शुन्धत। तै०ब्रा० ३.७.४.२२; आप०श्रौ०सू० १.११.१०२।
इमा प्राणापानौ। तै०ब्रा० ३.७.४.१११ देखें-इमौ‘ इत्यादि।
इमा ब्रह्म पीपिहि सौभगाय। वा०सं० १४.२४; का०सं० १७.१४; श०ब्रा० ८.२.१.५। देखें-इदम् ब्रह्म पिपृहि।
इमा ब्रह्म बृहद्दिवो विवक्ति। (अ०वे० ५.२.८१, ०दिवः कृणवत्)। ऋ०वे० १०.१२०.८१; अ०वे० ५.२.८१, २०.१०७.१११. प्रतीकः इमा ब्रह्म कौ०
सू० ३४.२१।
इमा ब्रह्म ब्रह्मवाहः। ऋ०वे० ३.४१.३१; अ०वे० २०.२३.३१; का०सं० २६.१११; तै०ब्रा० २.४.६.२१।
इमा ब्रह्म शस्यमानानि जिन्वत। ऋ०वे० १०.६६.१२४।
इमा ब्रह्म सधमादे जुषस्व। ऋ०वे० ७.२२.३३; अ०वे० २०.११७.३३; सा०वे० २.२७९३; मै०सं० ४.१२.४३, १८९.४; का०सं० १२.१५३।
इमा ब्रह्म सरस्वति। ऋ०वे० २.४१.१८१।
इमा ब्रह्माणि जरिता वो अर्चत्। ऋ०वे० १.१६५.१४४; मै०सं० ४.११.३४, १७०.६; का०सं० ९.१८४।
इमा ब्रह्माणि नृपतीव जिन्वतम्। ऋ०वे० ७.१०४.६४; अ०वे० ८.४.६४।
इमा ब्रह्माणि युवयून्य् अग्मन्। ऋ०वे० ७.७०.७३, ७१.६३।
इमा ब्रह्माणि वर्धना। ऋ०वे० ५.७३.१०१।
इमा ब्रह्माण्य् अयम् इन्द्र सोमः। ऋ०वे० १.१७७.४२।
इमा ब्रह्माण्य् ऋच्यन्ते युवभ्याम्। ऋ०वे० ७.७०.६४।
इमा ब्रह्मेन्द्र तुभ्यं शंसि। ऋ०वे० १०.१४८.४१।
इमा भवन्तु विश्वतः। ऋ०वे० १.१०.१२२; वा०सं० ५.२९२; तै०सं० १.३.१.२२; मै०सं० १.२.११२, २१.४; का०सं० २.१२२; श०ब्रा० ३.६.१.२४२;
आ०मं०पा० १.२.६२।
इमा भुवन् सवना तेषु हर्य। ऋ०वे० १०.११२.७४।
इमाम् अगृभ्णन् रशनाम् ऋतस्य। वा०सं० २२.२१; तै०सं० ४.१.२.११, ५.१.२.१, ७.१.११.११; मै०सं० ३.१२.११, १५९.१३; का०सं० अश्व० १.२१; तै०ब्रा० ३.८.३.२; श०ब्रा० १३.१.२.१; आप०श्रौ०सू० १६.२.१, २०.३.३. प्रतीकः इमाम् अगृभ्णन् मा०श्रौ०सू० ९.२.१।
इमाम् अग्निस् त्रायतां गार्हपत्यः। सा०मं०ब्रा० १.१.१११; पा०गृ०सू० १.५.१११; आ०मं०पा० १.४.८१ (आप०गृ०सू० २.५.२); हि०गृ०सू०
१.१९.७१।
इमाम् अग्ने शरणिं मीमृषो नः। ऋ०वे० १.३१.१६१; अ०वे० ३.१५.४१; ला०श्रौ०सू० ३.२.७१; आ०गृ०सू० १.२३.२५।
इमा मधुमतीर् मह्यम्। सा०मं०ब्रा० १.८.२१; गो०गृ०सू० ३.६.२. प्रतीकः इमा मधुमतीः। ख०गृ०सू० ३.१.४६।
इमाम् अस्य प्राशं जहि। नीलरुद्र उप० २४१। देखें-तस्य प्राशं।
इमाम् अहम् अस्य वृक्षस्य शाखाम्। शा०गृ०सू० ३.२.८१।
इमाम् आ घोषन्न् अवसा सहूतिम्। ऋ०वे० १०.८९.१६३।
इमा मानुषीः प्रजाः। पा०गृ०सू० १.१५.८२। देखें-इत्य् आहुर्।
इमाम् इन्द्र हस्तच्युतिम्। मै०सं० २.७.१२१, ९२.१३; मा०श्रौ०सू० ६.१.५।
इमाम् उच् छयामि भुवनस्य शाखाम्। शा०गृ०सू० ३.२.६१; पा०गृ०सू० ३.४.४१।
इमा मुञ्चन्तु त्वौषधीः। अ०वे० १०.१.११४।
इमाम् उपसदं वनेः। ऋ०वे० २.६.१२; आ०ब्रा०१.२५.७।
इमाम् उ षु सोमस्तुतिम् उप नः। ऋ०वे० ७.९३.६१।
इमाम् ऊ नु कवितस्मस्य मायाम्। ऋ०वे० ५.८५.६१; नि० ६.१३।
इमाम् ऊर्जं पञ्चदशीं ये प्रविष्टाः। तै०ब्रा० ३.७.४.३१; आप०श्रौ०सू० ४.१.८१।
इमाम् ऊर्णायुं वरुणस्य मायाम्। तै०सं० ४.२.१०.३१. प्रतीकः इमाम् ऊर्णायुम् आप०श्रौ०सू० १६.२७.१७। देखें-इमम् इत्यादि।
इमाम् ऊ षु प्रभृतिं सातये धाः। ऋ०वे० ३.३६.११; आ०ब्रा०६.१८.३, १९.४; गो०ब्रा० २.४.३, ६.१ (द्वितीयांश). प्रतीकः इमाम् ऊ षु आ०श्रौ०सू०
५.१६.२, ७.५.२०; शा०श्रौ०सू० ७.२४.५।
इमाम् ऊ ष्व् आसुरस्य श्रुतस्य। ऋ०वे० ५.८५.५१।
इमा मे अग्न (मै०सं० मा०श्रौ०सू० अग्ना) इष्टका धेनवः सन्तु। वा०सं० १७.२; वा०सं०काण्व० १८.२; तै०सं० ४.४.११.३, ४, ५.४.२.४; मै०सं० २.८.१४ (द्वितीयांश), ११८.१४, १६, ३.३.४, ३६.२; का०सं० १७.१०, २१.६; श०ब्रा० ९.१.२.१६; आप०श्रौ०सू० १७.११.२; मा०श्रौ०सू० ६.२.४. प्रतीकः इमा मे का०श्रौ०सू० १८.२.९. तुल०- एता मे इत्यादि।
इमा मे विश्वतोवीर्यः। सा०मं०ब्रा० १.८.११; गो०गृ०सू० ३.६.१. प्रतीकः इमा मे। ख०गृ०सू० ३.१.४५ ।