इदं ब्रह्म क्रियमाणं नवीयः। ऋ०वे० ७.३५.१४२; अ०वे० १९.११.४२।
इदं ब्रह्म जिन्वतु पात्व् अस्मान्। ऋ०वे० २२.१४४।
इदं ब्रह्म जुषस्व नः (तै०आ०आ० म०गृ० मे)। तै०आ० १०.२६.१४; तै०आ० १०.३४४; मा०श्रौ०सू० १.२.४; महा०उप० १५.१४।
इदं ब्रह्मणः। आप०श्रौ०सू० ३.३.३।
इदं ब्रह्म पिपृहि सौभगाय। मै०सं० २.८.१४, १०६.१०। देखें-इमा ब्रह्म पीपिहि।
इदं ब्रह्म पुनीमहे। तै०ब्रा० १.४.८.२३, ४४। नीचे देखें- अस्मान् पुनीहि।
इदं ब्रह्मेति मन्यते। अ०वे० ११.८.३२२।
इदं भद्रं सुमङ्गलम्। सा०मं०ब्रा० २.४.१२।
इदं भूतस्याध्यक्षेभ्यः। अ०वे० १.३१.१३; तै०ब्रा० २.५.३.३२, ३.७.५.८३; आ०श्रौ०सू० २.१०.१८३; आप०श्रौ०सू० ४.११.१३।
इदं भूमेर् भजामहे। सा०मं०ब्रा० २.४.११; गो०गृ०सू० सू० ४.५.३. प्रतीकः इदम् भूमेः। ख०गृ०सू० १.२.७।
इदं भूया३ इदा३म्। अ०वे० ९.६.१८।
इदं म उदितं कृधि। ऋ०वे० १०.१५१.२४; तै०ब्रा० २.८.८.७४।
इदं मधु। पं०वि०ब्रा० ५.६.१५ (द्वितीयांश); ऐ०आ० ५.१.१.२६ (चतुर्थंयांश) २८ (द्वितीयांश); वै०सू० ३४.९ (तृतीयांश), १० (द्वितीयांश);
कौ०सू० १३.३.२१ (नवमांश); आप०श्रौ०सू० २१.१९.१८, १९ (द्वितीयांश); मा०श्रौ०सू० ७.२.७ (प्रायः)।
इदं महास्येभ्यः। अ०वे० ११.२.३०३।
इदं मह्यं मण्डूरिके। अ०वे० २०.१३१.१३।
इदं मानस्य पत्न्याः। अ०वे० ९.३.५३।
इदं मे अग्ने कियते पावक। ऋ०वे० ४.५.६१।
इदं मे कर्मेदं वीर्यं पुत्रोऽनुसंतनोतु। वा०सं०का० २.६.१०; का०श्रौ०सू० ३.८.२५, १५.६.१०। देखें-इदम् मेऽयं।
इदं मे ज्योतिर् अमृतं हिरण्यम्। अ०वे० ११.१.२८१. प्रतीकः इदम् मे ज्योतिः। कौ०सू० ६२.२२, ६८.२७।
इदं मे देवा हविर् जुषन्ताम्। तै०ब्रा० ३.५.८.३, १३.३; आ०श्रौ०सू० १.७.७; शा०श्रौ०सू० १.१२.१।
इदं मे प्रसुव त्वत्प्रसूत इदम् उज्जयानि। श०ब्रा० ५.१.१.१५।
इदं मे प्रावता वचः। ऋ०वे० १०.९७.१४४; वा०सं० १२.८८४; तै०सं० ४.२.६.३४; का०सं० १६.१३४; तै०ब्रा० ३.११.३.१। देखें-ओषधयः प्रावत, तथा
अस्या अवत।
इदं मे ब्रह्म च क्षत्रं च। वा०सं० ३२.१६१।
इदं मेऽयं वीर्यं पुत्रोऽनुसंतनवत्। श०ब्रा० १.९.३.२१, २.३.४.४१, ५.४.२.८। देखें-इदं मे कर्मेदं।
इदं मे विश्वभेषजौ। तै०ब्रा० ३.७.५.१२; आप०श्रौ०सू० ४.४.१२।
इदं मे वीर्यं सर्वम् आत्मानम् उपस्पृशात्। श०ब्रा० ५.४.२.४।
इदा चिद् अह्न इदा चिद् अक्तोः। ऋ०वे० ४.१०.५२।
इदा चिद् अह्नो अश्विना हवामहे। ऋ०वे० ८.२२.११२।
इदा नरो दाशुषे मर्त्याय। ऋ०वे० ४.३४.४२।
इदानीं तदानीम् एतर्हि क्षिप्रम् अजिरम्। तै०ब्रा० ३.१०.१.४. प्रतीकः इदानीं तदानीम् तै०ब्रा० ३.१०.९.९, १०.४; आप०श्रौ०सू० १९.१२.१३।
इदानीम् अह्न उपवाच्यो नृभिः। ऋ०वे० ४.५४.१२; का०सं० ३४.१८२; गो०ब्रा० २.२.१२२; तै०ब्रा० ३.७.१३.४२; वै० सू० १६.१५२; मा०श्रौ०सू०
२.५.४.२४२।
इदानीम् एवाहं जनक। आप० धर्म० सू० सं०२.६.१३.६१।
इदावत्सराय परिवत्सराय। अ०वे० ६.५५.३१; कौ० सू० ४२.१७१. प्रतीकः इदावत्सराय। वै० सू० ८.५; कौ० सू० ४२.१५, ६८.३५। देखें-
इदावत्सरायेद्वत्सराय, इदुवत्सराय, तथा इद्वत्सराय।
इदावत्सरायातीत्वरीम्। वा०सं० ३०.१५; इदावत्सरायापस्कद्वरीम्। तै०ब्रा० ३.४.१.११।
इदावत्सरायेद्वत्सराय। पा०गृ०सू० ३.२.२२। नीचे देखें- इदावत्सराय।
इदावत्सरीणां स्वस्तिम् आशास्ते। तै०ब्रा० १.४.१०.२; आप०श्रौ०सू० ८.१२.५; मा०श्रौ०सू० १.७.७.१३।
इदावत्सरे सीद। का०सं० ३९.६; आप०श्रौ०सू० १६.३१.१।
इदावत्सरोऽसि। वा०सं० २७.४५; मै०सं० ४.९.१८, १३५.७; का०सं० ४०.६; श०ब्रा० ८.१.४.८; तै०ब्रा० ३.१०.४.१; तै०आ० ४.१९.१।
इदा वामस्य भक्तये। ऋ०वे० ८.२७.११२।
इदा विप्राय जरते यद् उक्था। ऋ०वे० ६.६५.४३।
इदा वीराय दाशुष उषासः। ऋ०वे० ६.६५.४२।
इदा हि त उषो अद्रिसानो। ऋ०वे० ६.६५.५१।
इदा हि ते वेविषतः पुराजाः। ऋ०वे० ६.२१.५१।
इदा हि व उपस्तुतिम्। ऋ०वे० ८.२७.१११।
इदा हि वो धिषणा देव्य् अह्नाम्। ऋ०वे० ४.३४.१३।
इदा हि वो विधते रत्नम् अस्ति। ऋ०वे० ६.६५.४१।
इदाह्न इद् आहरम् अशीय। मा०श्रौ०सू० १.६.४.२१४। देखें-एनाह्नेदम्।
इदाह्नः पीतिम् उत वो मदं धुः। ऋ०वे० ४.३३.१११।
इदुवत्सराय परिवत्सराय। तै०सं० ५.७.२.४१। नीचे देखें- इदावत्सराय, तथा तुलना इयं स्वस्तिः।
इदुवत्सरे सीद। आप०श्रौ०सू० १६.३१.१।
इदुवत्सरो सि। तै०ब्रा० ३.१०.४.१; तै०आ० ४.१९.१. तुल०- उद्वत्सरो सि।
इद्धाग्नयः शम्या ये सुकृत्यया। ऋ०वे० १.८३.४२; अ०वे० २०.२५.४२।
इद्धासः सम् अदृक्षत। ऋ०वे० ८.४३.५२।
इद्वत्सराय परिवत्सराय। सा०मं०ब्रा० २.१.१२१ तुल०- गो०गृ०सू० ३.८.१०। नीचे देखें- इदावत्सराय।
इद्वत्सरायातिष्कद्वरीम्। वा०सं० ३०.१५; इद्वत्सरायातीत्वरीम्। तै०ब्रा० ३.४.१.११।
इद्वत्सरे सीद। आप०श्रौ०सू० १६.३१.१।
इद्वत्सरोऽसि। वा०सं० २७.४५; श०ब्रा० ८.१.४.८; तै०ब्रा० ३.१०.४.१; तै०आ० ४.१९.१. तुल०- उद्वत्सरो सि।
इध्मः परिधयः स्रुचः। तै०ब्रा० ३.७.६.१८२; आप०श्रौ०सू० ४.११.६२।
इध्मं यस् ते जभ्रच् छश्रमाणः। ऋ०वे० ४.१२.२१।
इध्मं ह क्षुच् चैभ्य उग्रे। तै०ब्रा० ३.१२.९.६३।
इध्मम् उपसादय। आप०श्रौ०सू० ११.३.१; मा०श्रौ०सू० २.२.१.२२। देखें-अगला, तथा इध्माबर्हिर्।
इध्मं बर्हिर् उपसादय। श०ब्रा० १.२.५.२१; का०श्रौ०सू० २.६.३४। नीचे देखें- पूर्व)।
इध्मंश् च मे बर्हिश् च मे तै०सं० ४.७.८.१। देखें-वेदिश् च मे, तथा बर्हिश् च मे।
इध्मंसंनहने हुते। तै०ब्रा० ३.७.६.१८६; आप०श्रौ०सू० ४.११.६६।
इध्मंस्येव प्रक्षायतः (शा०श्रौ०सू० प्रख्यायतः) तै०ब्रा० २.४.१.२३, ३.७.६.१७३, २३३; तै०आ० २.५.२३; शा०श्रौ०सू० ४.१२.१०३; आप०श्रौ०सू०
४.११.५३, १६.१३।
इध्माबर्हिर् उपसादय। आप०श्रौ०सू० २.३.११; मा०श्रौ०सू० १.२.४.२३, २.२.२.९। नीचे देखें- इध्मम् उप०।
इध्मेन त्वा जातवेदः। अ०वे० १९.६४.२१।
इध्मेनाग्न इछमानो घृतेन। ऋ०वे० ३.१८.३१; अ०वे० ३.१५.३१. इध्मो वेदिः परिधयश् च सर्वे। तै०सं० १.५.१०.४३; आ०श्रौ०सू० ३.१४.१०३।
इन इनस्य वसुनः पद आ। ऋ०वे० १.१४९.१२।
इनः पुष्टीनां सखा। ऋ०वे० १०.२६.७२।
इनतमम् आप्त्यम्। (अ०वे० ५.२.७२, आप्तम्) आप्त्यानाम्। ऋ०वे० १०.१२०.६२; अ०वे० ५.२.७२, २०.१०७.९२; नि० ११.२१२।
इनतमः सत्वभिर् यो ह शूषैः। ऋ०वे० ३.४९.२३।
इनस्य त्रातुर् अवृकस्य मीढुषः। ऋ०वे० १.१५५.४२।
इनस्य यः सदने गर्भम् आदधे। ऋ०वे० ९.७७.४३।
इनः सत्वा गवेषणः स धृष्णुः। ऋ०वे० ७.२०.५४।
इनु द्वेषांसि सध्र्यक्। ऋ०वे० ९.२९.४३।
इनोत पृछ जनिमा कवीनाम्। ऋ०वे० ३.३८.२१।
इनोति च प्रतीव्यम्। ऋ०वे० ८.३९.५५।
इनो नो प्रोथमानो यवसे वृषा। ऋ०वे० १०.११५.२४।
इनो यः सुक्रतुर् गृणे। ऋ०वे० ८.३३.५२।
इनो राजन्न् अरतिः समिद्धः। ऋ०वे० १०.३.११; सा०वे० २.८९६१।
इनो वसु समजः पर्वतेष्ठाः। ऐ०आ० ५.२.१.१११।
इनो वसु स हि वोढा। ऋ०वे० ८.२.३५३।
इनो वाजानां पतिः। ऋ०वे० १०.२६.७१।
इनो वाम् अन्यः पदवीर् अदब्धः। ऋ०वे० ७.३६.२३।
इनो विश्वस्य भुवनस्य गोपाः। ऋ०वे० १.१६४.२१३; नि० ३.१२३। देखें-एना विश्वस्य।
इन्दव् इन्द्र इति क्षर। ऋ०वे० ९.६.२२।
इन्दव् इन्द्रपीतस्य त इन्द्रियावतस् त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि। पं०वि०ब्रा० १.५.१३. तुल०- इस और अगले
तीन के लिए, तस्य त इन्दव्, तथा इसके सीक्वेल।
इन्दव् इन्द्रपीतस्य त इन्द्रियावतो गायत्रछन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि। पं०वि०ब्रा० १.५.४. प्रतीकः इन्दो ला०श्रौ०सू०
२.५.५।
इन्दव् इन्द्रपीतस्य त इन्द्रियावतो जगच्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि। पं०वि०ब्रा० १.५.१६।
इन्दव् इन्द्रपीतस्य त इन्द्रियावतोऽनुष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि। पं०वि०ब्रा० १.६.२।
इन्दव् इन्द्रस्य जठरेष्व् आविशन्। ऋ०वे० ९.८६.२३२।
इन्दव् इन्द्रस्य सख्यं जुषाणः। ऋ०वे० ८.४८.२३।
इन्दव् इन्द्राय पीतये। ऋ०वे० ९.३०.५३, ४५.१३, ५०.५३, ६४.१२३ तुल०- इन्दुम् इत्यादि।
इन्दव् इन्द्राय बृहते पवस्व। ऋ०वे० ९.६९.१०१।
इन्दव् इन्द्राय मत्सरम्। ऋ०वे० ९.२६.६३ तुल०- इन्दुम् इत्यादि।
इन्दव् इन्द्रेण नो युजा। ऋ०वे० ९.११.९३; सा०वे० २.७९९३।
इन्दवो वाम् उशन्ति हि। ऋ०वे० १.२.४३; वा०सं० ७.८३, ३३.५६३; तै०सं० १.४.४.१३; मै०सं० १.३.६३, ३२.१३; का०सं० ४.२३; श०ब्रा०
४.१.३.१९३।
इन्दुः पविष्ट चारुर् मदाय। ऋ०वे० ९.१०९.१३१; सा०वे० १.४३११।
इन्दुः पविष्ट चेतनः। ऋ०वे० ९.६४.१०१; सा०वे० १.४८.११।
इन्दुः पुनानः प्रजाम् उराणः। ऋ०वे० ९.१०९.९१।
इन्दुः पुनानो अति गाहते मृधः। ऋ०वे० ९.८६.२६१।
इन्दुं रिहन्ति महिषा अदब्धाः। ऋ०वे० ९.९७.५७१।
इन्दुं स धत्त आनुषक्। ऋ०वे० ५.१८.२३।
इन्दुं सम् अह्यन् पीतये सम् अस्मै। ऋ०वे० ६.४०.२४।
इन्दुं सहस्रचक्षसम्। ऋ०वे० ९.६०.१३।
इन्दुं दक्षं परिददाद् अहीनाम्। मै०सं० ४.९.११४, १३२.५। देखें-इन्द्रो दक्षं।
इन्दुं देवा अयासिषुः। ऋ०वे० ९.६१.१३३; सा०वे० १.४८७३, २.११२३, ६८५३।
इन्दुं धर्तारम् आ दिवः। ऋ०वे० ९.२६.२३।
इन्दुं नावा अनूषत। ऋ०वे० ९.४५.५३।
इन्दुम् इन्द्र तव व्रते। ऋ०वे० ९.९.५३।
इन्दुम् इन्द्राय पीतये। ऋ०वे० ९.३२.२३, ३८.२३, ४३.२३, ६५.८३; सा०वे० २.१२१३, २५३३, ६२५३. (तुल०- इन्दव् इत्यादि।
इन्दुम् इन्द्राय मत्सरम्। ऋ०वे० ९.५३.४३, ६३.१७३; सा०वे० २.१०६७३(तुल०- इन्दुम् इत्यादि।
इन्दुम् इन्द्रे दधातन। ऋ०वे० ९.११.६३; सा०वे० २.७९६३।
इन्दुं प्रोथन्तं प्रवपन्तम् अर्णवम्। ऋ०वे० १०.११५.३२।
इन्दुं मदाय युज्याय सोमम्। ऋ०वे० ९.८८.१४; सा०वे० २.८२१४।
इन्दुर् अत्यो न पत्यते। ऋ०वे० १०.१४४१२।
इन्दुर् अत्यो न वाजसृत्। ऋ०वे० ९.४३.५१।
इन्दुर् अत्यो विचक्षणः। ऋ०वे० ९.६६.२३३।
इन्दुर् अभि द्रुणा हितः। ऋ०वे० ९.९८.२३।
इन्दुर् अमुष्णाद् अशिवस्य मायाः। ऋ०वे० ६.४४.२२४।
इन्दुर् अव्ये मदच्युतः। ऋ०वे० ९.९८.३२; सा०वे० २.५९०२।
इन्दुर् अश्वो न कृत्व्यः। ऋ०वे० ९.१०१.२३; सा०वे० २.४८३।
इन्दुर् इन्दुम् अवागात् (का०सं० अवागन्; मा०श्रौ०सू० उपागात्) का०सं० ३५.११; पं०वि०ब्रा० ९.९.१०; तै०ब्रा० ३.७.१०.६; शा०श्रौ०सू०
१३.१२.१०; का०श्रौ०सू० २५.१२.६; आप०श्रौ०सू० १४.२९.२; मा०श्रौ०सू० ३.६.१५।
इन्दुर् इन्द्र इति ब्रुवन्। ऋ०वे० ९.६३.९३; सा०वे० २.५६८३. तुल०- इन्द्र इति।
इन्दुर् इन्द्रस्य सख्यं जुषाणः। ऋ०वे० ९.९७.११३; सा०वे० २.३७०३।
इन्दुर् इन्द्राय तोशते नि तोशते। ऋ०वे० ९.१०९.२२१।
इन्दुर् इन्द्राय धीयते। ऋ०वे० ९.६२.१५२; सा०वे० १.४८९३।
इन्दुर् इन्द्राय पवते। ऋ०वे० ९.१०१.५७; अ०वे० २०.१३७.५१; सा०वे० २.२२३१।
इन्दुर् इन्द्राय पूर्व्यः। ऋ०वे० ९.६७.८२।
इन्दुर् इन्द्राय मंहना (सा०वे० मंहयन्)। ऋ०वे० ९.३७.६३; सा०वे० २.६४७३।
इन्दुर् इन्द्रो वृषा हरिः। ऋ०वे० ९.५.९३।
इन्दुर् जनिष्ट रोदसी। ऋ०वे० ९.९८.९२।
इन्दुर् दक्षः श्येन ऋतावा। वा०सं० १८.५३१; तै०सं० ४.७.१३.१२; मै०सं० २.१२.३१, १४६.१२, ४.९.१११, १३२.७; का०सं० १८.१५१; श०ब्रा०
४.४.५१; तै०ब्रा० ३.१०.४.३२; तै०आ० ४.११.६२. प्रतीकः इन्दुर् दक्षः। मा०श्रौ०सू० ६.२.६।
इन्दुर् देवानाम् उप सख्यम् आयन्। ऋ०वे० ९.९७.५१।
इन्दुर् देवेषु पत्यते। ऋ०वे० ९.४५.४३।
इन्दुर् धर्माण्य् ऋतुथा वसानः। ऋ०वे० ९.९७.१२३ ; सा०वे० २.३७१३।
इन्दुर् धाराभिः सचते सुमेधाः। ऋ०वे० ९.९३.३२; सा०वे० २.७७०२।
इन्दुर् न पूषा वृषा। ऋ०वे० १०.२६.३२।
इन्दुर् येभिर् आष्ट स्वेदुहव्यैः। ऋ०वे० १.१२१.६३।
इन्दुर् वाजी पवते गोन्योघा। ऋ०वे० ९.९७.१०१; सा०वे० १.५४०१, २.३६९१; पं०वि०ब्रा० १३.५.६।
इन्दुर् हिन्वानो अज्यते। ऋ०वे० ९.१०५.२२; सा०वे० २.४४९२।
इन्दुर् हिन्वानो अज्यते मनीषिभिः। ऋ०वे० ९.७६.२४; सा०वे० २.५७९४।
इन्दुर् हिन्वानो अर्षति। ऋ०वे० ९.३४.१२, ६७.४१।
इन्दुर् हियानः सोतृभिः। ऋ०वे० ९.३०.२१, १०७.२६२।
इन्दुः सत्राचा मनसा पुरुष्टुतः। ऋ०वे० ९.७७.४२।
इन्दुः सत्राजिद् अस्तृतः। ऋ०वे० ९.२७.४३; सा०वे० २.६३९३, ६७४३।
इन्दुः समुद्रम् उद् इयर्ति वायुभिः। ऋ०वे० ९.८४.४३।
इन्दुः समुद्रम् उर्विया विभाति। जै०ब्रा० २.८५।
इन्दुः सिषक्त्य् उषसं न सूर्यः। ऋ०वे० ९.८४.२४।
इन्दो जयेम त्वया धनं-धनम्। ऋ०वे० ९.८५.८४।
इन्दो त्वे न आशसः। ऋ०वे० ९.१.५३।
इन्दो देवप्सरस्तमः। ऋ०वे० ९.१०५.५२; सा०वे० २.९६२२।
इन्दो देवप्सरा असि। ऋ०वे० ९.१०४.५२।
इन्दो द्युम्नवर्धनः। ऋ०वे० ९.३१.२२।
इन्दो धाराभिर् ओजसा। ऋ०वे० ९.६५.१४२, १०६.७२; सा०वे० १.५७१२, २.६७६२।
इन्दो न दानम् ईङ्खय। ऋ०वे० ९.५२.३२. तुल०- इन्दो समुद्रम् ईङ्खय।
इन्दो पवस्व पवमानो अस्रिधम् (सा०वे० पवमान ऊर्मिणा)। ऋ०वे० ९.८६.१८२; सा०वे० २.५०४२।
इन्दो पुष्ट्या जुषस्व नः। तै०सं० २.४.५.१२।
इन्दो भव मघवा राधसो महः। ऋ०वे० ९.८१.३२।
इन्दो यथा तव स्तवः। ऋ०वे० ९.५५.२१; सा०वे० २.३२६१।
इन्दो यद् अद्रिभिः सुतः। ऋ०वे० ९.२४.५१; सा०वे० २.३१४१।
इन्दो रयिं अश्विनं वावशानः। ऋ०वे० ९.९३.४२।
इन्दोर् इन्द्रोऽपात्। तै०ब्रा० ३.७.१०.६; आप०श्रौ०सू० १४.२९.२।
इन्दोर् इन्द्रो यवाशिरः। ऋ०वे० ८.९२.४३; सा०वे० १.१४५३।
इन्दो रुचाभि गा इहि। ऋ०वे० ९.६४.१३३; सा०वे० १.५०५३, २.१९१३।
इन्दो वाजं सिषाससि। ऋ०वे० ९.२३.६३।
इन्दो विश्वा अप स्रिधः। ऋ०वे० ९.६३.२८२।
इन्दो विश्वान् अभीद् असि। ऋ०वे० ९.५९.४३।
इन्दो विश्वानि वार्या। ऋ०वे० ९.६३.३०३।
इन्दो विश्वाभिर् मतिभिः परिष्कृतम्। ऋ०वे० ९.८६.२४४।
इन्दो विश्वायुम् आ भर। ऋ०वे० ९.४.१०२; सा०वे० २.४०६२।
इन्दो व्य् अव्यम् अर्षसि। ऋ०वे० ९.६७.५१।
इन्दो सखायम् आ विश। ऋ०वे० ९.८.७३; सा०वे० २.५३४३।
इन्दो सखित्वं उश्मसि। ऋ०वे० ९.३१.६३, ६६.१४३।
इन्दो सनित्रं दिव आ पवस्व। ऋ०वे० ९.९७.२९३।
इन्दो समुद्रम् आ विश। सा०वे० २.५८६३। देखें-प्रियः समुद्रम्।
इन्दो समुद्रम् ईङ्खय। ऋ०वे० ९.३५.२१. तुल०- इन्दो न दानम्।
इन्दो सहस्रभर्णसम्। ऋ०वे० ९.६४.२५३, ९८.१३; सा०वे० १.५४९३, २.५८८३।
इन्दो सहस्रवर्चसम्। ऋ०वे० ९.४३.४३।
इन्दो सहस्रिणं रयिं। ऋ०वे० ९.९८.४३।
इन्दो सूक्ताय वचसे वयो धाः। ऋ०वे० ९.९०.६३।
इन्दो स्तोत्रे सुवीर्यम्। ऋ०वे० ९.४५.६३।
इन्द्र आ पप्रौ पृथिवीम् उत द्यां। ऋ०वे० ३.३०.११२।
इन्द्र आभ्यो अभि ब्रवत्। अ०वे० ६.१४१.१३।
इन्द्र आ यातु प्रथमः सनिष्युभिः। ऋ०वे० ८.२७.८३।
इन्द्र आयुर् जनानाम्। ऋ०वे० ८.५४ (भाग-६).७२।
इन्द्र आशाभ्यस् परि। ऋ०वे० २.४१.१२१; अ०वे० २०.२०.७१, ५७.१०१; तै०ब्रा० २.५.३.११; नि० ६.१।
इन्द्र आसन्नः। का०सं० ३४.१६।
इन्द्र आसां नेता बृहस्पतिः। ऋ०वे० १०.१०३.८१; सा०वे० २.१२०६१; वा०सं० १७.४०१; तै०सं० ४.६.४.३१। देखें-इन्द्र एषां नेता।
इन्द्र आसीत् सीरपतिः शतक्रतुः। अ०वे० ६.३०.१३; का०सं० १३.१५३; तै०ब्रा० २.४.८.७३; आप०श्रौ०सू० ६.३०.२०३; मा०श्रौ०सू० १.६.४.२४३;
सा०मं०ब्रा० २.१.१६३; पा०गृ०सू० ३.१.६३।
इन्द्र इच् चरतः सखा। आ०ब्रा०७.१५.१४; शा०श्रौ०सू० १५.१९४।
इन्द्र इति ब्रवीतन। ऋ०वे० ८.९२.२३; सा०वे० २.६४३. तुल०- इन्दुर् इन्द्र।
इन्द्र इत् सोमपा एकः। ऋ०वे० ८.२.४१; आ०ब्रा०४.३१.६, ५.६.९, १८.१०; का०ब्रा० २०.३१; ऐ०आ० ५.२.३.२; आ०श्रौ०सू० ७.६.४, १२.९;
शा०श्रौ०सू० १८.७.४. प्रतीकः इन्द्र इत् सोमपाः। शा०श्रौ०सू० १०.३.६।
इन्द्र इदं हविर् अजुषत। तै०ब्रा० ३.५.१०.३। देखें-इन्द्रो हविर्।
इन्द्र इद् धर्योः सचा। ऋ०वे० १.७.२१; अ०वे० २०.३८.५१, ४७.५१, ७०.८१; सा०वे० २.१४७१; आ०सं० २.३१; मै०सं० २.१३.६१, १५५.३; का०सं० ३९.१२१; तै०ब्रा० १.५.८.२१।
इन्द्र इद् धि श्रुतो वशी। ऋ०वे० ८.६७.८३।
इन्द्र इद् भद्रा प्रमतिः सुतावताम्। ऋ०वे० १०.१००.११२।
इन्द्र इद् रायः क्षयति प्रयन्ता। ऋ०वे० १.५१.१४४. खण्डः, इन्द्रः। नि० ६.३१।
इन्द्र इन्द्रियैर् मरुतो मरुद्भिः। ऋ०वे० १.१०७.२३।
इन्द्र इन् नो महानाम् (सा०वे० ०होनाम्)। ऋ०वे० ८.९२.३१; सा०वे० २.६५१।
इन्द्र इव ज्येष्ठो भवतु प्रजावान्। का०सं० ३७.९२; तै०ब्रा० २.७.१५.३२।
इन्द्र इव दस्युहा भव। मै०सं० ४.१२.३३, १८५.१२। देखें-इन्द्र इव वृत्रहा।
इन्द्र इव दस्यूंर् अमृणाः सूर्य इव् दस्यूंर् अमृणा वज्रिन् सुवज्रिन्; अथवा इन्द्र इव दस्यूंर् अमृणः सूर्य इव दस्यूंर् अमृणो वज्रिन् सुवज्रिन्। ला०श्रौ०सू० ७.१०.१२. तुल०- अगला एक।
इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः। अ०वे० १९.४६.२३।
इन्द्र इव दस्यून् प्रमृणः। स्विध० ३.६.९. तुल०- पिछला एक।
इन्द्र इव विरुजन् वलम्। अ०वे० १९.२८.३४।
इन्द्र इव वृत्रहा तिष्ठ। तै०ब्रा० २.४.२.९३; आप०श्रौ०सू० १६.२.१०३। देखें-इन्द्र इव दस्युहा।
इन्द्र इवारिष्टो अक्षतः। (अ०वे० अक्षितः)। ऋ०वे० १०.१६६.२२; अ०वे० ४.५.७५।
इन्द्र इवेन्द्रियाण्य् अधि धारयामो अस्मिन्। अ०वे० १.३५.३३।
इन्द्र इवेह ध्रुवस् तिष्ठ। ऋ०वे० १०.१७३.२३; का०सं० ३५.७३; तै०ब्रा० २.४.२.९३; आप०श्रौ०सू० १४.२७.७३. प्रतीकः इन्द्र इव। नि० १.४। देखें-
इन्द्रेहैव।
इन्द्र इषे ददातु नः। ऋ०वे० ८.९३.३४१; सा०वे० १.१९९१; आ०ब्रा०५.२१.१२; का०ब्रा० २६.१७; आ०श्रौ०सू० ८.११.३. प्रतीकः इन्द्र इषे। शा०श्रौ०सू० १०.११.८।
इन्द्र ईशान ओजसा। ऋ०वे० ८.४०.५५।
इन्द्र उक्थामदान्य् अस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा। अ०वे० ५.२६.३।
इन्द्र उक्थामदैः। मै०सं० १.९.२, १३२.१, १.९.८, १३९.७; का०सं० ९.१०; तै०आ० ३.८.१।
इन्द्र उक्था सम् अग्मत। ऋ०वे० १.८०.१६४; नि० १२.३४४।
इन्द्र उक्थेन शवसा परुर् दधे। ऋ०वे० १०.१००.५१।
इन्द्र उक्थेभिर् मन्दिष्ठः (शा०श्रौ०सू० भन्दं) सा०वे० १.२२६१; शा०श्रौ०सू० ७.१०.१३१।
इन्द्र उद् आवत् पतिम् अघ्न्यानाम्। ऋ०वे० १०.१०२.७३।
इन्द्र ऋभुक्षा मरुतः परि ख्यन् (मै०सं० क्शन्)। ऋ०वे० १.१६२.१२; वा०सं० २५.२४२; तै०सं० ४.६.८.१२; मै०सं० ३.१६.१२, १८१.७; का०सं०
अश्व० ६.४२; नि० ९.३२।
इन्द्र ऋभुक्षा मरुतो जुषन्त। ऋ०वे० ५.४१.२२।
इन्द्र ऋभुभिर् ब्रह्मणा संविदानः। शा०श्रौ०सू० ३.१८.१५३। देखें-इन्द्रर्तभिर्।
इन्द्र ऋभुभिर् वाजवद्भिः समुक्षितम्। ऋ०वे० ३.६०.५१; आ०ब्रा०६.१२.६; गो०ब्रा० २.२.२२; आ०श्रौ०सू० ५.५.१९, ९.५.५. प्रतीकः इन्द्र ऋभुभिर्
वाजवद्भिः। आ०श्रौ०सू० ७.७.७; शा०श्रौ०सू० ८.२.५, १४.३.१२।
इन्द्र ऋभुभिर् वाजिभिर् वाजयन्न् इह। ऋ०वे० ३.६०.७१।
इन्द्र ऋभुमान् वाजवान् मत्स्वेह नः। ऋ०वे० ३.६०.६१।
इन्द्र ऋषभा (मै०सं० त्रुटिपूर्ण, इन्द्र ऋषभा) द्रविणे (मै०सं० ०णं) नो दधातु। अ०वे० १२.१.६४; मै०सं० ४.१४.११४, २३४.२।
इन्द्र एकं सूर्य एकं जजान। ऋ०वे० ४.५८.४३; वा०सं० १७.९२३; का०सं० ४०.७३; का०ब्रा० २५.१; तै०आ० १०.१०.३३; आप०श्रौ०सू० १७.१८.१३; महाना०उप०१०.२३।
इन्द्र एकादशाक्षराम्। का०सं० १४.४। देखें-’इन्द्रा‘ इत्यादि।
इन्द्र एकादशाक्षरेण (का०सं० ०क्षरया) त्रिष्टुभम् उदजयत् (वा०सं० ०यत् ताम् उज्जेषम्)। वा०सं० ९.३३; तै०सं० १.७.११.२; का०सं० १४.४
(द्वितीयांश)। देखें-इन्द्रा एकादशाक्षरया।
इन्द्र एकादशे। वा०सं० ३९.६।
इन्द्र एणम् अदीधरत्, देखें- इन्द्र एतम् इत्यादि।
इन्द्र एणं पराशरीत्, देखें- इन्द्र एनं इत्यादि।
इन्द्र एणं (का०सं० एनं) प्रथमो अध्य् स्तिष्ठत्। ऋ०वे० १.१६३.२२; वा०सं० २९.१३२; तै०सं० ४.६.७.१२; का०सं० ४०.६२।
इन्द्र एणा नि यछतु। ऋ०वे० १०.१९.२३।
इन्द्र एतम् (तै०ब्रा० आप०श्रौ०सू० एणम्) अदीधरत्। अ०वे० ६.८७.३१; तै०ब्रा० २.४.२.९१; आप०श्रौ०सू० १४.२७.७१। देखें-इमम् इन्द्रो।
इन्द्र एतां ससृजे विद्धो अग्रे। अ०वे० २.२९.७१।
इन्द्र एतु पुरोगवः। अ०वे० १२.१.४०४।
इन्द्र एनं (तै०ब्रा० आप०श्रौ०सू० एणं) पराशरीत्। अ०वे० ६.७५.१४; तै०ब्रा० ३.३.११.३४; आप०श्रौ०सू० ३.१४.२४. तुल०- इन्द्रो वो द्य।
इन्द्र एनं प्रथमो, देखें- इन्द्र एणं इत्यादि।
इन्द्र एषां दृंहिता माहिनावान्। ऋ०वे० ३.३९.४३।
इन्द्र एषां नेता बृहस्पतिः। अ०वे० १९.१३.९१; मै०सं० २.१०.४१, १३६.६; का०सं० १८.५१. प्रतीकः इन्द्र एषां नेता मै०सं० ४.१४.१३, २३७.१। देखें-
इन्द्र आसां।
इन्द्र एषां बहून् प्रति भनक्तु। अ०वे० ११.१०.१६३।
इन्द्र ओक्यं दिधिषन्त धीतयः। ऋ०वे० १.१३२.५६।
इन्द्र ओज्मानम् आदधौ। अ०वे० १९.३४.९२।
इन्द्र (मै०सं० इन्द्रा) ओषधीर् असनोद् अहानि। ऋ०वे० ३.३४.१०१; अ०वे० २०.११.१०१; मै०सं० ४.१४.५१, २२२.९।
इन्द्रः कर्मसु नोऽवतु। तै०ब्रा० २.६.१३.३४। देखें-इन्द्र कर्मसु, तथा इन्द्रं कर्मस्व् अवतु)।
इन्द्रः कर्माक्षि तम् (पढें- कर्माक्षितम्) अमृतं व्योम। ऐ०आ० ५.३.२.१।
इन्द्रः कारुम् अबूबुधत्। अ०वे० २०.१२७.१११; गो०ब्रा० २.६.१२; शा०श्रौ०सू० १२.१५.१.२१. उद्धरित जैसे कारव्याः (जाँचें- ऋचः) आ०ब्रा०सू०
६.३२.१६ का०ब्रा० ३०.५।
इन्द्रः किम् अस्य सख्ये चकार। ऋ०वे० ६.२७.१२।
इन्द्रः किल श्रुत्या अस्य वेद। ऋ०वे० १०.१११.३१; का०ब्रा० २५.४, ५, ६ (द्वितीयांश). प्रतीकः इन्द्रः किल। शा०श्रौ०सू० ११.१४.३।
इन्द्रः कुत्साय सूर्यस्य सातौ। ऋ०वे० ६.२०.५४; का०ब्रा० २५.६।
इन्द्रः कृणोतु प्रसवे रथं पुरः। ऋ०वे० १.१०२.९४।
इन्द्रः कृणोतु सातये। ऋ०वे० ८.४५.९२।
इन्द्रः कृत्वा मरुतो यद् वशाम। मै०सं० ४.११.३४, १६९.४। देखें-’इन्द्र क्रत्वा‘ इत्यादि।
इन्द्रः कोशम् अचुच्यवीत्। ऋ०वे० ८.७२.८२।
इन्द्रः क्रत्वा यथा वशत्। ऋ०वे० ८.६६.४४।
इन्द्रः क्षत्रं ददातु। ऋ०वे०खि० १०.१४२.५१।
इन्द्रः क्षेमे योगे हव्य इन्द्रः। ऋ०वे० १०.८९१०४।
इन्द्रः पञ्च क्षितीनाम्। ऋ०वे० १.७.९३; अ०वे० २०.७०.१५३।
इन्द्रः (शा०श्रौ०सू० इन्द्रस्) पतिस् तुविष्टमो (ऐ०आ० शा०श्रौ०सू० तवस्तमो) जनेष्व् आ (शा०श्रौ०सू० ०षु)। अ०वे० ६.३३.३३; ऐ०आ०
५.२.१.४३; शा०श्रौ०सू० १८.३.२३।
इन्द्रः पश्चाद् इन्द्रः पुरस्तात्। वा०सं०काण्व० ३.२.७१।
इन्द्रः पातल्ये ददतां शरीतोः। ऋ०वे० ३.५३.१७३।
इन्द्रः पाशेन सित्क्वा वः (हि०गृ०सू० पाशेन वः सित्त्का)। आ०मं०पा० २.२२.१०३; हि०गृ०सू० १.१४.४३।
पढें- सित्वा। देखें-इन्द्रपाशेन।
इन्द्रः पिबतु वृत्रहा। ऋ०वे० ९.११३.१२।
इन्द्रः पुरः शम्बरस्याभिनद् धि। मै०सं० ४.१४.७३, २२५.१०।
इन्द्रः पुरस्ताद् उत मध्यतो नः। ऋ०वे० १०.४२.११३, ४३.११३, ४४.११३; अ०वे० ७.५१.१३, २०.१७.११३, ८९.११३, ९४.११३; का०सं० १०.१३३;
तै०सं० ३.३.११.१३; गो०ब्रा० २.४.१६३।
इन्द्रः पुरः सहसा सप्त दर्दः। ऋ०वे० ७.१८.१३२।
इन्द्रः पुरू पुरुहूतः। ऋ०वे० ८.२.३२२, १६.७२।
इन्द्रः पुरो जर्हृषाणो वि दूधोत्। ऋ०वे० ७.२१.४३।
इन्द्रः पुरो व्य् ऐरच् छम्बरस्य। ऋ०वे० २.१९.६४।
इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैः। ऋ०वे० ३.३४.११; अ०वे० २०.११.११; आ०ब्रा०६.१८.२, १९.३; गो०ब्रा० २.४.२, ६.१ (द्वितीयांश); वै० सू०
३१.२५. प्रतीकः इन्द्रः पूर्भिद् आतिरत्। वै०सू० २२.१२; इन्द्रः पूर्भित् आ०श्रौ०सू० ७.५.२०, ९.८.१८; शा०श्रौ०सू० ७.२३.६।
इन्द्रः पूषा च सस्रतुः। अ०वे० ६.६७.१२।
इन्द्रः पूषा वरुणो मित्रो अग्निः। अ०वे० १.९.१२।
इन्द्रः पृणन्तं पपुरिं चेन्द्रः। मै०सं० ४.१४.७१, २२५.५।
इन्द्रः पृथिव्यै वर्षीयान्। वा०सं० २३.४८३; आ०श्रौ०सू० १०.९.२३; शा०श्रौ०सू० १६.५.२३।
इन्द्रः प्र स्नौतु। तै०सं० ३.५.५.२।
इन्द्रं यं विश्वा भुवनाभि संदधुः। ऋ०वे० १.१०१.६३।
इन्द्रं यज। आप०श्रौ०सू० ३.१६.१७, १९.१९.१५; मा०श्रौ०सू० ५.१.७.१२।
इन्द्रं यज्ञे प्रयत्य् अह्वेताम् (तै०ब्रा० आह्वे०)। वा०सं० २८.१४२; तै०ब्रा० २.६.१०.२२. तुल०- देवी उषासानक्ताद्यास्मिन्।
इन्द्रं या देवी सुभगा जजान। अ०वे० ६.३८.१३-४३; का०सं० ३६.१५३ (चतुर्यांश); तै०ब्रा० २.७.७.१३ (द्वितीयांश), २३ (द्वितीयांश।
इन्द्रं यान्तोऽवसितास इन्द्रम्। ऋ०वे० ४.२५.८२।
इन्द्रं यामेभिर् आशत। ऋ०वे० ९.६७.७३।
इन्द्रं ये वज्रं युधयेऽकृण्वत। ऋ०वे० १०.४८.६२।
इन्द्रं रथे वहतो हर्यता हरी। ऋ०वे० १०.९६.६२; अ०वे० २०.३१.१२।
इन्द्रं राजानं यज। मा०श्रौ०सू० ५.१.१०.२४।
इन्द्रं राजानं सवितारम् एतम्। तै०आ० ३.११.४१।
इन्द्रं राथंतरं यज। मा०श्रौ०सू० ५.२.३.१२. तुल०- इन्द्राय राथं०।
इन्द्रं रुद्रवन्तम् आ वह। का०ब्रा० १२.७; आ०श्रौ०सू० ५.१.१०; शा०श्रौ०सू० ६.९.१३।
इन्द्रं रैवतं यज। मा०श्रौ०सू० ५.२.३.२०. तुल०- इन्द्राय रै०।
इन्द्रं वत्सं न मातरः। ऋ०वे० ३.४१.५३; अ०वे० २०.२३.५३।
इन्द्रं वनन्वती मतिः। ऋ०वे० ८.६.३४३।
इन्द्रं वयं शुनासीरम्। मै०सं० ४.१०.६१, १५८.६; का०सं० २१.१४१; तै०ब्रा० २.५.८.२१।
इन्द्रं वयं धनपतिम्। का०सं० २१.१४१।
इन्द्रं वयम् अनूराधं हवामहे। अ०वे० १९.१५.२१।
इन्द्रं वयं महाधने। ऋ०वे० १.७.५१; अ०वे० २०.७०.१११; सा०वे० १.१३०१; तै०ब्रा० २.७.१३.११; शा०श्रौ०सू० ९.२६.३।
इन्द्रं वर्धन्ति कर्मभिः। ऋ०वे० ९.४६.३३।
इन्द्रं वर्धन्ति क्षितयः। ऋ०वे० ८.१६.९३।
इन्द्रं वर्धन्तु नो गिरः। ऋ०वे० ८.१३.१६१. प्रतीकः इन्द्रं वर्धन्तु। शा०श्रौ०सू० ९.१८.१।
इन्द्रं वर्धन्तो अप्तुरः। ऋ०वे० ९.६३.५१।
इन्द्रं वसुमन्तम् आ वह। का०ब्रा० १२.७; आ०श्रौ०सू० ५.३.१०; शा०श्रौ०सू० ६.९.१३।
इन्द्रं वाजं वि मुच्यध्वम्। तै०सं० १.७.८.४; का०सं० १४.१४, ७; तै०ब्रा० १.३.६.९। देखें-इन्द्राय वाचं वि, तथा तुलना अजीजिपतेन्द्रं।
इन्द्रं वाजं जापयत। वा०सं० ९.११; तै०सं० १.७.८.१; मै०सं० १.११.३, १६३.९; का०सं० १४.१; श०ब्रा० ५.१.५.९; तै०ब्रा० १.३.६.३।
इन्द्रं वाजस्य जोहुवन्त सातौ। ऋ०वे० ७.२१.७४।
इन्द्रं वाणीर् अनुत्तमन्युमेव। ऋ०वे० ७.३१.१२१; सा०वे० २.११४५१।
इन्द्रं वाणीर् अनूषत। ऋ०वे० १.७.१३; अ०वे० २०.३८.४३, ४७.४३, ७०.७३; सा०वे० १.१९८३, २.१४६३; तै०सं० १.६.१२.२३; मै०सं० २.१३.६३,
१५४.१६; का०सं० ८.१६३, ३९.१२३; तै०ब्रा० १.५.८.२३।
इन्द्रं वाणीर् अनूषता सम् ओजसे। ऋ०वे० ८.१२.२२३।
इन्द्रं विश्वा अवीवृधन्। ऋ०वे० १.११.११; सा०वे० १.३४३१, २.१७७१; वा०सं० १२.५६१, १३.५८१, १४.१०१, २२१, ३११, १५.६११, १७.६११; तै०सं० ४.६.३.४१, ५.४.६.५; मै०सं० २.१०.५१, १३७.९, ३.३.८, ४१.३; का०सं० १८.३१, ३६.१५१, ३७.९१; आ०ब्रा०५.७.५; का०ब्रा० २४.८; पं०वि०ब्रा० ११.११.४; श०ब्रा० ८.७.३.७, ९.२.३.२०; तै०ब्रा० २.७.१५.५१, १६.३१; ऐ०आ० १.५.२.१०, ५.३.१.२; आ०श्रौ०सू० ७.८.३, १२.१५; शा०श्रौ०सू० १८.१८.३;
आप०श्रौ०सू० १६.२१.१२, १७.१४.९. प्रतीकः इन्द्रं विश्वाः। शा०श्रौ०सू० ११.११.१२, १२.२६.१; का०श्रौ०सू० १७.१.१८, १८.३.२१।
इन्द्रं विश्वान् देवान् यज। आप०श्रौ०सू० १९.१९.१८।
इन्द्रं विश्वासाहं नरम्। ऋ०वे० ६.४४.४३; सा०वे० १.३५७३।
इन्द्रं विश्वे सजोषसः। ऋ०वे० १.१३१.१४।
इन्द्रं विष्णुं पूषणं ब्रह्मणस् पतिम्। ऋ०वे० ७.४४.१३।
इन्द्रं वृणानः पितरं जहामि। ऋ०वे० १०.१२४.४२।
इन्द्रं वृणाना पृथिवी न वृत्रम्। अ०वे० १२.१.३७४. ।
इन्द्रं वृत्राय हन्तवे। ऋ०वे० ३.३७.५१, ८.१२.२२१, ९.६१.२२२; अ०वे० २०.१९.५१; सा०वे० १.४९४२; शा०श्रौ०सू० १८.६.२, १२.३।
इन्द्रं वृत्रो वि बीभयत्। ऋ०वे० १.८०.१२२।
इन्द्रं वृधासो (सा०वे० वृधन्तो) अध्वरे। ऋ०वे० ८.९३.२३२; सा०वे० १.१५१२।
इन्द्रं वेपी वक्वरी यस्य नू गीः। ऋ०वे० ६.२२.५२; अ०वे० २०.३६.५२।
इन्द्रं वैराजं यज। मा०श्रौ०सू० ५.२.३.१४. तुल०- इन्द्राय वैरा०।
इन्द्रं वैरूपं यज। मा०श्रौ०सू० ५.२.३.१६. तुल०- इन्द्राय वैरू०।
इन्द्रं वो नरः सख्याय सेपुः। ऋ०वे० ६.२९.११।
इन्द्रं वो विश्वतस् परि। ऋ०वे० १.७.१०१; अ०वे० २०.३९.११, ७०.१६१; सा०वे० २.९७०१; तै०सं० १.६.१२.११, २.१.११.१, ३.१४.१, ३.१.११.४,
४.३.१३.८; मै०सं० ४.११.४१, १७०.९; का०सं० ८.१७१; आ०ब्रा०६.६.३; गो०ब्रा० २.५.१२; आ०श्रौ०सू० ६.५.२, ७.२.१०; आप०श्रौ०सू० ९.२०.६ (भाष्य); मा०श्रौ०सू० ५.१.७.२, ८.११; वै० सू० ३५.१०, ३९.१०. प्रतीकः इन्द्रं वो विश्वतः। शा०श्रौ०सू० १.८.१४, ९.२७.२ (भाष्य।
इन्द्रं शविष्ठ सत्पतिम्। सा०वे० १.३५४४, २.११२१४। देखें-इन्द्र शविष्ठ।
इन्द्रं शाक्वरं यज। मा०श्रौ०सू० ५.२.३.१८. तुल०- इन्द्राय शाक्व०।
इन्द्रं शिक्षेमेन्दुना सुतेन। का०सं० ४०.५४; आप०श्रौ०सू० १६.३४.४४।
इन्द्रं शुम्भाम्य् अष्टये। अ०वे० ६.५४.१२।
इन्द्रं श्रियै जनयन्न् अप्सु राजा। वा०सं० १९.९४४; मै०सं० ३.११.९४, १५५.२; का०सं० ३८.३४; तै०ब्रा० २.६.४.६४।
इन्द्रं श्लोक महि दैव्यः सिषक्तु। ऋ०वे० ७.९७.३३।
इन्द्रं स ऋछतु यो मैतस्यै दिशोऽभिदासति। का०सं० ७.२; आप०श्रौ०सू० ६.१८.३। देखें-इन्द्रं स दिशां, तथा यो मैतस्य।
इन्द्रं सखायो (का०सं० ०यम्) अनु सं रभध्वम् (का०सं० व्ययध्वम्)। ऋ०वे० १०.१०३.६४; अ०वे० ६.९७.३२, १९.१३.६२; सा०वे० २.१२०४४;
वा०सं० १७.३८४; तै०सं० ४.६.४.२४; मै०सं० २.१०.४४, १३६.५; का०सं० १८.५४।
इन्द्रं सचन्ते अक्षिता। ऋ०वे० ३.४०.७२; अ०वे० २०.६.७२।
इन्द्रं सत्यैर् एरयामा कृतेभिः। ऋ०वे० १०.१११.१३।
इन्द्रं सत्राचा मनसा। ऋ०वे० ८.२.३७२।
इन्द्रं स दिशां देवं देवतानाम् ऋछतु यो स्मैतस्यै दिशोऽभिदासति तै०ब्रा० ३.११.५.२। नीचे देखें- इन्द्रं स ऋछतु।
इन्द्रं सनिष्युर् ऊतये। ऋ०वे० ८.६.४४३।
इन्द्रं सबाध इह सोमपीतये। ऋ०वे० १०.१०१.१२४; अ०वे० २०.१३७.२४।
इन्द्रं सबाध ऊतये। ऋ०वे० ८.६६.१२; सा०वे० १.२३७२, २.३७२।
इन्द्रं समत्सु भूषत। सा०वे० १.२६९२, २.८४२२। देखें-इन्द्रः इत्यादि।
इन्द्रं समर्ये महया वसिष्ठ। ऋ०वे० ७.२३.१२; अ०वे० २०.१२.१२; सा०वे० १.३३०२।
इन्द्रं समीके वनिनो हवामहे। ऋ०वे० ८.३.५३; अ०वे० २०.११८.३३; सा०वे० १.२४९३, २.९३७३।
इन्द्रं साम्राज्यायाभिषिञ्चामि। मै०सं० १.११.४, १६५.८, ३.४.३, ४७.१०. प्रतीकः इन्द्रं साम्राज्याय मा०श्रौ०सू० ६.२.५. तुल०- इन्द्रस्य त्वा साम० तथा इन्द्रस्य बृहस्पतेस्।
इन्द्रं सिषक्त्य् उषसं न सूर्यः। ऋ०वे० १.५६.४२; का०ब्रा० २५.७।
इन्द्रं सुखतमे रथे। ऋ०वे० १.१६.२३; तै०ब्रा० २.४.३.१०३।
इन्द्रं सुचक्रे रथ्यासो अश्वाः। ऋ०वे० ६.३७.३२; नि० १०.३२।
इन्द्रं सुतास इन्दवः। ऋ०वे० ८.१३.१६२।
इन्द्रं सुतेभिर् इन्दुभिः। ऋ०वे० ६.४२.२४; सा०वे० २.७९१४।
इन्द्रं सुते हवामहे। ऋ०वे० ८.९२.२०३; अ०वे० २०.११०.२३; सा०वे० २.७३३।
इन्द्रं सोम (ऋग्वेद ९.८४.३४, सोमो) मादयन् दैव्यं जनम्। ऋ०वे० ९.८०.५३, ८४.३४।
इन्द्रं सोमस्य तर्पयात्। सा०वे० १.१९०२।
इन्द्रं सोमस्य पीतये। ऋ०वे० १.१६.३३, ३.४२.४१, ८.१७.१५४, ९२.५२, ९७.११२, ९.१२.२३; अ०वे० २०.२४.४१, ५४.२२; सा०वे० २.२८२२, ५४७३.
तुल०- इन्द्र इत्यादि।
इन्द्रं सोमासः प्रदिवि सुतासः। ऋ०वे० ३.४६.४३।
इन्द्रं सोमासो अक्षरन्। ऋ०वे० ९.१७.२३।
इन्द्रं सोमेभिस् तद् अपो वो अस्तु। ऋ०वे० २.१४.११४।
इन्द्रं सोमे सचा सुते। ऋ०वे० १.५.२३, ८.४५.२९३; अ०वे० २०.६८.१२३; सा०वे० २.९१३;। जै०ब्रा० १.२२६३।
इन्द्रं सोमैर् ओर्णुत जूर् न वस्त्रैः। ऋ०वे० २.१४.३४; मै०सं० ४.१४.५४, २२२.८।
इन्द्रं सोमो मादयन्, देखें- ’इन्द्रं सोम‘ इत्यादि।
इन्द्रं स्तवा नृतमं यस्य मह्ना। ऋ०वे० १०.८९.११. प्रतीकः इन्द्रं स्तवा आ०श्रौ०सू० ९.७.२७, ८.६; शा०श्रौ०सू० १२.४.२१, १४.२४.४, ३३.२२; ऋ०
वि० ३.२५.६।
इन्द्रं स्तवाम नानृतम्। ऋ०वे० ८.६२.१२२।
इन्द्रं स्तुहि वज्रिणं सोमपृष्ठम् (तै०ब्रा स्तो०)। मै०सं० ४.१४.१२१, २३५.१३; तै०ब्रा० २.८.४.११।
इन्द्रं स्तोता नव्यं गीर्भिः। ऋ०वे० ८.१६.१२; अ०वे० २०.४४.१२; सा०वे० १.१४४२।
इन्द्रं स्तोमेभिर् आयवः। ऋ०वे० ८.३.७२; अ०वे० २०.९९.१२; सा०वे० १.२५६२, २.९२३२।
इन्द्रं स्तोमेभिर् महयन्त आयवः। ऋ०वे० ८.३.१६३; अ०वे० २०.१०.२३, ५९.२३; सा०वे० २.७१३३।
इन्द्रं स्वपसा वहेन। वा०सं० २५.३; तै०सं० ५.७.१४.१, १८.१; मै०सं० ३.१५.३, १७८.८; का०सं० अश्व० १३.४, ८।
इन्द्रं स्वराजानं यज। मा०श्रौ०सू० ५.१.१०.२२. तुल०- इन्द्राय स्वराज्ञे।
इन्द्रं हवन्ते तविषं यतस्रुचः। ऋ०वे० ८.४६.१२४।
इन्द्रं हुवे मरुतः पर्वताँ अप। ऋ०वे० १०.३६.१३।
इन्द्रं होत्रात् सजूर् दिव आ पृथिव्याः। आप०श्रौ०सू० ११.१९.६।
इन्द्र कण्वेसु रातयः। ऋ०वे० ८.४९ (भाग-१).५४।
इन्द्र कर्मसु नोऽवत। वा०सं० २०.७४४; का०सं० ३८.९४। नीचे देखें- इन्द्रः कर्मसु।
इन्द्र कारिणं वृधन्तः। ऋ०वे० ८.२.२९३।
इन्द्र कृण्वन्तु वाघतः। ऋ०वे० ३.३७.२३; अ०वे० २०.१९.२३।
इन्द्र क्रतुं न आ भर। ऋ०वे० ७.३२.२६१; अ०वे० १८.३.६७१, २०.७९.११; सा०वे० १.२५९१, २.८०६१; तै०सं० ७.५.७.४१; का०सं० ३३.७१;
आ०ब्रा०४.१०.२१; पं०वि०ब्रा० ४.७.२, ८; आ०श्रौ०सू० ६.५.१८, ७.४.३; वै० सू० २७.१२, ३३.६, १०, ३९.१४, ४०.१३. प्रतीकः इन्द्र क्रतुम्। शा०श्रौ०सू० ९.२०.२४, १२.९.१६; कौ० सू० ८६.१७।
इन्द्र क्रतुर् हि ते बृहन्। ऋ०वे० ३.५२.४३।
इन्द्र क्रतुविदम् सुतम्। ऋ०वे० ३.४०.२१; अ०वे० २०.६.२१, ७.४१; आ०श्रौ०सू० ५.१०.२८. प्रतीकः इन्द्र क्रतुविदम्। गो०ब्रा० २.३.१४;
शा०श्रौ०सू० ७.१२.४।
इन्द्र क्रतुष् टम् आ भर। ऋ०वे० ५.३५.१२; का०ब्रा० २४.६।
इन्द्र क्रत्वा मरुतो यद् वशाम। ऋ०वे० १.१६५.७४; का०सं० ९.१८४। देखें-इन्द्रः कृत्वा।
इन्द्र क्रत्वा यथा वशः। ऋ०वे० ८.६१.४२।
इन्द्र क्षत्रम् अभि वामम् ओजः। ऋ०वे० १०.१८०.३१; अ०वे० ७.८४.२१; तै०सं० १.६.१२.४१; का०सं० ८.१६१. प्रतीकः इन्द्र क्षत्रम्। तै०सं०
२.५.१२.५; शा०श्रौ०सू० ३.१.३, ६.१०.७; कौ० सू० १७.३१, १४०.१७।
इन्द्र क्षत्रासमातिषु। ऋ०वे० १०.६०.५१. तुल०- बृ. दा. ७.९६।
इन्द्र क्षितीनाम् असि मानुषीणाम्। ऋ०वे० ३.३४.२३; अ०वे० २०.११.२३।
इन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः। ऋ०वे० १.१०४.७४।
इन्द्र गीर्भिर् न आ विश। अ०वे० ७.११०.३३. प्रतीकः इन्द्र गीर्भिः वै० सू० ३.१७।
इन्द्र गृणीष उ स्तुषे। ऋ०वे० ८.६५.५१।
इन्द्र गोत्रस्य दावने। ऋ०वे० ८.६३.५४।
इन्द्र गोमद् धिरण्यवत्। ऋ०वे० ८.४९ (भाग-१).१०४।
इन्द्र गोमन्न् इहायाहि। वा०सं० २६.४१।
इन्द्र ग्रावाणो अदितिः सजोषाः। ऋ०वे० ५.३१.५२; तै०सं० १.६.१२.६२; मै०सं० ४.१२.२२, १८२.९; का०सं० ८.१६२।
इन्द्रघोषस् (का०सं० ०षास्) त्वा वसुभिः पुरस्तात् पातु (का०सं० पान्तु)। वा०सं० ५.११; तै०सं० १.२.१२.२, ६.२.७.४; का०सं० २.९; श०ब्रा० ३.५.२.४; आप०श्रौ०सू० ७.५.१. प्रतीकः इन्द्रघोषः। का०श्रौ०सू० ५.४.११। देखें-अगले दो।
इन्द्रघोषा वो वसुभिः पुरस्ताद् उपदधताम्। तै०आ० १.२०.१. प्रतीकः इन्द्रघोषा वो वसुभिः। तै०आ० १.२५.३। देखें-पिछला तथा अगला।
इन्द्रघोषास् त्वा पुरस्ताद् वसुभिः पान्तु। मै०सं० १.२.८, १८.२, ३.८.५, १००.८; मा०श्रौ०सू० १.७.३.२९। देखें-पूर्व दो)।
इन्द्रं क उ स्विद् आ चके। ऋ०वे० ८.६४.८३।
इन्द्रं कर्मस्व् अवतु। मै०सं० ३.११.४४, १४६.८। नीचे देखें- इन्द्रः कर्मसु।
इन्द्रं कर्मस्व् आवतम् (मै०सं०। वा०सं० २०.७६४, आवत)। ऋ०वे० १०.१३१.४४; अ०वे० २०.१२५.४४; वा०सं० १०.३३४; मै०सं० ३.११.४४,
१४५.१४; का०सं० १७.१९४, ३८.९४; श०ब्रा० ५.५.४.२५४; तै०ब्रा० १.४.२.१४; आप०श्रौ०सू० १९.२.१९४।
इन्द्रं कामा वसूयन्तो अग्मन्। ऋ०वे० ४.१६.१५१।
इन्द्रं कुत्सो वृत्रहणं शचीपतिम्। ऋ०वे० १.१०६.६१।
इन्द्रं को वीर्या परः। ऋ०वे० १.८०.१५२।
इन्द्रं क्रीणाति धेनुभिः। ऋ०वे० ४.२४.१०२।
इन्द्रं क्रोशन्तोऽविदन्न् अना मधु। ऋ०वे० १०.९४.४२।
इन्द्रं क्षियन्त उत युध्यमानाः। ऋ०वे० ४.२५.८३।
इन्द्रं क्षोणीर् अवर्धयन् वया इव। ऋ०वे० ८.१३.१७३।
इन्द्रं गछतु ते मदः। ऋ०वे० ९.६३.२२२; सा०वे० १.४८३२, २.५८५२; पं०वि०ब्रा० १४.११.१।
इन्द्रं गछतु हविः स्वाहा। अ०वे० ७.९८.१४।
इन्द्रं गछन् कविक्रतुः। ऋ०वे० ९.२५.५३।
इन्द्रं गछन्त इन्दवः। ऋ०वे० ९.६३.६३।
इन्द्रं गछन्न् आ युधा संशिशानः। ऋ०वे० ९.९०.१३; सा०वे० १.५३६३।
इन्द्रं गछ स्वाहा। मै०सं० १.९.१, १३१.३, १.९.३, १३२.२०; का०सं० ९.११; आप०श्रौ०सू० १४.१३.४; मा०श्रौ०सू० ५.२.१४.१, १५, १६, ९.५.१
(द्वितीयांश।
इन्द्रं गायन्तोऽवसे। ऋ०वे० ८.६१.८४; सा०वे० २.९३२४।
इन्द्रं गिरो बृहतीर् अभ्य् अनूषत। ऋ०वे० ३.५१.१२; सा०वे० १.३७४२; मै०सं० ४.१२.३२, १८५.७।
इन्द्रं गिरो वरुणं मे मनीषाः। ऋ०वे० ४.४१.८४।
इन्द्रं गीर्भिर् गिर्वणसम्। सा०वे० २.१००८३। देखें-गीर्भिः श्रुतं।
इन्द्रं गीर्भिर् नवामहे। ऋ०वे० ८.८८.१४; अ०वे० २०.९.१४, ४९.४४; सा०वे० १.२३६४, २.३५४; वा०सं० २६.११४। देखें-अगला एक।
इन्द्रं गीर्भिर् मदता वस्वो अर्णवम्। ऋ०वे० १.५१.१२; सा०वे० १.३७६२।
इन्द्रं गीर्भिर् हवामहे। ऋ०वे० ८.७६.५३; पं०वि०ब्रा० ११.४.४४। देखें-पिछला एक।
इन्द्रं गीर्भिस् तविषम् अ विवासत। ऋ०वे० ८.१५.१३; अ०वे० २०.६१.४३, ६२.८३; सा०वे० १.३८२३।
इन्द्र चकर्थ पौंस्यम्। ऋ०वे० ४.३०.८२।
इन्द्र चित्तानि मोहयन्। अ०वे० ३.२.३१।
इन्द्र चोष्कूयसे वसु। ऋ०वे० ८.६.४१३।
इन्द्र जठरं नव्यो (सा०वे० आ०श्रौ०सू० शा०श्रौ०सू० ०यं) न। अ०वे० २.५.२१; सा०वे० २.३०३१; आ०श्रौ०सू० ६.३.११; शा०श्रौ०सू० ९.५.२१।
इन्द्र जहि दन्दशूकम्। आ०मं०पा० २.१७.११ (आप०गृ०सू० ७.१८.७।
इन्द्र जहि पुमांसं यातुधानम्। ऋ०वे० ७.१०४.२४१; अ०वे० ८.४.२४१।
इन्द्र जामय उत येऽजामयः। ऋ०वे० ६.२५.३१।
इन्द्रजाः सोमजाः। अ०वे० ४.३.७३।
इन्द्र जीव। अ०वे० १९.७०.१; गो०ब्रा० १.१.३९।
इन्द्र जुषस्व प्र वह। अ०वे० २.५.११; सा०वे० २.३०२१; का०ब्रा० १७.११; आ०श्रौ०सू० ६.३.११; शा०श्रौ०सू० ९.५.२१. प्रतीकः इन्द्र जुषस्व वै०
सू० १६.११, २५.१४; कौ० सू० ५९.५।
इन्द्र जैत्राय जज्ञिषे तै०ब्रा० २.४.७.५२।
इन्द्र जैत्रा श्रवस्या च यन्तवे। ऋ०वे० ८.१५.३३; अ०वे० २०.६१.६३, ६२.१०३।
इन्द्र ज्यायः कनीयसः। ऋ०वे० ७.३२.२४२; सा०वे० १.३०९२।
इन्द्र ज्येष्ठं न आ भर। ऋ०वे० ६.४६.५१; अ०वे० २०.८०.११; आ०सं० १.११; आ०श्रौ०सू० ७.४.३; वै० सू० ३३.६. प्रतीकः इन्द्र ज्येष्ठम्।
शा०श्रौ०सू० १२.९.१६; वै० सू० २७.१२।
इन्द्रज्येष्ठा अभिद्यवः। ऋ०वे० ६.५१.१५२, ८.८३.९२।
इन्द्रज्येष्ठा अस्माँ अवन्तु देवाः। ऋ०वे० ८.६३.१२४; वा०सं० ३३.५०४।
इन्द्रज्येष्ठां उशतो यक्षि देवान्। ऋ०वे० १०.७०.४४।
इन्द्र ज्येष्ठानाम् अधिपते। शा०श्रौ०सू० ४.१०.१. तुल०- इन्द्रौजसां।
इन्द्रज्येष्ठान् बृहद्भ्यः पर्वतेभ्यः। ऋ०वे० ४.५४.५१।
इन्द्रज्येष्ठा मरुद्गणाः। ऋ०वे० १.२३.८१, २.४१.१५१।
इन्द्रज्येष्ठास इह मादयन्ताम्। ऋ०वे० ७.११.५२।
इन्द्रज्येष्ठासो अमृता ऋतावृधः। ऋ०वे० १०.६६.१४।
इन्द्रज्येष्ठाः सम् अगच्छन्त सर्वे। अ०वे० ७.७९.२४।
इन्द्रज्येष्ठेभ्यो वरुणराजभ्यः। तै०ब्रा० ३.७.१०.४३; आप०श्रौ०सू० १४.३२.५३।
इन्द्र ज्यैष्ठ्याय सुक्रतो। ऋ०वे० १.५.६३; अ०वे० २०.६९.४३; तै०सं० ३.४.११.४३; मै०सं० ४.१२.६३, १९७.५; का०सं० २३.१२३।
इन्द्रं च वस्वो वरुणं च सातये। ऋ०वे० ७.८३.६२।
इन्द्रं चित्रम् इह प्रियम्। ऋ०वे० १.१४२.४२, ५.५.३२।
इन्द्रं चोदामि पीतये। ऋ०वे० ८.६८.७२।
इन्द्रं जातम् उपासते। ऋ०वे० १०.१५३.१२; अ०वे० २०.९३.४२; सा०वे० १.१७५२।
इन्द्रं जिन्व। तै०सं० ३.५.२.४, ४.४.१.२, ५.३.६.२; मै०सं० २.८.८, ११२.११; का०सं० १७.७, ३७.१७; पं०वि०ब्रा० १.१०.४; वै० सू० २५.१३।
इन्द्रं जुषाणा वृषणं (वा०सं० जनयो) न पत्नीः। वा०सं० २०.४३२; मै०सं० ३.११.१२, १४०.१०; का०सं० ३८.६२; तै०ब्रा० २.६.८.३२।
इन्द्रं जैत्राय जेतवे। तै०ब्रा० २.४.३.२२।
इन्द्रं जैत्राय हर्षयन्। ऋ०वे० ९.१११.३५; सा०वे० २.९४१५।
इन्द्रं जैत्राय हर्षया शचीपतिम्। ऋ०वे० ८.१५.१३३।
इन्द्रं ज्यैष्ठ्याय धायसे गृणाणाः। ऋ०वे० ३.५०.३२।
इन्द्र तं न आ भर शूशुवांसम्। ऋ०वे० ६.१९.७२।
इन्द्रतमा हि धिष्ण्या मरुत्तमा। ऋ०वे० १.१८२.२१।
इन्द्र तानि त (मै०सं० ता) आ वृणे। ऋ०वे० ३.३७.९३; अ०वे० २०.२०.२३, ५७.५३; तै०सं० १.६.१२.१३; मै०सं० ४.१२.२३, १८२.४; का०सं०
८.१६३।
इन्द्र ता रथिनीर् इषः। ऋ०वे० १.९.८३; अ०वे० २०.७१.१४३।
इन्द्र तुभ्यम् इद् अद्रिवः। ऋ०वे० १.८०.७१; सा०वे० १.४१२१।
इन्द्र तुभ्यम् इन् मघवन्न् अभूम। ऋ०वे० ६.४४.१०१; का०ब्रा० २४.६. प्रतीकः इन्द्र तुभ्यम् इन् मघवन्। शा०श्रौ०सू० ११.१२.५।
इन्द्र त्रातोत भवा वरूता। ऋ०वे० ६.२५.७२; का०सं० १७.१८२।
इन्द्र त्रास्व परे च नः। ऋ०वे० ८.६१.१७२; सा०वे० २.८०८२।
इन्द्र त्रिधातु शरणम्। ऋ०वे० ६.४६.९१; अ०वे० २०.८३.११; सा०वे० १.२६६१; का०सं० ९.१९१; आ०ब्रा० ५.१.२१, २०.२१; का०ब्रा० २२.४;
आ०श्रौ०सू० ७.३.१९; शा०श्रौ०सू० ६.१३.३; वै० सू० २७.२२, ३३.११; सा० वि० ब्रा० २.२.२. प्रतीकः इन्द्र त्रिधातु। शा०श्रौ०सू० १०.४.१०।
इन्द्र त्वं रथिरः पाहि नो रिषः। ऋ०वे० ३.३१.२०३।
इन्द्र त्वद् अरणा इव। ऋ०वे० ८.१.१३२; अ०वे० २०.११६.१२; पं०वि०ब्रा० ९.१०.१२।
इन्द्र त्वद् आ कश् चन हि प्रकेतः। ऋ०वे० ३.३०.१४; वा०सं० ३४.१८४।
इन्द्र त्वद् यन्तु (आ०श्रौ०सू० शा०श्रौ०सू० यन्ति) रातयः। सा०वे० १.४५३२, ११२०२; आ०श्रौ०सू० ६.२.६४; शा०श्रौ०सू० ९.६.६२।
इन्द्र त्वम् अवितेद् असि। ऋ०वे० ८.१३.२६१।
इन्द्र त्वम् असुतानाम्। ऋ०वे० ८.६४.३२; अ०वे० २०.९३.२; सा०वे० २.७०६२।
इन्द्र त्वं मरुद्भिः सं वदस्व। ऋ०वे० १.१७०.५३।
इन्द्र त्वया युजा वयम्। ऋ०वे० १.८.४२; अ०वे० २०.७०.२०२।
इन्द्र त्वादातम् इद् यशः। ऋ०वे० १.१०.७२, ३.४०.६३; अ०वे० २०.६.६३; सा०वे० १.१९५३।
इन्द्र त्वा यज्ञः क्षममाणम् आनट्। ऋ०वे० १०.१०४.६३।
इन्द्र त्वायन्तः सखायः। ऋ०वे० ८.२.१६२; अ०वे० २०.१८.१२; सा०वे० १.१५७२, २.६९२।
इन्द्र त्वायम् अर्क ईट्टे वसूनाम्। ऋ०वे० ७.२४.५३; ऐ०आ० १.५.२.१५।
इन्द्र त्वाया परिषिक्तो मदाय। ऋ०वे० २.१८.६४।
इन्द्र त्वा वर्तयामसि। ऋ०वे० ३.३७.१३; अ०वे० २०.१९.१३; वा०सं० १८.६८३; तै०ब्रा० २.५.६.१३।
इन्द्र त्वा वृषभं वयम्। ऋ०वे० ३.४०.११; अ०वे० २०.१.११, ६.११; आ०ब्रा०सू० ६.१०.१; का०ब्रा० २८.३; गो०ब्रा० २.२.२०; आ०श्रौ०सू० ५.५.१८;
वै० सू० १९.६. प्रतीकः इन्द्र त्वा वृषभम् आ०श्रौ०सू० ५.१०.२८; शा०श्रौ०सू० ७.४.७, १२.३, ९.९.२।
इन्द्र त्वा सूरचक्षसः। ऋ०वे० १.१६.१३।
इन्द्र त्वास्मिन् सधमादे। ऋ०वे० ८.२.३३; सा०वे० २.८६३।
इन्द्र त्वे स्तोमवाहसः। ऋ०वे० ४.३२.१२२।
इन्द्रत्वोता विधेमहि। ऋ०वे० ८.१९.१६४।
इन्द्र त्वोतास आ वयम्। ऋ०वे० १.८.३१; अ०वे० २०.७०.१९१।
इन्द्रत्वोताः सासह्याम पृतन्यतः। ऋ०वे० १.१३२.१२।
इन्द्र दर्ता पुराम् असि। ऋ०वे० ८.९८.६२; अ०वे० २०.६४.३२। देखें-इन्द्र धर्ता।
इन्द्र दर्षि जनानाम्। ऋ०वे० ८.२४.४२।
इन्द्र दृढम् अरुजः पर्वतस्य। ऋ०वे० ६.३०.५२; मै०सं० ४.१४.१४२, २३८.१।
इन्द्र दृढा चिद् आरुजम्। ऋ०वे० ८.४५.१३२।
इन्द्र दृह्य मघवन् त्वावद् इद् भुजे। ऋ०वे० १०.१००.११. प्रतीकः इन्द्र दृह्य। शा०श्रौ०सू० ११.९.९. तुल०- बृ. दा. ८.१०।
इन्द्र दृह्य यामकोशा अभूवन्। ऋ०वे० ३.३०.१५१।
इन्द्र दृह्यस्व पूर् असि। ऋ०वे० ८.८०.७१।
इन्द्र देव हरिभिर् याहि तूयम्। ऋ०वे० ३.४३.३२।
इन्द्र देवेभिर् अनु ते नृषह्ये। ऋ०वे० ६.२५.८४; तै०सं० १.६.१२.२४, ७.१३.१४; मै०सं० ४.१२.२४, १८२.६; का०सं० ९.१९४; तै०ब्रा० २.८.५.७४।
इन्द्र देवेभिः सखिभिः सुतं नः। ऋ०वे० ३.४७.३२।
इन्द्र देवो न मर्त्यः। ऋ०वे० ८.१४.४२; अ०वे० २०.२७.४२।
इन्द्र देवो न मर्त्यो ज्यायान्। ऋ०वे० ६.३०.४२; मै०सं० ४.१४.१८२, २४८.१५; का०सं० ३८.७२; तै०ब्रा० २.६.९.१२।
इन्द्र देह्य् अधिरथं सहस्रम्। ऋ०वे० १०.९८.४२।
इन्द्र द्याम् आरुरुक्षतः। ऋ०वे० ८.१४.१४२; अ०वे० २०.२९.४२।
इन्द्र द्युक्षं वृत्रहणं गृणीषे। सा०वे० १.३२७४।
इन्द्र द्युक्षं तद् आ भर। ऋ०वे० ५.३९.२२; सा०वे० २.५२३२।
इन्द्र द्युम्नं स्वर्वद् (तै०ब्रा सुवर०) धेह्य् अस्मे। ऋ०वे० ६.१९.९४, ३५.२४; मै०सं० ४.११.४४, १७०.१२; का०सं० ९.१९४; तै०ब्रा० २.५.८.१४,
८.५.८४।
इन्द्र द्युम्नाय न इषे। ऐ०आ० ४.२३; महानाम्न्याः २३।
इन्द्र द्युम्नितमो मदः। ऋ०वे० ८.९२.१६२; सा०वे० १.११६२।
इन्द्रद्विष्टाम् अप धमन्ति मायया। ऋ०वे० ९.७३.५३।
इन्द्र धर्ता पुराम् असि। सा०वे० २.५९९२। देखें-इन्द्र दर्ता।
इन्द्र धेनाभिर् इह मादयस्व। ऋ०वे० १०.१०४.३३; अ०वे० २०.२५.७३, ३३.२३।
इन्द्र धेनुं सुदुघाम् अन्याम् इषम्। सा०वे० १.२९५३।
देखें-इन्द्रं इत्यादि।
इन्द्र नकिर् ददृश इन्द्रियं ते। ऋ०वे० ६.२७.३४।
इन्द्र नकिष् ट्वा प्रत्य् अस्त्य् एषाम्। ऋ०वे० ६.२५.५३।
इन्द्र नायम् अवा युधि। ऋ०वे० ६.४६.११२।
इन्द्रनासत्या गतम्। ऋ०वे० ८.२६.८२।
इन्द्र नासत्या रयिं। ऋ०वे० ४.३७.८२।
इन्द्र नि पाहि विश्वतः। ऋ०वे० ८.६१.१६२।
इन्द्र नृम्णं हि ते शवः। ऋ०वे० १.८०.३३; सा०वे० १.१४१३३।
इन्द्र नेदीय एद् इहि। ऋ०वे० ८.५३ (भाग-५).५१; सा०वे० १.२८२१; आ०ब्रा०३.१५.२, ४.२९.८, ३१.७, ५.१.१४, ४.१२, ६.९, १२.७, १६.१२,
१८.१०, २०.१०; का०ब्रा० १५.२; ऐ०आ० १.२.१.३; आ०श्रौ०सू० ५.१४.५; शा०श्रौ०सू० ७.१९.१०. इन्द्रनिहव की तरह। शा०श्रौ०सू० ७.१९.१०, २६.१, १२.६.१२, १८.१०.१२।
इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे। ऋ०वे० ८.८७.२१; अ०वे० २०.९२.१७१, १०५.५१; सा०वे० २.२८४१।
इन्द्रं तं हूमहे वयम्। ऋ०वे० ६.४६.३२, ८.५१ (भाग-३).५२; सा०वे० १.२८६२।
इन्द्रं तं गीर्भिर् अभ्य् अर्च आभिः। ऋ०वे० ६.२२.१२; अ०वे० २०.३६.१२।
इन्द्रं तम् अछा वद नव्यस्या मतार्। ऋ०वे० ८.५१ (भाग-३).३३।
इन्द्रं तम् अह्वे स्वपस्यया धिया। ऋ०वे० १.५२.३३।
(ओम् ) इन्द्रं तर्पयामि। बौ०ध०सू० २.५.९.८।
इन्द्रं ते मरुत्वन्तम् ऋछन्तु ये माघायव एतस्या दिशोऽभिदासान्। अ०वे० १९.१८.८।
इन्द्रं ते रसो मदिरो ममत्तु। ऋ०वे० ९.९६.२१४।
इन्द्रं त्वा वेद प्रत्यक्षम्। अ०वे० १०.७.३०३।
इन्द्रं दक्षास ऋभवो मदच्युतम्। ऋ०वे० १.५१.२३।
इन्द्रं दानाय चोदय। ऋ०वे० १०.१४१.५२; अ०वे० ३.२०.७२; वा०सं० ९.२७२; तै०सं० १.७.१०.२२; मै०सं० १.११.४२, १६४.१०; का०सं० १४.२२;
श०ब्रा० ५.२.२.९२।
इन्द्रं दानाय सक्षणिम्। ऋ०वे० ८.७०.८२।
इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम्। ऋ०वे० ७.१०४.२०२; अ०वे० ८.४.२०२।
इन्द्रं दिवो मरुतो अन्तरिक्षात्। ऋ०वे० १०.७०.११२।
इन्द्रं दुरः कवष्यो धावमानाः। वा०सं० २०.४०१; मै०सं० ३.११.११, १४०.४; का०सं० ३८.६१; तै०ब्रा० २.६.८.२१।
इन्द्रं देवं स्वर्विदम् (तै०ब्रा० सुवर०)। वा०सं० २८.२३; तै०ब्रा० २.६.७.१३।
इन्द्रं देवासः शवसामदन्न् अनु। ऋ०वे० १.१०२.१४; वा०सं० ३३.२९४; तै०ब्रा० २.७.१३.४४।
इन्द्रं देवेभ्यस् परि। अ०वे० ७.३८.२२।
इन्द्रं दैवीर् विशो मरुतोऽनुवर्त्मानः (वा०सं० ०त्मानोभवन्)। वा०सं० १७.८६; तै०सं० ४.६.५.६; मै०सं० २.११.१, १४०.७, ३.३.१०, ४४.१३;
का०सं० १८.६, २१.१०. प्रतीकः इन्द्रं दैवीः। का०श्रौ०सू० १८.४.२५; पा०गृ०सू० २.१५.९।
इन्द्रं धनस्य सातये (ऐ०आ० महान् उप० हवामहे जो़डते हैं)। ऋ०वे० ८.३.५४; अ०वे० २०.११८.३४; सा०वे० १.२४९४, २.९३७४; ऐ०आ०
४.१.१.७१; महाना०उप०७१।
इन्द्रं धेनुं सुदुघाम् अन्याम् इषम्। ऋ०वे० ८.१.१०३। देखें-इन्द्र इत्यादि।
इन्द्रं नक्षन्तीद् अभि वर्धयन्तीः। ऋ०वे० ६.३४.३२।
इन्द्रं न त्वा शवसा देवताः। ऋ०वे० ६.४.७३; वा०सं० ३३.१३३; नि० १.१७।
इन्द्रं नमस्यन्न् उपमेभिर् अर्कैः। ऋ०वे० १.३३.२३।
इन्द्रं नमस्या जरितुः पनन्त। ऋ०वे० १०.१०४.७४।
इन्द्रं न मह्ना पृथिवी चन प्रति। ऋ०वे० १.५५.१२. प्रतीकः इन्द्रं न मह्ना आ०ब्रा०५.१९.३।
इन्द्रं न यज्ञैर् विश्वगूर्तम् ऋभ्वसम्। ऋ०वे० ८.७०.३३; अ०वे० २०.९२.१८३; सा०वे० १.२४३३, २.५०५३।
इन्द्रं न यज्ञैश् चितयन्त आयवः। ऋ०वे० १.१३१.२६; अ०वे० २०.७२.१६।
इन्द्रं नर स्तुवन्तो ब्रह्मकाराः। ऋ०वे० ६.२९.४३।
इन्द्रं नरो नेमधिता हवन्ते। ऋ०वे० ७.२७.११; सा०वे० १.३१८१; तै०सं० १.६.१२.११; मै०सं० ४.१२.३१, १८४.१७, ४.१४.५, २२१.११; का०ब्रा०
२६.१५; आ०श्रौ०सू० ३.७.११. प्रतीकः इन्द्रं नरः। तै०सं० २.१.११.१, ३.१४.१, ३.१.११.४, ४.३.१३.८; तै०ब्रा० २.८.२.५; शा०श्रौ०सू० ६.१०.७, १०.११.५; मा०श्रौ०सू० ५.१.१०.४९; सा० वि० ब्रा० २.१.५।
इन्द्रं नरो बर्हिषदं यजध्वम्। ऋ०वे० २.३.३४।
इन्द्रं नरो बुबुधाना अशेम। ऋ०वे० ५.३०.२४।
इन्द्रं नरो वाजयन्तो हवन्ते। ऋ०वे० ४.२५.८४।
इन्द्रं न वृत्रतुरम् अर्धदेवम्। ऋ०वे० ४.४२.८२।
इन्द्रं न वृत्रतूर्ये। ऋ०वे० ६.६१.५३।
इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा। ऋ०वे० ८.४६.१४३; सा०वे० १.२६५३।
इन्द्रं नि चिक्युः कवयो मनीषा। ऋ०वे० १०.१२४.९४; ऐ०आ० २.३.५.५।
इन्द्रं नि चिक्युः परमे व्योमन्। तै०आ० ३.११.९३।
इन्द्रं नो अग्ने वसुभिः सजोषाः। ऋ०वे० ७.१०.४१।
इन्द्रपत्नी मरुत्सखा। ऋ०वे० १०.८६.९४; अ०वे० २०.१२६.९४. ।
इन्द्रपत्नी महीयते। ऋ०वे० १०.८६.१०४; अ०वे० २०.१२६.१०४।
इन्द्रपत्नीम् उपह्वये सीताम्। पा०गृ०सू० २.१७.९३ ।