11 2.11

आवित्तोऽयम्‌ असा आमुष्यायणोऽमुष्याः पुत्रोऽमुष्यां विशि (मै०सं० जो़डता है- महते क्षत्राय महते जानराज्याय)। मै०सं०२.६.९: ६९.६; का०सं०
१५.७. प्रतीकः आवित्तोऽयम्‌ असा आमुष्यायणोऽमुष्याः पुत्रोऽमुष्यां विशि। मै०सं०४.४.३: ५३.४. देखें- आविन्नोऽयम्‌।
आवित्तौ मित्रावरुणौ धृतव्रतौ। वा०सं०१०.९; मै०सं०२.६.९: ६९.४; ४.४.३: ५२.१९; का०सं० १५.७; शत०ब्रा० ५.३.५.३४. देखें- आविन्नौ।
आवित्सि सर्वा ओषधीः। ऋ० १०.९७.७३; वा०सं०१२.८१३; तै०सं० ४.२.६.४३; का०सं० १६.१३३. देखें- आयुक्षि।
आवित्सि सर्वासां राधः। आप०मं०पा० १.१६.५३. देखें- आवृक्षम्‌।
आविद आवेदयत। का०सं० १५.७.
आविदं मा गमय। पा०गृसू०२.६.१६(तृतीयांश) । तुल०- आ त्वा विशामि।
आ विद्युता पवते धारया सुतः। ऋ० ९.८४.३३.
आ विद्युन्मद्भिर्‌ मरुतः स्वर्कैः। ऋ० १.८८.११; नि० ११.१४१.
आविद्वा आह विदुषे करांसि। ऋ० ४.१९.१०२.
आविधात्‌ पवमानं महीयते। खि०ऋ० ५.८७.२३२.
आविन्न इन्द्रो वृद्धश्रवाः। तै०सं० १.८.१२.२. देखें- ’आवित्त‘ इत्यादि।
आविन्नः पूषा विश्ववेदाः। तै०सं० १.८.१२.२. देखें- ’आवित्तः; इत्यादि।
आविन्ना द्व्य अदितिर्‌ विश्वरूपी। तै०सं० १.८.१२.२; तै०ब्रा० १.७.६.७. देखें नीचे- आवित्तादितिर्‌।
आविन्ने द्यावापृथिवी धृतव्रते। तै०सं० १.८.१२.२; तै०ब्रा० १.७.६.६ (द्वितीयांश). देखें- आवित्ते।
आविन्नो अग्निर्‌ गृहपतिः। तै०सं० १.८.१२.२. प्रतीकः आविन्नो अग्निः। आप०श्रौ०सू०१८.१४.१० देखें- आवित्तो इत्यादि।
आविन्नोऽयम्‌ असाव्‌ आमुष्यायणोऽस्यां विश्य्‌ अस्मिन्‌ राष्ट्रे महते क्षत्राय महत आधिपत्याय महते जानराज्याय। तै०सं० १.८.१२.२; तै०ब्रा०
१.७.६.७. देखें- आवित्तोऽयम्‌।
आविन्नौ मित्रावरुणाव्‌ ऋतावृधौ। तै०सं० १.८.१२.२. देखें- आवित्तौ।
आ विप्रम्‌ आ मनीषिणम्‌। ऋ० ९.६५.२९२; सा०वे०२.४८८२.
आ विबाध्या परिरापस्‌ तमांसि च। ऋ० २.२३.३१; का०सं० २६.१११.
आविर्‌ अकर्‌ भुवनं विश्वम्‌ उषाः। ऋ० ७.७६.१४.
आविर्‌ अग्निर्‌ अभवन्‌ मातरिश्वने। ऋ० १.१४३.२२.
आविर्‌ अभून्‌ महि माघोनम्‌ एषाम्‌। ऋ० १०.१०७.११. तुल०- बृहदा०८.२२.
आविर्‌ अस्य्‌ आविर्‌ मा कुरु। ला०श्रौ०सू०३.११.४.
आविर्‌ आत्मानं कृणुते। अ०वे० १२.४.३०१.
आविर्‌ आयुर्‌ मयि धेहि। मा०गृ०१.४.४, ८. देखें नीचे- आयुर्‌ धेहि।
आर्विऋजीको विदथा निचिक्यत्‌। ऋ० ४.३८.४३. तुल०- इन्द्रेण गुप्तो।
आविर्‌ एभो अभवत्‌ सूर्यो नॄन्‌। ऋ० १.१४६.४४.
आविर्‌ गूढा वसू करत्‌। ऋ० ६.४८.१५४.
आविर्‌ दूतान्‌ कृणुते वर्ष्यां अह। ऋ० ५.८३.३२.
आविर्‌ धेना अकृणोद्‌ राम्याणाम्‌। ऋ० ३.३४.३४; अ०वे० २०११.३४; वा०सं०३३.२६४.
आविर्‌ निधींर्‌ अकृणोद्‌ उस्रियाणाम्‌। ऋ० १०.६८.६४; अ०वे० २०.१६.६४.
आविर्‌ भवन्ति गुह्या न के चित्‌। ऋ० ७.१०३.८४.
आविर्‌ भवन्न्‌ उद्‌ अतिष्ठत्‌ परावृक्‌। ऋ० २.१५.७२.
आविर्‌ भव सुक्रतूया विवस्वते। ऋ० १.३१.३२.
आविर्‌ भुवत्‌ सरमा पूर्व्यं ते। ऋ० ४.१६.८२; अ०वे० २०.७७.८२.
आविर्‌ भूवद्‌ (आर०सं०भूवन्न्‌) अरुणीर्‌ यशसा गोः। (आर०सं०गावः) ऋ० ४.१.१६४; आर०सं०३.५४.
आविर्‌ भूयासम्‌ उत्तरम्‌ (?) मा०श्रौ०सू०८.१९.
आविर्‌ भोगे अभवन्‌ मातृमद्भ्यः। अ०वे० १२.१.६०४.
आविर्‌ मर्या आ वाजं वाजिनो अग्मन्‌। सा०वे०१.४३५१; आ०श्रौ०सू०९.९.८१; शां०श्रौ०सू०१६.१७.६१; वै०सू० २७.९१. प्रतीकः आविर्‌ मर्याः।
ला०श्रौ०सू०५.१२.१४.
आविर्‌ मर्याः। वा०सं०१०.९; शत०ब्रा० ५.३.५.३१; का०श०सू०१५.५.२१.
आविर्‌ यस्मै चारुतमो (तै०ब्रा० ०तरो) बभूथ। ऋ० ५.१.९२; तै०ब्रा० २.४.७.१०२.
आविर्‌ वक्षः कृणुषे शुम्भमाना। ऋ० ६.६४.२३.
आविर्‌ वक्षांसि कृणुषे विभाती। ऋ० १.१२३.१०४.
आविर्‌ विश्वानि कृणुते महित्वा। ऋ० ५.२.९२; अ०वे० ८.३.२४२; तै०सं० १.२.१४.७२; का०सं० २.१५२.
आविर्‌ विश्वानि वृषभो रोरवीति। तै०आ० ६.३.१२. देखें- आ रोदसी वृषभो।
आ विवासत्य्‌ एनान्‌। ऋ० १०९३.२४.
आ विवासन्ति कवयः सुयज्ञाः। ऋ० ३.५१.७४; वा०सं०७.३५४; तै०सं० १.४.१८.१४; मै०सं०१.३.१९४: ३७.६; का०सं० ४.८४; शत०ब्रा०
४.३.३.१३४.
आ विवासन्ति वेधसः। ऋ० ८.६०.५४; सा०वे०१.४२४.
आविवासन्ती युवतिर्‌ मनीषा। ऋ० ५.४७.१३.
आविवासन्तो दसयन्त भूम। ऋ० ५.४५.३४.
आविवासन्तो मरुतो यजन्ति। ऋ० ५.४५.४४.
आविवासन्‌ परावतः। ऋ० ९.३९.५१; सा०वे०२.२५२१.
आविवासन्‌ रोदसी धिष्ण्येमे। ऋ० ७.७२.३३.
आ विवासेम वृत्रतूर्येषु। ऋ० ६.३८.५४.
आ विवासेयं रुद्रस्य सुम्नम्‌। ऋ० २.३३.६४.
आविविशुः परुष्‌ परुः। का०सं० १६.१३२. देखें नीचे- अङ्गं- अङ्गं।
आ विवेश रोदसी भूरिवर्पसा। ऋ० ३.३.४३.
आ विवेशामृतो मर्त्येषु। अ०वे० १२.२.३३२.
आ विश दीर्हायुत्वाय शंतनुत्वाय (तै०सं० जो़डता है- रायस्‌ पोषाय वर्चसे सुप्रजास्त्वाय)। तै०सं० ३.२.५.१; मा०श्रौ०सू०२.४.१.३३.
आविशन्‌ कलशं सुतः। ऋ० ९.६२.१९१; सा०वे०१.४८९१.
आ विश्पतीव बीरिट इयाते। ऋ० ७.३९.२२; वा०सं०३३.४४२; नि० ५.२८२.
आ विश्वतः पाञ्चजन्येन राया। ऋ० ७.७२.५३; ७३.५३.
आ विश्वतः प्रत्यञ्चं जिघर्मि। ऋ० २.१०.५१; वा०सं०११.२४१; मै०सं०२.७.२१: ७६.५; शत०ब्रा० ६.३.३.२० प्रतीकः आ विश्वतः प्रत्यञ्चम्‌। मा०श्रौ०सू०६.१.१. देखें- आ त्वा जिघर्मि तथा जिघर्म्य अग्निं।
आ विश्वतो अभि सम्‌ एत्व्‌ अर्वाङ्‌। ऋ० ६.१९.९३; मै०सं०४.११.४३: १७०१२; का०सं० ९.१९३; तै०ब्रा० २.५.८.१३; ८.५.८३.
आ विश्वदेवं सत्पतिम्‌। ऋ० ५.८२.७१; तै०सं० ३.४.११.२१; मै०सं०४.१२.६१: १९६.१४; ऐ०ब्रा०१.९.७; ४.३२.२; ५.५.६; १९.८; कौ०ब्रा०२०३;
शत०ब्रा० १३.४.२.१३; आ०श्रौ०सू०२.१६.११; ४.३.२; ११.६; ७.६.६. प्रतीकः आ विश्वदेवम्‌। शां०श्रौ०सू०९.२६.३; १०३.१३; १६.१.२१.
आ विश्वरूपो अमृतानि तस्थौ। ऋ० ४.३८.४४; अ०वे० ४.८.३४; वा०सं०३३.२२४; का०सं० ३७.९४; तै०ब्रा० २.७.८.१४.
आ विश्ववाराश्विना गतं नः। ऋ० ७.७०.११; ऐ०ब्रा०५.२०.८; कौ०ब्रा०२६.१५; आ०श्रौ०सू०८.११.१. प्रतीकः आ विश्ववारा। शां०श्रौ०सू०१०.११.५.
आ विश्वाची विदथ्याम्‌ अनक्तु। ऋ० ७.४३.३३.
आ विश्वान्य्‌ अमृता सौभगानि। ऋ० ५.४२.१८४; ४३.१७४; ७६.५४; ७७.५४.
विश्वेभिः सरथं याहि देवैः। ऋ० ७.११.१३.
आविष्‌ करिक्रद्‌ वृषणं सचाभुवम्‌। ऋ० १.१३१.३६; अ०वे० २०.७२.२६; ७५.१६.
आविष्‌ कर्त महित्वना। ऋ० १.८६.९२.
आविष्‌ (मै०सं० आविः) कृणुष्व दैव्यान्य्‌ अग्ने। ऋ० ४.४.५२; वा०सं०१३.१३२; तै०सं० १.२.१४.२२; का०सं० १६.१५२; मै०सं०२.७.१५२: ९७.१५. आविष्‌ कृणुष्व रूपाणि। अ०वे० ४.२०.५१; १२.४.२९३.
आविष्‌ कृणोति बर्हिषि प्रवाचे। ऋ० ९.९५.२४.
आविष्‌ कृणोति वग्वनुम्‌। ऋ० ९.३.५३; सा०वे०२.६०९३.
आविष्‌ कृणोमि तन्यतुर्‌ न वृष्टिम्‌। ऋ० १.११६.१२२; शत०ब्रा० १४.५.५.१६२; बृह०उप० २.४.१६२.
आविष्कृण्वतीं भुवनानि विश्वा। ऋ० ७.८०१४.
आविष्‌ कृण्वन्‌ गुहा सतीः। ऋ० ८.१४.८२; अ०वे० २०२८.२२; ३९.३२; सा०वे०२.९९१२; ऐ०ब्रा०६.७.६२; गो०ब्रा० २.५.१३२.
आविष्‌ कृण्वन्त्य्‌ उषसो विभातीः। ऋ० १.१२३.६४.
आविष्कृण्वानः सहसान ओजः। ऋ० ४.१७.३२.
आविष्कृण्वाना तन्वं पुरस्तात्‌। ऋ० ५.८०.४२.
आविष्कृण्वाना महिमानम्‌ आगात्‌। ऋ० ७.७५.१२.
आविष्कृतस्य दूषणम्‌। आप०श्रौ०सू०२१.२०.३३.
आविष्‌ कृधि हरये सूर्या। ऋ० १०९६.११४; अ०वे० २०३२.१४; कौ०ब्रा०२५.७.
आविष्टाः पृथिवीम्‌ अनु। का०सं० २२.१०२; मा०श्रौ०सू०६.२.६२. देखें- प्रविष्टाः इत्यादि तथा विष्ठिताः इत्यादि।
आविष्टिघविषा। अ०वे० ५.१८.३१.
आविष्टयो वर्धते चारुर्‌ आसु। ऋ० १.९५.५१; मै०सं०४.१४.८१: २२७.४; तै०ब्रा० २.८.७.४१; नि० ८.१५१.
आ विष्णोः सचाभुवः। ऋ० ८.३१.१०३.
आविष्‌ पथो देवम्यानान्‌ कृणुष्व (तथा कृणुध्वम्‌) । मै०सं०२.१२.४२ (द्वितीयांश): १४८.१, ४. देखें नीचे- अग्ने पथः।
आविष्‌ तत्‌ कृष्व यद्‌ असत्‌ त उक्थ्यम्‌। ऋ० २.२३.१४३.
आविष्‌ तन्वं कृणुषे दृशे कम्‌। ऋ० १.१२३.११२.
आविष्‌ ते शुष्मो भवतु प्रियो मदः। ऋ० ९.७९.५४.
आविः सन्‌ निहितं गुहा। अ०वे० १०८.६१.
आविः सान्ति गुहा परः। ऋ० ८.८.२३२.
आविः सूर्यं कृणुहि पीपिहीषः। ऋ० ६.१७.३३; अ०वे० २०८.१३; तै०ब्रा० २.५.८.११३.
आविः स्वः कृणुते गूहते बुसम्‌। ऋ० १०२७.२४३; नि० ५.१९.
आविः स्वर्‌ अभवज्‌ जाते अग्नौ। ऋ० ४.३.११४; १०.८८.२२.
आ वीतये सदत पिप्रियाणाः। ऋ० ७.५७.२४.
आवीद्‌ वक्तारम्‌। तै०आ० ७.१२.१; ता०उ०१.१२.१; मा०गृ०सू० १.४.८.
आवीन्‌ माम्‌। तै०आ० ७.१२.१; ता०उ०१.१२.१; मा०गृ०सू०१.४.८.
आ वीरं पृतनाषहम्‌। (सा०वे० ०सहम्‌) ऋ० ८.९८.१०३; अ०वे० २०.१०८.१३; सा०वे०१.४०५३; २.५१९३.
आ वीरोऽत्र जायताम्‌ (आ०गृ०सू०आप०मं०पा० वीरो जायताम्‌) अ०वे० ३.२३.२३; आ०गृ०सू०१.१३.६३ (समा०टि०); शां०गृ०सू०१.१९.६३;
हि०गृ०सू०१.२५.१३; आप०मं०पा० १.१२.९.३
आवृक्षम्‌ अन्यासां वर्चः। ऋ० १०१५९.५३. देखें- आविसि सर्वासां।
आवृतासोऽवतासो न कर्तभिः। ऋ० १.५५.८३; ऐ०आ०२.१.६.११.
आवृतास्‌ तत्र तिष्ठन्ति। आ०गृ०सू०४.७.१६३.
आ वृत्रघ्ने नियुतो यन्ति पूर्वीः। ऋ० ३.३१.१४२.
आ वृत्रहणा वृत्रहभिः शुष्मैः। ऋ० ६.६०३१; मै०सं०४.१३.७१: २०८.१; का०सं० ४.१५१; तै०ब्रा० ३.६.८.११; आ०श्रौ०सू०३.७.१३. प्रतीकः आ
वृत्रहणा। मै०सं०४.१४.८: २२६.१३; तै०ब्रा० २.८.५.१; शां०श्रौ०सू०६.१०९; मा०श्रौ०सू०५.२.८.३१.
आ वृत्रहेन्द्रश्‌ चर्षणिप्राः। ऋ० १.१८६.६३.
आ वृत्रहेन्द्रो नामान्य्‌ अप्राः। ऋ० १०.७४.६२; ऐ०ब्रा०३.२२.२२; ४.२९.१४.
आवृत्वद्‌ भूतु ते मनः। ऋ० ८.४५.३६३.
आवृदात्‌ (भाष्य०आवृदूदात्‌) क्षेत्रिय्‌ अध्वगद्‌ वृषा। तै०ब्रा० २.५.१.१२.
आ वृश्चन्ताम्‌ इत्यादि। देखें- आ वृश्च्यन्ताम्‌।
आ वृश्चन्ते अचित्त्या। अ०वे० १२.४.५१४.
आ वृश्च्यन्ताम्‌ (अ०वे० वृश्चन्ताम्‌) अदितये दुरेवाः। ऋ० १०८७.१८२; अ०वे० ८.३.१६२.
आ वृषस्व पुरूवसो। ऋ० ८.६१.३१; आ०श्रौ०सू०७.४.४; शां०श्रौ०सू०१८.८.१३.
आ वृषस्व महामह। ऋ० ८.२४.१०१.
आ वृषायस्व श्वसिहि। अ०वे० ६१०१.११. प्रतीकः आ वृषायस्व। कौ०सू० ४०१८.
आ वेधसं नीलपृष्ठं बृहन्तम्‌। ऋ० ५.४३.१२१; मै०सं०४.१४.४१: २१९.११; तै०ब्रा० २.५.५.४१. प्रतीकः आ वेधसम्‌। तै०ब्रा० २.८.२.७;
शां०श्रौ०सू०६.१०५.
आ वेला। शां०श्रौ०सू०१७.१५.९.
आवेशयन्‌ निवेशयन्‌ संवेशनः संशान्तः शान्तः। तै०ब्रा० ३.१०१.२.
आ वो गछाति प्रतृदो वसिष्ठः। ऋ० ७.३३.१४४.
आ वो देवास आशिषः। वा०सं०४.५३; शत०ब्रा० ३.१.३.२४३. देखें- यद्‌ वो देवास।
आ वो देवास ईमहे। वा०सं०४.५१; तै०सं० १.२.१.२१; मै०सं०१.२.२१: ११.११; ४.१४.२: २१७.१५; शत०ब्रा० ३.१.३.२४१; आप०श्रौ०सू०१०८.१;
मा०श्रौ०सू०२.१.२.१८. प्रतीकः आ वो देवासः। का०श०सू०७.३.६.
आ वो धियं यज्ञियां वर्त ऊतये। ऋ० १०१०१.९१.
आ वो मक्षू तनाय कम्‌। ऋ० १.३९.७१.
आ वो मूर्धानम्‌ अक्रमीम्‌। ऋ० १०.१६६.५३.
आ वो यक्ष्य्‌ अमृतत्वं सुवीरम्‌। ऋ० १०५२.५१.
आवो यद्‌ दस्युहत्ये कुत्सपुत्रम्‌। ऋ० १०.१०५.११३.
आ वो यन्तूदवाहासो अद्य। ऋ० ५.५८.३१; मै०सं०४.११.२१: १६७.८; ४.१४.११: २३३.७; तै०ब्रा० २.५.५.३१.
आवो यस्य द्विबर्हसः। ऋ० १.१७६.५१.
आ वो यमाय पृथिवी चिद्‌ अश्रोत्‌। ऋ० १.३९.६३.
आवो युध्यन्तं वृषभं दशद्युम्‌। ऋ० ६.२६.४२. देखें- प्रावो इत्यादि।
आ वो राजानम्‌ अध्वरस्य रुद्रम्‌। ऋ० ४.३.११; सा०वे०१.६९१; तै०सं० १.३.१४.११; मै०सं०४.११.४१: १७२.११त्; का०सं० ७.१६१. प्रतीकः आ वो
राजानम्‌। षड्‌०ब्रा०५.११; अद्भु०ब्रा०११; तै०ब्रा० २.८.६.९; शां०श्रौ०सू०१४.५७.३; सा०वि०ब्रा०१.८.१४: आ वो राजा० सा०वि०ब्रा०१.४.१६.
आ वो रुवण्युम्‌ औशिजो हुवध्यै। ऋ० १.१२२.५१.
आ वो रोहितः शृणवत्‌ सुदानवः। अ०वे० १३.१.३३. देखें- अगला।
आ वो रोहितो अशृणोद्‌ अभिद्यवः। तै०ब्रा० २.५.२.३३. देखें- पूर्व का।
आ वोऽर्वाचः क्रतवो न याताम्‌। ऋ० ७.४८.१३.
आ वोऽर्वाचः सुविताय रोदस्योः। ऋ० १.१६८.१३.
आ वोऽर्वाची सुमतिर्‌ ववृत्यात्‌। ऋ० १.१०७.१३; वा०सं०८.४३; ३३.६८३; तै०सं० १.४.२२.१३; २.१.११.४३; मै०सं०१.३.२६३: ३९.८; का०सं०
४१०३; शत०ब्रा० ४.३.५.१५३.
आ वो वहन्तु सप्तयो रघुष्यदः। ऋ० १.८५.६१; अ०वे० २०१३.२१; ऐ०ब्रा०६.१२.९; गो०ब्रा० २.२.२२; आ०श्रौ०सू०५.५.१९. प्रतीकः आ वो वहन्तु।
शा०श्रौ०सू०८.२.८.
आ वो वाजा ऋभवो वेदयामसि। ऋ० ४.३६.२४.
आवो वाजेषु इत्यादि। देखें- अवा वाजेषु यं।
आ वो वाहिष्ठो वहतु स्तवध्यै। ऋ० ७.३७.११.
आ वो वृणे सुमतिं यज्ञियानाम्‌। ऋ० ३.३३.११४.
आ वोऽहं समितिं ददे। ऋ० १०.१६६.४४.
आ वो हार्दि भयमानो व्ययेयम्‌। ऋ० २.२९.६२; वा०सं०३३.५१२; मै०सं०४.१२.६२: १९४.५.
आ वो होता जोहवीति सत्तः। ऋ० ७.५६.१८१; आ०श्रौ०सू०३.७.१२.
आव्याधात्‌ कृत्यताम्‌ इदम्‌। तै०ब्रा० ३.७.५.६२; आप०श्रौ०सू०३.१.२२.
आव्याधिनीनां पतये नमः। वा०सं०१६.२०; तै०सं० ४.५.३.१; मै०सं०२.९.३: १२२.१६; का०सं० १७.१२.
आव्याधिनीर्‌ उगणा उत। वा०सं०११.७७२; तै०सं० ४.१.१०२२; मै०सं०२.७.७२: ८३.१५; का०सं० १६.७२.
आव्युषं जागृताद्‌ अहम्‌। अ०वे० ४.५.७४. देखें- द्वयुषं।
आ शंस उत नृणाम्‌। ऋ० ३.१६.४४.
आ शतेन हरिभिर्‌ उह्यमानः। ऋ० २.१८.६२.
आ शंतम शंतमाभिर्‌ अभिष्टिभिः। ऋ० ८.५३ (भाग-५).५३. ऋ०वे० खि० ७.३४.५३; सा०वे०१.२८२३.
आशयेऽन्नस्य नो धेहि। कौ०सू० १०६.७३ तुल०- अन्नपते।
आशरीकं विशरीकम्‌। अ०वे० १९.३४.१०१.
अशरीरं पयसा परादात्‌। मा०श्रौ०सू० २.५.४.२४१. देखें - अहाः शरीरं।
आ शर्म पर्वतानाम्‌। ऋ० ८.१८.१६१; ३१.१०१. प्रतीकः आ शर्म। शां०श्रौ०सू०१०११.८. तुल०- बृहदा०६.७४ (ब).
आशसनं विशसनम्‌। ऋ० १०.८५.३५१; अ०वे० १४.१.२८१; आप०मं०पा० १.१७.१०१ (आप०गृ०सू० ३.९.११).
आशा अनु वि क्रमेऽहम्‌। अ०वे० १०.५.२९.
आशातिकाः कृमय इव। तै०आ० १.८.७३. तुल०- नीचे अथो आशातिका।
आशा दिश (मै०सं० दिशा) आ पृण। वा०सं०११.६३४; तै०सं० ४.१.६.३२; ५.१.७.३२; मै०सं०२.७.६४: ८२.१; ३.१.८: १०१७; का०सं० १६.६२;
१९.७; शत०ब्रा० ६.५.४.१२; तै०आ० ४.३.२२; ५.३.६२; आप०श्रौ०सू०१५.४.७२; १६.५.११२.
आशा दृंह। का०सं० १.७; ३१.६.
आशानाम्‌ आशापालेभ्यः। (तै०ब्रा० आप०श्रौ०सू०आशानां त्वाशा०) अ०वे० १.३१.११; तै०ब्रा० २.५.३.३१: ३.७.५.८१; आ०श्रौ०सू०२.१०१८१; आप०श्रौ०सू०४.११.११; ७.१६.७. प्रतीकः आशानां त्वा। तै०ब्रा० ३.७.८.३; १२.१.१; आप०श्रौ०सू०९.१८.८; आशानाम्‌ कौ०सू० ६४.१; १२७.६. आशापालीय
की तरह निर्देशित (जांचें - सूक्त) वै०सू० ३६.२०; कौ०सू० ३८.११.
आशाभ्यस्‌ तं निर्‌ भजामो योऽस्मान्‌ द्वेष्टि यं वयं द्विष्मः। अ०वे० १०५.२९.
आशाभ्यः स्वाहा। वा०सं०२२.२७; मै०सं०३.१२.७: १६२.१३.
आशाम्‌-आशां रण्यां नः कृणोतु। अ०वे० १२.१.४३४.
आशाम्‌-आशां वि द्योतताम्‌। अ०वे० ४.१५.८१
आशाम्‌-आशां विषासहिः। अ०वे० १२.१.५४४.
आशायै जामिम्‌। तै०ब्रा० ३.४.१.१९.
आशायै श्रद्धायै मेधायै श्रियै ह्रियै विद्यायै। कौ०सू० ७४.९.
आशायै स्वाहा। तै०ब्रा० ३.१२.२.२.
आशारैषी कृशगुर्‌ एत्व्‌ अस्तम्‌। अ०वे० ४.१५.६४.
आशाश्‌ च पशुभि सह। मै०सं०१.६.१२: ८५.५; का०सं० ७.१२२; तै०ब्रा० १.२.१.१३२; आप०श्रौ०सू०५.७.१७२.
आशाश्‌ च सर्वा ब्रूमः। अ०वे० ११.६.६३.
आ शासते प्रति हर्यन्त्य्‌ उक्था। ऋ० १.१६५.४३; वा०सं०३३.७८३; मै०सं०४.११.३३: १६८१३; का०सं० ९.१८३; ऐ०आ०१.२.२.१०
आ शासते मनीषिणः। ऋ० ९.९९.५४.
आ शासानः सुवीर्यम्‌। (मै०सं० सौमनसम्‌) तै०सं० ३.५.५.३१; आप०श्रौ०सू०७.२८.२; मा०श्रौ०सू०१.८.६.२२१. तुल०- अगला एक छो़डकर।
आशासाना मेधपतिभ्यां (का०सं० मै०सं० ०पतये) मेधम्‌। मै०सं०४.१३.४: २०३.८; का०सं० १६.२१; ऐ०ब्रा०२.६.३; कौ०ब्रा०१०४; तै०ब्रा० ३.६.६.१; आ०श्रौ०सू०३.३.१; शां०श्रौ०सू०५.१७.१.
आशासाना सौमनसम्‌। अ०वे० १४.१.४२१; तै०सं० १.१.१०११; का०सं० १.१०१; तै०ब्रा० ३.३.३.२; वै०सू० २.६; आप०श्रौ०सू०२.५.२; मा०श्रौ०सू०१.२.५.१२१; आप०मं०पा० १.२.७१ (आप०गृ०सू० २.४.८). प्रतीकः आशासाना। कौ०सू० ७६.७. तुल०- पूर्व का एक।
आशास्तेऽयं यजमानः। (अथवा यजमानोऽसौ, अथवा यजमानोऽसाव्‌-असौ)। तै०सं० २.६.९.७; मै०सं०४.१३.९: २१२.९; शत०ब्रा० १.९.१.१२; तै०ब्रा० ३.५.१०४; आ०श्रौ०सू०१.९.५; ४.२.९; शां०श्रौ०सू०१.१४.१६; मा०श्रौ०सू०१.३.४.१७.
आ शास्महे पुरुहूत। ऋ० १.३०१०२.
आशिक्षन्तो न शेकिम। तै०ब्रा० २.४.४.९४. देखें- शिक्षन्तो नो०।
आशिक्षायै प्रश्निनम्‌। वा०सं०३०१०; तै०ब्रा० ३.४.१.६.
आशितिम्ने स्वाहा। तै०सं० ७.१.१७.१; का०सं० (अ०) .१.८.
आशिश्लेष दृषदि यत्‌ कपाले। वा०सं०(का०)२.५.२२; तै०ब्रा० ३.७.६.२१२; कौ०सू० ३.७.१९२; आप०श्रौ०सू०३.१०१२. देखें- उपलाम्यां।
आशिषश्‌ च प्रशिषश्‌ च। अ०वे० ११.८.२७१.
आशिषे राधसे महे। सा०वे०१.२०८३. देखें- आ शुषे।
आशिषो यजमानस्य। तै०सं० १.६.१.३; मै०सं०१.४.४: ५२.७; .१.४.९: ५७.१७; का०सं० ५.६; ३२.६.
आशीत्या नवत्या याह्य्‌ अर्वाङ्‌। ऋ० २.१८.६१.
आशीर्‌ ण (तै०सं० का०सं० का०श०सू० आप०श्रौ०सू०; मै०सं० श्रौ०सू०) ऊर्जम्‌ उत सौप्रजास्त्वम्‌। (तै०सं० मै०सं० का०सं० कौ०सू० सुप्र०)
अ०वे० २.२९.३१; तै०सं० ३.२.८.५१; मै०सं० ४.१२.३१: १८५.१३; का०सं० ५.२१; का०सू० १०.५.३१. प्रतीकः आशीर्‌ ण (आप०श्रौ०सू०; मा०श्रौ०सू०) ऊर्जम्‌। वै०सू० २२.१६; आप०श्रौ०सू० ४.१०६; मा०श्रौ०सू०२.५.१.२५.
आशीर्दाया दंपती वामम्‌ अश्नुताम्‌। तै०सं० ३.२.८.४१.
आशीर्‌ ना इत्यादि तथा आशीर्‌ म इत्यादि। देखें- आशीर्‌ ण।
आशीर्वतः। (जांचें- अभ्युन्नयध्वम्‌) का०श०सू०१०५.१० ऊह - शुक्रस्याभ्युन्नयध्वम्‌।
आशीर्वन्तः सुता इमे। ऋ० १.२३.१२.
आ शीर्ष्णः शमोप्यात्‌। (प़ढे- समोप्यात्‌) अ०वे० १.१४.३४.
आशुः काष्ठाम्‌ इवासरन्‌। अ०वे० २.१४.६२.
आशुः पवित्रे अर्षति। ऋ० ९.५६.१२.
आशुं वाजाय यातवे। ऋ० ९.६२.१८२.
आशुं सप्तिम्‌। शां०श्रौ०सू०८.१८.१. देखें- आशुः सप्तिः।
आ शुक्रम्‌ आसुराद्‌ वसु। वा०सं०२०.६७३; मै०सं०३.११.४३: १४५.२; का०सं० ३८.९३; तै०ब्रा० २.६.१३.१३.
आशुङ्गः शिशुको यथा। अ०वे० ६.१४.३२.
आशुं जयन्तम्‌ अनु यासु वर्धसे। ऋ० ५.४४.१४; वा०सं०७.१२४; तै०सं० १.४.९.१४; मै०सं०१.३.११४: ३४.५; शत०ब्रा० ४.२.१.९४. देखें- या
संजयन्तम्‌।
आशुं जेतारं हेतारं रथीतमम्‌। ऋ० ८.९९.७३; अ०वे० २०१०५.३३; सा०वे०१.२८३३.
आशुं त्वाजौ दधिरे देवयन्तः। का०सं० ७.१२३; ३८.१२३; मा०श्रौ०सू०१.५.२.१७३. देखें- आखुं त्वा ये।
आशुं दधिक्रां तम्‌ उ नु ष्टवाम। ऋ० ४.३९.११.
आशुं दूतं विवस्वतः। ऋ० ४.७.४१.
आशुं दूतम्‌ अजिरं प्रत्नम्‌ ईड्‌यम्‌। ऋ० ३.९.८३.
आशुं न चक्रं रथ्येव रह्याँ। ऋ० ४.१.३२; का०सं० २६.११२.
आशुं न वाजंभरं मर्जयन्तः। ऋ० १.६०.५३.
आशुं न वाजयते हिन्वे अर्वा। ऋ० ४.७.११४; का०सं० ७.१६४.
आशुभिश्‌ चिद्‌ यान्‌ वि मुचाति नूनम्‌। ऋ० २.३८.३१.
आ शुभ्रा यातम्‌ अश्विना स्वश्वा। ऋ० ७.६८.११. प्रतीकः आ शुभ्रा। शां०श्रौ०सू०१०.१२.८.
आशुम्‌ अत्यं न वाजिनम्‌। ऋ० १.१३५.५३.
आशुर्‌ अर्ष बृहन्मते। ऋ० ९.३९.११; सा०वे०२.२४८१.
आशुर्‌ ऋतस्य सीदति। ऋ० ९.६४.२०२.
आशुर्‌ दूतो वहाद्‌ इतः। तै०सं० ४.१.४.३४.
आशुर्‌ न रश्मिं तुव्योजसं गोः। ऋ० ४.२२.८४.
आशुर्‌ निमेषः फणो द्रवन्न्‌ अतिद्रवन्‌। तै०ब्रा० ३.१०.१.४.
आशुर्‌ भव वाज्य्‌ अर्वन्‌। वा०सं०११.४४२; तै०सं० ४.१.४.२२; मै०सं०२.७.४२; ७९.१; का०सं० १६.४२; शत०ब्रा० ६.४.४.३.
आशुर्‌ विपश्चित्‌ पतयन्‌ पतंगः। अ०वे० १३.२.३१२.
आशुश्‌ चनेद्‌ अभिपित्वं जगाम। ऋ० ७.१८.९२.
आशुश्‌ चासि मेध्यश्‌ च (मै०सं० चासि) सप्ते। वा०सं०२९.३२; तै०सं० ५.१.११.१२; मै०सं०३.१६.२२: १८४.२; का०सं०अ० ६.२२.
आशुः शिशानो वृषभो न भीमः। (तै०सं० मै०सं० का०सं० युध्मः) ऋ० १०१०३.११; अ०वे० १९.१३.२१; सा०वे० २.११९९१; वा०सं० १७.३३१; तै०सं० ४.६.४.११; मै०सं० २.१०४१: १३५.९; का०सं० १८.५१; शत०ब्रा० ९.२.३.६. प्रतीकः आशुः शिशानः। आ०श्रौ०सू० १.१२.२७; मा०श्रौ०सू० ६.२.५; आप०श्रौ०सू० १७.१४.७; बृ०पा०सं० ९.१८९. तुल०- बृ०उप० ८.१३४५ अस्‌ अप्रतिरथ की तरह निर्देशित (जांचें- सूक्त): देखें- अप्रतिरथ।
आशुषणासो मिथो अर्णसातौ। ऋ० ४.२४.४२.
आ शुषे राधसे महे। ऋ० ८.९३.१६३. देखें- आशिषे इत्यादि।
आशुस्‌ त्रिवृत्‌। वा०सं०१४.२३; तै०सं० ४.३.८.१; ५.३.३.१; मै०सं०२.८.४: १०९.३; का०सं० १७.४; २०१२, १३; शत०ब्रा० ८.४.१.९; का०श०सू०१७.१०६;
आप०श्रौ०सू० १७.२.९; मा०श्रौ०सू०६.२.१.
आशुः सप्तिः। वा०सं०२२.२२; तै०सं० ७.५.१८.१; मै०सं०३.१२.६: १६२.८; का०सं० (अ०) .५.१४; शत०ब्रा० १३.१.९.५; तै०ब्रा० ३.८.१३.२.
देखें- आशुं सप्तिम्‌
आशून्‌ इव सुयमान्‌ अह्व ऊतये। अ०वे० ४.२७.१३. देखें- आशून्‌ हुवे।
आशून्‌ पिपृतम्‌ अर्वतः। ऋ० ६.६०१२२; सा०वे०२.५०१२.
आशून्‌ हुवे सुयमान्‌ ऊतये। तै०सं० ४.७.१५.४३, ५३; मै०सं०३.१६.५३ (द्वितीयांश): १९१.११, १५; का०सं० २२.१५३ (द्वितीयांश). देखें- आशून्‌
इव।
आ शृणोता परिक्षितः। अ०वे० २०१२७.७४; शां०श्रौ०सू०१२.१७.१.१४.
आशृण्वती नाथिता घोषबुद्धा। अ०वे० ५.२०.५२.
आशृण्वतीर्‌ आपो अर्वाग्‌ अतिष्ठन्‌। ऋ० ५.४५.१०४.
आशृण्वते अदृपिताय मन्म। ऋ० ४.३.३१.
आशृण्वन्तं यवं देवम्‌। अ०वे० ६.१४२.२१.
आशृण्वन्ती नवमानस्य मर्ताः। ऋ०वे० १.१९०.१४
आ शेकुर्‌ इत्‌ सधमादं सखायः। ऋ० १०८८.१७३; नि० ७.३०३.
आशेव ते दृशे भूम्यासम्‌। आप०मं०पा० २.२१.१३ (आप०गृ०सू० ८.२२.१३).
आ श्येनस्य जवसा नूतनेन। ऋ० १.११८.१११.
आ श्येनासो न पक्षिणो वृथा नरः। ऋ० ८.२०.१०३.
आ श्रावय। वा०सं०१९.२४; का०सं० ३१.१३; तै०सं० १.६.११.१, २ (द्वितीयांश), ३, ४; ३.३.७.२, ३; आप०श्रौ०सू०३.१६.१७. तुल०- आश्रावयो,
ओं श्रावय, ओ श्रावय तथा श्रावय।
आश्रावयति श्लोकेन। ऋ० ५.८२.९२; मै०सं०४.१२.६२: १९८.१; का०सं० १०.१२२.
आश्रावयन्त इव श्लोकम्‌ आयवः। ऋ० १.१३९.३२.
आश्रावयन्तो नि विषे रमध्वम्‌। अ०वे० ५.१३.५४.
आश्रावय यज्ञं देवेष्व्‌ आश्रावय मां मनुष्येषु कीर्त्यै यशसे ब्रह्मवर्चसाय। आ०श्रौ०सू०१.३.२३.
आश्रावयेति स्तोत्रियाः। वा०सं०१९.२४१.
आश्रावयो श्रावय श्रावयोम्‌ आश्रावय। आप०श्रौ०सू०२.१५.३. तुल०- नीचे आ श्रावय।
आश्रावितम्‌ अत्याश्रावितम्‌। तै०ब्रा० ३.७.११.११; आप०श्रौ०सू०३.११.२१.
आश्राव्य सीद होतः। का०श०सू०८.२.३०
आश्रुताय त्वा। आ०श्रौ०सू०५.२०.८.
आश्रुतिर्‌ उत्तरतो धातुर्‌ आधिपत्ये रायस्पोषं मे दाः। वा०सं० ३७.१२; शत०ब्रा० १४.१.३.२२. देखें- अगला।
आश्रुतुर्‌ उत्तरतो मित्रावरुणयोर्‌ आधिपत्ये श्रोत्रं मे दाः। मै०सं०४.९.३: १२४.३; तै०आ० ४.५.३, ४. देखें- पूर्व का।
आश्रुत्कर्ण श्रुधी हवम्‌। ऋ० १.१०.९१; आ०श्रौ०सू० ७.८.३; नि० ७.६. प्रतीकः आश्रुत्कर्ण। शां०श्रौ०सू०१२.२६.६.
आश्रुत्यै त्वा। आ०श्रौ०सू०५.१८.१३.
आश्रुत्यै त्वावाचीन्द्रायोक्थं देवेभ्यः। शां०श्रौ०सू०८.२४.३.
आश्रेषं वव्रिवाससम्‌। अ०वे० ८.६.२३.
आश्रेषा नक्षत्रम्‌। तै०सं० ४.४.१०.१. देखें- अश्लेषा।
आश्रेषाभ्यः स्वाहा। तै०ब्रा० ३.१.४.७.
आश्रेषा येषाम्‌ अनुयन्ति चेतः। तै०ब्रा० ३.१.१.५२.
आश्वघ्नस्य वावृधे सूनृताभिः। ऋ० १०.६१.२१४.
आश्वमेधस्य रोहिता। ऋ० ८.६८.१५३.
आश्वमेधे सुपेशसः। ऋ० ८.६८.१६३.
आश्वयुज्यै पौर्णमास्यै स्वाहा। शां०गृ०सू०४.१६.२.
(ओं) आश्वलायनं शौनकं तर्पयामि। बौ०ध०सू०२.५.९.१४. देखें- अगला।
आश्वलायनम्‌। (जांचें- तर्पम्यामि) आ०गृ०सू०३.४.४; शां०गृ०सू० ४.१०३. देखें- पूर्व का।
आश्विनः पयस्य्‌ आनीयमाने। वा०सं०३९.५.
आश्विनं तेजः। वा०सं०१९.८; का०सं० ३७.१८; तै०ब्रा० २.६.१.५; आप०श्रौ०सू०१९.७.४.
आश्विनश्‌ च मे प्रतिप्रस्थानश्‌ च मे। वा०सं०१८.१९; तै०सं० ४.७.७.१; मै०सं०२.११.५: १४३.४; का०सं० १८.११.
आश्विनस्‌ ते श्रोत्रं पात्व्‌ असौ। आ०श्रौ०सू०६.९.३. देखें- श्रोत्रं त आश्विनः।
आश्विना अधों। देखें-आश्विनाव्‌ इत्यादि।
आश्विना गमथो हूयमाना। ऋ० ४.४३.४२.
आश्विना यातम्‌ अधराद्‌ उदक तात्‌। ऋ० ७.७२.५२; ७३.५२.
आश्विनाव्‌ (मै०सं०आश्विना) अधोरामौ ब्रह्वोः। वा०सं०२४.१; मै०सं० ३.१३.२: १६८.११.
आश्विनाव्‌ अश्वावत्या। ऋ० १.३०१७१; आ०श्रौ०सू० ४.१५.२; शां०श्रौ०सू० ६.६.२. तुल०- ऐ०ब्रा० ७.१६.११; बृहदा० ३.१०२.
आश्विना वसुमन्तं वहेथाम्‌। ऋ० ७.७१.३४.
आश्विन्या प्रतिधीयताम्‌। आप०श्रौ०सू०१४.३३.८४.
आ श्वैत्रेयस्य जन्तवः। ऋ० ५.१९.३१. प्रतीकः आ श्वैत्रेयस्य। वृ०ह०सं०८.४१.
आ षष्ट्‌या सप्तत्या सोमपेयम्‌। ऋ० २.१८.५४.
आषाढं युत्सु इत्यादि। देखें-अषाढं इत्यादि।
आषाढं उग्रं इत्यादि। देखें-अषाढम्‌ इत्यादि।
आष्ट (मै०सं०का०सं० आष्ठाः) प्रतिष्ठाम्‌ अविदद्‌ धि (मै०सं० अविदो हि; का०सं० अविदो नु) गाधम्‌। तै०सं० ४.३.११.४२; मै०सं०२.१३.१०२:
१६१.१; का०सं० ३९.१०२; पा०गृसू० ३.३.५२.
आष्टाभिर्‌ दशभिः सोमपेयम्‌। ऋ० २.१८.४३.
आष्ट्रयां (अ०वे० आष्ट्री) पदं कृणुते अग्निधाने। ऋ० १०१६५.३२; अ०वे० ६.२७.३२; मा०गृ०२.१७.१२.
आष्ठाः इत्यादि। देखें-आष्ट इत्यादि।
आ स एतु य ईवद्‌ आ। ऋ० ८.४६.२११; शां०श्रौ०सू०१६.११.२४. तुल०- बृहदा०६.८०
आ संयतम्‌ इन्द्र णः स्वस्तिम्‌। ऋ० ६.२२.१०१; अ०वे० २०३६.१०१.
आ सखायः सबर्दघाम्‌। ऋ० ६.४८.१११.
आसङ्गस्य स्वनद्रथः। ऋ० ८.१.३२४.
आसङ्गो अग्ने दशभिः सहस्रैः। ऋ० ८.१.३३२.
आ सजन्त्व्‌ अमित्रान्‌। अ०वे० ११.१६.३४
आसङ्‌ जुह्वानम्‌ अमृतस्य योनौ। वै०सू० १४.१४.
आ सत्याभिर्‌ इन्द्रं द्युम्नहूतिभिः। ऋ० १.१२९.७६.
आ सत्येन रजसा इत्यादि। देखें-’आ कृष्णेन रजसा‘ इत्यादि।
आ सत्यो यातु मघवाँ ऋजीषी। ऋ० ४.१६.११; अ०वे० २०७७.११; ऐ०ब्रा०५.२१.३; ६.१८.५; कौ०ब्रा०२५.७, ८; २६.१६; गो०ब्रा० २.५.१५;
शां०श्रौ०सू०१८.१९.८; वै०सू० ३३.१७. प्रतीकः आ सत्यो यातु। आ०श्रौ०सू०७.४.९; ८.७.२४; शां०श्रौ०सू०१०११.७; ११.१४.११; १२.३.१३. तुल०- बृहदा०४.१२७.
आ सत्वनैर्‌ अजति हन्ति वृत्रम्‌। ऋ० ५.३७.४३.
आ स देवेषु वृश्चते। अ०वे० १२.४.६२, १२३.
आसद्या बर्हिर्‌ भरतस्य सूनवः। ऋ० २.३६.२३; अ०वे० २०.६७.४३.
आसद्यास्मिन्‌ बर्हिषि मादयध्वम्‌। ऋ० ६.५२.१३४; अ०वे० १८.१.४२३; ३.२०४; ४.४६३; वा०सं०२.१८४; ३३.५३४; तै०सं० १.१.१३.३४; २.४.१४.५४;
मै०सं०४.१२.१४: १७९.८; शत०ब्रा० १.८.३.२५; तै०ब्रा० २.८.६.५४. तुल०- अगले दो।
आसद्यास्मिन्‌ बर्हिषि मादयस्व। ऋ० १०१७.८३. तुल०- पूर्व के दो।
आसद्यास्मिन्‌ बर्हिषि मादयेथाम्‌। ऋ० ६.६८.११४; अ०वे० ७.५८.२४. तुल०- पूर्व का तथा अगला।
आ स द्युमां अमवान्‌ भूषति द्यून्‌। ऋ० १०११.७४; अ०वे० १८.१.२४४.
आसन्‌ दधिषे अश्विना ववृत्याः। ऋ० १०.७३.३४.
आसन्‌ दशशता उत। अ०वे० ५.१८.१०२.
आसन्दी नाभिर्‌ उदरं न माता। वा०सं०१९.८६४; मै०सं०३.११.९४: १५३.१४; का०सं० ३८.३४; तै०ब्रा० २.६.४.३४.
आसन्दी रूपं राजासन्द्यै। वा०सं०१९.१६१.
आसन्दीवति धान्यादम्‌। ऐ०ब्रा०८.२१.३१; शत०ब्रा० १३.५.४.२१; शां०श्रौ०सू०१६.९.११.
आसन्ना उदभिर्‌ यथा। अ०वे० २०१३४.१२. देखें- अरालाग्‌ उदभर्त्सत।
आसन्न्‌ आ (सा०वे०पञ्च०ब्रा०आसन्‌ नः) पात्रं जनयन्त (का०सं० ०तु) देवाः। ऋ० ६.७.१४; सा०वे०१.६७४; २.४९०४; वा०सं० ७.२४४; ३३.८४;
तै०सं० १.४.१३.१४; मै०सं० १.३.१५४: ३६.३; का०सं० ४.५४; पञ्च०ब्रा० ४.६.२२; शत०ब्रा० ४.२.४.२४४.
आसन्निषून्‌ हृत्स्वसो मयोभून्‌। ऋ० १.८४.१६३; अ०वे० १८.१.६३; तै०सं० ४.२.११.३३; मै०सं०३.१६.४३: १९०५; का०सं० (अ०) .५.२१३; नि०
१४.२५३. देखें- आसन्न्‌ एषाम्‌।
आसन्न्‌ उक्था पान्ति ये। ऋ० ५.१८.४२.
आसन्न्‌ एषन्त श्रुत्या उपाके। ऋ० ८.९६.३४.
आसन्न्‌ एषाम्‌ अप्सुवाहो मयोभून्‌। सा०वे०१.३४१३. देखें- आसन्निषून्‌।
आसन्यान्‌ मा मन्त्रात्‌ पाहि (मा०श्रौ०सू० पाहि पुरा) कस्याश्‌ चिद्‌ अभिशस्त्याः (आ०श्रौ०सू०अभिशस्त्यै स्वाहा)। तै०सं० ३.१.७.१;
आ०श्रौ०सू०४.१३.१; आप०श्रौ०सू०१२.३.९; मा०श्रौ०सू०२.३.१.२.
आस पूर्वासु मरुतो व्युष्टिषु। ऋ० ८.२०.१५२.
आ समुद्रम्‌ अदधाद्‌ अन्तरिक्षे। अ०वे० १३.३.२२२.
आ समुद्रा अचुच्यवः। मै०सं०१.३.३६१: ४२.१७. देखें- आ सीम्‌ उग्रा, तथा आस्मिन्न्‌ उग्रा।
आ समुद्राणि पप्रथुः पुरूणि। ऋ० ६.७२.३४.
आ समुद्राद्‌ अवराद्‌ आ परस्मात्‌। ऋ० ७.६.७३.
आ समुद्राद्‌ आन्तरिक्षात्‌ प्रजापतिर्‌ उदधिं च्यावयाति। तै०सं० ३.५.५.२. प्रतीकःआ समुद्रात्‌ आप०श्रौ०सू०१३.९.१५.
आसं मनः। तै०ब्रा० १.७.९.३. आप्तं की त्रुटि इत्यादि, जो दृष्टव्य है।
आ सर्वतातिम्‌ अदितिं वृणीमहे। ऋ० १०.१००१४-११४.
आसवं विश्वदेव्यम्‌। वा०सं०२२.१४२.
आ सवं सवितुर्‌ यथा। ऋ० ८.१०२.६१; तै०सं० ३.१.११.८१; मै०सं०४.११.२१: १६७.१; का०सं० ४०१४१; आ०श्रौ०सू० २.८.३. प्रतीकः आ सवम्‌।
मा०श्रौ०सू०५.१.६.३८.
आसवं देववीतये। वा०सं०२२.१३३.
आसस्राणासः शवसानम्‌ अछ। ऋ० ६.३७.३१; नि० १०३१. तुल०- बृहदा०५.१०७.
आसहस्रकृत्वस्‌ ते नमः। तै०आ० ४.२८.१.
आ सहस्रं पथिभिर्‌ इन्द्र राया। ऋ० ६.१८.१११.
आ सहस्राणि दद्महे। ऋ० ९.५८.३२; सा०वे०२.४०९२.
आसा गर्भम्‌ अचक्रिरन्‌। ऋ० ८.६.२०२.
आसा गावो वन्द्यासो नोक्षणः। ऋ० १.१६८.२४.
आ साच्यं कुपयं वर्धनं पितुः। ऋ० १.१४०.३४.
आसातै विदथा वदन्‌। अ०वे० १८.३.७०४.
आसादयन्‌ निषादयन्‌ संसादनः संसन्नः सन्नः। तै०ब्रा० ३.१०.१.३.
आ सादय पायया चा मधूनि। ऋ० ३.५७.५४.
आ सादय बर्हिषि यक्षि च प्रियम्‌। ऋ० १.३१.१७४.
आसा देवा हविर्‌ अदन्त्य्‌ आहुतम्‌। ऋ० २.१.१४२. तुल०- ’त्वे देवा‘ इत्यादि।
आ सानु शुष्मैर्‌ नदयन्‌ पृथिव्याः। ऋ० ७.७.२३.
आसाने भिर्‌ यजमानो मियेधैः। ऋ० ६.५१.१२३.
आसा भारत निष्कृतं न योषणा। ऋ० १०४०.६.४.
आसां पूर्वासाम्‌ अहसु स्वसृणाम्‌। ऋ०वे० १.१२४.९१
आसां प्रजानाम्‌ एषां पशूनाम्‌। (का०सं० पुरुषाणाम्‌ एषां पशूनाम्‌) वा०सं०१६.४७३; का०सं० १७.१६३; शत०ब्रा० ९.१.१.२४. देखें- एषां पशूनाम्‌
तथा एषां पुरुषाणाम्‌।
आ सायकं मघवादत्त वज्रम्‌। ऋ० १.३२.३३. अ०वे० २.५.७३; तै०ब्रा० २.५.४.२३.
आसा यद्‌ अस्य पयो अक्रत स्वम्‌। ऋ० १०१.३३.
आसा वह्निं न शोचिषा विरप्शिनम्‌। ऋ० १०.११५.३३.
आसा वह्निर्‌ नो अछ। ऋ० १.१२९.५७.
आसा वाजेषु सासहत्‌। ऋ० ५.२३.१४; तै०सं० १.३.१४.७४.
आसा विधर्मन्‌ मन्यसे। ऋ० ५.१७.२२.
आसाविवासन्न्‌ अदितिम्‌ उरुष्येत्‌। ऋ० १.१५२.६४.
आ साविषद्‌ अर्शसानाय शरुम्‌। ऋ० १०.९९.७२.
आ साविषद्‌ वसुपतिर्‌ वसूनि। ऋ० ७.४५.३२; मै०सं०४.१४.६२: २२३.१७; तै०ब्रा० २.८.६.१२.
आसा सचन्त सूरयः। ऋ० ५.१७.५२.
आ सिञ्चतु प्रजापतिः। ऋ० १०.१८४.१३; अ०वे० ५.२५.५३; शत०ब्रा० १४.९.४.२०३; बृह०उप० ६.४.२०३; सा०मं०ब्रा० १.४.६३; आप०मं०पा०
१.१२.१३; हि०गृ०सू०१.२५.१३; मा०गृ० २.१८.२३; पा०गृसू०१.१३३ (समा०टि०; देखें-स्पेजर, जातकर्म, पृ०१८).
आसिञ्चन्तीर्‌ अवनयः समुद्रम्‌। ऋ० ५.८५.६४.
आसिञ्चन्‌ धन्वन्य्‌ उदकम्‌। अ०वे० ६.१००२२.
आ सिञ्च सर्पिर्‌ घृतवत्‌ समङ्‌धि। अ०वे० १२.३.४५३. प्रतीकः आ सिञ्च सर्पिः कौ०सू० ६२.१७.
आ सिञ्चस्व जठरे मध्व ऊर्मिम्‌। ऋ० ३.४७.१३; वा०सं०७.३८३; वा०सं०(का०)२८.१०३; तै०सं० १.४.१९.१३; मै०सं०१.३.२२३: ३८.२; का०सं०
४.८३; नि० ४.८३.
आ सिञ्चोदकम्‌ अव धेह्य्‌ एनम्‌। अ०वे० ९.५.५२. प्रतीकः आ सिञ्च। कौ०सू० ६४.१२. खंडः अव धेहि। कौ०सू० ६४.१३.
आसिताय स्वाहा। तै०सं० ७.१.१९.२; का०सं० (अ०) १.१०
आ सिन्धोर्‌ आ परावतः। ऋ० १०१३७.२२; अ०वे० ४.१३.२२; तै०ब्रा० २.४.१.८२; तै०आ० ४.४२.१२.
आसिष्यते स्वाहा। तै०सं० ७.१.१९.२; का०सं० (अ०) १.१०
आ सीदतं स्वम्‌ उ लोकं विदाने। ऋ० १०.१३.२३; अ०वे० १८.३.३८४; ऐ०ब्रा०१.२९.७; तै०आ० ६.५.१३.
आ सीदत चकृमा वः स्योनम्‌। ऋ० १०७०८२.
आ सीदतां उप्रयते ह बर्हिषि। तै०आ० ६.५.१३.
आ सीदतु कलशं देव इन्दुः। सा०वे०१.५३५४. देखें- आ सीदाति।
आ सीदतु बर्हिषि मित्रो अर्यमा। सा०वे०१.५०३ देखें- आ सीदन्तु।
आसीदद्‌ विश्वा भुवनानि सम्राट्‌। ऋ० ८.४२.१३; वा०सं०४.३०३; तै०सं० १.२.८.१३; मै०सं०१.२.६३: १५.८; ३.७.८३: ८६.१०; का०सं० २.६३;
शत०ब्रा० ३.३.४.४.
आ सीदन्तु बर्हिषि मित्रो (तै०ब्रा० मित्रो वरुणो) अर्यमा। ऋ० १.४४.१३३; वा०सं०३३.१५३; तै०ब्रा० २.७.१२.५३. देखें- आ सीदतु इत्यादि।
आ सीद पृष्ठम्‌ अमृतस्य धाम। कौ०सू० २.३७२.
आसीद सदनं स्वम्‌। आ०श्रौ०सू०३.१४.१३४, १३५; आप०श्रौ०सू०९.१६.११४, ११५.
आ सीदाति कलशं देवयुर्‌ नः। ऋ० ९.९७.४४. देखें- आ सीदतु कलशं।
आसीन ऊर्ध्वाम्‌ उपसि क्षिणाति। ऋ० १०.२७.१३३; नि० ६.६.
आसीना अन्तर्‌ अभि सोमम्‌ अक्षरन्‌। ऋ० ९.७८.३२.
आसीना उर्ध्वं रभसं वि मिन्वन्‌। ऋ० ३.३१.१२४.
आसीनाम्‌ ऊर्जम्‌ उप ये सचन्ते। अ०वे० १८.४.४०३. देखें- मासीमाम्‌।
आसीना मृत्युं नुदता सधस्थे। अ०वे० १२.२.३०३. प्रतीकः आसीनाः। कौ०सू० ७२.१०
आसीनाय स्वाहा। वा०सं०२२.७; तै०सं० ७.१.१९.२; मै०सं० ३.१२.३: १६०१४; का०सं० (अ०) .१.१०
आसीनायोत ते नमः। वा०सं०११.२.१५४; ४.७४.
आसीनासो अरुणीनाम्‌ उपस्थे। ऋ० १०.१५.७१; अ०वे० १८.३.४३१; वा०सं०१९.६३१.
आ सीम्‌ अरोहत्‌ सुयमा भवन्तीः। ऋ० ३.७.३१.
आ सीम्‌ उग्रा अचुच्यवुः। का०सं० ३०६१. देखें नीचे- आ समुद्रा।
आसुः। (खिल का कोई प्रकार) बृहदा०८.५९.
आ सुक्रतुम्‌ अर्यमणं ववृत्याम्‌। ऋ० ७.३६.४४.
आ सुक्रतो तनूष्व्‌ आ। ऋ० ९.६५.३०२; सा०वे०२.४८९२.
आसु गोषूप पृच्यताम्‌। ऋ० ६.२८.८२; तै०ब्रा० २.८.८.१२२; ला०श्रौ०सू०३.३.४२. देखें - अस्मिन्‌ गोष्ठ।
आ सुग्म्याय सुग्म्यम्‌। ऋ० ८.२२.१५१.
आ सुते सिञ्चत श्रियम्‌। ऋ० ८.७२.१३१; सा०वे०२.८३०१; वा०सं० ३३.२११; ऐ०ब्रा० १.२२.२; कौ०ब्रा०८.७; आ०श्रौ०सू० ४.७.४; शां०श्रौ०सू०
५.१०११.
आ सुत्राव्णे सुमतिम्‌ आवृणानः। अ०वे० १९.४२.३२. देखें- ओषिष्ठदाव्ने तथा भूयिष्ठदाव्ने।
आ सुभूतम्‌ असुषवुः। तै०ब्रा० ३.७.९.२; आप०श्रौ०सू०१३.१.११.
आ सुमतिं वृणीमहे। तै०ब्रा० २.४.८.२२.
आ सुम्नं यक्षते दिवि। ऋ० ८.१९.४४; सा०वे०२.७६४४.
आसुरं चाभिचारिकम्‌। शां०गृ०सू०१.१०.९२.
आसुरस्य च हस्तिनः। अ०वे० ३.२२.४४.
आसुरी चक्रे प्रथमा। अ०वे० १.२४.२१.
आसुरी माया स्वधया कृतासि। वा०सं०११.६९२; तै०सं० ४.१.९.२२; मै०सं०२.७.७२: ८२.१५; ३.१.९: ११.१६; का०सं० १६.७२; शत०ब्रा० ६.६.२.६.
आ सुवानः सोम कलशेषु सीदसि। ऋ० ९.८६.४७४.
आ सुवोर्जम्‌ इषं च नः। ऋ० ९.६६.९२; आर०सं०५.७२; वा०सं० १९.३८२; ३५.१६२; वा०सं०(का०)८.१२.१२; २९.३७२; तै०सं० १.३.१४.८२; ४.२९.१२; ५.५.२२; ६.६.२२; मै०सं० १.३.३१२: ४१.१; १.५.१२: ६६.८; का०सं० ४.११२; शत०ब्रा० २.२.३.२२२; तै०आ० २.५.१२.
आ सुष्टुती नमसा वर्तयध्यै। ऋ० ५.४३.२१.
आ सुष्टुती रोदसी विश्वमिन्वे। ऋ० ३.३८.८३.
आसु ष्मा णो मघवन्न्‌ इन्द्र पृत्सु। ऋ० ६.४४.१८१.
आ सुष्वयन्ती यजते उपाके (अ०वे० जो़डता है- उषासानक्ता, टिप्पणी रूप में।) ऋ० १०११०६१; अ०वे० ५.१२.६१; २७.८२; वा०सं०२९.३११;
मै०सं०४.१३.३१: २०२.४; का०सं० १६.२०१; तै०ब्रा० ३.६.३.३१; नि० ८.१११.
आ सुस्रसः सुस्रसः। अ०वे० ७.७६.११. प्रतीकः आ सुस्रसः। कौ०सू० ३१.१६.
आसु स्वासु वंसगः। ऋ० १०.१४४.३२.
आसूदयन्त तनुवः सुजाताः। तै०ब्रा० २.४.५.६४. इसलिए प्रकरण गलती से भाष्य असूदयन्त, जो दृष्टव्य है।
आ सूर्यं रोहयद्‌ दिवि। ऋ० १.७.३२; अ०वे० २०३८.६२; ४७.६२; ७०९२; सा०वे०२.१४९२; मै०सं०२.१३.६२: १५५.१; तै०ब्रा० १.५.८.२२.
आ सूर्यं रोहयो दिवि। ऋ० ८.८९.७२; ९.१०७.७४; १०१५६.४२; सा०वे०२.७८१२; २.८८०२; तै०सं० १.६.१२.२२; का०सं० २.१४२; ८.१६.४
आ सूर्यम्‌ अजभर्तन। ऋ० १०.७२.७४.
आसूर्यम्‌ अन्यान्‌ स्वापय। खि०ऋ० ७.५५.१३. देखें- ओत्सूर्यम्‌।
आ सूर्यम्‌ ऐरयतं दिवि प्रभुम्‌। ऋ० ७.८२.३२.
आ सूर्यस्य दुहिता ततान। ऋ० ३.५३.१५३.
आ सूर्यस्य बृहतो बृहन्न्‌ अधि। ऋ० ९.७५.१३; सा०वे०१.५५४३; २.५०३.
आ सूर्याद्‌ अभरन्‌ घर्मम्‌ एते। ऋ० १०.१८१.३४.
आ सूर्यायै तस्थथुः। ऋ० ८.२२.१४.
आ सूर्ये न रश्मयो ध्रुवासः। ऋ० १.५९.३१.
आ सूर्येव विधतो रथं गात्‌। ऋ० १.१६७.५३.
आ सूर्यो अरुहच्‌ छुक्रम्‌ (मै०सं० ०हङ्‌ शु०) अर्णः। ऋ० ५.४५.१०१; ७.६०.४२; मै०सं०४.१२.४२: १८७.१५.
आ सूर्यो न भानुमद्भिर्‌ अर्कः। ऋ० ६.४.६१.
आ सूर्यो बृहतस्‌ तिष्ठद्‌ अज्रान्‌। ऋ० ४.१.१७.३
आ सूर्यो भात्य्‌ उच्छिष्टे। अ०वे० ११.७.१४३.
आ सूर्यो यातु सप्ताश्वः क्षेत्रम्‌। ऋ० ५.४५.९१.
आसृज ग्राव्णः। शत०ब्रा० ४.३.५.१८; का०श्रौ०सू० १०४.९.
आ सोता परि षिञ्चत। ऋ० ९.१०८.७१; सा०वे०१.५८०१; २.७४४१; ष०वि०ब्रा० १२.५.३.
आसो बलासो भवतु। अ०वे० ९.८.१०१.
आ सोमं यातं द्रविणो दधाना। ऋ० ६.६९.३२; गो०ब्रा० २.४.१७२.
आ सोमं मधुमत्तमम्‌। ऋ० ८.९.७३; अ०वे० २०.१४०.२३.
आ सोम सुवानो (सा०वे० स्वानो) अद्रिभिः। ऋ० ९.१०७.१०१; सा०वे०१.५१३१; २.१०३९१.
आ सोमेभिर्‌ उरु स्फिरम्‌। ऋ० ८.१.२३४.
आ सोमो अस्मां अरुहद्‌ विहायाः। ऋ० ८.४८.११३.
आ सोमो वस्त्रा रभसानि दत्ते। ऋ० ९.९६.१४; सा०वे०१.५३३४.
आस्कन्दाय सभास्थाणुम्‌। वा०सं०३०.१८. देखें- कलये इत्यादि।
आस्कन्दोऽयानाम्‌। तै०सं० ४.३.३.२; मै०सं०२.७.२०: १०५.१९; का०सं० ३९.७.
आ स्कन्नाज्‌ जायते वृषा। तै०ब्रा० ३.७.१०४२. तै०आ० ४.१३.१२; आप०श्रौ०सू०९.६.७२.
आस्क्राः पचतवाहसः। शां०श्रौ०सू०८.२१.१.
आस्क्रे सपत्नी अजरे अमृक्ते। ऋ० ३.६.४३.
आस्तां जाल्म (का०सं० जल्म) उदरं श्रंशयित्वा। (का०सं० स्रंसयित्वा) अ०वे० ४.१६.७३; का०सं० ४.१६३.
आस्तीकवचनं (महा०आस्तीकस्य वचः) श्रुत्वा। खि०ऋ० १.१९१.६१; महा०१.५८.२६१.
आस्तीकवचनं स्मर। खि०ऋ० १.१९१.५४; महा०१.२८.२५४.
आ स्तुतासो मरुतो विश्व ऊती। ऋ० ७.५७.७१.
आ स्तेनं द्रुपदे जहि। अ०वे० १९.४७.९२; ५०१४.
आस्ते भग आसीनस्य। ऐ०ब्रा०७.१५.३१; शां०श्रौ०सू०१५.१९१.
आस्ते यम उप याति देवान्‌। अ०वे० ४.३४.३३.
आ स्तोभति श्रुतो युवा स इन्द्रः। सा०वे०१.४४५२; २.४६४२; ऐ०आ०५.२.२.११; शां०श्रौ०सू०१८.१५.५२.
आ स्तोम इन्द्र यछतु। ऋ० ४.३२.१५२.
आ स्तोमासो अवृत्सत। ऋ० ८.१.२९४.
आस्त्रबुध्नाय वेन्यम्‌। ऋ० १०.१७१.३२.
आस्थाता ते जयतु जेत्वानि। ऋ० ६.४७.२६४; अ०वे० ६.१२५.१४; वा०सं०२९.५२४; तै०सं० ४.६.६.५४; मै०सं०३.१६.३४: १८६.८; का०सं०
(अ०)६.१४; सा०मं०ब्रा०१.७.१६४; गो०गृ०सू०३.४.३२; नि० ९.१२४. प्रतीकः आस्थाता ते। खा०गृ०सू०३.१.३०
आस्थाद्‌ उदस्थाद्‌ अजनिष्ट विप्रः। का०सं० ३९.११.
आस्थाद्‌ रथं सविता चित्रभानुः। ऋ० १.३५.४३; मै०सं०४.१४.६३: २२३.१६; तै०ब्रा० २.८.६.१३.
आस्थाद्‌ रथं स्वधया युज्यमानम्‌। ऋ० ७.७८.४३.
आस्थानम्‌ असितं तव। अ०वे० १.२३.३२; तै०ब्रा० २.४.४.१२.
आस्थानम्‌ अस्य भूतस्य। अ०वे० १.३२.२३.
आस्थाने पर्वता अस्थुः। अ०वे० ६.७७.१३; ७.९६.१३.
आस्थापयत मातरं जिगत्नुम्‌। अ०वे० ५.२.६३. देखें- आ मातरा स्थापयसे।
आस्थापयन्त तृतीयेन कर्मणा। ऋ० १०.५६.६२.
आस्थापयन्त युवतिं युवानः। ऋ० १.१६७.६१.
आस्थाया याहि नो बलिम्‌। तै०आ० १.३१.१४.
आस्थितं हृदयामयम्‌। अ०वे० ६.१४.१२.
आस्नस्‌ ते गाथा अभवन्‌। अ०वे० १०.१०.२०१.
आस्नाने तां नि दध्मसि। अ०वे० १४.२.६५४.
आस्नेयीश्‌ च वास्तेयीश्‌। च अ०वे० ११.८.२८१.
आस्नो यत्‌ सीम्‌ अमुञ्चतं वृकस्य। ऋ० १.११७.१६२; नि० ५.२१२.
आस्नो वृकस्य वर्तिकाम्‌ अभीके। ऋ० १.११६.१४१.
आस्पात्रं जुहूर्‌ देवानाम्‌। तै०सं० २.५.९.३; शत०ब्रा० १.४.२.१३; तै०ब्रा० ३.५.३.१; आ०श्रौ०सू०१.३.६; शां०श्रौ०सू०१.४.२१.
आस्मभ्यं सवितर्‌ वह। अ०वे० १४.१.६२४. देखें- ताम्‌ अस्यै सवितस्‌।
आस्मा अशृण्वन्न्‌ आशाः। अ०वे० १९.५२.३३. देखें- प्रास्मा आशा।
आस्माकं पुनरागमात्‌। (आ०श्रौ०सू० ०आयनात्‌) मै०सं० १.५.१४ (नवमांश): ८२.१५; ८३.१, ३, ५५, ६, ११, १४, १८५; ८४.१०५; का०सं० ७.३४;
आ०श्रौ०सू०२.५.२५, १२५; आप०श्रौ०सू० ६.२४.३ (तृतीयांश), ४५, ६ (तृतीयांश) मा०श्रौ०सू० १.६.३.७; शां०गृ०सू०३.६.२५.
आ स्मा कामं जरितुर्‌ आ मनः पृण। ऋ० ८.२४.६३.
आस्माकोऽसि। वा०सं०४.२४; मै०सं०१.२.५: १४.३; ३.७.४: ७९.१४; का०सं० २.६; २४.५; शत०ब्रा० ३.३.२.७; का०श०सू०७.७.९; मा०श्रौ०सू०२.१.४.१. देखें- अमत्योऽसि।
आस्माञ्‌ जगम्याद्‌ अहिशुष्म सत्वा। ऋ० ५.३३.५३.
आस्मात्‌ सधस्ताद्‌ ओरर्‌ अन्तरिक्षात्‌। तै०ब्रा० ३.७.९.२; आप०श्रौ०सू०१३.१.११. तुल०- अथवा अन्तरिक्षम्‌।
आ स्मा रथं वृषपाणेषु तिष्ठसि। ऋ० १.५१.१२१.
आ स्मा रथं न पृतनासु तिष्ठ। ऋ० १०.२९.८३. अ०वे० २०.७६.८३.
आस्मासु नृम्णं धात्‌। मै०सं०१.९.१: १३१.९; तै०आ० ३.१.१; शां०श्रौ०सू०१०.१४.६. देखें- अस्मासु नृम्णं।
आस्मिन्न्‌ उग्रा अचुच्युवः। तै०सं० ३.३.३.२१; ४.१; आप०श्रौ०सू०१२.८.३. देखें- आ समुद्रा।
आस्मिन्‌ पिशङ्गम्‌ इन्दवः। ऋ० ९.२१.५१.
आस्मिन्‌ राष्ट्रे राजन्य इषव्यः शूरो महारथो जायताम्‌। तै०सं० ७.५.१८.१; का०सं० (अ०) .५.१४; तै०ब्रा० ३.८.१३.१. तुल०- जै०उ०ब्रा०१.४.२.
देखें- आ राष्ट्रे।
आस्मिन्‌ हव्या जुहोतन। ऋ० ८.४४.१३; वा०सं०३.१३; १२.३३; तै०सं० ४.२.३.१३; मै०सं०२.७.१०३: ८७.१५; का०सं० ७.१२३; १६.१०३; शत०ब्रा०
६.८.१.६; तै०ब्रा० १.२.१.१०३.
आस्मै पृणीतां भुवनानि विश्वा। तै०ब्रा० २.४.८.५३.
आस्मै यतन्ते सखायाय पूर्वीः। ऋ० १०२९.८२; अ०वे० २०७६.८२.
आस्मै रीयन्ते निवनेव सिन्धवः। ऋ० १०.४०.९३.
आस्य जानन्तो नाम चिद्‌ विवक्तन। ऋ० १.१५६.३३. तै०ब्रा० २.४.३.९३.
आस्यताम्‌। मा०ध०सू०२.१९३.
आ स्यन्धतां धेनवो नित्यवत्साः। शां०गृ०सू०३.२.८४. तुल०- आ धेनवः सायम्‌।
आस्य यजमानस्य वीरो जायताम्‌। वा०सं०२२.२२; तै०सं० ७.५.१८.१; मै०सं०३.१२.६: १६२.९; का०सं० (अ०) ५.१४; शत०ब्रा० १३.१.९.९; तै०ब्रा० ३.८.१३.३.
आस्य यज्ञस्यासदृचः। वा०सं०४.१०३; शत०ब्रा० ३.२.१.३५३. तुल०- अस्य यज्ञस्यासो।
आस्य वज्रम्‌ अधि सानौ जघान। ऋ० १.३२.७२.
आस्य वेदः खिदति हन्ति नग्नम्‌। ऋ० ४.२५.७३.
आस्य श्रवस्याद्‌ रथ आ च घोषात्‌। ऋ० ५.३७.३३.
आस्य हवि तन्वः कामम्‌ ऋध्याः। ऋ० ३.५०.१४.
आस्ये जुहुता हविः। ऋ० ७.१५.१२.
आस्ये न ते विषम्‌। अ०वे० ७.५६.८३.
आस्यै ब्राह्मणा स्नपनीर्‌ (आप०मं०पा० स्नपनं) हरन्तु। अ०वे० १४.१.३९१; आप०मं०पा० १.१.७२. प्रतीकः आस्यै ब्राह्मणाः। कौ०सू० ७५.१७.
आ स्वधा। तै०ब्रा० १.६.९.५; आप०श्रौ०सू०८.१५.१० देखें नीचे- ओं स्वधा।
आ स्वम्‌ अद्म युवमानो अजरः। ऋ० १.५८.२१.
आ स्वम्‌ इन्द्राय इत्यादि। देखें-आ त्वम्‌ इन्द्राय।
आ स्वापे स्वापिभिः। ऋ० ८.५३ (भाग-५).५४; सा०वे०१.२८२४; ऐ०ब्रा०३.१६.१, २.
आस्व्‌ आशासु दुष्यहः। तै०ब्रा० २.५.७.१३.
आस्व्‌ इतरासु चरति प्रविष्टा। अ०वे० ३.१०४२; ८.९.११२. देखें नीचे- अन्तर्‌ अस्यां चरति।
आ स्वे योनौ नि षीदतु। (का०सं० ०त) ऋ० ६.१६.४१३; तै०सं० ३.५.११.४३; मै०सं०४.१०३३: १४८.१०; का०सं० १५.१२३; ऐ०ब्रा०१.१६.२२.
आहं यज्ञं दधे र्निऋतेर्‌ उपस्थात्‌। आ०श्रौ०सू०१.१२.३६१; आप०श्रौ०सू०९.२.१०१; मा०श्रौ०सू०३.१.२७१.
आहं वृणे सुमतिं विश्वजन्याम्‌। (अ०वे० विश्ववाराम्‌) अ०वे० ७.१५.१२; वा०सं०१७.७४२; तै०सं० ४.६.५.४२; मै०सं०२.१०६२: १३८.१६; का०सं०
१८.४२; शत०ब्रा० ९.२.३.३८२.
आहं सरस्वतीवतोः। ऋ० ८.३८.१०१; ऐ०ब्रा०६.७.१०; २३.३; गो०ब्रा० २.५.१३.
आ हंसासो न स्वसराणि गन्तन। ऋ० २.३४.५३.
आ हंसासो नीलपृष्ठा अपप्तन्‌। ऋ० ७.५९.७२.
आहं खिदामि ते मनः। अ०वे० ६.१०२.२१.
आहतं गभे पसः। तै०सं० ७.४.१९.३३; का०सं० (अ०) .४.८३; तै०ब्रा० ३.९.७.३. देखें- अगला तथा आहन्ति।
आहतं पसो निचल्चलीति। मै०सं०३.१३.१३: १६८.४. देखें नीचे- पूर्व का।
आहं तनोमि ते पसः। अ०वे० ४.४.७१; ६.१०१.३१.
आहन्ति गभे पसः। वा०सं०२३.२२३; शत०ब्रा० १३.२.९.६. देखें नीचे- आहतं गभे।
आहं दीक्षाम्‌ अरुहम्‌ ऋतस्य पत्नीं गायत्रेण छन्दसा ब्रह्मणा च। तै०सं० ७.१.१८.२; का०सं० (अ०) १.९; तै०ब्रा० ३.७.७.४; आप०श्रौ०सू०१०.९.४. आहम्‌ अजानि गर्भधम्‌। वा०सं०२३.१९; तै०सं० ७.४.१९.१; मै०सं०३.१२.२०: १६६.१२; का०सं० (अ०) .४.८; शत०ब्रा० १३.२.८.५; तै०ब्रा०
३.९.६.४; मा०श्रौ०सू०९.२.४. प्रतीकः आहम्‌ अजानि। का०श०सू०२०.६.१४.
आहं पितॄन्‌ सुविदत्रां (मै०सं० ०त्रं) अवित्सि। ऋ० १०१५.३१; अ०वे० १८.१.४५१; वा०सं०१९.५६१; तै०सं० २.६.१२.३१; मै०सं० ४.१०६१:
१५६.१६; का०सं० २१.१४१; ऐ०ब्रा० ३.३७.१५; आ०श्रौ०सू०२.१९.२२; ५.२०६. प्रतीकः आहं पितॄन्‌। तै०ब्रा० २.६.१६.१; शां०श्रौ०सू०३.१६.६.
आहर दह। तै०ब्रा० १.४.६.५; आप०श्रौ०सू०१४.२१.११.
आ हरयः ससृज्रिरे। ऋ० ८.६९.५१; अ०वे० २०२२.५१; ९२.२१; सा०वे०२.८४०१.
आ हरयो रथयुजः। ऋ० ८.३३.१४२.
आ हरामि गवां क्षीरम्‌। अ०वे० २.२६.५१.
आहरावद्य शृतस्य हविषो यथा। तै०आ० ४.३७.११. प्रतीकः आहरावद्य शृतस्य। आप०श्रौ०सू० १५.१९.७.
आ हर्यताय धृष्णवे। ऋ० ९.९९.११; सा०वे०१.५५११. प्रतीकः आ हर्यताय। सा०वि०ब्रा०३.१.२.
आ हर्यतो अर्जने (सा०वे० अर्जनो) अत्के अव्यत। ऋ० ९.१०७.१३१; सा०वे०२.११८.१
आ हर्यतो यजतः सान्व्‌ अस्थात्‌। ऋ० ३.५.३३.
आहलग्‌ इति वञ्चति। वा०सं० २३.२२२, २३२; शत०ब्रा० १३.२.९.६. देखें- अहलग्‌ तथा अगला।
आहलम्‌ इति सर्पति। तै०सं० ७.४.१९.३२; तै०ब्रा० ३.९.७.३. देखें नीचे- पूर्व का।
आहवनीयः साम सुवर्गो लोको बृहत्‌। तै०आ० १०.६३.१; म०ना०उ० २२.१.
आ हव्या वीतये गथ। ऋ० ८.२०.१६२.
आ हस्तयोर्‌ अधिथा इन्द्र कृष्टीः। ऋ० ६.३१.१२.
आहस्पत्यं मासं प्रविशासौ। सा०मं०ब्रा०१.५.१४; गो०गृ०सू०२.८.१४.
आ हा पदेव गछसि। ऋ० ४.३१.५२.
आ हायम्‌ अश्विनो रथः। ऋ० ८.९.१८३; अ०वे० २०.१४२.३३.
आहारम्‌ अजरः (म०ना०उ० अक्षयः) कविः। तै०आ० १०.११.२४; म०ना०उ० ११.१०४.
आहारा विविधा भुक्ताः। नि० १४.६१.
आहार्षं त्वाविदं त्वा। ऋ० १०१६१.५१; अ०वे० २०९६.१०१. देखें- अगला एक छो़डकर।
आहार्षं धान्यं रसम्‌। अ०वे० २.२६.५२.
आहार्षम्‌ अविदं त्वा। अ०वे० ८.१.२०१. देखें- पूर्व का किन्तु एक।
आहार्षीद्‌ राष्ट्रम्‌ इह रोहितः। तै०ब्रा० २.५.२.११. देखें- आ ते राष्ट्रम्‌।
आ हा वहतो मर्त्याय यज्ञम्‌। ऋ० ५.४१.७४.
आहिताग्निर्‌ अनङ्‌वांश्‌ च। आप०ध०सू०२.४.९.१३१.
आहिता निहिता हिता। अ०वे० ११.७.२२४.
आहितो रथचर्षणे। ऋ० ८.५.१९२.
आ हि द्यावापृथिवी अग्न उभे। ऋ० १०.१.७१.
आ हिन्विरे मनसा देवयन्तः। ऋ० ९.७४.८३.
आ हि रुहतम्‌ अश्विना। ऋ० ८.२२.९१.
आ हि रोहेमम्‌ अमृतं सुखं रथम्‌। अ०वे० ८.१.६३.
आ हि ष्मा याति नर्यश्‌ चिकित्वान्‌। ऋ० ४.२९.२१.
आ हि ष्मा सूनवे पिता। ऋ० १.२६.३१.
आ हि स्थाथो दिविस्पृशम्‌। ऋ० ४.४६.४३; ८.५.२८३.
आहुतं तिरोह्नयम्‌। ऋ० ३.२८.३२.
आहुतयस्‌ ते कामान्‌ समर्धयन्त्व्‌ आसौ। मै०सं०३.११.८: १५१.१२. देखें- अगला।
आहुतयो मे कामम्‌ समर्धयन्तु। वा०सं०२०.१२; का०सं० ३८.४; शत०ब्रा० १२३.८.३.३०; तै०ब्रा० २.६.५.८. देखें- पूर्व का। आहुतान्‌ अधिरथा सहस्र। ऋ० १०.९८.१०२.
आहुतास्य्‌ अभिहुता। अ०वे० ६.१३३.२१.
आहुतिं मतोऽविधत्‌। ऋ० ८.२३.२१२.
आहुती धत्त इन्द्रियम्‌। वा०सं०२१.५२५; मै०सं०३.११.५५: १४७.८; तै०ब्रा० २.६.१४.३५.
आहुतोऽयं यज्ञम्‌ अप्येतु देवान्‌। आप०श्रौ०सू०१४.३०४४.
आहुर्‌ विप्रासो अश्विना पुराजाः। ऋ० १.११८.३४; ३.५८.३४.
आहुस्‌ तां विद्यां ब्रह्मयोनिस्वरूपाम्‌। व०पू०ता०उ०२.२४. तुल०- नृ०पू०ता०उ०३.१.
आहुस्‌ ते ग्रावाणो दन्तान्‌। शां०गृ०सू०३.१२.५१.
आहुस्‌ ते त्रीणि दिवि बन्धनानि। ऋ० १.१६३.३४; वा०सं०२९.१४४; तै०सं० ४.६७.२४; का०सं० ४०.६४.
आहृता अस्माकं वीराः। अ०वे० २.२६.५३